You are on page 1of 38

(िनÍखलोपिनषत् पूवा वलोकन ...

)

|| स¹पूण गु³ गीता ||

||अथ üथमोऽºयायः ||

ॐ ÷ी सÿु ³चरणकमले ¹यो नमः

अिच=cया¯यñFपाय िनगु णाय गणाcमने |
सम1तजगदाधारमूतये ü(णे नमः ||१||

ऋषय ऊचुः |

सूत सूत महाüा7 िनगमागमपारगम् |
गु³1वFपम1माकं üूÍह सवमलापहम् ||२||
य1य ÷वणमा³ेण दे ह| दु ःखाͧमु ¯यते |
येन माग ण मु नयः सव 7cवं üपे Íदरे ||३||
यcüा!य न पु नयाित नरः संसारब=धनम् |
तथाÍवधं परं तïवं वñ¯यमधुना cवया ||४||
गुHाÿु Hतमं सारं गु³गीता Íवशेषतः |
cवcüसादा¯च ÷ोत¯या तcसव üूÍह सूत नः ||५||
इित सं üािथ तः सूतो मु िनसýघैमु हु मु हु ः ||
कु तूहले न महता üोवाच मधुरं वचः ||६||

सूत उवाच |

÷ु णुºवं मु नयः सव ÷@या परया मु दा |
वदािम भवरोग¯नीं गीतां मातृ1वFÍपणीम् ||७||
पु रा कै लासिशखरे िस@ग=धवसे Íवते |
त³ क~पलतापु *पमÍ=दरे ऽcय=तसु =दरे ||८||
¯याUाÍजने समासीनं शु काÍदमु िनवÍ=दतम् |
बोधय=तं परं तïवं मºये मु िनगणे 4विचत् ||९||
üणPवदना श+=नम1कु व=तमादरात् |
7*çवा Íव1मयमाप=न पाव ती पÍरपृ¯छित ||१०||

पावcयुवाच |

ॐ नमो दे व दे वे श पराcपर जगÿु रो |
cवां नम1कु व ते भ4cया सु रासुरनराः सदा ||११||
ÍविधÍव*णुमहे =5ा²ैव=²ः खलु सदा भवान् |
नम1करोÍष क1मै cवं नम1कारा÷यः Íकल ||१२||
7*çवै तcकम Íवपुलमा°य üितभाित मे |
Íकमे त=न Íवजानेऽहं कृ पया वद मे üभो ||१३||
भगवन् सवधम 7 üतानां üतनायकम् |
üूÍह मे कृ पया श¹भो गु³माहाc¹यमु dमम् ||१४||
के न माग ण भो 1वािमन् दे ह| ü(मयो भवे त् |
तcकृ पां कु ³ मे 1वािम=नमािम चरणौ तव ||१५||
इित सं üािथ तः श+=महादे वो महे +रः |
आन=दभरितः 1वा=ते पावतीिमदमüवीत् ||१६||

÷ी महादे व उवाच |

न वñ¯यिमदं दे Íव रह1याितरह1यकम् |
न क1याÍप पु रा üोñं cव{4cयथ वदािम तत् ||१७||
मम Fपािस दे Íव cवमत1तcकथयािम ते |
लोकोपकारकः ü÷ो न के नाÍप कृ तः पु रा ||१८||
य1य दे वे परा भÍñय था दे वे तथा गुरौ |
त1यैते किथता Hथाः üकाश=ते महाcमनः ||१९||
यो गु³ः स िशवः üोñो यः िशवः स गु³ः 1मृतः |
Íवक~पं य1तु कु व|त स नरो गु³त~पगः ||२०||
दु लभं ͳषु लोके षु त¯छृ णु+ वदा¹यहम् |
गु³ü( Íवना ना=यः सcयं सcयं वरानने ||२१||
वे दशाUपु राणािन चेितहासाÍदकािन च |
म=³य=³ाÍदÍव²ानां मोहनो¯चाटनाÍदकम् ||२२||
शै वशाñागमाद|िन H=ये च बहवो मताः |
अपHंशाः सम1तानां जीवानां Hा=तचेतसाम् ||२३||
जप1तपो üतं तीथ य7ो दानं तथैव च |
गु³तïवमÍव7ाय सव ¯यथ भवे Ícüये ||२४||
गु³बु qºयाcमनो ना=यत् सcयं सcयं वरानने |
त~लाभाथ üयH1तु कत¯य° मनीÍषिभः ||२५||
गूढाÍव²ा जग=माया दे ह°ा7ानस¹भवः |
Íव7ानं यcüसादे न गु³श¯दे न कथयते ||२६||
यदÍýUकमल§=§ं §=§तापिनवारकम् |
तारकं भविस=धो° तं गु³ं üणमा¹यहम् ||२७||
दे ह| ü( भवे ²1मात् cवcकृ पाथ वदािम तत् |
सव पापÍवशु @ाcमा ÷ीगु रोः पादसेवनात् ||२८||
सव तीथावगाह1य स¹üा!नोित फलं नरः |
गुरोः पादोदकं पीcवा शेषं िशरिस धारयन् ||२९||
शोषणं पापपýक1य द|पनं 7ानते जसः |
गुरोः पादोदकं स¹यक् सं साराण वतारकम् ||३०||
अ7ानमूलहरणं ज=मकमिनवारकम् |
7ानÍव7ानिसqºयथ गु³पादोदकं Íपबेत् ||३१||
गु³पादोदकं पानं गुरो³Í¯छPभोजनम् |
गु³मूतः सदा ºयानं गुरोना¹नः सदा जपः ||३२||
1वदे िशक1यैव च नामक|तनं
भवे दन=त1य िशव1य क|तनम् |
1वदे िशक1यैव च नामिच=तनं
भवे दन=त1य िशव1य िच=तनम् ||३३||
यcपादरे णुव िनcयं कोऽÍप सं सारवाÍरधौ |
से तुब=धायते नाथं दे िशकं तमुपा1महे ||३४||
यदनुTहमा³ेण शोकमोहौ Íवन?यतः |
त1मै ÷ीदे िशके =5ाय नमोऽ1तु परमाcमने ||३५||
य1मादनुTहं ल¯ºवा महद7ा=मु cसृजे त् |
त1मै ÷ीदे िशके =5ाय नम°ाभीPिस@ये ||३६||
काशीHे³ं िनवास° जा=हवी चरणोदकम् |
गु³Íव+े +रः साHात् तारकं ü(िन°यः ||३७||
गु³से वा गया üोñा दे हः 1यादHयो वटः |
तcपादं Íव*णुपादं 1यात् त³ दdमन=तकम् ||३८||
गु³मूित 1मरे Í=नcयं गु³नाम सदा जपेत् |
गुरोरा7ां üकु व|त गुरोर=यं न भावयेत् ||३९||
गु³व4³े Í1थतं ü( üा!यते तcüसादतः |
गुरोºयानं सदा कु या त् कु लUी 1वपितं यथा ||४०||
1वा÷मं च 1वजाितं च 1वक|ित पु ÍPवध नम् |
एतcसव पÍरcय7य गु³मे व समा÷येत् ||४१||
अन=याÍ°=तय=तो ये सुलभं परमं सु खम् |
त1माcसवüयHेन गुरोराराधनं कु ³ ||४२||
गु³व4³े Í1थता Íव²ा गु³भ4cया च ल¹यते |
³ैलो4ये 1फु टवñारो दे वÍषÍपतृ मानवाः ||४३||
गुकार°ा=धकारो Íह ³कार1ते ज उ¯यते |
अ7ानTासकं ü( गु³रे व न सं शयः ||४४||
गुकारो भवरोगः 1यात् ³कार1तÍ=नरोधकृ त् |
भवरोगहरcया¯च गु³Íरcयिभधीयते ||४५||
गुकार° गु णातीतो Fपातीतो ³कारकः |
गुणFपÍवह|नcवात् गु³Íरcयिभधीयते ||४६||
गुकारः üथमो वण| मायाÍदगुणभासकः |
³कारोऽÍ1त परं ü( मायाHाÍ=तÍवमोचनम् ||४७||
एवं गु³पदं ÷े 8ं दे वानामÍप दु लभम् |
ग³डोरगग=धविस@ाÍदसु रपूÍजतम् ||४८||
ºुवं दे Íह मु मु Hूणां नाÍ1त तïवं गुरोः परम् |
गुरोराराधनं कु यात् 1वजीवcवं िनवे दयेत् ||४९||
आसनं शयनं वUं वाहनं भूषणाÍदकम् |
साधके न üदात¯यं गु³स=तोषकारणम् ||५०||
कमणा मनसा वाचा सवदाऽऽराधयेÿु ³म् |
द|घ दÞडं नम1कृ cय िनल7जौ गु³सÍ=नधौ ||५१||
शर|रिमÍ=5यं üाणमथ 1वजनबा=धवान् |
आcमदाराÍदकं सव सÿु ³¹यो िनवे दयेत् ||५२||
गु³रे को जगcसव ü(Íव*णुिशवाcमकम् |
गुरोः परतरं नाÍ1त त1माcसं पूजयेÿु ³म् ||५३||
सव÷ु ितिशरोरHÍवराÍजतपदां बु जम् |
वे दा=ताथ üवñारं त1मात् संपूजयेÿु ³म् ||५४||
य1य 1मरणमा³ेण 7ानमु cप²ते 1वयम् |
स एव सवसंपÍdः त1माcसं पूजयेÿु ³म् ||५५||
कृ िमकोÍटिभराÍवPं दु ग =धकु लदूÍषतम् |
अिनcयं दु ःखिनलयं दे हं ÍवÍ@ वरानने ||५६||
सं सारवृHमाFढाः पतÍ=त नरकाण वे |
य1तानु@रते सवान् त1मै ÷ीगु रवे नमः ||५७||
गु³ü(ा गु³Íव*णुगु ³द वो महे +रः |
गु³रे व परं ü( त1मै ÷ीगुरवे नमः ||५८||
अ7ानितिमरा=ध1य 7ाना¯जनशलाकया |
चHु³=मीिलतं येन त1मै ÷ीगुरवे नमः ||५९||
अखÞडमÞडलाकारं ¯याBं येन चराचरम् |
तcपदं दिशतं येन त1मै ÷ीगुरवे नमः ||६०||
1थावरं जýगमं ¯याBं यÍcकͯचcसचराचरम् |
cवं पदं दिशतं येन त1मै ÷ीगुरवे नमः ||६१||
िच=मयं ¯याÍपतं सव ³ैलो4यं सचराचरम् |
अिसcवं दिशतं येन त1मै ÷ीगुरवे नमः ||६२||
िनिमषÍ=निमषाºवा§ा य§ा4यादै Íवमु ¯यते |
1वाcमानं िशवमालो4य त1मै ÷ीगुरवे नमः ||६३||
चैत=यं शा+तं शां तं ¯योमातीतं िनर¯जनम् |
नादÍब=दु कलातीतं त1मै ÷ीगु रवे नमः ||६४||
िनगु णं िनमलं शा=तं जंगमं Í1थरमेव च |
¯याBं येन जगcसव त1मै ÷ीगुरवे नमः ||६५||
स Íपता स च मे माता स ब=धुः स च दे वता |
सं सारमोहनाशाय त1मै ÷ीगुरवे नमः ||६६||
यcसïवे न जगcसcयं यcüकाशे न भाित तत् |
यदान=दे न न=दÍ=त त1मै ÷ीगुरवे नमः ||६७||
यÍ1मÍ=1थतिमदं सव भाित य{ानFपतः |
Íüयं पु ³ाÍद यcüीcया त1मै ÷ीगुरवे नमः ||६८||
येनेदं दिशतं तïवं िचdचैcयाÍदकं तथा |
जाTc1व!नसु षु JयाÍद त1मै ÷ीगुरवे नमः ||६९||
य1य 7ानिमदं Íव+ं न 7?यं िभ=नभे दतः |
सदै कFपFपाय त1मै ÷ीगुरवे नमः ||७०||
य1य 7ातं मतं त1य मतं य1य न वे द सः |
अन=यभावभावाय त1मै ÷ीगु रवे नमः ||७१||
य1मै कारणFपाय काय Fपे ण भाित यत् |
काय कारणFपाय त1मै ÷ीगुरवे नमः ||७२||
नानाFपिमदं Íव+ं न के ना!यÍ1त िभ=नता |
काय कारणFपाय त1मै ÷ीगुरवे नमः ||७३||
7ानशÍñसमाFढतïवमालाÍवभूषणे |
भु Íñमु Íñüदा³े च त1मै ÷ीगुरवे नमः ||७४||
अनेकज=मसं üाBकमब=धÍवदाÍहने |
7ानािनलüभावे न त1मै ÷ीगुरवे नमः ||७५||
शोषणं भविस=धो° द|पनं Hरसंपदाम् |
गुरोः पादोदकं य1य त1मै ÷ीगुरवे नमः ||७६||
न गुरोरिधकं तïवं न गुरोरिधकं तपः |
न गुरोरिधकं 7ानं त1मै ÷ीगुरवे नमः ||७७||
म=नाथः ÷ीजग=नाथो मÿु ³ः ÷ीजगÿु ³ः |
ममाcमा सव भूताcमा त1मै ÷ीगुरवे नमः ||७८||
गु³राÍदरनाÍद° गु³ः परमदै वतम् |
गु³म=³समो नाÍ1त त1मै ÷ीगुरवे नमः ||७९||
एक एव परो ब=धुÍवषमे समु पÍ1थते |
गु³ः सकलधमाcमा त1मै ÷ीगु रवे नमः ||८०||
गु³मºये Í1थतं Íव+ं Íव+मºये Í1थतो गु³ः |
गु³Íव+ं न चा=योऽÍ1त त1मै ÷ीगु रवे नमः ||८१||
भवारÞयüÍवP1य Íद%ोहHा=तचेतसः |
येन स=दिशतः प=थाः त1मै ÷ीगुरवे नमः ||८२||
ताप³या͹नतBनामशा=तüाÍणनां भु Íव |
य1य पादोदकं गýगा त1मै ÷ीगुरवे नमः ||८३||
अ7ानसपदPानां üाÍणनां कÍ°Íकcसकः |
स¹य¹7ानमहाम=³वे Íदनं सÿु ³ Íवना ||८४||
हे तवे जगतामेव संसाराण वसे तवे |
üभवे सवÍव²ानां श¹भवे गु रवे नमः ||८५||
ºयानमूलं गु रोमूितःर् पूजामूलं गुरोः पदम् |
म=³मूलं गुरोवा4यं मु Íñमूलं गु रोः कृ पा ||८६||
सBसागरपय =तं तीथ 1नानफलं तु यत् |
गु³पादपयोÍब=दोः सहPांशे न तcफलम् ||८७||
िशवे ³Pे गु³Uाता गुरौ ³Pे न क°न |
ल¯ºवा कु लगु³ स¹य¹गु³मेव समा÷येत् ||८८||
मधुलु ¯धो यथा भृýगः पु *पाcपु *पा=तरं üजे त् |
7ानलु ¯ध1तथा िश*यो गुरोगु व=त रं üजे त् ||८९||
व=दे गु³पद§=§ं वा%नातीतगोचरम् |
+े तरñüभािभ=नं िशवश4cयाcमकं परम् ||९०||
गुकारं च गुणातीतं Fकारं FपवÍज तम् |
गुणातीतमFपं च यो द²ात् स गु³ः 1मृ तः ||९१||
अͳने³ः िशवः साHात् ͧबाहु ° हÍरः 1मृतः |
योऽचतु वदनो ü(ा ÷ीगु³ः किथतः Íüये ||९२||
अयं मया¯जिलब@ो दयासागरिस@ये |
यदनुTहतो ज=तु Í°³संसारमु Íñभाक् ||९३||
÷ीगुरोः परमं Fपं Íववे कचHुरTतः |
म=दभा¹या न प?यÍ=त अ=धाः सूय|दयं यथा ||९४||
कु लानां कु लकोट|नां तारक1त³ तcHणात् |
अत1तं सÿु ³ 7ाcवा ͳकालमिभवादयेत् ||९५||
÷ीनाथचरण§=§ं य1यां Íदिश Íवराजते |
त1यां Íदिश नम1कु याq भ4cया üितÍदनं Íüये ||९६||
साPाýगüÍणपाते न 1तु वÍ=नcयं गु³ं भजे त् |
भजनाc1थैय मा!नोित 1व1वFपमयो भवे त् ||९७||
दो¹या पq¹यां च जानु¹यामु रसा िशरसा 7शा |
मनसा वचसा चेित üणामोPाýग उ¯यते ||९८||
त1यै Íदशे सततम7जिलरे ष िनcयम्
üÍH!यतां मु खÍरतैमधुरै ः üसूनैः |
जागित य³ भगवान् गु³चHवत|
Íव+Í1थितüलयनाटकिनcयसाHी ||९९||
अभै 1तै ः Íकमु द|घ कालÍवमलै ¯याÍदüदै दु *करै ः
üाणायामशतै रनेककरणैदु ःखाcमकै दु जयः |
यÍ1म=न¹युÍदते Íवन?यित बली वायुः 1वयं तcHणात्
üाBुं तcसहज1वभावमिनशं सेवे त चैकं गु³म् ||१००||
7ानं Íवना मु Íñपदं ल¹यते गु³भÍñतः |
गुरोः üसादतो ना=यत् साधनं गु³मािग णाम् ||१०१||
य1माcपरतरं नाÍ1त नेित ने तीित वै ÷ु ितः |
मनसा वचसा चैव सcयमाराधयेÿु ³म् ||१०२||
गुरोः कृ पाüसादे न ü(Íव*णुिशवादयः |
साम°य मभजन् सव सृÍPÍ1थcय=तकमÍण ||१०३||
दे वÍक=नरग=धवाः ÍपतृयHा1तु तु ¹बु ³ः |
मु नयोऽÍप न जानÍ=त गु³शु ÷ूषणे Íविधम् ||१०४||
ताÍक का?छा=दसा°ै व दै व7ाः कमठाः Íüये |
लौÍकका1ते न जानÍ=त गु³तïवं िनराकु लम् ||१०५||
महाहýकारगव ण ततोÍव²ाबले न च |
Hम=cयेतÍ1मन् सं सारे घट|य=³ं यथा पु नः ||१०६||
यÍ7नोऽÍप न मु ñाः 1युः न मु ñा योिगन1तथा |
तापसा अÍप नो मु ñा गु³तïवाcपरा%ुखाः ||१०७||
न मु ñा1तु ग=धवाः ÍपतृयHा1तु चारणाः |
ऋषयः िस@दे वा²ा गु³सेवापरा%ुखाः ||१०८||

||इित ÷ी1कं दपु राणे उdरखंडे उमामहे +र संवादे
÷ी गु³गीतायां üथमोऽºयायः ||

----


||अथ ͧतीयोऽºयायः ||

ºयानं ÷ु णु महादे Íव सवान=दüदायकम् |
सव सौFयकरं चै व भु Íñमु Íñüदायकम् ||१०९||
÷ीमcपरं ü( गु³ं 1मरािम
÷ीमcपरं ü( गु³ं भजािम |
÷ीमcपरं ü( गु³ं वदािम
÷ीमcपरं ü( गु³ं नमािम ||११०||
ü(ान=दं परमसु खदं के वलं 7ानमूितम्
§=§ातीतं गगनस7शं तïवम1याÍदल+यम् |
एकं िनcयं Íवमलमचलं सवधीसाÍHभूतम्
भावातीतं ͳगुणरÍहतं सÿु ³ं तं नमािम ||१११||
(द¹बु जे कÍण कमºयसं 1थे
िसं हासने सं Í1थतÍद¯यमूितम् |
ºयायेÿु ³ं च=5कलाüकाशम्
सͯचcसु खाभीPवरं दधानम् ||११२||
+े ता¹बरं +ेतÍवले पपु *पम्
मु ñाÍवभूषं मु Íदतं ͧने³म् |
वामाýकपीठÍ1थतÍद¯यशÍñम्
म=दÍ1मतं पूण कृ पािनधानम् ||११३||
7ान1वFपं िनजभावयुñम् आन=दमान=दकरं üस=नम् |
योगी=5मीçयं भवरोगवै ²म् ÷ीमÿु ³ं िनcयमहं नमािम ||११४||
व=दे गुFणां चरणारÍव=दम् स=दिश त1वाcमसु खा¹बु धीनाम् |
जन1य येषां गुिलकायमानं सं सारहालाहलमोहशा=cयै ||११५||
यÍ1मन् सृÍPÍ1थÍ1तºवं सिनTहानुTहाcमकम् |
कृ cयं प¯चÍवधं श+त् भासते तं गु³ं भजे त् ||११६||
पादा¯जे सव सं सारदावकालानलं 1वके |
ü(र=ºे Í1थता¹भोजमºय1थं च=5मÞडलम् ||११७||
अकथाÍदͳरे खा¯जे सहPदलमÞडले |
हं सपा+ͳकोणे च 1मरे d=मºयगं गु³म् ||११८||
िनcयं शु @ं िनराभासं िनराकारं िनर¯जनम् |
िनcयबोधं िचदान=दं गु ³ं ü( नमा¹यहम् ||११९||
सकलभु वनसृÍPः कÍ~पताशे षसृÍPः
िनÍखलिनगम7ÍPः सcपदाथकसृÍPः |
अतÿणपरमे ÍPः सcपदाथक7ÍPः
भवगुणपरमे ÍPम|Hमागक7ÍPः ||१२०||
सकलभु वनरýग1थापना1त¹भयÍPः
सक³णरसवृÍP1तïवमालासमÍPः |
सकलसमयसृÍP1सͯचदान=द7ÍPः
िनवसतु मिय िनcयं ÷ीगुरोÍद ¯य7ÍPः ||१२१||
न गुरोरिधकं न गुरोरिधकं
न गुरोरिधकं न गुरोरिधकम् |
िशवशासनतः िशवशासनतः
िशवशासनतः िशवशासनतः ||१२२||
इदमे व िशविमदमे व िशवम् इदमेव िशविमदमे व िशवम् |
हÍरशासनतो हÍरशासनतो हÍरशासनतो हÍरशासनतः ||१२३||
ÍवÍदतं ÍवÍदतं ÍवÍदतं ÍवÍदतं
Íवजनं Íवजनं Íवजनं Íवजनम् |
Íविधशासनतो Íविधशासनतो
Íविधशासनतो Íविधशासनतः ||१२४||
एवं Íवधं गु³ं ºयाcवा 7ानमु cप²ते 1वयम् |
तदा गुFपदे शे न मु ñोऽहिमित भावये त् ||१२५||
गुFपÍदPमाग ण मनःशु Í@ं तु कारये त् |
अिनcयं खÞडयेcसव यÍcकͯचदाcमगोचरम् ||१२६||
7ेयं सव üतीतं च 7ानं च मन उ¯यते |
7ानं 7ेयं समं कु या=ना=यः प=था ͧतीयकः ||१२७||
Íकम³ बहु नोñे न शाUकोÍटशतैरÍप |
दु लभा िचdÍव÷ाÍ=तः Íवना गु³कृ पां पराम् ||१२८||
क³णाखçगपाते न िछcवा पाशाPकं िशशोः |
स¹यगान=दजनकः सÿु ³ः सोऽिभधीयते ||१२९||
एवं ÷ु cवा महादे Íव गु³िन=दां करोित यः |
स याित नरकान् घोरान् याव¯च=5Íदवाकरौ ||१३०||
यावcक~पा=तको दे ह1ताव£े Íव गु³ं 1मरे त् |
गु³लोपा न कत¯यः 1व¯छ=दो यÍद वा भवेत् ||१३१||
हु ýकारे ण न वñ¯यं üा7िश*यैः कदाचन |
गुरोरT न वñ¯यमसcयं तु कदाचन ||१३२||
गु³ं cवं कृ cय हु ं कृ cय गु³साÍ=नºयभाषणः |
अरÞये िनज ले दे शे स¹भवे q ü(राHसः ||१३३||
अ§ै तं भावयेÍ=नcयं सवा व1थासु सवदा |
कदािचदÍप नो कु याq§ै तं गु³सÍ=नधौ ||१३४||
7?यÍव1मृितपय =तं कु याq गु³पदाच नम् |
ता7श1यैव कै व~यं न च तq¯यितरे Íकणः ||१३५||
अÍप स¹पूण तïव7ो गु³cयािग भवे ²दा |
भवcयेव Íह त1या=तकाले ÍवHेपमु cकटम् ||१३६||
गु³काय न लýघेत नापृ*çवा काय माचरे त् |
न HुÍd8े Í£शे ऽनcवा गु³सq¹वशोिभतः ||१३७||
गुरौ सित 1वयं दे Íव परे षां तु कदाचन |
उपदे शं न वै कु या त् तथा चे5ाHसो भवेत् ||१३८||
न गुरोरा÷मे कु यात् दु *पानं पÍरसपणम् |
द|Hा ¯याFया üभु cवाÍद गुरोरा7ां न कारयेत् ||१३९||
नोपा÷मं च पय कं न च पादüसारणम् |
नाýगभोगाÍदकं कु या=न लीलामपरामÍप ||१४०||
गु Fणां सदस§ाÍप यदु ñं त=न लं घये त् |
कु व=ना7ां Íदवा रा³ौ दासवÍ=नवसे ÿु रो ||१४१||
अदdं न गुरो5 ¯यमु पभु ¯जीत कÍह िचत् |
दdे च रं कवqTाHं üाणोऽ!ये ते न ल¹यते ||१४२||
पादु कासनश³याÍद गु³णा यदभीÍPतम् |
नम1कु व|त तcसव पादा¹यां न 1पृ शे त् 4विचत् ||१४३||
ग¯छतः पृ8तो ग¯छे त् गु³¯छायां न लं घये त् |
नो~बणं धारये§े षं नालं कारां 1ततो~बणान् ||१४४||
गु³िन=दाकरं 7*çवा धावयेदथ वासयेत् |
1थानं वा तcपÍरcया7यं Íज(ाछे दाHमो यÍद ||१४५||
नोͯछPं क1यिच£े यं गुरोरा7ां न च cयजेत् |
कृ c1नमु ͯछPमादाय हÍवव{Hयेc1वयम् ||१४६||
नानृ तं नाÍüयं चैव न गव नाÍप वा बहु |
न िनयोगधरं üूयात् गु रोरा7ां Íवभावये त् ||१४७||
üभो दे वकु लेशानां 1वािमन् राजन् कु ले +र |
इित स¹बोधनैभ|तो स¯चरे ÿु ³सÍ=नधौ ||१४८||
मु िनिभः प=नगैवाÍप सुरै वा शाÍपतो यÍद |
कालमृcयुभया§ाÍप गु³ः सं ³ाित पावित ||१४९||
अशñा Íह सुरा²ा° Hशñाः मु नय1तथा |
गु³शापोपप=न1य रHणाय च कु ³िचत् ||१५०||
म=³राजिमदं दे Íव गु³ÍरcयHर§यम् |
1मृितवे दपु राणानां सारमे व न संशयः ||१५१||
सcकारमानपूजाथ दÞडकाषयधारणः |
स सं =यासी न वñ¯यः सं =यासी 7ानतcपरः ||१५२||
ÍवजानÍ=त महावा4यं गु रो°रण सेवया |
ते वै सं =यािसनः üोñा इतरे वे षधाÍरणाः ||१५३||
िनcयं ü( िनराकारं िनगु णं सcयिच@नम् |
यः साHाcकु ³ते लोके गु³cवं त1य शोभते ||१५४||
गु³üसादतः 1वाcम=याcमारामिनर|Hणात् |
समता मु Íñमाग ण 1वाcम7ानं üवत ते ||१५५||
आü(1त¹भपय =तं परमाcम1वFपकम् |
1थावरं जंगमं चै व üणमािम जग=मयम् ||१५६||
व=दे हं सͯचदान=दं भावातीतं जगÿु ³म् |
िनcयं पूण िनराकारं िनगु णं 1वाcमसं Í1थतम् ||१५७||
पराcपरतरं ºयायेÍ=नcयमान=दकारकम् |
(दयाकाशमºय1थं शु @1फÍटकसÍ=नभम् ||१५८||
1फाÍटके 1फाÍटकं Fपं दपणे दपणो यथा |
तथाcमिन िचदाकारमान=दं सोऽहिमcयुत ||१५९||
अंगु8मा³ं पु ³षं ºयाये¯च िच=मयं (Íद |
त³ 1फु रित यो भावः ÷ु णु तcकथयािम ते ||१६०||
अजोऽहममरोऽहं च HनाÍदिनधनो Hहम् |
अÍवकारÍ°दान=दो Hणीया=महतो महान् ||१६१||
अपूव मपरं िनcयं 1वयं7योितिन रामयम् |
Íवरजं परमाकाशं ºु वमान=दम¯ययम् ||१६२||
अगोचरं तथाऽग¹यं नामFपÍववÍज तम् |
िनःश¯दं तु Íवजानीयाc1वभावाqü( पावित ||१६३||
यथा ग=ध1वभावावcवं कपूरकु सु माÍदषु |
शीतो*णcव1वभावcवं तथा ü(Íण शा+तम् ||१६४||
यथा िनज1वभावे न कु Þडलकटकादयः |
सु वण cवे न ित8Í=त तथाऽहं ü( शा+तम् ||१६५||
1वयं तथाÍवधो भूcवा 1थात¯यं य³कु ³िचत् |
क|टो भृýग इव ºयाना²था भवित ता7शः ||१६६||
गु³ºयानं तथा कृ cवा 1वयं ü(मयो भवेत् |
ÍपÞडे पदे तथा Fपे मु ñा1ते ना³ सं शयः ||१६७||

÷ीपावती उवाच |

ÍपÞडं Íकं तु महादे व पदं Íकं समु दा(तम् |
Fपातीतं च Fपं Íकं एतदाFयाÍह शं कर ||१६८||

÷ीमहादे व उवाच |

ÍपÞडं कु Þडिलनी शÍñः पदं हं समु दा(तम् |
Fपं Íब=दु Íरित 7ेयं Fपातीतं िनर¯जनम् ||१६९||
ÍपÞडे मु ñाः पदे मु ñा Fपे मु ñा वरानने |
Fपातीते तु ये मु ñा1ते मु ñा ना³ संशयः ||१७०||
गु³ºयानेनैव िनcयं दे ह| ü(मयो भवे त् |
Í1थत° य³ कु ³ाÍप मु ñोऽसौ ना³ सं शयः ||१७१||
7ानं 1वानुभवः शाÍ=तव रा¹यं वñृ ता धृ ितः |
षçगुणै+य युñो Íह भगवान् ÷ीगु³ः Íüये ||१७२||
गु³ः िशवो गु³द वो गु³ब=धुः शर|Íरणाम् |
गु³राcमा गु³ज|वो गु रोर=य=न Íव²ते ||१७३||
एकाक| िन1पृहः शा=तÍ°=तासूयाÍदवÍज तः |
बा~यभावे न यो भाित ü(7ानी स उ¯यते ||१७४||
न सु खं वे दशाUे षु न सु खं म=³य=³के |
गुरोः üसादाद=य³ सु खं नाÍ1त मह|तले ||१७५||
चावाकवै *णवमते सु खं üाभाकरे न Íह |
गुरोः पादाÍ=तके य§cसु खं वे दा=तस¹मतम् ||१७६||
न तcसु खं सुरे =51य न सु खं चHवितनाम् |
यcसु खं वीतराग1य मु नेरे का=तवािसनः ||१७७||
िनcयं ü(रसं पीcवा तृBो यः परमाcमिन |
इ=5ं च म=यते तु ¯छं नृ पाणां त³ का कथा ||१७८||
यतः परमकै व~यं गु³माग ण वै भवे त् |
गु³भÍñरतः काया सवदा मोHकां ÍHिभः ||१७९||
एक एवाͧतीयोऽहं गु³वा4येन िनÍ°तः |
एवम¹य1यता िनcयं न से ¯यं वै वना=तरम् ||१८०||
अ¹यासाÍ=निमषे णै वं समािधमिधग¯छित |
आज=मजिनतं पापं तcHणादे व न?यित ||१८१||
Íकमावाहनम¯यñै ¯यापकं Íकं Íवसज नम् |
अमूत| च कथं पूजा कथं ºयानं िनरामये ||१८२||
गु³Íव*णुः सïवमयो राजस°तुराननः |
तामसो ³5Fपे ण सृजcयवित हÍ=त च ||१८३||
1वयं ü(मयो भूcवा तcपरं नावलोकये त् |
पराcपरतरं ना=यत् सवगं च िनरामयम् ||१८४||
त1यावलोकनं üा!य सवसं गÍववÍज तः |
एकाक| िन1पृहः शा=तः 1थात¯यं तcüसादतः ||१८५||
ल¯धं वाऽथ न ल¯धं वा 1व~पं वा बहु लं तथा |
िन*कामे नैव भोñ¯यं सदा सं तुPमानसः ||१८६||
सव7पदिमcयाहु द ह| सव मयो भु Íव |
सदाऽन=दः सदा शा=तो रमते य³कु ³िचत् ||१८७||
य³ैव ित8ते सोऽÍप स दे शः पु Þयभाजनः |
मु ñ1य लHणं दे Íव तवाTे किथतं मया ||१८८||
उपदे श1cवयं दे Íव गु³माग ण मु Íñदः |
गु³भÍñ1तथाcया=ता कत¯या वै मनीÍषिभः ||१८९||
िनcययुñा÷यः सव| वे दकृ cसववे दकृ त् |
1वपर7ानदाता च तं व=दे गु³मी+रम् ||१९०||
य²!यधीता िनगमाः षडं गा आगमाः Íüये |
अºयाcमाद|िन शाUाÍण 7ानं नाÍ1त गु³ं Íवना ||१९१||
िशवपूजारतो वाÍप Íव*णुपूजारतोऽथवा |
गु³तïवÍवह|न°ेdcसव ¯यथ मे व Íह ||१९२||
िशव1वFपम7ाcवा िशवपूजा कृ ता यÍद |
सा पूजा नाममा³ं 1याͯच³द|प इव Íüये ||१९३||
सव 1याcसफलं कम गु³द|Hाüभावतः |
गु³लाभाcसवलाभो गु³ह|न1तु बािलशः ||१९४||
गु³ह|नः पशु ः क|टः पतं गो वñु मह ित |
िशवFपं 1वFपं च न जानाित यत11वयम् ||१९५||
त1माcसवüयHेन सवसं गÍववÍज तः |
Íवहाय शाUजालािन गु³मे व समा÷ये त् ||१९६||
िनर1तसव स=दे हो एक|कृ cय सु दशनम् |
रह1यं यो दशयित भजािम गु³मी+रम् ||१९७||
7ानह|नो गु³1cया7यो िम°यावाÍद Íवड¹बकः |
1वÍव÷ाÍ=तं न जानाित परशाÍ=तं करोित Íकम् ||१९८||
िशलायाः Íकं परं 7ानं िशलासं घüतारणे |
1वयं ततु न जानाित परं िन1तारये त् कथम् ||१९९||
न व=दनीया1ते कPं दशनाqHाÍ=तकारकाः |
वज येतान् गु³न् दूरे धीरानेव समा÷येत् ||२००||
पाषÍÞडनः पापरताः नाÍ1तका भे दबु @यः |
Uील¹पटा दु राचाराः कृ त¯ना बकवृ dयः ||२०१||
कमHPाः HमानPा िन=²तक ° वाÍदनः |
कािमनः Hोिधन°ैव Íहं Pा°Þडाः शठा1तथा ||२०२||
7ानलु Bा न कत¯या महापापा1तथा Íüये |
ए¹यो िभ=नो गु³ः से ¯यः एकभ4cया Íवचाय च ||२०३||
िश*याद=य³ दे वे िश न वदे ²1य क1यिचत् |
नराणां च फलüाBौ भÍñरे व Íह कारणम् ||२०४||
गूढो 7ढ° üीत° मौनेन सुसमाÍहतः |
सकृ cकामगतौ वाÍप प¯चधा गु³र|Íरतः ||२०५||
सव गु³मु खा~ल¯धं सफलं पापनाशनम् |
य²दाcमÍहतं व1तु तdq5¯यं न व¯चयेत् ||२०६||
गु³दे वापणं व1तु ते न तु PोऽÍ1म सु üते |
÷ीगुरोः पादु कां मु 5ां मूलम=³ं च गोपयेत् ||२०७||
नताÍ1म ते नाथ पदारÍव=दं
बु @|Í=5याüाणमनोवचोिभः |
यͯच=cयते भाÍवत आcमयुñौ
मु मु ÍHिभः कम मयोपशा=तये ||२०८||
अनेन य{वे cकाय त§दािम तव Íüये |
लोकोपकारकं दे Íव लौÍककं तु Íववज ये त् ||२०९||
लौÍकका@म तो याित 7ानह|नो भवाण वे |
7ानभावे च यcसव कम िन*कम शा¹यित ||२१०||
इमां तु भÍñभावे न पठे §ै ÷ु णुयादÍप |
िलÍखcवा यcüदानेन तcसव फलम÷ु ते ||२११||
गु³गीतािममां दे Íव (Íद िनcयं Íवभावय |
महा¯यािधगतै दु ःखैः सवदा üजपे =मु दा ||२१२||
गु³गीताHरै कै कं म=³राजिमदं Íüये |
अ=ये च ÍवÍवधा म=³ाः कलां नाहÍ=त षोडशीम् ||२१३||
अन=त फलमा!नोित गु³गीता जपे न तु |
सव पापहरा दे Íव सवदाÍरqयनािशनी ||२१४||
अकालमृcयुह³| च सवसं कटनािशनी |
यHराHसभूताÍदचोर¯याUÍवघाितनी ||२१५||
सव|प5वकु 8ाÍददु PदोषिनवाÍरणी |
यcफलं गु³साÍ=नºयाdcफलं पठना{वेत् ||२१६||
महा¯यािधहरा सवÍवभूते ः िसÍ@दा भवे त् |
अथवा मोहने व?ये 1वयमे व जपे cसदा ||२१७||
कु शदूवा सने दे Íव Hासने शुHक¹बले |
उपÍव?य ततो दे Íव जपे दे काTमानसः ||२१८||
शु 4लं सव³ वै üोñं व?ये रñासनं Íüये |
पVासने जपे Í=नcयं शाÍ=तव?यकरं परम् ||२१९||
वUासने च दाÍरqयं पाषाणे रोगस¹भवः |
मे Íद=यां दु ःखमा!नोित का8े भवित िन*फलम् ||२२०||
कृ *णाÍजने 7ानिसÍ@म|H÷ी¯याU चमÍण |
कु शासने 7ानिसÍ@ः सविसÍ@1तु क¹बले ||२२१||
आ¹ने³यां कष णं चैव वाय¯यां श³ुनाशनम् |
नैऋcया दशनं चैव ईशा=यां 7ानमेव च ||२२२||
उद%ुखः शाÍ=तज!ये व?ये पूवमु ख1तथा |
या¹ये तु मारणं üोñं पÍ°मे च धनागमः ||२२३||
मोहनं सवभूतानां ब=धमोHकरं परम् |
दे वरा7ां Íüयकरं राजानं वशमानयेत् ||२२४||
मु ख1त¹भकरं चै व गुणानां च Íववध नम् |
दु *कमनाशनं चैव तथा सcकमिसÍ@दम् ||२२५||
üिस@ं साधयेcकाय नवTहभयापहम् |
दु ः1व!ननाशनं चैव सु 1व!नफलदायकम् ||२२६||
मोहशाÍ=तकरं चैव ब=धमोHकरं परम् |
1वFप7ानिनलयं गीताशाUिमदं िशवे ||२२७||
यं यं िच=तयते कामं तं तं üा!नोित िन°यम् |
िनcयं सौभा¹यदं पु Þयं ताप³यकु लापहम् ||२२८||
सव शाÍ=तकरं िनcयं तथा व=ºया सु पु ³दम् |
अवै ध¯यकरं Uीणां सौभा¹य1य Íववध नम् ||२२९||
आयुरारो¹यमै +य पु ³पौ³üवध नम् |
िन*कामजापी Íवधवा पठे =मोHमवा!नुयात् ||२३०||
अवै ध¯यं सकामा तु लभते चा=यज=मिन |
सवदु ःखमयं Íव¯नं नाशयेdापहारकम् ||२३१||
सव पापüशमनं धमकामाथ मोHदम् |
यं यं िच=तयते कामं तं तं üा!नोित िनÍ°तम् ||२३२||
का¹यानां कामधेनुव कÍ~पते क~पपादपः |
िच=तामÍणÍ°Í=तत1य सव मं गलकारकम् ||२३३||
िलÍखcवा पूजये²1तु मोHि÷यमवा!नुयात् |
गुFभÍñÍवशेषे ण जायते (Íद सवदा ||२३४||
जपÍ=त शाñाः सौरा° गाणपcया° वै *णवाः |
शै वाः पाशुपताः सव सcयं सcयं न संशयः ||२३५||

||इित ÷ी1कं दपु राणे उdरखंडे उमामहे +र संवादे
÷ी गु³गीतायां ͧतीयोऽºयायः ||

-----

||अथ तृतीयः अºयायः ||

अथ का¹यजप1थानं कथयािम वरानने |
सागरा=ते सÍरतीरे तीथ हÍरहरालये ||२३६||
शÍñदे वालये गो8े सवदे वालये शुभे |
वट1य धा¯या मूले वा मठे वृ=दावने तथा ||२३७||
पÍव³े िनमले दे शे िनcयानु8ानतोऽÍप वा |
िनवदनेन मौनेन जपमे तत् समारभे त् ||२३८||
जा!येन जयमा!नोित जपिसÍ@ं फलं तथा |
ह|नं कम cयजेcसव गÍहत1थानमेव च ||२३९||
?मशाने Íब~वमूले वा वटमूलाÍ=तके तथा |
िसqºयÍ=त कानके मूले चूतवृH1य सÍ=नधौ ||२४०||
पीतासनं मोहने तु Hिसतं चािभचाÍरके |
7ेयं शु 4लं च शा=cयथ व?ये रñं üक|ित तम् ||२४१||
जपं ह|नासनं कु वत् ह|नकमफलüदम् |
गु³गीतां üयाणे वा सं Tामे Íरपुसं कटे ||२४२||
जपन् जयमवा!नोित मरणे मु Íñदाियका |
सवकमाÍण िसqºयÍ=त गु³पु ³े न सं शयः ||२४३||
गु³म=³ो मु खे य1य त1य िसqºयÍ=त ना=यथा |
द|Hया सवकमाÍण िसqºयÍ=त गु³पु ³के ||२४४||
भवमूलÍवनाशाय चाPपाशिनवृdये |
गु³गीता¹भिस 1नानं तïव7ः कु ³ते सदा ||२४५||
स एवं सÿु ³ः साHात् सदसqü(Íवdमः |
त1य 1थानािन सवाÍण पÍव³ाÍण न सं शयः ||२४६||
सव शु @ः पÍव³ोऽसौ 1वभावा²³ ित8ित |
त³ दे वगणाः सव Hे³पीठे चरÍ=त च ||२४७||
आसन1थाः शयाना वा ग¯छ=तÍ1त8=तोऽÍप वा |
अ+ाFढा गजाFढाः सु षुBा जाTतोऽÍप वा ||२४८||
शु िचभूता 7ानव=तो गु³गीता जपÍ=त ये |
ते षां दशनसं 1पषात् Íद¯य7ानं üजायते ||२४९||
समु 5े वै यथा तोयं Hीरे Hीरं जले जलम् |
िभ=ने कु ¹भे यथाकाशं तथाऽऽcमा परमाcमिन ||२५०||
तथैव 7ानवान् जीवः परमाcमिन सवदा |
ऐ4येन रमते 7ानी य³ कु ³ Íदवािनशम् ||२५१||
एवं Íवधो महायुñः सव³ वत ते सदा |
त1माcसवüकारे ण गु³भÍñं समाचरे त् ||२५२||
गु³स=तोषणादे व मु ñो भवित पावित |
अÍणमाÍदषु भोñृ cवं कृ पया दे Íव जायते ||२५३||
सा¹येन रमते 7ानी Íदवा वा यÍद वा िनिश |
एवं Íवधो महामौनी ³ै लो4यसमतां üजे त् ||२५४||
अथ सं साÍरणः सव गु³गीताजपे न तु |
सवान् कामां 1तु भु ¯जÍ=त ͳसcयं मम भाÍषतम् ||२५५||
सcयं सcयं पु नः सcयं धम सारं मयोÍदतम् |
गु³गीतासमं 1तो³ं नाÍ1त तïवं गु रोः परम् ||२५६||
गु³द वो गु³ध मोर् गुरौ िन8ा परं तपः |
गुरोः परतरं नाÍ1त ͳवारं कथयािम ते ||२५७||
ध=या माता Íपता ध=यो गो³ं ध=यं कु लो{वः |
ध=या च वसु धा दे Íव य³ 1याÿु ³भñता ||२५८||
आक~पज=म कोट|नां य7üततपःÍHयाः |
ताः सवाः सफला दे Íव गुFस=तोषमा³तः ||२५९||
शर|रिमÍ=5यं üाण°ाथ ः 1वजनब=धुता |
मातृकु लं Íपतृकु लं गु³रे व न सं शयः ||२६०||
म=दभा¹या Hशñा° ये जना नानु म=वते |
गु³से वासु Íवमु खाः प¯य=ते नरके शु चौ ||२६१||
Íव²ा धनं बलं चैव ते षां भा¹यं िनरथ कम् |
येषां गुFकृ पा नाÍ1त अधो ग¯छÍ=त पाव ती ||२६२||
ü(ा Íव*णु ° ³5° दे वताः ÍपतृÍक=नराः |
िस@चारणयHा° अ=ये च मु नयो जनाः ||२६३||
गु³भावः परं तीथ म=यथ िनरथ कम् |
सव तीथ मयं दे Íव ÷ीगुरो°रणा¹बु जम् ||२६४||
क=याभोगरता म=दाः 1वका=तायाः परा%ुखाः |
अतः परं मया दे Íव किथत=न मम Íüये ||२६५||
इदं रह1यम1पPं वñ¯यं च वरानने |
सु गो!यं च तवाTे तु ममाcमüीतये सित ||२६६||
1वािममु Fयगणे शा²ान् वै *णवाद|ं ° पावित |
न वñ¯यं महामाये पाद1पश कु ³*व मे ||२६७||
अभñे व¯चके धूत पाषÞडे नाÍ1तकाÍदषु |
मनसाऽÍप न वñ¯या गु³गीता कदाचन ||२६८||
गुरवो बहवः सÍ=त िश*यÍवdापहारकाः |
तमे कं दु लभं म=ये िश*य(dापहारकम् ||२६९||
चातु य वान् Íववे क| च अºयाcम7ानवान् शु िचः |
मानसं िनम लं य1य गु³cवं त1य शोभते ||२७०||
गुरवो िनम लाः शा=ताः साधवो िमतभाÍषणः |
कामHोधÍविनमु ñाः सदाचाराः Íजते Í=5याः ||२७१||
सूचकाÍदüभे दे न गुरवो बहु धा 1मृ ताः |
1वयं स¹यक् पर|+याथ तïविन8ं भजेcसु धीः ||२७२||
वण जालिमदं त§§ाHशाUं तु लौÍककम् |
यÍ1मन् दे Íव सम¹य1तं स गु³ः सु चकः 1मृ तः ||२७३||
वणा÷मोिचतां Íव²ां धमाधमÍवधाियनीम् |
üवñारं गु³ं ÍवÍ@ वाचकं Ícवित पावित ||२७४||
प¯चाHयाÍदम=³ाणामु पदे Pा तु पावित |
स गु³ब|धको भूयादु भयोरयमु dमः ||२७५||
मोहमारणव?याÍदतु ¯छम=³ोपदिशनम् |
िनÍष@गु³Íरcयाहु ः पÍÞडता1तïवदिशनः ||२७६||
अिनcयिमित िनÍद ?य सं सारं सं कटालयम् |
वै रा¹यपथदश| यः स गु³ÍवÍहतः Íüये ||२७७||
तïवम1याÍदवा4यानामु पदे Pा तु पावित |
कारणाFयो गु³ः üोñो भवरोगिनवारकः ||२७८||
सव स=दे हस=दोहिनमूलनÍवचHणः |
ज=ममृcयुभय¯नो यः स गु³ः परमो मतः ||२७९||
बहु ज=मकृ तात् पु Þया~ल¹यते ऽसौ महागु³ः |
ल¯ºवाऽमुं न पु नयाित िश*यः संसारब=धनम् ||२८०||
एवं बहु Íवधा लोके गु रवः सÍ=त पावित |
ते षु सव üयHेन से ¯यो Íह परमो गु³ः ||२८१||
िनÍष@गु³िश*य1तु दु Pसं क~पदूÍषतः |
ü(üलयपय =तं न पु नयाित मcय ताम् ||२८२||
एवं ÷ु cवा महादे वी महादे ववच1तथा |
अcय=तÍव(लमना शं करं पÍरपृ¯छित ||२८३||

पावcयुवाच |

नम1ते दे वदे वा³ ÷ोत¯यं Íकं िचदÍ1त मे |
÷ु cवा cव§ा4यमधुना भृ शं 1याͧ(लं मनः ||२८४||
1वयं मूढा मृcयुभीताः सु कृ ताͧरितं गताः |
दै वाÍ=नÍष@गु³गा यÍद ते षां तु का गितः ||२८५||

÷ी महादे व उवाच |

÷ु णु तïविमदं दे Íव यदा 1याͧरतो नरः |
तदाऽसाविधकार|ित üो¯यते ÷ु ितम1तकै ः ||२८६||
अखÞडै करसं ü( िनcयमु ñं िनरामयम् |
1वÍ1मन् स=दिशतं येन स भवे द1यं दे िशकः ||२८७||
जलानां सागरो राजा यथा भवित पावित |
गुFणां त³ सव षां राजायं परमो गु³ः ||२८८||
मोहाÍदरÍहतः शा=तो िनcयतृBो िनरा÷यः |
तृणीकृ तü(Íव*णुवैभवः परमो गु³ः ||२८९||
सवकालÍवदे शेषु 1वत=³ो िन°ल1सु खी |
अखÞडै करसा1वादतृBो Íह परमो गु³ः ||२९०||
§ै ता§ै तÍविनमु ñः 1वानुभूितüकाशवान् |
अ7ाना=धतम?छे dा सव7ः परमो गु³ः ||२९१||
य1य दशनमा³ेण मनसः 1यात् üस=नता |
1वयं भूयात् धृ ित?शाÍ=तः स भवेत् परमो गु³ः ||२९२||
िसÍ@जालं समालो4य योिगनां म=³वाÍदनाम् |
तु ¯छाकारमनोवृÍdय 1यासौ परमो गु³ः ||२९३||
1वशर|रं शवं प?यन् तथा 1वाcमानम§यम् |
यः Uीकनकमोह¯नः स भवेत् परमो गु³ः ||२९४||
मौनी वा¹मीित तïव7ो ͧधाभू¯छृ णु पावित |
न कÍ°=मौिनना लाभो लोके ऽÍ1म=भवित Íüये ||२९५||
वा¹मी तूcकटसंसारसागरोdारणHमः |
यतोसौ सं शय¯छे dा शाUयु 4cयनुभूितिभः ||२९६||
गु³नामजपा£े Íव बहु ज=मÍज ता=यÍप |
पापािन Íवलयं याÍ=त नाÍ1त स=दे हमÞवÍप ||२९७||
÷ीगुरो1स7शं दै वं ÷ीगु रोस7शः Íपता |
गु³ºयानसमं कम नाÍ1त नाÍ1त मह|तले ||२९८||
कु लं धनं बलं शाUं बा=धवा1सोदरा इमे |
मरणे नोपयु7य=ते गु³रे को Íह तारकः ||२९९||
कु लमेव पÍव³ं 1यात् सcयं 1वगु³सेवया |
तृBाः 1यु1सकला दे वा ü(ा²ा गु³तप णात् ||३००||
गु³रे को Íह जानाित 1वFपं दे वम¯ययम् |
त77ानं यcüसादे न ना=यथा शाUकोÍटिभः ||३०१||
1वFप7ानशू=येन कृ तम!यकृ तं भवेत् |
तपोजपाÍदअक् ं दे Íव सकलं बालज~पवत् ||३०२||
िशवं के िच@Íरं के िचͧिधं के िचdु के चन |
शÍñं दे विमित 7ाcवा ÍववदÍ=त वृथा नराः ||३०३||
न जानÍ=त परं तïवं गुFद|Hापरा%ुखाः |
Hा=ताः पशुसमा Hेते 1वपÍर7ानवÍज ताः ||३०४||
त1माcकै व~यिसqºयथ गुFमेव भजेÍcüये |
गुFं Íवना न जानÍ=त मूढा1तcपरमं पदम् ||३०५||
िभ²ते (दयTÍ=थÍ?छ²=ते सव सं शयाः |
Hीय=ते सवकमाÍण गु रोः कFणया िशवे ||३०६||
कृ ताया गु³भñे 1तु वे दशाUानु सारतः |
मु ¯यते पातकाJोराÿु Fभñो Íवशेषतः ||३०७||
दु ःसं गं च पÍरcय7य पापकम पÍरcयजेत् |
िचdिच(िमदं य1य द|Hा Íवधीयते ||३०८||
िचdcयागिनयुñ° HोधगवÍववÍज तः |
§ै तभावपÍरcयागी त1य द|Hा Íवधीयते ||३०९||
एत~लHण सं युñं सव भूतÍहते रतम् |
िनमलं जीÍवतं य1य त1य द|Hा Íवधीयते ||३१०||
ÍHयया चाÍ=वतं पूव द|Hाजालं िनFÍपतम् |
म=³द|Hािभ¯ध सां गोपां ग िशवोÍदतम् ||३११||
ÍHयया 1याͧरÍहतां गुFसायु7यदाियनीम् |
गु³द|Hां Íवना को वा गु³cवाचारपालकः ||३१२||
शñो न चाÍप शñो वा दै िशकां िUसमा÷यात् |
त1य ज=माÍ1त सफलं भोगमोHफलüदम् ||३१३||
अcय=तिचdप4व1य ÷@ाभÍñयु त1य च |
üवñ¯यिमदं दे Íव ममाcमüीतये सदा ||३१४||
रह1यं सव शाUे षु गीताशाUदं िशवे |
स¹य4पर|+य वñ¯यं साधक1य म²ाcमनः ||३१५||
सcकमपÍरपाका¯च िचdशु @1य धीमतः |
साधक1यैव वñ¯या गु³गीता üयHतः ||३१६||
नाÍ1तकाय कृ त¯नाय दा͹भकाय शठाय च |
अभñाय Íवभñाय न वा¯येयं कदाचन ||३१७||
Uीलोलुपाय मूखाय कामोपहतचेतसे |
िन=दकाय न वñ¯या गु³गीता 1वभावतः ||३१८||
सव पापüशमनं सव|प5ववारकम् |
ज=ममृcयुहरं दे Íव गीताशाUिमदं िशवे ||३१९||
÷ु ितसारिमदं दे Íव सव मु ñं समासतः |
ना=यथा सÿितः पुं सां Íवना गु³पदं िशवे ||३२०||
बहु ज=मकृ ताcपादयमथ| न रोचते |
ज=मब=धिनवृcयथ गु³मेव भजेcसदा ||३२१||
अहमे व जगcसव महमेव परं पदम् |
एत77ानं यतो भूयाdं गु³ं üणमा¹यहम् ||३२२||
अलं Íवक~पैरहमेव के वलो मिय Í1थतं Íव+िमदं चराचरम् |
इदं रह1यं मम येन दिशतम् स व=दनीयो गु³रे व के वलम् ||३२३||
य1या=तं नाÍदमºयं न Íह करचरणं नामगो³ं न सू³म् |
नो जाितनव वण| न भवित पु ³षो नो नपुं सं न च Uी ||३२४||
नाकारं नो Íवकारं न Íह जिनमरणं नाÍ1त पु Þयं न पापम् |
नोऽतïवं तïवमे कं सहजसमरसं सÿु ³ं तं नमािम ||३२५||
िनcयाय सcयाय िचदाcमकाय न¯याय भ¯याय पराcपराय |
शु @ाय बु @ाय िनर¯जनाय नमोऽ1य िनcयं गु³शे खराय ||३२६||
सͯचदान=दFपाय ¯याÍपने परमाcमने |
नमः ÷ीगु³नाथाय üकाशान=दमूतये ||३२७||
सcयान=द1वFपाय बोधैकसु खकाÍरणे |
नमो वे दा=तवे ²ाय गुरवे बु Í@साÍHणे ||३२८||
नम1ते नाथ भगवन् िशवाय गु³FÍपणे |
Íव²ावतारसं िसqºयै 1वीकृ तानेकÍवTह ||३२९||
नवाय नवFपाय परमाथकFÍपणे |
सवा7ानतमोभे दभानवे िचJनाय ते ||३३०||
1वत=³ाय दया4लृBÍवTहाय िशवाcमने |
परत=³ाय भñानां भ¯यानां भ¯यFÍपणे ||३३१||
Íववे Íकनां Íववेकाय Íवमशाय Íवमिशनाम् |
üकािशनां üकाशाय 7ािननां 7ानFÍपणे ||३३२||
पु र1तcपा+योः पृ 8े नम1कु यादु पय धः |
सदा मͯचdFपे ण ÍवधेÍह भवदासनम् ||३३३||
÷ीगु³ं परमान=दं व=दे Hान=दÍवTहम् |
य1य सÍ=निधमा³ेण िचदान=दाय ते मनः ||३३४||
नमोऽ1तु गुरवे तु ¹यं सहजान=दFÍपणे |
य1य वागमृतं हÍ=त Íवषं संसारसं 7कम् ||३३५||
नानायुñोपदे शे न ताÍरता िश*यम=तितः |
तcकृ तासारवे दे न गु³िचcपदम¯युतम् ||३३६||
अ¯युताय मन1तु ¹यं गु रवे परमाcमने |
सव त=³1वत=³ाय िचJनान=दमूतये ||३३७||
नमो¯युताय गु रवे Íव²ाÍव²ा1वFÍपणे |
िश*यस=माग पटवे कृ पापीयूषिस=धवे ||३३८||
ओम¯युताय गुरवे िश*यसंसारसेतवे |
भñकायकिसं हाय नम1ते िचcसु खाcमने ||३३९||
गु³नामसमं दै वं न Íपता न च बा=धवाः |
गु³नामसमः 1वामी ने7शं परमं पदम् ||३४०||
एकाHरüदातारं यो गु³ं नैव म=यते |
+ानयोिनशतं गcवा चाÞडाले *वÍप जायते ||३४१||
गु³cयागा{वे =मृcयुम=³cयागा£Íर5ता |
गु³म=³पÍरcयागी रौरवं नरकं üजेत् ||३४२||
िशवHोधाÿु ³Uाता गु³Hोधाͯछवो न Íह |
त1माcसवüयHेन गुरोरा7ा न लं घयेत् ||३४३||
सं सारसागरसमु @रणैकम=³ं
ü(ाÍददे वमु िनपूÍजतिस@म=³म् |
दाÍरqयदु ःखभवरोगÍवनाशम=³ं
व=दे महाभयहरं गु³राजम=³म् ||३४४||
सBकोट|महाम=³ाÍ°dÍवHंशकारकाः |
एक एव महाम=³ो गु³ÍरcयHर§यम् ||३४५||
एवमु 4cवा महादे वः पावतीं पु नरüवीत् |
इदमे व परं तïवं ÷ु णु दे Íव सु खावहम् ||३४६||
गु³तïविमदं दे Íव सव मु ñं समासतः |
रह1यिमदम¯यñ=न वदे ²1य क1यिचत् ||३४७||
न मृषा 1याÍदयं दे Íव मदु Íñः सcयFÍपणी |
गु³गीतासमं 1तो³ं नाÍ1त नाÍ1त मह|तले ||३४८||
गु³गीतािममां दे Íव भवदु ःखÍवनािशनीम् |
गु³द|HाÍवह|न1य पु रतो न पठे त् 4विचत् ||३४९||
रह1यमcय=तरह1यमेत=न पाÍपना ल¹यिमदं महे +Íर |
अनेकज=माÍज तपु Þयपाकाÿु रो1तु तïवं लभते मनु*यः ||३५०||
य1य üसादादहमे व सव
म³येव सव पÍरकÍ~पतं च |
इcथं Íवजानािम सदाcमFपं
¹त1यां िUपVं üणतोऽÍ1म िनcयम् ||३५१||
अ7ानितिमरा=ध1य ÍवषयाHा=तचेतसः |
7ानüभाüदानेन üसादं कु ³ मे üभो ||३५२||

||इित ÷ीगु³गीतायां तृतीयोऽºयायः ||

||इित ÷ी1कं दपु राणे उdरखंडे ई+रपाव ती
सं वादे गु³गीता पूण ||

||÷ीगु ³िनÍखलाप णम1तु ||

You might also like