You are on page 1of 4

laxya

- is~BaRNah%yaa

(saMklpnaa -maMdar saatputo)


idpk ivaXvanaaqa kaMbaLo yaacyaa baayakaolaa gaBa-inadanaasaazI dvaaKanyaat AaNalao jaato. idpkcaI baayakao
saumatIcaI hI dusarI Kop. Paihlyaa Kopolaa itlaa ek maulagaI
JaalaI, itcaM naava ?caa. tI Aata saaQaarNa dha vaYa-aMcaI Aaho.
idpkcyaa Aa[-laa, mhNajao sauQaa kaMbaLolaa dusara maulagaa
hvaaya, vaMSaalaa idvaa hvaaya jyaasaazI ho gaBa-inadanaacao p`ya%na
caalaU Aahot. ivaXvanaaqa kaMbaLo svat: eka sarkarI Ka%yaat
varcyaa huVavar Aahot.
saumatIlaa dvaaKanyaacyaa vaoTIMga $ma maQao kahI vaoL
qaMabaava laagatM AaiNa tovhaca gaaOrIcaI va itcaI BaoT haoto.
gaaOrIsauwa itqao gaBa-inadanaasaazI AalaI Aaho. itlaa yaaAaQaI
itna maulaI. Aata itlaa AjaUna eka maulaIlaa janma doNyaacaI
[-cCa naahI, %yaasaazIca tI AalaI Aaho.
daona iBanna stracyaa AaoLKIcyaa is~yaa lahanapNaIcyaa
maOi~NaI itqao ekaca kamaasaazI Aalyaa pNa daoGaI
ekmaokIMpasaUna pirisqatI lapvaNyaacaa p`ya%na krtat.
saUmatIcaa ptI idpk yaotao AaiNa itlaa inaGaayalaa saaMgatao.

gaaOrIlaa SaMka yaoto pNa tI kahIca baaolat naahI. gaaOrIlaa


saumatIcaI pairsqaItI baGavat naahI. madt mhNaUna gaaOrI
paoilasaaMnaa saumatIcaI pairsqaItI saaMgato. gaaOrIlaa SaMka Asato
kI saumatIvar jabardstInao gaBa-pat krNyaasaazI dbaava yaotao
Aaho. AaiNa ASaa isqatIt itcaI madt kolaI paihjao. pNa
gaaOrIlaa paoilasaaMnaa ho saaMgata yaot naahI kI gaaOrI itqao ka
gaolaI haotI.
Paaoilasa gaaOrInao saaMigatlaolyaa dvaaKanyaavar QaaD
Taktat AaiNa sava- r^koT ]GaDM paDtat, sava- p`karaba_la
maa$tI va ivarond` KuYa Asatat. pNa salaaonaI gaaOrIcyaa
yaoNyaacaM maUL kaya haotM %yaacaI AazvaNa k$na doto pNa
salaaonaI yaa p`krNaat gaaOrIlaa BaoTUna saumatItfo- kMPlaoMT
daKla krayalaa saaMgato %yaasaazI itcyaa ptIlaa va
saasarcyaaMnaa samaja idlaa jaatao. kuTUMba inayaaojanaacaI AazvaNa
k$na idlaI jaato. pNa gaaOrI saumatIcyaa p`krNaat ifyaa-d
daKla krayalaa nakarto. salaaonaI samajaavato pNa %yaacaa
fayada haot naahI. AaiNa, gaaOrIcyaa Asahkayaa-mauLo Aata
saumatIkDUna ifyaa-d krayalaa kaoNa SaaoQaavaa Asaa p`Xna
]pisqat haotao. saumatI hI salaaonaIcaI maOi~Na Asalyaanao
salaaonaI saumatIlaa faona k$na itcaI maihtI kaZayacaa p`ya%na
krto pNa saumatI itlaa kSaacaaca qaaMga laagaU dot naahI.
]laT tI gaBa-vatI AsalyaacaMca lapvato. Aata kaya kravaM yaa
ivacaaranao sagaLo eka mauVavar yaotat, ABaya iktI-kraMnaa (acaI
klpnaa do}na sarL ivaXvanaaqa kaMbaLoMnaa BaoTayalaa

laavaayacaM. tsaMhI QaaD TakUna pkDlaolyaa Da^@TraMkDUna hI


maaihtI imaLalyaacaM to saaMgaU Saktat.
e.saI.pI. ABaya iktI-kr ivaXvanaaqa kaMbaLoMcaI BaoT
Gaotat. pNa ivaXvanaaqa kaMbaLo sarL %yaaMnaa QauDkavaUna
laavatat. kayaVanaUsaar baagaayacaa AadoSa dotat, jaaopya-nt
ifyaa-d daKla haot naahI taopya-nt naahI laaokaMcyaa kamaat
naak na KupsaNyaacaM saaMgatat.
ASaa pwtInao paNa]tara Jaalyaavar maa~ ksaUna caaOkSaI
krayacao AadoSa iktI-kr sava- TImalaa dotat. dusarIkDo
idpk kaMbaLo saumatIvar BaDktao. tao eka p`saMgaI itcyaavar
maarhaNa krtao. SaovaTI saumatIlaa dur gaavaakDo nao}Na
gaBa-pat GaDvaUna AaNaayacaM zrtM. saumatIlaa mauMba[-huna
hlavaNyaat yaotM. idpk ?caalaa GarI ekTM DaMbaUna inaGaUna
jaatao. ?caa salaaonaIlaa faona k$na kLvato AaiNa yaacaIca
paoilasa ifyaa-d mhNaUna naaoMd krtat. ksaUna caaOkSaI k$na
saumatIlaa SaaoQaU laagatat.
ek idvasa idpk T^@saI maagavatao AaiNa gaavaakDo
jaatao. itqao saumatIlaa kahI jaDIbaUTI Ka} GaalaUna gaBa-pat
GaDvaUna AaNaayacaM zrtM, pNa eonavaoLI laxyacaI TIma itqao
paohaocato. mauLat maa$tIca vaoSaaMtr k$na T^@saI D/ayavhr
mhNaUna %yaacyaasaaobat Asatao AaiNa %yaalaa pkDUna dotao.

ASaa p`karo sava- straMt haoNaara baokayadoSaIr p`kar


laxyacaI TIma maaoz\yaa iSatafInao samaaor AaNato AaiNa
vyavasqaocyaa kcaaT\yaatUna gaunha raoKNyaacaM kama krto.
samaaPt

You might also like