You are on page 1of 1

शंकराचार्य-विरवचता वशि-मानस-पजा ू

रत्नै: कल्पितमासनं ल्िम-जलै: स्नानं च ल्दव्याम्बरं नाना-रत्न-ल्िभल्ू ितं मगमदामोदांल्कतं चन्दनं । ृ जाती-चम्िक-ल्बपि-ित्र-रल्चतं िष्िं च धिं तथा, ु ू दीिं देि दयाल्नधे िशिते हृत-कल्पितं गह्यताम् || ृ ु सौिर्णे नि-रत्न-खड-रल्चते िात्रे घतं िायसं ृ ं भक्ष्यं िञ्च-ल्िधं ियो-दल्ध-यतं रम्भाफलं िानकं । ु शाकानामयतं जलं रुल्चकरं किूर - खडोज्जज्जिलं ु ं ताम्बूलं मनसा मया ल्िरल्चतं भक्तत्या प्रभो स्िीकुरु ! || छत्रं चामरयो:यगं व्यजनकं चादशूकं ल्नमूलं ु िीर्णा-भेरर-मदग-कािलकला गीतं च नत्यं तथा । ृं ृ साष्ट-अंगं प्रर्णल्त : स्तुल्त: बिुल्िधा ह्येतत्समस्तं मया संकपिेन समल्िूतं ति ल्िभो िजां गिार्ण प्रभो ! || ू ृ आत्मा त्िं ल्गररजा मल्त: सिचरा: प्रार्णा: शरीरं गिं ृ िजा ते ल्िियोिभोग-रचना ल्नद्रा समाल्ध-ल्स्थल्त : । ू संचार: िदयो: प्रदल्िर्णल्िल्ध : स्तोत्राल्न सिाूल्गरो यद्यत्कमू करोल्म तत्तदल्खलं शम्भो तिाराधनं || कर-चरर्ण-कृतं िाक्तकायजं कमूजं िा श्रिर्ण-नयनजं िा मानसं िािराधं । ल्िल्ितमल्िल्ितं िा सिूमेतत्-िमस्ि ,जय जय करुर्णाब्धे श्रीमिादेि शम्भो ||

You might also like