You are on page 1of 97

Bhartrhari: Vakyapadiya

Input by Yves Ramseier

PLAIN TEXT VERSION

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description: long a long A long i long I long u long U vocalic r vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n palatal N multibyte sequence:

retroflex t retroflex T retroflex d retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara visarga long e long o l underbar r underbar n underbar k underbar

t underbar Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

1st ka andinidhanam brahma abdatattva yad akaram / vivartate 'rthabhvena prakriy jagato yata // BVaky_1.1 // ekam eva yad mnta bhinnaaktivyaprayt / apthaktve 'pi aktibhya pthaktveneva vartate // BVaky_1.2 // adhyhitakal yasya klaaktim uprit /

janmdayo vikr a bhvabhedasya yonaya // BVaky_1.3 // ekasya sarvabjasya yasya ceyam anekadh / bhoktbhoktavyarpea bhogarpea ca sthiti // BVaky_1.4 // prptyupyo 'nukra ca tasya vedo maharibhi / eko 'py anekavartmeva sammnta pthak pthak // BVaky_1.5 // bhedn bahumrgatva karmay ekatra cgat / abdn yataaktitva tasya khsu dyate // BVaky_1.6 // smtayo bahurps ca ddaprayojan / tam evritya ligebhyo vedavidbhi prakalpit // BVaky_1.7 // tasyrthavdarpi nirit svavikalpaj / ekatvin dvaitin ca pravd bahudhgat // BVaky_1.8 // saty visuddhis tatrokt vidyaivekapadgam / yukt praavarpea sarvavdvirodhin // BVaky_1.9 // vidhtus tasya loknm agopganibandhan / vidybhed pratyante jnnasaskrahetava // BVaky_1.10 // sanna brahmaas tasya tapasm uttama tapa / prathama chandasm agam hur vykaraa budh // BVaky_1.11 // prptarpavibhgy yo vca paramo rasa / yat tat puyatama jyotis tasya mrgo 'yam njasas // BVaky_1.12 // arthapravttitattvn abd eva nibandhanam / tattvvabodja abdna nsti vykarad te // BVaky_1.13 // tad dvram apavargasya vmaln cikitsitam / pavitra sarvavidynm adhividya praksate // BVaky_1.14 // yathrthajtaya sarv sabktinibandhan / tathaiva loke vidynm es vidy paryanam // BVaky_1.15 // idam dya padasthna siddhisopnaparvam / iya s mokamnm ajihm rjapaddhati // BVaky_1.16 // atrttaviparysa kevalm anupasyati / chandasyas chandas yonim tm chandomay tanum // BVaky_1.17 // pratyasthamitabhedy yad vco rpam uttamam / yad asminn eva tamasi jyoti suddha vivartate // BVaky_1.18 // vaikta samati krnt mrtivypradaranam / vyattylokatamas praka yam upsate // BVaky_1.19 // yatra vco nimettni cihnnvkarasmte / abdaprvea yogena bhsante pratibimbavat // BVaky_1.20 // atharvam agiras snm gyajuasya ca / yasminn uccvac var pthaksthitaparigrah // BVaky_1.21 // yad eka prakriybhedair bahudh pravibhajyate / tad vykaraa gamya para brahmdhigamyate // BVaky_1.22 // nity abdrthasabandhs tatrmnt maharibhi / str snutantr bhy ca praetbhi // BVaky_1.23 // apoddhrapadrth ye ye crth sthitalaka / anvkhyey ca ye abd ye cpi pratipdak // BVaky_1.24 //

kryakraabhvena yogyabhvena ca sthit / dharme ye pratyaye cga sabandh sdhvasdhuu // BVaky_1.25 // te ligai ca svaabdai ca stre 'sminn upavarit / smtyartham anugamyante ke cid eva yathgamam // BVaky_1.26 // iebhya gamt siddh sdhavo dharmasdhanam / arthapratyyanbhede viparts tv asdhava // BVaky_1.27 // nityatve ktakatve v tem dir na vidyate / prinm iva s cai vyavasthnityatocyate // BVaky_1.28 // nnarthikm im ka cid vyavasth kartum arhati / tasmn nibadhyate iai sdhutvaviay smti // BVaky_1.29 // na cgamd te dharmas tarkea vyavatihate / m api yaj jna tad apy gamaprvakam // BVaky_1.30 // dharmasya cvyavacchinn panthno ye vyavasthit / na tl lokaprasiddhatvt ka cit tarkea bdhate // BVaky_1.31 // avasthdeakln bhedd bhinnsu aktiu / bhvnm anumnena prasiddhir atidurlabh // BVaky_1.32 // nirjtaakter dravyasya t tn arthakriy prati / viiadravyasabandhe s akti pratibadhyate // BVaky_1.33 // yatnennumito 'py artha kualair anumtbhi / abhiyuktatarair anyair anyathaivopapdyate // BVaky_1.34 // parem asamkhyeyam abhysd eva jyate / mairpydivijna tadvid nnumnikam // BVaky_1.35 // pratyakam anumna ca vyatikramya vyavasthit / pitrakapicn karmaj eva siddhaya // BVaky_1.36 // virbhtapraknm anupaplutacetasm / attngatajna pratyakn na viiyate // BVaky_1.37 // atndriyn asavedyn payanty rea caku / ye bhvn vacana te nnumnena bdhate // BVaky_1.38 // yo yasya svam iva jna darana ntiakate / sthita pratyakapake ta katham anyo nivartayet // BVaky_1.39 // ida puyam ida ppam ity etasmin padadvaye / calamanuym alpa straprayojanam // BVaky_1.40 // caitanyam iva ya cyam avicchedena vartate / gamas tam upsno hetuvdair na bdhyate // BVaky_1.41 // hastaspard ivndhena viame pathi dhvat / anumnapradhnena vinipto na durlabha // BVaky_1.42 // tasmd aktaka stra smti ca sanibandhanm / rityrabhyate iai sdhutvaviay smti // BVaky_1.43 // dvv updnaabdeu abdau abdavido vidu / eko nimitta abdnm aparo 'rthe prayujyate // BVaky_1.44 // avibhakto vibhaktebhyo jyate 'rthasya vcaka / abdas tatrrtharptm sabandham upagacchati // BVaky_1.45 // tmabheda tayo ke cid astty hu purag /

buddhibhedd abhinnasya bhedam eke pracakate // BVaky_1.46 // araistha yath jyoti prakntarakraam / tadvac chabdo 'pi buddhistha rutn kraa pthak // BVaky_1.47 // vitarkita pur buddhy kva cid arthe niveita / karaebhyo vivttena dhvanin so 'nughyate // BVaky_1.48 // ndasya kramajtatvn na prvo na para ca sa / akrama kramarpea bhedavn iva jyate // BVaky_1.49 // pratibimba yathnyatra sthita toyakriyvat / tatpravttim ivnveti sa dharma sphoandayo // BVaky_1.50 // tmarpa yath jne jeyarpa ca dyate / artharpa tath abde svarpa ca prakate // BVaky_1.51 // abhvam ivpanno ya kratu abdasajaka / vttis tasya kriyrp bhgao bhajate kramam // BVaky_1.52 // yathaikabuddhiviay mrtir kriyate pae / mrtyantarasya tritayam eva abde 'pi dyate // BVaky_1.53 // yath prayoktu prg buddhi abdev eva pravartate / vyavasyo grahtm eva tev eva jyate // BVaky_1.54 // arthopasarjanbhtn abhidheyeu keu cit / caritrthn parrthatvn na loka pratipadyate // BVaky_1.55 // grhyatva grhakatva ca dve akt tejaso yath / tathaiva sarvaabdnm ete pthag avasthite // BVaky_1.56 // viayatvam anpannai abdair nrtha prakyate / na sattayaiva te 'rthnm aght prakak // BVaky_1.57 // ato 'nirjtarpatvt kim hety abhidhyate / nendriy prakye 'rthe svarpa ghyate tath // BVaky_1.58 // bhedenvaghtau dvau abdadharmv apoddhtau / bhedakreu hetutvam avirodhena gacchata // BVaky_1.59 // vddhydayo yath abd svarpopanibandhan / daicpratyyitai abdai sabandha ynti sajibhi // BVaky_1.60 // agniabdas tathaivyam agniabdanibandhana / agnirutyaiti sabandham agniabdbhidheyay // BVaky_1.61 // yo ya uccryate abdo niyata na sa kryabhk / anyapratyyane aktir na tasya pratibadhyate // BVaky_1.62 // uccaran paratantratvd gua kryair na yujyate / tasmt tadarthai kry sabandha parikalpyate // BVaky_1.63 // smnyam rita yad yad upamnopameyayo / tasya tasyopamneu dharmo 'nyo vyatiricyate // BVaky_1.64 // gua prakarahetur ya svtantryeopadiyate / tasyritd gud eva prakatva pratyate // BVaky_1.65 // tasybhidheyabhvena ya abda samavasthita / taspy uccrae rpam anyat tasmd vivicyate // BVaky_1.66 // prk samjinbhisabandht saj rpapadrthik / ay ca prathamy ca nimittatvya kalpate // BVaky_1.67 //

tatrrthavattvt pratham sajabdd vidhyate / asyete vyatireka ca tadarthd eva jyate // BVaky_1.68 // sva rpam iti kai cit tu vyakti sajopadiyate / jte kryi sas jtis tu pratipadyate // BVaky_1.69 // sajin vyaktim icchanti stre grhym athpare / jtipratyyit vyakti pradeepatihate // BVaky_1.70 // kryatve nityaty v ke cid ekatvavdina / kryatve nityaty v ke cin nntvavdina // BVaky_1.71 // padabhede 'pi varnm ekatva na nivartate / vkyeu padam eka ca bhinnev apy upalabhyate // BVaky_1.72 // na varavyatirekea padam anyac ca vidyate / vkya varapadbhy ca pravibhgo na ka cana // BVaky_1.73 // pade na var vidyante varev avayav na ca / vkyt padnm atyanta pravibhgo na ka cana // BVaky_1.74 // bhinnadaranam ritya vyavahro 'nugamyate / tatra yan mukhyam eke tatrnye viparyaya // BVaky_1.75 // sphotasybhinnaklasya dhvaniklnuptina / grahaopdhibhedena vttibheda pracakate // BVaky_1.76 // svabhvabhedn nityatve hrasvadrghaplutdiu / prktasya dhvane kla abdasyety upacaryate // BVaky_1.77 // abdasya grahae hetu prkto dhvanir iyate / sthitibhedanimittatva vaikta pratipadyate // BVaky_1.78 // abdasyordhvam abhivyakter vttibheda tu vaikta / dhvanaya samupohante sphotm tair na bhidyate // BVaky_1.79 // indriyasyaivasaskra abdasyaivobhavasya v / kriyate dhvanibhir vds trayo 'bhivyaktivdinm // BVaky_1.80 // indriyasyaiva saskra samdhnjandibhi / viayasya tu saskra tadgandhapratipattaye // BVaky_1.81 // cakua prpyakritve tejas tu dvayor api / viayendriyayor i saskra sa kramo dhvane // BVaky_1.82 // sphoarpvibhgena dhvaner grahaam iyate / kai cit dhvanir asavedya svatantro 'nyai prakalpita // BVaky_1.83 // yathnuvka loko v sohatvam upagacchate / vtty na tu sa grantha pratyvtti nirpyate // BVaky_1.84 // pratyayair anupkhyeyair grahanuguais tath / dhvaniprakite abde svarpam avadhryate // BVaky_1.85 // ndair hitabjym antyena dhvanin saha / vttaparipky buddhau abdo 'vadhryate // BVaky_1.86 // asata cntarle y chabdn astti manyate / pratipattur aakti s grahaopya eva sa // BVaky_1.87 // bhednukro jnasya vca copaplavo dhruva / kramopasarp vg jna jeyavyaprayam // BVaky_1.88 // *jeyena na vin jna vyavahre 'vatihate /

nlabdhakramay vc ka cid artho 'bhidhyate // BVaky_1.89 *// yathdyasakhygrahaam upya pratipattaye / sakhyntar bhede 'pi tath abdntararuti // BVaky_1.90 // pratyeka vyajak bhinna varavkyapadeu ye / tem atyantabhede 'pi sakr iva aktaya // BVaky_1.91 // yathaiva daranai prvair drt satamase 'pi v / anyathktya viayam anyathaivdhyavasyati // BVaky_1.92 // vyajyamne tath vkye vkybhivyaktihetubhi / bhgvagraharpea prva buddhi pravartate // BVaky_1.93 // yathnuprvniyamo vikre krabjayo / tathaiva pratipatt niyato buddhiu krama // BVaky_1.94 // bhgavatsv api tev eva rpabhedo dhvane kramt / nirbhgev abhyupyo v bhgabhedaprakalpanam // BVaky_1.95 // anekavyaktyabhivyagy jti sphoa iti smt / kai cit vyaktaya evsya dhvanitvena prakalpit // BVaky_1.96 // avikrasya abdasya nimittair vikto dhvani / upalabdhau nimittatvam upayti prakavat // BVaky_1.97 // na cnityev abhivyaktir niyamena vyavasthit / rayair api nityn jtn vyaktir iyate // BVaky_1.98 // dedibhi ca sabandho da kyavatm api / deabhedavikalpe 'pi na bhedo dhvaniabdayo // BVaky_1.99 // grahaagrhyayo siddh yogyat niyat yath / vyagyavyajakabhve 'pi tathaiva sphoandayo // BVaky_1.100 // sadagrahan ca gandhdn prakakam / nimitta niyata loke pratidravyam avasthitam // BVaky_1.101 // prakakn bhed ca prakyo 'rtho 'nuvartate / tailodakdibhede tat pratyaka pratibimbake // BVaky_1.102 // viruddhaparimeu vajrdarataldiu / parvatdisarp bhvn nsti sabhava // BVaky_1.103 // tasmd abhinnakleu varavkyapaddiu / vttikla svakla ca ndabhedd vibhajyate // BVaky_1.104 // ya sayogavibhgbhy karaair upajanyate / sa sphoa abdaj abd dhvanayo 'nyair udht // BVaky_1.105 // alpe mahati v abde sphoaklo na bhidyate / paras tu abdasatna pracaypacaytmaka // BVaky_1.106 // drt prabheva dpasya dhvanimtra tu lakyate / ghadn ca abdeu vyakto bheda sa dyate // BVaky_1.107 // dravybhightt pracitau bhinnau drghaplutv api / kampe tparate jt nd vtter vieak // BVaky_1.108 // anavasthitakampe 'pi karae dhvanayo 'pare / sphod evopajyante jvl jvlntard iva // BVaky_1.109 // vyor an jnasya abdatvpattir iyate / kai cid daranabhedo hi pravdev anavasthita // BVaky_1.110 //

*labdhakriy prayatnena vaktur icccnuvartin / sthnev abhihato vyu abdatva pratipadyate // BVaky_1.111 *// *tasya kraasmarthyd vegapracayadharmaa / saniptd vibhajyante sravatyo 'pi mrtaya // BVaky_1.112 *// *aava sarvaaktitvd bhedasasargavttaya / chytapatamaabda- bhvena parimina // BVaky_1.113 *// *svaaktau vyajyamny prayatnena samrit / abhrva pracyante abdkhy paramava // BVaky_1.114 *// *athyam ntaro jt skmavgtmani sthita / vyaktaye svasya rpasya abdatvena vivartate // BVaky_1.115 *// *sa manobhvam padya tejas pkam gata / vyum viati pram athsau samudryate // BVaky_1.116 *// *antakaraatattvasya vyur rayat gata / taddharmea samvias tejasaiva vivartate // BVaky_1.117 *// *vibhajan svtmano granth chrutirpai pthagvidhai / pro varn abhivyajya varev evopalyate // BVaky_1.118 *// *tm buddhy samarthyrthn mano yukte vivakay / mana kygnim hanti sa prerayati mrutam // BVaky_1.119 *// ajasravttir ya abda skmatvn nopalabhyate / vyajand vyur iva sa svanimittt pratyate // BVaky_1.120 // tasya pre ca y aktir y ca buddhau vyavasthit / vivartamn sthniu sai bheda prapadyate // BVaky_1.121 // abdev evrit aktir vivasysya nibandhan / yannetra pratibhtmya bhedarpa pratyate // BVaky_1.122 // abddibheda abdena vykhyto rpyate yata / tasmd arthavidh sarv abdamtrsu nirit // BVaky_1.123 // (agdibheda a) abdasyaparimo 'yam ity mnyavido vidu / chandobhya eva prathamam etad viva pravartate // BVaky_1.124 // vibhajya bahudhtmna sa cchandasya prajpati / chandomaybhir mtrbhir bahudhaiva vivea tam // BVaky_1.125 // sdhv vg bhyas yeu purueu vyavasthit / adhika vartate teu puya rpa prajpate // BVaky_1.126 // prjpatya mahat tejas tatptrair iva savttam / arrabhede vidu sv yonim upadhvati // BVaky_1.127 // yad etan maala bhsvad dhma citrasya rdhasa / tadbhvam abhisabhya vidyy pravilyate // BVaky_1.128 // itikartavyat loke sarv abdavyapray / y prvhitasaskro blo 'pi pratipadyate // BVaky_1.129 // dya kraavinysa prasyordhva samraam / sthnnm abhighta ca na vin abdabhvanm // BVaky_1.130 // na so 'sti pratyayo loke ya abdnugamd te / anuviddham iva jna sarva abdena bhsate // BVaky_1.131 //

vgrpat cet utkrmed avabodhasya vat / na praka praketa s hi pratyavamarin // BVaky_1.132 // s sarvavidyilpn kaln copabandhan / tadvad abhinipanna sarva vastu vibhajyate // BVaky_1.133 // sai sasri saj bahir anta ca vartate / tanmtrm avyatikrnta caitanya sarvajtiu // BVaky_1.134 // arthakriysu vk sarvn samhayati dehina / tadutkrntau visajo 'ya dyate kakuyavat // BVaky_1.135 // *bhedodgrhavivartena labdhkraparigrah / mnt sarvavidysu vg eva prakti par // BVaky_1.136 *// *ekatvam anatikrnt vnetr vnibandhan / pthak pratyavabhsante vgvibhg gavdaya // BVaky_1.137 *// *advra aadhihn [apra]bodh aavyaym / te mtyum ativartante ye vai vcam upsate // BVaky_1.138 *// pravibhge yath kart tay krye pravartate / avibhge tath saiva kryatvenvatihate // BVaky_1.139 // *pravibhajytmantmna sv bhvn pthagvidhn / sarvevara sarvamaya svapne bhokt pravartate // BVaky_1.140 *// svamtr paramtr v ruty prakramyate yath / tathaiva rhatm eti tay hy artho vidhyate // BVaky_1.141 // atyantam atathbhte nimitte rutyaprayt / dyate 'ltacakrdau vastvkranirpa // BVaky_1.142 // api prayoktur tmna abdam antar avasthitam / prhur mahntam abha yena syujyam iyate // BVaky_1.143 // tasmd ya abdasaskra s siddhi paramtmana / tasya pravttitattvajas tad brahmmtam anute // BVaky_1.144 // *pravttim atikrnte vcas tattve vyavasthita / kramasahrayogena sahtytmnam tmani // BVaky_1.145 *// *vca saskram dhya vca jne niveya ca / vibhajya bandhanny asy ktv t chinnabandhanm // BVaky_1.146 *// *jyotir ntaram sdya cchinnagranthiparigraha / kraajyotiaikatva chittv granthn pravartate // BVaky_1.147 *// na jtv akartkam ka cid gama pratipadyate / bja sarvgampye trayy evto vyavasthit // BVaky_1.148 // asta yteu vdeu kartv anyev asatsv api / rutismtyudita dharma loko na vyativartate // BVaky_1.149 // jne svbhvike nrtha strai ka cana vidyate / dharmo jnasya hetu cet tasymnyo nibandhanam // BVaky_1.150 // vedastrvirodh ca tarka cakur apayatm / rpamtrd dhi vkyrtha kevala ntitihati // BVaky_1.151 // sato 'vivak prrthya vyaktir arthasya laigik / iti nyyo bahuvidhas tarkea pravibhajyate // BVaky_1.152 // abdnm eva s aktis tarko ya pururaya /

sa abdnugato nyyo 'ngamev anibandhana // BVaky_1.153 // *yad udumbaravarn ghan maala mahat / pta na gamayet svarga ki tat kratugata nayet // BVaky_1.154 *// rpdayo yath d paryartha yataaktaya / abds tathaiva dyante vipaharadiu // BVaky_1.155 // yathai tatra smarthya dharme 'py eva pratyatm / sdhn sdhubhis tasmd vcyam abhyudayrthinm // BVaky_1.156 // sarvo 'daphaln arthn gamt pratipadyate / viparta ca sarvatra akyate vaktum game // BVaky_1.157 // sdhutvajnaviay seya vykaraasmti / avicchedena inm ida smtinibandhanam // BVaky_1.158 // vaikhary madhyamy ca payanty caitad adbhutam / anekatrthabhedys trayy cca para param // BVaky_1.159 // *gaur iva prakaraty ek rasam uttamalin / divydivyena rpea bhrat gau ucismit // BVaky_1.160 *// *etayor antara paya skmayo spandamnayo / prpnntare nityam ek sarvasya tihati // BVaky_1.161 *// *any tv apreryamaiva vin prena vartate / jyate hi tata pro vcam pyyayan puna // BVaky_1.162 *// *prenpyyit saiva vyavahranibandhan / sarvasyocchvsam sdya na vg vadati karhi cit // BVaky_1.163 *// *ghoi jtanirgho agho ca pravartate / tayor api ca ghoiy nirghoaiva garyas // BVaky_1.164 *// *sthneu vivte vyau ktavaraparigrah / vaikhar vk prayokt pravttinibandhan // BVaky_1.165 *// *kevala buddhyupdna- kramarpnuptin / pravttim atikramya madhyam vk pravartate // BVaky_1.166 *// *avibhg tu payant sarvata sahtakram / svarpajyotir evnta skm vg anapyin // BVaky_1.167 *// *pypryampi nityam gantubhir malai / anty kaleva somasya ntyantam abhidhyate // BVaky_1.168 *// *yasy dasvarpym adhikro nivartate / purue oaakale tm hur amt kalm // BVaky_1.169 *// *prptopargarp s viplavair anuagibhi / vaikhar sattvamtreva guair na vyavakryate // BVaky_1.170 *// tadvibhgvibhgbhy kriyamm avasthitam / svabhvajais tu bhvn dyante abdaaktaya // BVaky_1.171 // andim avyavacchinn rutim hur akartkm / iair nibadhyamn tu na vyavacchidyate smti // BVaky_1.172 // avibhgd vivttnm abhikhy svapnavac chrutau / bhvatattva tu vijya ligebhyo vihit smti // BVaky_1.173 // kyavgbuddhiviay ye mal samavasthit / cikitslakadhytma- strais te viuddhaya // BVaky_1.174 //

abda saskrahno yo gaur iti prayuyukyate / tam apabhraam icchanti viirthaniveinam // BVaky_1.175 // asvagoydaya abd sdhavo viayntare / nimittabhedt sarvatra sdhutva ca vyavasthitam // BVaky_1.176 // te sdhuv anumnena pratyayotpattihetava / tdtmyam upagamyeva abdrthasya prakak // BVaky_1.177 // na iair anugamyante paryy iva sdhava / te yata smtistrea tasmt skd avcak // BVaky_1.178 // abvabv iti yath bla ikamo 'pabhate / avyakta tadvid tena vyaktau bhavati nicaya // BVaky_1.179 // eva sdhau prayoktavye yo 'pabhraa prayujyate / tena sdhuvyavahita ka cid artho 'bhidhyate // BVaky_1.180 // praparyd apabhra viguev abhidhtu / prasiddhim gat yena te sdhur avcaka // BVaky_1.181 // daiv vg vyatikreyam aaktair abhidhtbhi / anityadarin tv asmin vde buddhiviparyaya // BVaky_1.182 // ubhayem avicchedd anyaabdavivakay / yo 'nya prayujyate abdo na so 'rthasybhidhyaka // BVaky_1.183 //

khyta abdasaghto jti saghtavartin / eko 'navayava abda kramo buddhyanusahti // BVaky_2.1 // padam dya pthak sarva pada spekam ity api / vkya prati matir bhinn bahudh nyyadarinm // BVaky_2.2 // nightdivyavasthrtha stre yat paribhitam / skkvayava tena na sarva tulyalakaa // BVaky_2.3 // skkvayava bhede parnkkaabdakam / karmapradhna guavad ekrtha vkyam ucyate // BVaky_2.4 // sabodhanapada yac ca tat kriyy vieakam / tath tianta tatrhus tiantasya vieakam // BVaky_2.5 // yathnekam api ktvnta tiantasya vieakam / tath tianta tatrhus tiantasya vieakam // BVaky_2.6 // yathaika eva sarvrtha- praka pravibhajyate / dyabhednukrea vkyrthvagamas tath // BVaky_2.7 // citrasyaikasya rpasya yath bhedanidaranai / nldibhi samkhyna kriyate bhinnalakaai // BVaky_2.8 // tathaivaikasya vkyasya nirkkasya sarvata / abdntarai samkhyna skkair anugamyate // BVaky_2.9 // yath pade vibhajyante praktipratyaydaya / apoddhras tath vkye padnm upapadyate // BVaky_2.10 // varntarasarpatva varabhgeu dyate / padntarasarp ca padabhg iva sthit // BVaky_2.11 // bhgair anarthakair yukt vabhodakayvak /

anvayavyatirekau tu vyavahranibandhanam // BVaky_2.12 // abdasya na vibhgo 'sti kuto 'rthasya bhaviyati / vibhgai prakriybhedam avidvn pratipadyate // BVaky_2.13 // brhmartho yath nsti ka cid brhmaakambale / devadattdayo vkye thataiva syur anarthak // BVaky_2.14 // smnyrthas tirobhto na viee 'vatihate / upttasya kutas tygo nivtta kvvatihatm // BVaky_2.15 // abdo yadi vkyrtha padrtho 'pi tath bhavet / eva sati ca sabandha abdasyrthena hyate // BVaky_2.16 // vieaabd ke cit smnyapratirpak / abdntarbhisabandhd vyajyante pratipattu // BVaky_2.17 // te tu ktsno vkyrtha pratibheda sampyate / vyaktopavyajan siddhir arthasya pratipatu // BVaky_2.18 // sa vyakta kramav chabda upu yam adhyate / akramas tu vitatyeva buddhir yatrvatihate // BVaky_2.19 // yathotkepaviee 'pi karmabhedo na ghyate / vttau vyajyate jti karmabhir bhramadibhi // BVaky_2.20 // varavkyapadev eva tulyopavyajan ruti / atyantabhede tattvasya sarpeva pratyate // BVaky_2.21 // nityeu ca kuta prva para v paramrthata / ekasyaiva tu s aktir yad evam avabhsate // BVaky_2.22 // cira kipram iti jne klabhedd te yath / bhinnakle prakete sa dharmo hrasvadrghayo // BVaky_2.23 // na nitya kramamtrbhi klo bhedam ihrhati / vyvartinn mtrm abhve kda krama // BVaky_2.24 // tbhyo y jyate buddhir ek s bhgavarjit / s hi svaakty bhinneva kramapratyavamarin // BVaky_2.25 // kramollekhnuagea tasy yad bjam hitam / tattvanntvayos tasya niruktir nvatihate // BVaky_2.26 // bhvansamaye tv etat kramasmarthyam akramam / vyvttabhedo yenrtho bhedavn upalabhyate // BVaky_2.27 // padni vkye tny eva vars te ca pade yadi / vareu varabhgn bheda syt paramuvat // BVaky_2.28 // bhgnm anupalen na varo na pada bhavet / tem avyapadeyatvt kim anyad vyapadiyatm // BVaky_2.29 // yad antaabdatattva tu bhgair eka prakitam / tam hur apare abda tasya vkye tathaikatm // BVaky_2.30 // arthabhgais tath tem antaro 'rtha prakyate / ekasyaivtmano bhedau abdrthv apthaksthitau // BVaky_2.31 // prakakaprakyatva kryakraarpat / antarmtrtmanas tasya abdatattvasya sarvad // BVaky_2.32 // tasyaivstitvanstitve smarthye samavasthite / akrame kramanirbhse vyavahranibandhane // BVaky_2.33 //

sapratyayapramatvt padrthstitvakalpane / padrthbhyuccaye tygd narthakya prasajyate // BVaky_2.34 // rjaabdena rjrtho bhinnarpea gamyate / vttv khytasada padam anyat prayujyate // BVaky_2.35 // yathvakara ity ukte vinaivvena gamyate / ka cid eva viio 'rtha sarveu pratyayas tath // BVaky_2.36 // vkyeu arthntaragata sdyaparikalpane / ke cit rhiabdatva stra evnugamyate // BVaky_2.37 // updypi ye heys tn upyn pracakate / upyn ca niyamo nvayam avatihate // BVaky_2.38 // artha katha cit purua ka cit sapratipadyate / sas v vibhakt c bhed vkyanibandhan // BVaky_2.39 // so 'yam ity abhisabandho buddhy prakramyate yad / vkyrthasya tadaiko 'pi vara pratyyaka kva cit // BVaky_2.40 // kevalena padenrtho yvn evbhidhyate / vkyastha tvato 'rthasya tad hur abhidhyakam // BVaky_2.41 // sabandhe sati yat tv anyad dhikyam upajyate / vkyrtam eva ta prhur anekapadasarayam // BVaky_2.42 // sa tv anekapadastho 'pi pratibheda sampyate / jtivat samudye 'pi sakhyvat kalpyate 'parai // BVaky_2.43 // sarvabhednuguya tu smnyam apare vidu / tad arthntarasasargd bhajate bhedarpatm // BVaky_2.44 // bhedn kkatas tasya y pariplavammat / avacchinatti sabandhas t viee niveayan // BVaky_2.45 // krynumeya sabandho rpa tasya na vidyate / asattvabhtam atyantam atas ta pratijnate // BVaky_2.46 // niyata sdhane sdhya kriy niyatasdhan / sa sanidhnamtrea niyama saprakate // BVaky_2.47 // guabhvena skka tatra nma pravartate / sdhyatvena nimittni kriypadam apekate // BVaky_2.48 // santa eva vie ye padrthev avibhvit / te kramd anugamyante na vkyam abhidhyakam // BVaky_2.49 // abdn kramamtre ca nnya abdo 'sti vcaka / kramo hi dharma klasya tena vkya na vidyate // BVaky_2.50 // ye ca sabhavino bhed padrthev avibhvit / te sanidhne vyajyante na tu varev aya krama // BVaky_2.51 // varn ca padn ca kramamtranivein / padkhy vkyasaj ca abdatva neyate tayo // BVaky_2.52 // samne 'pi tu abdatve da sapratyaya padt / prativara tv asau nsti padasyrtham ato vidu // BVaky_2.53 // yath svayav var vin vcyena kena cit / arthavanta samudit vkyam apy evam iyate // BVaky_2.54 // anarthakny apyatvt padrthenrthavanti v /

krameoccaritny hur vkyrtha bhinnalakaam // BVaky_2.55 // nityatve samudyn jter v parikalpane / ekasyaikrthatm hur vkyasyvyabhicrim // BVaky_2.56 // abhedaprvakbhed kalpit vkyavdibhi / bhedaprvn abheds tu manyante padadarina // BVaky_2.57 // padapraktibhva ca vttibhedena varyate / padn sahit yoni sahit v padray // BVaky_2.58 // padmnya ca yady anya sahity nidaraka / nityas tatra katha krya pada lakaadarant // BVaky_2.59 // prativaram asavedya padrthapratyayo yath / padev evam asavedya vkyrthasya nirpaam // BVaky_2.60 // vkyrtha saniviate padeu sahavttiu / yath tathaiva vareu padrtha sahavttiu // BVaky_2.61 // skma grhya yathnyena sasa saha ghyate / varo 'py anyena varena sabaddho vcakas tath // BVaky_2.62 // padasyoccrad artho yath ka cin nirpyate / varnm api snidhyt tath so 'rtha pratyate // BVaky_2.63 // prptasya yasya smarthyn niyamrth puna ruti / tentyanta vieea smnya yadi bdhyate // BVaky_2.64 // yajeteti tato dravya prpta smarthyalakaam / vrhiruty nivarteta na syt pratinidhis tath // BVaky_2.65 // tasmd vrhitvam adhika vrhiabda prakalpayet / dravyatvam aviruddhatvt prptyartha san na bdhate // BVaky_2.66 // tena cpi vyavacchinne dravyatve sahacrii / asabhavd vie tatrnyem adaranam // BVaky_2.67 // na ca smnyavat sarve kriyabdena lakit / vie na hi sarve sat abdo 'bhidhyaka // BVaky_2.68 // ukldayo gu santo yath tatrvivakit / tathvivak bhedn dravyatvasahacrim // BVaky_2.69 // asanidhau pratinidhir m bhn nityasya karmaa / kmyasya v pravttasya lopa ity upapadyate // BVaky_2.70 // viiaiva kriy yena vkyrtha parikalpyate / dravybhve pratinidhau tasya tat syt kriyntaram // BVaky_2.71 // nirjtrtha pada yac ca tadarthe pratipdite / pikdi yad avijta tat kim ity anuyujyate // BVaky_2.72 // smarthyaprpita yac ca vyaktyartham anuajyate / rutir evnuagea bdhik ligavkyayo // BVaky_2.73 // aprpto yas tu ukldi sanidhnena gamyate / sa yatnaprpito vkye rutidharmavilakaa // BVaky_2.74 // abhinnam eva vkya tu yady abhinnrtham iyate / tat sarva rutibhtatvn na rutyaiva virotsyate // BVaky_2.75 // vkyn samudya ca ya ekrthaprasiddhaye / skkvayavas tatra vkyrtho 'pi na vidyate // BVaky_2.76 //

prsagikam ida kryam ida tantrea labhyate / idam vttibhedbhym atra bdhasamuccayau // BVaky_2.77 // ho 'smin viaye nyyya sabandho 'sya na bdhyate / smnyasytideo 'ya vieo 'trtidiyate // BVaky_2.78 // arthitvam atra smarthyam asminn artho na bhidyate / strt prptdhikro 'ya vyudso 'sya kriyntare // BVaky_2.79 // iya ruty kramaprptir iyam uccrad iti / kramo 'yam atra balavn asmis tu na vivakita // BVaky_2.80 // ida pargai sabaddham agnm aprayojakam / prayojakam ida tem atreda nntaryakam // BVaky_2.81 // ida pradhna eo 'ya viniyogakramas tv ayam / skd asyopakrdam idam rd vieakam // BVaky_2.82 // aktivyprabhedo 'smin phalam atra tu bhidyate / sabandhj jtabhedo 'ya bhedas tatrvivakita // BVaky_2.83 // prasajyapratiedho 'ya paryudso 'yam atra tu / ida gauam ida mukhya vypda guru laghv idam // BVaky_2.84 // bhedenggibhvo 'sya bahubheda vikalpyate / ida niyamyate 'sytra yogyatvam upajyate // BVaky_2.85 // asya vkyntare dl ligd bhedo 'numyate / aya abdair apoddhtya padrtha pravibhajyate // BVaky_2.86 // iti vkyeu ye dharm padrthopanibandhan / sarve tena prakalperan pada cet syad avcakam // BVaky_2.87 // avibhakte 'pi vkyrthe aktibhedd apoddhte / vkyntaravibhgena yathokta na virudhyate // BVaky_2.88 // yathaivaikasya gandhasya bhedena parikalpan / pupdiu tath vkye 'py arthabhedo 'bhidhyate // BVaky_2.89 // gavaye narasihe vpy ekajnvte yath / bhga jtyantarasyaiva sada pratipadyate // BVaky_2.90 // aprasiddha tu ya bhgam adam anupayati / tvaty asavida mha sarvatra pratipadyate // BVaky_2.91 // tath pikdiyogena vkye 'tyantavilakae / sadasyeva sajnam asato 'rthasya manyate // BVaky_2.92 // ekasya bhge sdya bhge bheda ca lakyate / nirbhgasya prakasya nirbhgeaiva cetas // BVaky_2.93 // tathaiva bhge sdya bhge bhedo 'vasyate / bhgbhve 'pi vkynm atyanta bhinnadharmam // BVaky_2.94 // rpane padn syt katha cvadhikalpan / aghtvadhau abde katha crtho vivicyate // BVaky_2.95 // sasarga iva rp abde 'nyatra vyavasthita / nnrpeu tadrpa tantreparam iyate // BVaky_2.96 // tasminn abhede bhedn sasarga iva vartate / rpa rpntart tasmd ananyat pravibhajyate // BVaky_2.97 // stre pratyyakasypi kvacid ekatvam ritam /

pratyyyena kvacid bhedo grahaagrhyayo sthita // BVaky_2.98 // ity abhedam ritya yathsakhya prakalpitam / lluor grahae bhedo grhybhy parikalpita // BVaky_2.99 // yasyety etad ao rpa sajinm abhidhyakam / na hi pratyamnena grahaasysti sabhava // BVaky_2.100 // ity etad abhinna ca bhinnavkyanibandhanam / bhedena grahaa yasya pararpam iva dvayo // BVaky_2.101 // plutasygavivddhi ca samhram acos tath / vyudasyat punar bheda abdev atyantam rita // BVaky_2.102 // ardharcdiu abdeu rpabheda kramd yath / tantrt tathaikaabdatve bhinnn rutir anyath // BVaky_2.103 // sahitviaye var svarpevikria / abdntaratva yntva aktyantaraparigraht // BVaky_2.104 // indriydivikrea da grhyeu vastuu / tmatygd te bhinna grahaa sa krama rutau // BVaky_2.105 // abhidhnakriybhedc chabdev aviktev api / rpam atyantabhedena tad evaika prakate // BVaky_2.106 // co v gtimtra v sma dravyntara na tu / gtibhedt tu ghyante t eva vikt ca // BVaky_2.107 // upyc chrutisahre bhinnnm ekaeim / tantreoccrae te stre sdhutvam ucyate // BVaky_2.108 // parighya ruti caik rpabhedavatm api / tantreoccraa kryam anyath te na sdhava // BVaky_2.109 // sarp ca vkyn strepratipditam / tantreoccrad eka rpa sdhpalabhyate // BVaky_2.110 // ekasynekarpatva nlikdiparigraht / yath tathaiva tantrt syd bahnm ekarpat // BVaky_2.111 // yath padasarp vkyn sabhava pthak / tath vkyntarbhve syd e pthagarthat // BVaky_2.112 // abhidheya padasyrtho vkyasyrtha prayojanam / yasya tasya na sabandho vkynm upapadyate // BVaky_2.113 // tatra kriypadny eva vyapekante parasparam / kriypadnuaktas tu sabandho 'tha pratyate // BVaky_2.114 // vttir anuvdo v padrthavyaktikalpane / pratyeka tu sampto 'rtha sahabhteu vartate // BVaky_2.115 // avikalpitavkyrthe vikalp bhvanray / atrdhikarae vd prve bahudh mat // BVaky_2.116 // abhyst pratibhhetu sarva abdo 'parai smta / bln ca tirac ca yathrthapratipdane // BVaky_2.117 // angama ca so 'bhysa samaya kai cid iyate / anantaram ida kryam asmd ity upadaraka // BVaky_2.118 // asty artha sarvaabdn iti pratyyyalakaam / aprvadevatsvargai samam hur gavdiu // BVaky_2.119 //

prayogadaranbhysd krvagrahas tu ya / na sa abdasya viaya sa hi yatnntarraya // BVaky_2.120 // ke cid bhed prakyante abdais tadabhidhyibhi / anunipdina k cic chabdrthn iti manyate // BVaky_2.121 // jte pratyyake abde y vyaktir anuagi / na tadvyaktigatn bhed jtiabdo 'valambate // BVaky_2.122 // ghadn na ckrn pratyyayati vcaka / vastumtraniveitvt tadgatir nntaryak // BVaky_2.123 // kriy vin prayogea na d abdacodit / prayogas tv anunipd abdrtha iti gamyate // BVaky_2.124 // niyats tu prayog ye niyata yac ca sdhanam / te abdbhidheyatvam aparair anugamyate // BVaky_2.125 // samudyo 'bhidheyo vpy avikalpasamuccaya / asatyo vpi sasarga abdrtha kai cid iyate // BVaky_2.126 // asatyopdhi yat satya tad v abdanibandhanm / abdo vpy abhijalpatvam gato yti vcyatm // BVaky_2.127 // so 'yam ity abhisabandhd rpam ekkta yat / abdasyrthena ta abdam abhijalpa pracakate // BVaky_2.128 // tayor apthagtmatve rhir avyabhicri / ki cid eva kva cid rpa prdhnyenvatihate // BVaky_2.129 // loke 'rtharpat abda pratipanna pravartate / stre tbhayarpatva pravibhakta vivakay // BVaky_2.130 // aakte sarvaakter v abdair eva prakalpit / ekasyrthasya niyat kriydiparikalpan // BVaky_2.131 // yo vrtho buddhiviayo bhyavastunibandhana / sa bhya vastv iti jta abdrtha iti gamyate // BVaky_2.132 // kravanta savedy vyaktismtinibandhan / ete pratyavabhsante savintra tv ato 'nyath // BVaky_2.133 // yathendriya sanipatad vaicitreopadaraka / tathaiva abdd arthasya pratipattir anekadh // BVaky_2.134 // vaktrnyathaiva prakrnto bhinneu pratipattu / svapratyaynukrea abdrtha pravibhajyate // BVaky_2.135 // ekasminn api dye 'rthe darana bhidyate pthak / klntarea caiko 'pi ta payaty anyath puna // BVaky_2.136 // ekasypi ca abdasya nimittair avyavasthitai / ekena bahubhi crtho bahudh parikalpyate // BVaky_2.137 // tasmd adatattvn spardha bahucchala / darana vacana vpi nityam evnavasthitam // BVaky_2.138 // darana yac ca tattve ki cid avasthitam / na tena vyavahro 'sti na tac chabdanibandhana // BVaky_2.139 // talavad dyate vyoma khadyoto havyav iva / naiva csti tala vyomni na khadyote hutana // BVaky_2.140 // tasmt pratyakam apy artha vidvn keta yuktita /

na daranasya prmyd dyam artha prakalpayet // BVaky_2.141 // asamkhyeyatattvnm arthn laukikair yath / vyavahre samkhyna tat prajo na vikalpayet // BVaky_2.142 // vicchedagrahae 'rthn pratibhnyaiva jyate / vkyrtha iti tm hu padrthair upapditm // BVaky_2.143 // ida tad iti snyem ankyey katha cana / pratytmavtti siddh s kartrpi na nirpyate // BVaky_2.144 // upaleam ivrthn s karoty avicrit / srvarpyam ivpann viayatvena vartate // BVaky_2.145 // skc chabdena janit bhvannugamena v / itikartavyaty t na ka cid ativartate // BVaky_2.146 // pramatvena t loka sarva samanugacchati / samrambh pratyante tiracm api tadvat // BVaky_2.147 // yath dravyavie paripkair ayatnaj / maddiaktayo d pratibhs tadvat tath // BVaky_2.148 // svaravtti vikurute madhau puskokilasya ka / jantvdaya kulydi- karae ikit katham // BVaky_2.149 // hraprtyapadvea- plavandikriysu ka / jtyanvayaprasiddhsu prayokt mgapakim // BVaky_2.150 // bhvannugatd etad gamd eva jyate / sattiviprakarbhym gamas tu viiyate // BVaky_2.151 // svabhvavarabhsa- yogdopapditm / viiopahit ceti pratibh avidh vidu // BVaky_2.152 // yath sayogibhir dravyair lakite 'rthe prayujyate / goabdo na tv asau te vie prakaka // BVaky_2.153 // kravarvayavai saseu gavdiu / abda pravartamno 'pi na tn agkaroty asau // BVaky_2.154 // sasthnavarvayavair viie 'rthe prayujyate / abdo na tasyvayave pravttir upalabhyate // BVaky_2.155 // durlabha kasya cil loke sarvvayavadarana / kai cit tv avayavair dair artha ktso 'numyate // BVaky_2.156 // tath jtyutpaldn gandhena sahacrim / nityasabandhin da gunm avadhraam // BVaky_2.157 // sakhypramasasthna- nirapeka pravartate / bindau ca samudye ca vcaka salildiu // BVaky_2.158 // saskrdiparicchinne taildau yo vyavasthita / haikadea tattvena tasyvayavavartin // BVaky_2.159 // yenrthenbhisabaddham abhidhna prayujyate / tadarthpagame tasya prayogo vinivartate // BVaky_2.160 // ys tu sabhavino dharmn antarya prayujyate / abdas te na snidhya niyamena vyapekate // BVaky_2.161 // yath romaaphdn vyabhicre 'pi dyate / goabdo na tath jter viprayoge pravartate // BVaky_2.162 //

tasmt sabhavino 'rthasya abdt sapratyaye sati / adaviprayogrtha sabandhitvena gamyate // BVaky_2.163 // vcik dyotik va syur dvitvdn vibhaktaya / syd v sakhyvato 'rthasya samudyo 'bhidhyaka // BVaky_2.164 // vin sakhybhidhnd v sakhybhedasamanvitn / arthn svarpabhedena km cid hur gavdaya // BVaky_2.165 // ye abd nityasabandh viveke jtaaktaya / anvayavyatirekbhy tem artho vibhajyate // BVaky_2.166 // yvac cvyabhicrea tayo akya prakalpanam / niyamas tatra na tv eva niyamo nuabdiu // BVaky_2.167 // sabhave nbhidhnasya lakaatva prakalpate / pekikyo hi sasarge niyat abdaaktaya // BVaky_2.168 // na kpaspaypnm anvayo 'rthasya dyate / ato 'rthntaravcitva saghtasyaiva gamyate // BVaky_2.169 // anvkhynni bhidyante abdavyutpattikarmasu / bahn sabhave 'rthn nimitta ki cid iyate // BVaky_2.170 // vairavsihagiris tathaikgrikdaya / kai cit katha cid khyt nimittvadhisakarai // BVaky_2.171 // yath patha samkhyna vkavalmkaparvatai / aviruddha gavdn bhinnai ca sahacribhi // BVaky_2.172 // anyath ca samkhynam avasthbhedadaribhi / kriyate kiukdnm ekadevadhraa // BVaky_2.173 // kai cin nirvacana bhinna girater garjater game / gavater gadater vpi gaur ity atrnudaritam // BVaky_2.174 // gaur ity eva svarpd v goabdo gou vartate / vyutpdyate na v sarva kai cic cobhayatheyate // BVaky_2.175 // smnyenopadea ca stre laghvartham rita / jtyantaravad anyasya vie pratipdak // BVaky_2.176 // arthntare ca yad vtta tat praktyantara vidu / tulyarpa na tad rhv anyasminn anuajyate // BVaky_2.177 // bhinnv ijiyaj dht niyatau viayntare / kai cit katha cid uddiau citra hi pratipdanam // BVaky_2.178 // eva ca vlavydi jitvarvad upcaret / bhedbhedbhyupagame na virodho 'sti ka cana // BVaky_2.179 // adn vyavasthrtha pthaktvena prakalpanam / dhtpasargayo stre dhtur eva tu tda // BVaky_2.180 // tath hi sagrmayate sopasargd vidhi smta / kriyvie samghte prakramyante tathvidh // BVaky_2.181 // krym antaragatvam eva dhtpasargayo / sdhanair yti sabandha tathbhtaiva s kriy // BVaky_2.182 // prayogrtheu siddha san bhettavyo 'rtho viiyate / prk ca sdhanasabandht kriy naivopajyate // BVaky_2.183 // dhto sdhanayogasya bhvina prakramd yath /

dhtutva karmabhva ca tathnyad api dyatm // BVaky_2.184 // bjakleu sabandhd yath lkrasdaya / vardiparimena phalnm upakurvate // BVaky_2.185 // buddhisthd abhisabandht tath dhtpasargayo / abhyantarktd bheda padakle prakate // BVaky_2.186 // kva cit sabhavino bhed kevalair anidarit / upasargea sabandhe vyajyante pranirdin // BVaky_2.187 // sa vcako vie sabhavd dyotako 'pi v / aktydhnya v dhto sahakr prayujyate // BVaky_2.188 // sthdibhi kevalair yac ca gamandi na gamyate / tatrnumnd dvividht taddharm prdir ucyate // BVaky_2.189 // aprayoge 'dhiparyo ca yvad da kriyntaram / tasybhidhyako dhtu saha tbhym anarthaka // BVaky_2.190 // tathaiva svrthik ke cit saghtntaravttaya / anarthakena sas praktyarthnuvdina // BVaky_2.191 // nipt dyotak ke cit pthagarthaprakalpane / gam iva ke cit tu sabhyrthasya sdhak // BVaky_2.192 // uparit purastd v dyotakatva na bhidyate / teu prayujyamneu bhinnrthev api sarvath // BVaky_2.193 // cdayo na prayujyante padatve sati keval / pratyayo vcakatve 'pi kevalo na prayujyate // BVaky_2.194 // samuccitbhidhne tu vyatireko na vidyate / asattvabhto bhva ca tipadair abhidhyate // BVaky_2.195 // samuccitbhidhne 'pi viirthbhidhyinm / guair padn sabandha paratantrs tu cdaya // BVaky_2.196 // janayitv kriy k cit sabandha vinivartate / ryame kriyabde sabandho jyate kva cit // BVaky_2.197 // tatra ah pratipada samsasya nivttaye / vihit daranrtha tu kraka pratyudhtam // BVaky_2.198 // sa copajta sabandho vinivtte kriypade / karmapravacanyena tatra tatra niyamyate // BVaky_2.199 // yena kriypadkepa sa krakavibhaktibhi / yujyate vir yath tasya likhv anupasargat // BVaky_2.200 // tihater aprayoga ca do 'praty ajayann iti / sunv abhty bhimukhye ca kevalo 'pi prayujyate // BVaky_2.201 // karmapravacanyatva kriyyoge vidhyate / atvdivinivttyartha svatydn vidharmam // BVaky_2.202 // hetuhetumator yoga- paricchede 'nun kte / rambhd bdhyate prpt tty hetulaka // BVaky_2.203 // kriyy dyotako nya na sabandhasya vcaka / npi kriypadkepi sabandhasya tu bhedaka // BVaky_2.204 // anarthakn saghta srthako 'narthakas tath / varn padam arthena yukta nvayav pade // BVaky_2.205 //

padnm arthayuktn saghto bhidyate puna / arthntarvabodhena sabandhavigamena ca // BVaky_2.206 // srthaknarthakau bhede sabandha ndhigacchata / adhigacchata ity eke kurdinidarant // BVaky_2.107 // arthavadbhyo viirtha saghta upajyate / nopajyata ity eke samsasvrthikdiu // BVaky_2.208 // ke cid dhi yutasiddhrth bhede nirjtaaktaya / anvayavyatirekbhy ke cit kalpitaaktaya // BVaky_2.209 // strrtha eva varnm arthavattve pradarita / dhtvdn hi uddhn laukiko 'rtho na vidyate // BVaky_2.210 // kttaddhitnm artha ca kevalnm alaukika / prg vibhaktes tadantasya tathaivrtho na vidyate // BVaky_2.211 // abhivyaktataro yo 'rtha pratyaynteu lakyate / arthavattprakarad rita sa tathvidha // BVaky_2.212 // tmabhedo na cet ka cid varebhya padavkyayo / anyonypekay akty vara syd abhidhyaka // BVaky_2.213 // varena kena cin nyna saghto yo 'bhidhyaka / na cec chabdntaram asv anynas tena gamyate // BVaky_2.214 // sa tasmin vcake abde nimittt smtim dadhat / skd iva vyavahita abdenrtham upohate // BVaky_2.215 // padavcyo yath nrtha ka cid gaurakhardiu / saty api pratyaye 'tyanta samudye na gamyate // BVaky_2.216 // samanvita ivrthtm padrthair ya pratyate / padrthadarana tatra tathaivnupakrakam // BVaky_2.217 // samudyvayavayor bhinnrthatve ca vttiu / yugapad bhedasasargau viruddhv anuagiau // BVaky_2.218 // ka ca sdhanamtrrthn adhydn parikalpayet / aprayuktapada crtho bahuvrhau katha bhavet // BVaky_2.219 // prajusajvdyavayavair na csty arthvadhraam / tasmt saghta evaiko viirthanibandhanam // BVaky_2.220 // garg ity eka evya bahuv artheu vartate / dvandvasajo 'pi saghto bahnm abhidhyaka // BVaky_2.221 // yathaikaee bhujydi pratyekam avatihate / kriyaiva dvandvavcye 'rthe pratyeka pravibhajyate // BVaky_2.222 // yac ca dvandvapadrthasya tacchabdena vyapekaam / spi vyvttarpe 'rthe sarvanmasarpat // BVaky_2.223 // yath ca khadiracchede bhgeu kramavs chidi / tath dvandvapadrthasya bhgeu kramadaranam // BVaky_2.224 // saghaikadee prakrntn yath saghnuptina / kriyvien manyante sa dvandvvayave krama // BVaky_2.225 // pratipdayat vttim abuddhn vkyaprvikm / vttau padrthabhedena prdhnyam upadaritam // BVaky_2.226 // abhedd abhidheyasya nasamse vikalpitam /

prdhnya bahudh bhye dos tu prakriygat // BVaky_2.227 // jahatsvrthavikalpe ca sarvrthatygam icchat / bahuvrhipadrthasya tyga sarvasya darita // BVaky_2.228 // stre kva cit praktyartha pratyayenbhidhyate / praktau vinivtty pratyayrtha ca dhtubhi // BVaky_2.229 // yam artham hatur bhinnau pratyayv eka eva tam / kva cid ha pacantti dhtus tbhy vin kva cit // BVaky_2.230 // anvkhynasmter ye ca pratyayrth nibandhanam / nirdis te praktyarth smtyantara udht // BVaky_2.231 // prasiddher udvamikarty eva stre 'bhidhyate / vyavahrya manyante strrthaprakriy yata // BVaky_2.232 // streu prakriybhedair avidyaivopavaryate / angamavikalp tu svaya vidyopavartate // BVaky_2.233 // anibaddha nimitteu nirupkhya phala yath / tath vidypy ankhyey stropyeva lakyate // BVaky_2.234 // yathbhysa hi vg arthe pratipatti samhate / svabhva iva cndir mithybhyso vyavasthita // BVaky_2.235 // utprekate svayava paramum apaita / tathvayavina yuktam anyair avayavai puna // BVaky_2.236 // ghadidaranl loka paricchinno 'vasyate / samrambhc ca bhvnm dimad brahma vatam // BVaky_2.237 // upy ikamn blnm upalpan / asatye vartmani sthitv tata satya samhate // BVaky_2.238 // anyath pratipadyrtha padagrahaaprvakam / punar vkye tam evrtham anyath pratipadyate // BVaky_2.239 // uptt bahavo 'py arth yev ante pratiedhanam / kriyate te nivartante tasmt ts tatra nrayet // BVaky_2.240 // vko nstti vkya ca viibhvalakaam / nrthe na buddhau sabandho nivtter avatihate // BVaky_2.241 // vicchedapratipattau ca yady astty avadhryate / aabdavcy s buddhir nivartyeta sthit katham // BVaky_2.242 // atha yaj jnam utpanna tan mithyeti na ktam / nao vyprabhede 'sminn abhvvagati katham // BVaky_2.243 // nirdhrapravttau ca prkpravttir nao bhavet / athdhra sa evsya niyamrth rutir bhavet // BVaky_2.244 // niyamadyotanrth vpy anuvdo yath bhavet / ka cid evrthavs tatra abda es tv anarthak // BVaky_2.245 // viruddha cbhisabandham udhrydibhi ktam / vkye sampte vkyrtham anyath pratipadyate // BVaky_2.246 // stutinindpradhneu vkyev artho na tda / padn pravibhgena yda parikalpyate // BVaky_2.247 // athsasa evrtha padeu samavasthita / vkyrthasybhyupyo 'sv ekasya pratipdane // BVaky_2.248 //

prva padev asaso ya kramd upacyate / chinnagrathitakalpatvt tad viiatara vidu // BVaky_2.249 // ekam hur anekrtha abdam anye parkak / nimittabhedd ekasya srvrthya tasya bhidyate // BVaky_2.250 // yaugapadyam atikramya paryye vyavatihate / arthaprakarabhy v yogc chabdntarea v // BVaky_2.251 // yath ssndimn pio goabdenbhidhyate / tath sa eva goabdo vhke 'pi vyavasthita // BVaky_2.252 // sarvaaktes tu tasyaiva abdasynekadharmaa / prasiddhibhedd gauatva mukhyatva copajyate // BVaky_2.253 // eko mantras tathdhytmam adhidaivam adhikratu / asakarea sarvrtho bhinnaaktir avasthita // BVaky_2.254 // gotvnuago vhke nimittt kai cid iyate / arthamtra viparyasta abda svrthe vyavasthita // BVaky_2.255 // tath svarpa abdn sarvrthev anuajyate / arthamtra viparyasta svarpe tu ruti sthit // BVaky_2.256 // ekatva tu sarpatvc chabdayor gauamukhyayo / prhur atyantabhede 'pi bhedamrgnudarina // BVaky_2.257 // smidhenyantara caivam vttv anuajyate / mantrs ca viniyogena labhante bhedam havat // BVaky_2.258 // tny mnyntary eva pahyate ki cid eva tu / anarthakn pho v eas tv anya pratyate // BVaky_2.259 // abdasvarpam arthas tu phe 'nyair upavaryate / atyantabheda sarve tatsabandht tu tadvatm // BVaky_2.260 // any saskrasvitr karmay any prayujyate / any japaprabandheu s tv ekaiva pratyate // BVaky_2.261 // arthasvarpe abdn svarpd vttim icchata / vkyarpasya vkyrthe vttir anynapekay // BVaky_2.262 // anekrthatvam ekasya yai abdasynugamyate / siddhyasiddhikt te gauamukhyaprakalpan // BVaky_2.263 // arthaprakarapeko yo v abdntarai saha / yukta pratyyayaty artha ta gauam apare vidu // BVaky_2.264 // uddhasyoccrae svrtha prasiddho yasya gamyate / sa mukhya iti vijeyo rpamtranibandhana // BVaky_2.265 // yas tv anyasya prayogea yatnd iva niyujyate / tam aprasiddha manyante gaurthbhiniveinam // BVaky_2.266 // svrthe pravartamno 'pi yasyrtha yo 'valambate / nimitta tatra mukhya syn nimitt gaua iyate // BVaky_2.267 // purrd iti bhinne 'rthe yau vartete virodhini / arthaprakarapeka tayor apy avadhraam // BVaky_2.268 // vkyasyrtht padrthnm apoddhre prakalpite / abdntarea sabandha kasyaikasyopapadyate // BVaky_2.269 // yac cpy eka pada da caritstikriya kva cit /

tad vkyntaram evhur na tad anyena yujyate // BVaky_2.270 // yac ca ko 'yam iti prane gaur ava iti cocyate / prana eva kriy tatra prakrnt darandik // BVaky_2.271 // naivdhikatva dharm nynat v prayojik / dhikyam api manyante prasiddher nynat kva cit // BVaky_2.272 // jtiabdo 'ntarepi jti yatra prayujyate / sabandhisadd dharmt ta gauam apare vidu // BVaky_2.273 // viparysd ivrthasya yatrrthntaratm iva / manyante sa gavdis tu gaua ity ucyate kva cit // BVaky_2.274 // niyat sdhanatvena rpaaktisamanvit / yath karmasu gamyante srsimusaldaya // BVaky_2.275 // kriyntare na caite vibhavanti na aktaya / rpd eva tu tdarthya niyamena pratyate // BVaky_2.276 // tathaiva rpaaktibhym utpatty samavasthita / abdo niyatatdarthya aktynyatra prayujyate // BVaky_2.277 // rutimtrea yatrsya smarthyam avasyate / ta mukhyam artha manyante gaua yatnopapditam // BVaky_2.278 // goyumanmahat cvyarthe svrthd arthntare sthitau / arthntarasya tadbhvas tatra mukhyo 'pi dyate // BVaky_2.279 // mahattva uklabhva ca prakti pratipadyate / bhedenpekit s tu gauatvasya prasdhik // BVaky_2.280 // agnisomdaya abd ye svarpapadrthak / sajibhi saprayujyante 'prasiddhes teu gauat // BVaky_2.281 // agnidattas tu yo 'gni syt tatra svrthopasarjana / abdo dattrthavttitvd gauatva pratipadyate // BVaky_2.282 // nimittabhedt prakrnte abdavyutpattikarmai / haricandrdiu suo bhvbhvau vyavasthitau // BVaky_2.283 // ydau prptasaskro ya abdo 'nyena yujyate / tatrntaragasaskro bhye 'rthe na nivartate // BVaky_2.284 // atyantaviparto 'pi yath yo 'rtho 'vadhryate / yathsapratyaya abdas tatra mukhya prayujyate // BVaky_2.285 // yady api pratyaydhnam arthatattvvadhraam / na sarva pratyayas tasmin prasiddha iva jyate // BVaky_2.286 // darana salile tulya mgatdidaranai / bhedt tu sparandn na jala mgatik // BVaky_2.287 // yad asdhraa krya prasiddha rajjusarpayo / tena bhedaparicchedas tayos tulye 'pi darane // BVaky_2.288 // prasiddhrthaviparysa- nimitta yac ca dyate / yas tasml lakyate bhedas tam asatya pracakate // BVaky_2.289 // yac ca nimnonnata citre sarpa parvatdibhi / na tatra pratightdi krya tadvat pravartate // BVaky_2.290 // sparaprabandho hastena yath cakrasya satata / na tathltacakrasya vicchinna spyate hi tat // BVaky_2.291 //

vapraprkrakalpai ca sparanvarae yath / nagareu na te tadvad gandharvanagarev api // BVaky_2.292 // mgapavdibhir yvn mukhyair artha prasdhyate / tvn na mnmayev asti tasmt te viaya kana // BVaky_2.293 // mahn vriyate dea prasiddhai parvatdibhi / alpadentarvastha pratibimba tu dyate // BVaky_2.294 // maradinimitta ca yath mukhy vidaya / na te svapndiu svasya tadvad arthasya sdhak // BVaky_2.295 // deaklendriyagatair bhedair yad dyate 'nyath / yath prasiddhir lokasya tath tad avasyate // BVaky_2.296 // yac copaghtaja jna yac ca jnam alaukikam / na tbhy vyavahro 'sti abd lokanibandhan // BVaky_2.297 // ghadiu yath dpo yenrthena prayujyate / tato 'nyasypi snidhyt sa karoti prakanam // BVaky_2.298 // sasargiu tathrtheu abdo yena prayujyate / tasmt prayojakd anyn api pratyyayaty asau // BVaky_2.299 // nirmanthana yathrayor agnyartham upapditam / dhmam apy anabhipreta janayaty ekasdhanam // BVaky_2.300 // tath abdo 'pi kasmi cit pratyyye 'rthe vivakite / avivakitam apy artha prakayate sanidhe // BVaky_2.301 // yathaivtyantasasas tyaktum artho na akyate / tath abdo 'pi sabandh pravivaktu na akyate // BVaky_2.302 // arthn sanidhne 'pi sati cai prakane / prayojako 'rtha abdasya rpbhede 'pi gamyate // BVaky_2.303 // kva cid guapradhnatvam arthnm avivakitam / kva cit snidhyam apy e pratipattv akraam // BVaky_2.304 // *yac cnuptta abdena tat kasmi cit pratyate / kva cit pradhnam evrtho bhavaty ayasya lakaam // BVaky_2.305 *// *khyta taddhitrthasya yat ki cid upadarakam / guapradhnabhvasya tatra do viparyaya // BVaky_2.306 *// *nirdee ligasakhyn sanidhnam akraam / pramam ardhahrasdv anuptta pratyate // BVaky_2.307 // hrasvasyrdha ca yad da tat tasysanidhv api / hrasvasya lakarthatvt tadvad evbhidhyate // BVaky_2.308 // drghaplutbhy tasya syn mtray v vieaam / jter v lakaya syt sarvath saptaparavat // BVaky_2.309 // gantavya dyat srya iti klasya lakae / jyat kla ity etat sopyam abhidhyate // BVaky_2.310 // vidhyaty adhanuety atra vieea nidaryate / smnyam raya akter ya ka cit pratipdaka // BVaky_2.311 // kkebhyo rakyat sarpir iti blo 'pi codita / upaghtapare vkye na vdibhyo na rakati // BVaky_2.312 // praklane arv sthnanirmrjana tath /

anuktam api rpea bhujyagatvt pratyate // BVaky_2.313 // vkyt prakarad arthd aucityd deaklata / abdrth pravibhajyante na rpd eva kevalt // BVaky_2.314 // sasargo viprayoga ca shacarya virodhit / artha prakaraa liga abdasynyasya sanidhi // BVaky_2.315 // smarthyam aucit dea klo vyakti svardaya / abdrthasynavacchede vieasmtihetava // BVaky_2.316 // bhedapake 'pi srpyd bhinnrth pratipattu / niyat ynty abhivyakti abd prakaradibhi // BVaky_2.317 // nmkhytasarp ye kryntaranibandhan / abd vkyasya tev artho na rpd adhigamyate // BVaky_2.318 // y pravttinivttyarth stutinindprakalpan / kuala pratipatt tm ayathrth samhate // BVaky_2.319 // vidhyamna yat krarma ddaprayojanam / styate s stutis tasya kartur eva prayojik // BVaky_2.320 // vyghrdivyapadeena yath blo nivartyate / asatyo 'pi tath ka cit pratyavyo 'bhidhyate // BVaky_2.321 // na savidhn ktvpi pratyavye tathvidhe / strea pratiiddhe 'rthe vidvn ka cit pravartate // BVaky_2.322 // sarpeu savidhypi siddhair mantrauadhdibhi / nnyath pratipattavya na dato gamayed iti // BVaky_2.323 // kva cit tattvasamkhyna kriyate stutinindayo / tatrpi ca pravtti ca nivtti copadiyate // BVaky_2.324 // rpa sarvapadrthn vkyrthopanibandhanam / spek ye tu vkyrth padrthair eva te sam // BVaky_2.325 // vkya tad api manyante yat pada caritakriyam / antarea kriyabda vkyder dvitvadarant // BVaky_2.326 // khytaabde niyata sdhana yatra gamyate / tad apy eka samptrtha vkyam ity abhidhyate // BVaky_2.327 // abdavyavahit buddhir aprayuktapadray / anumna tadarthasya pratyaye hetur ucyate // BVaky_2.328 // [this verse is only in Rau] apare tu padasyaiva tam artha pratijnate / abdntarbhisabandham antarea vyavasthitam // BVaky_2.329 // yasminn uccarite abde yad yo 'rtha pratyate / tam hur artha tasyaiva nnyad arthasya lakaam // BVaky_2.330 // kriyrthopapadev eva sthnin gamyate kriy / vttau nirdibhi caiva krntdyartha pratyate // BVaky_2.331 // tni abdntary eva paryy iva laukik / arthaprakarabhy tu te svrtho niyamyate // BVaky_2.332 // pratibodhbhyupys tu ye ta ta purua prati / nvaya te 'bhisabaddh abd jeyena vastun // BVaky_2.333 // asaty pratipattau v mithy v pratipdane /

svair arthair nityasabandhs te te abd vyavasthit // BVaky_2.334 // yathprakaraa dvram ity asy karmaa rutau / badhna dehi vety etad upyd avagamyate // BVaky_2.335 // tatra sdhanavttir ya abda sattvanibandhana / na sa pradhnabhtasya sdhyasyrthasya vcaka // BVaky_2.336 // svrthamtra prakysau speko vinivartate / arthas tu tasya sabandh prakalpayati sanidhim // BVaky_2.337 // prrthyasyviiatvn na abdc chabdasanidhi / nrthc chabdasya snidhya na abdd arthasanidhi // BVaky_2.338 // naarpam ivkhytam kipta karmavcin / yadi prpta pradhnatva yugapad bhvasattvayo // BVaky_2.339 // tais tu nmasarpatvam khytasysya varyate / anvayavyatirekbhy vyavahro vibhajyate // BVaky_2.340 // na cpi rpt sadehe vcakatva nivartate / ardha paor iti yath smarthyt tad dhi kalpate // BVaky_2.341 // sarva sattvapada uddha yadi bhvanibandhanam / sasarge ca vibhakto 'sya tasyrtho na pthag yadi // BVaky_2.342 // kriypradhnam khyta nmn sattvapradhnat / catvri padajtni sarvam etad virudhyate // BVaky_2.343 // vkyasya buddhau nityatvam arthayoga ca laukikam / dv catuva nstti vadaty audumbaryaa // BVaky_2.344 // vyptim ca laghu caiva vyavahra padraya / loke stre ca kryrtha vibhgenaiva kalpita // BVaky_2.345 // na loke pratipattm arthayogt prasiddhaya / tasmd alaukiko vkyd anya ka cin na vidyate // BVaky_2.346 // anyatra ryamai ca ligair vkyai ca scit / svrth eva pratyante rpbhedd alakit // BVaky_2.347 // utsargavkye yat tyaktam aabdam iva abdavat / tad bdhakeu vkyeu rutam anyatra gamyate // BVaky_2.348 // brhman rutir dadhni prakrnt mhard vin / mharas takrasabandht tatrcae yathrthatm // BVaky_2.349 // anekkhytayoge 'pi vkya nyypavdayo / ekam eveyate kai cid bhinnarpam iva sthitam // BVaky_2.350 // niyama pratiedha ca vidhieas tath sati / dvitye yo lug khytas taccheam aluka vidu // BVaky_2.351 // nirkki nirvttau pradhnni parasparam / tem anupakritvt katha syd ekavkyat // BVaky_2.352 // vieavidhinrthitvd vkyaeo 'numyate / vidheyavan nivartye 'rthe tasmt tulya vyapekaam // BVaky_2.353 // sajabdaikadeo yas tasya lopo na vidyate / viiarp s saj kt ca na nivartate // BVaky_2.354 // sajntarc ca dattder nny saj pratyate / sajina devadattkhya dattaabda katha vadet // BVaky_2.355 //

sarvair avayavais tulya sabandha samudyavat / ke cic chabdasvarp manyante sarvasajibhi // BVaky_2.356 // varnm arthavattva tu sajn sajibhir bhavet / sabaddho 'vayava saj- praviveke na kalpate // BVaky_2.357 // sarvasvarpair yugapat sabandhe sati sajina / naikadeasarpebhyas tatpratyyanasabhava // BVaky_2.358 // ekadet tu saghte ke cij jyate smti / smtes tu viayc chabdt saghtrtha pratyate // BVaky_2.359 // ekadet smtir bhinne saghte niyat katham / katha pratyamna syc chabdo 'rthasybhidhyaka // BVaky_2.360 // ekadeasarps tu tais tair bhedai samanvit / anunipdina abd sajsu samavasthit // BVaky_2.361 // sdhraatvt sadhigdh smarthyn niyatray / te ye sdhavas teu stre lopdi iyate // BVaky_2.362 // tulyym anunipattau jye-dr-gh ity asdhava / na hy anvkhyyake stre teu dattdivat smti // BVaky_2.363 // ktaatv ca ye abd nity kharaasdaya / ekadravyopadeitvt tn sdhn sapracakate // BVaky_2.364 // gotry eva tu tny hu sajaktisamanvayt / nimittpekaa teu svrthe nvayam iyate // BVaky_2.365 // vyavahrya niyama sajn sajini kva cit / nitya eva tu sabandho itthdiu gavdivat // BVaky_2.366 // ktakatvd anityatva sabandhasyopapadyate / sajy s hi puruair yathkma niyujyate // BVaky_2.367 // yath hi psulekhn blakair madhukrdaya / saj kriyante sarvsu sajsv eaiva kalpan // BVaky_2.368 // vddhydn ca stre 'smi chaktyavacchedalakaa / aktrimo hi sabandho vieaavieyavat // BVaky_2.369 // saj svarpam ritya nimitte sati laukik / k cit pravartate k cin nimittsanidhv api // BVaky_2.370 // stre 'pi mahat saj svarpopanibandhan / anumna nimittasya sanidhne pratyate // BVaky_2.371 // vtter anumna v srpyt tatra gamyate / abdabhednumna v aktibhedasya v gati // BVaky_2.372 // kva cid viayabhedena ktrim vyavatihate / sakhyym ekaviaya vyavasthna dvayor api // BVaky_2.373 // viaya ktrimasypi laukika kva cid uccaran / vypnoti drt sabuddhau tath hi grahaa dvayo // BVaky_2.374 // saghaikaeadvandveu ke cit smarthyalakaam / pratyrayam avasthna kriy pratijnate // BVaky_2.375 // bhojana phalarpbhym ekaikasmin sampyate / anyath hi vyavasthne na tadartha prakalpyate // BVaky_2.376 // anndndi rp ca sarve tptiphal bhujim /

pratyeka pratipadyante na tu nyakriym iva // BVaky_2.377 // pdyavat s vibhgena smarthyd avatihate / bhuji karoti bhujyartha na tantrea pradpavat // BVaky_2.378 // dydis tu kriyaikpi tathbhteu karmasu / vttim antarepi samudyray bhavet // BVaky_2.379 // bhinnavyprarp vyavahrdidarane / kart darana bhinna sabhyrthasya sdhakam // BVaky_2.380 // lakyasya lokasiddhatvc chstre ligasya darant / arthiv daiku bhedena vddhisaj sampyate // BVaky_2.381 // atdnapradhnatvd daane atakarmake / arthin guabhede 'pi sakhyeyo 'rtho na bhidyate // BVaky_2.382 // saghasyaiva vidheyatvt kryavat pratipdane / tatra tantrea sabandha samsbhyastasajayo // BVaky_2.383 // lakarth rutir ye k cid eva kriy prati / tair vyastai ca samastai ca sa dharma upalakyate // BVaky_2.384 // valair na praveavyam ity etasmin ghe yath / pratyeka sahatn ca pravea pratiidhyate // BVaky_2.385 // sabhya tv arthalipsdi- pratiedhopadeane / pthag apratiiddhatvt pravttir na virudhyate // BVaky_2.386 // vyavyalakarthtvd akupvdibhis tath / pratyeka v samastair v atva na pratiidhyate // BVaky_2.387 // anugrahrth bhokt bhujir rabhyate yad / deakldyabhedena nnughti tn asau // BVaky_2.388 // ptrdibhedn nntva yasyaikasyopadiyate / viparyaye v bhinnasya tasyaikatva prakalpyate // BVaky_2.389 // sahatypi ca kurv bhedena pratipdit / sva sva bhojya vibhgena prpta sabhya bhujate // BVaky_2.390 // vpsy viaybhvd virodhd anyasakhyay / dvidh samptyayogc ca atam saghe 'vatihate // BVaky_2.391 // bhujir dvandvaikaebhy yatrnyai saha iyate / tatrpi lakarthatvd dvidh vkya sampyate // BVaky_2.392 // vkyntar pratyeka sampti kai cid iyate / rpntarea yuktn vkyan tena sagraha // BVaky_2.393 // na vkyasybhidheyni bhedavkyni kni cit / tasmis tccarite bheds tathnyn pratipadyate // BVaky_2.394 // ye samasto vkyrtha pratibheda sampyate / te tadn bhinnasya ki padrthasya sattay // BVaky_2.395 // atha tair eva janita so 'rtho bhinneu vartate / prvasyrthasya tena syd virodha saha v sthiti // BVaky_2.396 // sahasthitau virodhitva syd viiviiayo / vyabhicr tu sabandhas tyge 'rthasya prasajyate // BVaky_2.397 // eka sdhrao vcya pratiabdam avasthita / saghe saghiu crthtm samnidhnanideaka // BVaky_2.398 //

yath sdhrae svatva tygasya ca phala dhane / prti cvikal tadvat sabandho 'rthena tadvatm // BVaky_2.399 // varnm arthavatty tenaivrthena tadvati / samudye na caikatva bhedena vyavatihate // BVaky_2.400 // ekenaiva pradpena sarve sdhraa dhanam / payanti tadvad ekena sup sakhybhidhyate // BVaky_2.401 // nrthavatt pade vare vkye caiva viiyate / abhyst prakramo 'nyas tu viruddha iva dyate // BVaky_2.402 // viniyogd te abdo na svrthasya prakaka / arthbhidhnasabandham uktidvra pracakate // BVaky_2.403 // yath praihita cakur daranyopakalpate / tathbhisahita abdo bhavaty arthasya vcaka // BVaky_2.404 // kriyvyaveta sabandho da karaakarmabhi / abhidhniyamas tasmd abhidhnbhidheyayo // BVaky_2.405 // bahuv ekbhidhneu sarvev ekrthakriu / yat prayoktbhisadhatte abdas tatrvatihate // BVaky_2.406 // mnyaabdn abhyse ke cid hur anarthakn / svarpamtravtt ca pare pratipdane // BVaky_2.407 // abhidhnakriyyogd arthasya pratipdakn / niyogabhedn manyante tn evaikatvadarina // BVaky_2.408 // tem atyantanntva nntvavyavahria / akdnm iva prhur ekajtisamanvayt // BVaky_2.409 // prayogd abhisadhnam anyad eu na vidyate / viaye yataaktitvt sa tu tatra vyavasthita // BVaky_2.410 // nntvasyaiva sajnam arthaprakaradibhi / na jtv arthntare vttir anyrthn katha cana // BVaky_2.411 // padarpam ca yad vkyam astitvopanibandhanam / kma vimaras tatrya na vkyvayave pade // BVaky_2.412 // yathaivnarthakair varair viio 'rtho 'bhidhyate / padair anarthakair eva viio 'rtho 'bhidhyate // BVaky_2.413 // yad antarle jna tu padrthepajyate / pratipatter upyo 'sau prakramnavadhrat // BVaky_2.414 // prvair arthair anugato yathrthtm para para / sasarga eva prakrntas tathnyev arthavastuu // BVaky_2.415 // agkte tu ke cit sdhyenrthena sdhane / rdhaniyamrthaiva sdhann puna ruti // BVaky_2.416 // dhre niyambhvt tadkepo na vidyate / smarthyt sabhavas tasya rutis tv anyanivttaye // BVaky_2.417 // kriy kriyntard bhinn niyatdhrasdhan / prakrnt pratipatt bhed sabodhahetava // BVaky_2.418 // avibhga tu abdebhya kramavadbhyo 'padakramam / prakate tadanye vkya vkyrtha eva ca // BVaky_2.419 // svarpa vidyate yasya tasytm na nirpyate /

nsti yasya svarpa tu tasyaivtm nirpyate // BVaky_2.420 // aabdam apare 'rthasya rpanirdhraa vidu / arthvabhsarp ca abdebhyo jyate smti // BVaky_2.421 // anyathaivgnisabandhd dha dagdho 'bhimanyate / anyath dhaabdena dhrtha sapratyate // BVaky_2.422 // pthaniviatattvn pthagarthnuptinm / indriy yath kryam te dehn na kalpate // BVaky_2.423 // tath padn sarve pthagarthaniveinm / vkyebhya pravibhaktnm arthavatt na vidyate // BVaky_2.424 // sasargarpa sasev arthavastuu ghyate / ntropkhyyate tattvam apadrthasya darant // BVaky_2.425 // daranasypi yat satya na tath darana sthitam / vastu sasargarpea tad arpa nirpyate // BVaky_2.426 // astitvennuakto v nivttytmani v sthita / artho 'bhidhyate yasmd ato vkya prayujyate // BVaky_2.427 // kriynuagea vin na padrtha pratyate / satyo v viparto v vyavahre na so 'sty ata // BVaky_2.428 // sad ity etat tu yad vkya tad abhd asti neti v / kriybhidhnasabandham antarea na gamyate // BVaky_2.429 // khytapadavcye 'rthe sdhanopanibandhane / vin sattvbhidhnena nkk vinivartate // BVaky_2.430 // prdhnyt tu kriy prvam arthasya pravibhajyate / sdhyaprayuktny agni phala tasya prayojakam // BVaky_2.431 // prayoktaivbhisadhatte sdhyasdhanarpatm / arthasya cbhisabandha- kalpan prasamhate // BVaky_2.432 // pacikriy karotti karmatvenbhidhyate / pakti karaarpa tu sdhyatvena pratyate // BVaky_2.433 // yo 'o yenopakrea prayokt vivakita / arthasya sarvaaktitvt sa tathaiva vyavasthita // BVaky_2.434 // rdvttiu sabandha kad cid abhidhyate / lio yo 'nupalia sa kad cit pratyate // BVaky_2.435 // sasn vibhaktatva sasarga ca vivekinm / nntmaknm ekatva nntva ca viparyaye // BVaky_2.436 // sarvtmakatvd arthasya nairtmyd v vyavasthitam / atyantayataaktitvc chabda eva nibandhanam // BVaky_2.437 // vastpalakaa abdo nopakrasya vcaka / na svaakti padrthn sasprau tena akyate // BVaky_2.438 // sabandhidharm sayoga svaabdenbhidhyate / sabandha samavyas tu sabandhitvena gamyate // BVaky_2.439 // lakad vyavatihante padrth na tu vastuta / upakrt sa evrtha katha cid anugamyate // BVaky_2.440 // vkyrtho yo 'bhisabandho na tasytm kva cit sthita / vyavahre padrthn tam tmna pracakate // BVaky_2.441 //

padrthe samudye v sampto naiva v kva cit / padrtharpabhedena tasytm pravibhajyate // BVaky_2.442 // anvkhynya yo bheda pratipattinibandhanam / skkvayava bhede tennyad upavaryate // BVaky_2.443 // anekaakter ekasya pravibhgo 'nugamyate / ekrthatva hi vkyasya mtraypi pratyate // BVaky_2.444 // sapratyayrthd bhyo 'rtha sann asan v vibhajyate / bhyktya vibhgas tu aktyapoddhralakaa // BVaky_2.445 // pratyayrthtmaniyat aktayo na vyavasthit / anyatra ca tato rpa na tsm upalabhyate // BVaky_2.446 // bahuv api tianteu skkev ekavkyat / ti tibhyo nightasya paryudsas tathrthavn // BVaky_2.447 // ekati yasya vkya tu stre niyatalakaam / tasytigrahaenrtho vkyabhedn na vidyate // BVaky_2.448 // tiantntarayukteu yuktayukteu v puna / mga payata ytti bhedbhedau na tihata // BVaky_2.449 // itikartavyatrthasya smarthyd yatra kkyate / aabdalakakka samptrtha tad ucyate // BVaky_2.450 // tattvnvkhynamtre tu yvn artho 'nuajyate / vinpi tatprayogea ruter vkya sampyate // BVaky_2.451 // cikramyamo 'dhvtra japa cakramaa kuru / tdarthyasyviee 'pi abdd bheda pratyate // BVaky_2.452 // phalavanta kriybhed kriyntaranibandhan / asakhyt kramoddeair ekkhytanidarit // BVaky_2.453 // nivtabhed sarvaiva kriykhyte 'bhidhyate / ruter aaky bhedn pravibhgaprakalpan // BVaky_2.454 // avamedhena yakyante rjna sattram sate / brhma iti nkhyta- rpd bheda pratyate // BVaky_2.455 // sakc chrut saptadaasv anvttpi y kriy / prajpatyeu smarthyt s bheda pratipadyate // BVaky_2.456 // devadattdiu bhuji pratyekam avatihate / pratisvatantra vkya v bhedena pratipadyate // BVaky_2.457 // uccrae tu vkynm anyad rpa na ghyate / pratipattau tu bhinnnm anyad rpa pratyate // BVaky_2.458 // eka grahaavkya ca smnyenbhidhyate / kartarti yath tac ca pavdiu vibhajyate // BVaky_2.459 // yadi kk nivarteta tadbhtasya sakc chrutau / naivnyenbhisabandha tad upeyt katha cana // BVaky_2.460 // ekarpam anekrtha tasmd upanibandhanam / yonir vibhgavkyn tebhyo 'nanyad iva sthitam // BVaky_2.461 // kva cit kriy vyaktibhgair upakre pravartate / smnyabhga evsy kva cid arthasya sdhaka // BVaky_2.462 // klabhinn ca ye bhed ye cpy ursikdiu /

prakrame jtibhgasya abdtm tair na bhidyate // BVaky_2.463 // ekasakhyeu bhedeu bhinn jtydibhi kriy / bhedena viniyujyante tacchabdasya sakc chrutau // BVaky_2.464 // akdeu yath bhinn bhakibhajidivikriy / prayogaklbhede 'pi pratibheda pthak sthit // BVaky_2.465 // aki tantri tantram upyas tulyarpat / e kramo vibhaktn tannibaddh sakc chruti // BVaky_2.466 // dvv apy upyau abdn prayoge samavasthitau / kramo v yaugapadya v yau loko ntivartate // BVaky_2.467 // krame vibhajyate rpa yaugapadye na bhidyate / kriy tu yaugapadye 'pi kramarpnuptin // BVaky_2.468 // bhedasasargaakt dve abdd bhinne iva sthite / yaugapadye 'py anekena prayoge bhidyate ruti // BVaky_2.469 // abhinno rpabhedena ya eko 'rtho vivakita / tasyvayavadharmea samudyo 'nugamyate // BVaky_2.470 // bhedanirvacane tv asya pratyeda v sampyate / rutir vacanabhinn v vkyabhede 'vatihate // BVaky_2.471 // tatraikavacannto v so 'kaabda prayujyate / pratyeka v bahutvena pravibhgo yathruti // BVaky_2.472 // dvihni yni vkyni tev apy ekatvadarinm / anekaakter ekasya svaakti pravibhajyate // BVaky_2.473 // atyantabhinnayor v syt prayoge tantralakaa / upyas tatra sasarga pratipattu bhidyate // BVaky_2.474 // bhedendhigatau prva abdau tulyarut puna / tantrea pratipattra prayoktr pratipdit // BVaky_2.475 // ekasypi vivakym anunipadyate para / vinbhisadhin abda aktirpa prakate // BVaky_2.476 // anek aktir ekasya yugapac chryate kva cit / agni prakadhbhym ekatrpi niyujyate // BVaky_2.477 // vttiaktibhinnrthe vkye sakd api rute / ligd v tantradharmd v vibhgo vyavatihate // BVaky_2.478 // saprasraasajy ligbhy varavkyayo / pravibhgas tath stra ekasminn eva jyate // BVaky_2.479 // tath dvirvacane 'cti tantropyd alakaa / ekaeea nirdeo bhya eva pradarita // BVaky_2.480 // pryea sakeparucn alpavidyparigrahn / saprpya vaiykaran sagrahe 'stam upgate // BVaky_2.481 // kte 'tha ptajalin guru trthadarin / sarvesa nyyabjn mahbhye nibandhane // BVaky_2.482 // alabdhagdhe gmbhryd uttna iva sauhavt / tasminn aktabuddhnm naivvsthita nicaya // BVaky_2.483 // vaijisaubhavaharyakai ukatarknusribhi / re viplvite granthe sagrahapratikacuke // BVaky_2.484 //

ya ptajaliiyebhyo bhrao vykaragama / klena dkityeu granthamtro vyavasthita // BVaky_2.485 // parvatd gama labdhv bhyabjnusribhi / sa nto bahukhatva cndrcrydibhi puna // BVaky_2.486 // nyyaprasthnamrgs tn abhyasya svam ca daranam / prato gurusmkam ayam gamasagraha // BVaky_2.487 // vartmanm atra kem cid vastumtram udhtam / ke ttye nyakena bhaviyati vicra // BVaky_2.488 // praj viveka labhate bhinnair gamadaranai / kiyad v akyam unnetu svatarkam anudhvat // BVaky_2.489 // tat tad utprekamn purair gamair vin / anupsitavddhn vidy ntiprasdati // BVaky_2.490 //

3,1: Jtisamuddea dvidh kai cit pada bhinna caturdh pacadhpi v / apoddhtyaiva vkyebhya praktipratyaydivat // BVaky_3,1.1 // padrthnm apoddhre jtir v dravyam eva v / padrthau sarvaabdn nityv evopavaritau // BVaky_3,1.2 // ke cit shacaryea jti aktyupalakaam / khadirdiv aakteu akta pratinidhyate // BVaky_3,1.3 // asvtantryaphalo bandhi pramdva iyate / ato jtyabhidhne 'pi aktihna na ghyate // BVaky_3,1.4 // saleamtra badhntir yadi syt tu vivakita / aktyraye tato liga pramdyanusanam // BVaky_3,1.5 // sv jti prathama abdai sarvair evbhidhyate / tato 'rthajtirpeu tadadhyropakalpan // BVaky_3,1.6 // yath rakte gue tattva kaye vyapadiyate / sayogisannikarc ca vastrdiv api ghyate // BVaky_3,1.7 // tath abdrthasabandhc chabde jtir avasthit / vyapadee 'rthajtn jtikryya kalpate // BVaky_3,1.8 // jtiabdaikaee s jtn jtir iyate / abdajtaya ity atra tajjti abdajtiu // BVaky_3,1.9 // y abdajti abdeu abdebhyo bhinnalaka / jti s abdajtitvam avyatikramya vartate // BVaky_3,1.10 // arthajtyabhidhne 'pi sarve jtyabhidhyina / vypralaka yasmt padrth samavasthit // BVaky_3,1.11 // jtau padrthe jtir v vieo vpi jtivat / abdair apekyate yasmd atas te jtivcina // BVaky_3,1.12 // dravyadharm padrthe tu dravye sarvo 'rtha ucyate / dravyadharmrayd dravyam ata sarvo 'rtha iyate // BVaky_3,1.13 // anupravttidharmo v jti syt sarvajtiu / vyvttidharmasmnya viee jtir iyate // BVaky_3,1.14 //

sayogidharmabhedena dee ca parikalpite / teu deeu smnyam kasypi vidyate // BVaky_3,1.15 // aden ghadn de sabandhino yath / kasypy adeasya de sabandhinas tath // BVaky_3,1.16 // bhinnavastvray buddhi sayogiv anuvartate / samavyiu bhedasya grahaa vinivartate // BVaky_3,1.17 // ata sayogiden gauatva parikalpyate / avivekt pradeebhyo mukhyatva samavyinm // BVaky_3,1.18 // anupravttirp y prakhy tm kti vidu / ke cid vyvttirp tu dravyatvena pracakate // BVaky_3,1.19 // bhinn iti paropdhir abhinn iti v puna / bhvtmasu prapaco 'ya sasev eva jyate // BVaky_3,1.20 // naikatva npi nntva na sattvam na ca nstit / tmatattveu bhvnm asaseu vidyate // BVaky_3,1.21 // sarvaaktytmabhtatva ekasyaiveti niraye / bhvnm tmabhedasya kalpan syd anarthik // BVaky_3,1.22 // tasmd dravydaya sarv aktayo bhinnalaka / sas pururthasya sdhik na tu keval // BVaky_3,1.23 // yathaiva cendriydnm tmabht samagrat / tath sabandhisabandha- sasarge 'pi pratyate // BVaky_3,1.24 // na tad utpadyate ki cid yasya jtir na vidyate / tmbhivyaktaye jti kran prayojik // BVaky_3,1.25 // kraeu pada ktv nitynityeu jtaya / kva cit kryev abhivyaktim upaynti puna puna // BVaky_3,1.26 // nirvarttyamna yat karma jtis tatrpi sdhanam / svrayasybhinipattyai s kriy prayojik // BVaky_3,1.27 // vidhau v pratiedhe v brhmaatvdi sdhanam / vyaktyritsrit jte sakhyjtir vieik // BVaky_3,1.28 // yath jaldibhir vyakta mukham evbhidhyate / tath dravyair abhivyakt jtir evbhidhyate // BVaky_3,1.29 // yathendriyagato bheda indriyagrahad te / indriyrthev adyo 'pi jnabhedya kalpate // BVaky_3,1.30 // tathtmarpagrahat ke cid vyaktayo vin / smnyajnabhednm upaynti nimittatm // BVaky_3,1.31 // satysatyau tu yau bhgau pratibhva vyavasthitau / satya yat tatra s jtir asaty vyaktaya smt // BVaky_3,1.32 // sabandhibhedt sattaiva bhidyamn gavdiu / jtir ity ucyate tasy sarve abd vyavasthit // BVaky_3,1.33 // t prtipadikrtha ca dhtvartha ca pracakate / s nity s mahn tm tm hus tvataldaya // BVaky_3,1.34 // prptakram vieeu kriy saivbhidhyate / kramarpasya sahre tat sattvam iti kathyate // BVaky_3,1.35 // saiva bhvavikreu a avasth prapadyate /

kramea aktibhi svbhir eva pratyavabhsate // BVaky_3,1.36 // tmabhta kramo 'py asy yatreda kladaranam / paurvparydirpea pravibhaktam iva sthitam // BVaky_3,1.37 // tirobhvbhyupagame bhvn saiva nstit / labdhakrame tirobhve nayatti pratyate // BVaky_3,1.38 // prvasmt pracyut dharmd aprpt cottara padam / tadantarle bhednm rayj janma kathyate // BVaky_3,1.39 // raya svtmamtr v bhv v vyatirekina / svaaktayo v satty bhedadaranahetava // BVaky_3,1.40 // pthivydiv abhivyaktau na sasthnam apekate / anucchinnrayj jtir anitye 'py raye sthit // BVaky_3,1.41 // anucchedyraym eke sarv jti pracakate / na yaugapadya pralaye sarvasyeti vyavasthit // BVaky_3,1.42 // praktau pravilneu bhedev ekatvadarinm / dravyasattva prapadyante svray eva jtaya // BVaky_3,1.43 // brhmaatvdayo bhv sarvapriv avasthit / abhivyakt svakry sdhak ity api smti // BVaky_3,1.44 // citrdiv apy abhivyaktir jtn kaicid iyate / pryrits tu t prptau nimitta puyappayo // BVaky_3,1.45 // jna tv asmad viin tsu sarvendriyam vidu / bhysn mairpydi- vieev iva tadvidm // BVaky_3,1.46 // jtyutpaldigandhdau bhedatattva yad ritam / tad bhvapratyayair loke 'nityatvn nbhidhyate // BVaky_3,1.47 // asvaabdbhidhns tu narasihdijtaya / sarpvayavevny tsu rutir avasthit // BVaky_3,1.48 // jtyavasthparicchede sakhy sakhytvam eva v / viprakare 'pi sasargd upakrya kalpate // BVaky_3,1.49 // laka abdasaskre vypra kryasiddhaye / sakhykarmdiaktn rutismye 'pi dyate // BVaky_3,1.50 // na vin sakhyay ka cit sattvabhto 'rtha ucyate / ata sarvasya nirdee sakhy syd avivakit // BVaky_3,1.51 // ekatva v bahutva v ke cid avivakitam / tad dhi jtyabhidhnya dvitva tu syd vivakitam // BVaky_3,1.52 // yady etau vydhitau syt deya syd idam auadham / ity eva lakae 'rthasya dvitva syd avivakitam // BVaky_3,1.53 // ekdiabdavcyy karmasv agatvam iyate / sakhyy khanati dvbhym iti rpd dhi srit // BVaky_3,1.54 // yajeta paunety atra saskrasypi sabhave / yath jtis tathaikatva sdhanatvena gamyate // BVaky_3,1.55 // ligt tu syt dvitydes tad ekatva vivakitam / ekrthaviayatve ca tal liga jtisakhyayo // BVaky_3,1.56 // anyatrvihitasyaiva sa vidhi prathama pao / kriyym agabhva ca tat tv etasmd vivakitam // BVaky_3,1.57 //

grahs tv anyatra vihit bhinnasakhy pthak pthak / prjpaty navety evam- dibhedasamanvit // BVaky_3,1.58 // agatvena prattn samrge tv agin puna / nirdea prati y sakhy s katha syd vivakit // BVaky_3,1.59 // nnyatra vidhir astti saskro npi cgit / hetu sakhyvivaky yatnt s hi vivakit // BVaky_3,1.60 // samrjane viea ca na grahe kva cid rita / vihits te ca saskry sarvem rayas tata // BVaky_3,1.61 // pratyraya sampty jtv ekena cet kriy / paun na prakalpeta tat syd eva prakalpanam // BVaky_3,1.62 // ekena ca prasiddhy kriyy yadi sabhavt / pavantaram updeyam updnam anarthakam // BVaky_3,1.63 // yathaivhitagarbhy garbhdhnm anarthakam / tathaikena prasiddhy pavantaram anarthakam // BVaky_3,1.64 // tvatrthasya siddhatvd ekatvasyvyatikramam / ke cid icchanti na tv atra sakhygatvena ghyate // BVaky_3,1.65 // dvitydi tu yal ligam uktanyynuvdi tat / na sakhy sdhanatvena jtivat tena gamyate // BVaky_3,1.66 // anvayavyatirekbhy sakhybhyupagame sati / yukta yat sdhanatva syn na tv anyrthopalakaa // BVaky_3,1.67 // sdhanatve padrthasya smarthya na prahyate / sakhyvypradharmo 'tas tena ligena gamyate // BVaky_3,1.68 // aprvasya vidheyatvt prdhnyam avasyate / vihitasya parrthatvc cheabhva pratyate // BVaky_3,1.69 // samrgasya vidheyatvt anyatra vihite grahe / vidhivkye rut sakhy lakay na bdhyate // BVaky_3,1.70 // vidhivkyntare sakhy paor nsti virodhin / tasmt sagua evsau sahaikatvena gamyate // BVaky_3,1.71 // nirjtadravyasabandhe ya karmay upadiyate / gunas tenrthit tasya dravyeeva pratyate // BVaky_3,1.72 // kacid eva guo dravye yath smarthyalakaa / dhro 'pi guasyaiva prpta smarthyalakaa // BVaky_3,1.73 // tayos tu pthagarthitve sabandho ya pratyate / na tasminn upaghto 'sti kalpyam anyan na crutam // BVaky_3,1.74 // kriyay yo 'bhisabandha sa rutiprpitas tayo / rayrayior vkyn niyamas tv avatihate // BVaky_3,1.75 // tatra dravyagubhve pratyeka syd vikalpanam / rutiprpto hi sabandho balavn vkyalakat // BVaky_3,1.76 // yad tu jti aktir v kriy praty upadiyate / smarthyt sanidhyete tatra dravyaguau tad // BVaky_3,1.77 // jtn ca gun ca tulye 'gatve kriy prati / gu pratinidhyante chgdn na jtaya // BVaky_3,1.78 // vyaktiakte samsann jtayo na tath gu /

skd dravya kriyyogi guas tasmd vikalpate // BVaky_3,1.79 // smyennyatarbhve vikalpa kaicid iyate / atadguo 'ta chga syn meo v tadguo bhavet // BVaky_3,1.80 // jter ritasakhyy pravttir upalabhyate / sakhyvieam utsjya kvacit saiva pravartate // BVaky_3,1.81 // pargabhta smnya yujyate dravyasakhyay / svrtha pravartamna tu na sakhym avalambate // BVaky_3,1.82 // yajeta paunety atra yajyarthy paurutau / ktrthaikena paun pradhna bhavati kriy // BVaky_3,1.83 // yvat sabhavo yasya sa kuryt tvat yadi / lambhana guais tena pradhna syt prayojitam // BVaky_3,1.84 // samjyamnatantre tu grahe yatra kriyruti / sakhyvieagrahaa naiva tatrdriymahe // BVaky_3,1.85 // iyamapare vkye yad ekagrahaa ktam / ee viiasakhye 'pi vyakta tal ligadaranam // BVaky_3,1.86 // samsapratyayavidhau yath nipatit ruti / gun paratantr nyyenaivopapadyate // BVaky_3,1.87 // gue 'pi ngkriyate pradhnntarasiddhaye / sakhy kart tath karmay aviia pratyate // BVaky_3,1.88 // yasynyasya prasaktasya niyamrth puna ruti / nivttau caritrthatvt sakhy tatrvivakit // BVaky_3,1.89 // sarpasamudyt tu vibhaktir y vidhyate / ekas tatrrthavn siddha samudyasya vcaka // BVaky_3,1.90 // pratyayasya pradhnasya samsasypi v vidhau / siddha sakhyvivaky sarvathnugraho gue // BVaky_3,1.91 // abhedarpa sdyam tmabht ca aktaya / jtiparyyavcitvam em apy upavaryate // BVaky_3,1.92 // daopditsay daa yady api pratipadyate / na tasmd eva smarthyt sa dati pratyate // BVaky_3,1.93 // necchnimittd icchvn iti jnam pravartate / tasmt saty api smarthye buddhir arthntarray // BVaky_3,1.94 // svabhvo vyapadeyo v smarthya vvatihate / sarvasynte yatas tasmd vyavahro na kalpate // BVaky_3,1.95 // yad bhedn parityajya buddhyaika iva ghyate / vyaktytmaiva tad tatra buddhir ek pravartate // BVaky_3,1.96 // bhedarpair anusyta yadaikam iva manyate / samhvagrah buddhir bahubhyo jyate tad // BVaky_3,1.97 // *yad sahavivakym ekabuddhinibandhana / baddhvayavaviccheda samudyo 'bhidhyate // BVaky_3,1.98 *// *pratikriya samptatvd eko bhedasamanvita / dvandve dvitvdibhedena tadsv upagamyate // BVaky_3,1.99 *// saktpravttv ekatvam vttau sadtmatm / bhinntmakn vyaktn bhedpoht prapadyate // BVaky_3,1.100 //

anupravtteti yath- bhinn buddhi pratyate / artho vyvttarpo 'pi tath tattvena ghyate // BVaky_3,1.101 // sarp ca sarve na bhedopaniptina / vidyante vcak abd npi bhedo 'vadhryate // BVaky_3,1.102 // jnaabdrthaviay vie ye vyavasthit / te duravadhratvj jndyekatvadaranam // BVaky_3,1.103 // jnev api yathrtheu tath sarveu jtaya / sasargadarane santi t crthasya prasdhik // BVaky_3,1.104 // jeyastham eva smnya jnnm upakrakam / na jtu jeyavaj jna pararpea rpyate // BVaky_3,1.105 // yath jyoti prakena nnyenbhiprakyate / jnkras tathnyena na jnenopaghyate // BVaky_3,1.106 // *na ctmasamavetasya smnyasyvadhrae / jnaakti samarth syj jtasynyasya vastuna // BVaky_3,1.107 *// *ayaugapadye jnnm asyety agrahaa na ca / yathopalabdhi smaraam upalabdhe ca jyate // BVaky_3,1.108 *// ghaajnam iti jna ghaajnavilakaam / ghaa ity api yaj jna viayopanipti tat // BVaky_3,1.109 // yato viayarpea jnarpa na ghyate / artharpavivikta ca svarpa nvadhryate // BVaky_3,1.110 //

3,2: Dravyasamuddea tm vastu svabhva ca arra tattvam ity api / dravyam ity asya paryys tac ca nityam iti smtam // BVaky_3,2.1 // satya vastu tadkrair asatyair avadhryate / asatyopdhibhi abdai satyam evbhidhyate // BVaky_3,2.2 // adhruvea nimittena devadattagha yath / ghta ghaabdena uddham evbhidhyate // BVaky_3,2.3 // suvardi yath yuktam svair krair apyibhi / rucakdyabhidhnn uddham evaiti vcyatm // BVaky_3,2.4 // krai ca vyavacchedt srvrthyam avarudhyate / yathaiva cakurdn smarthya nlikdibhi // BVaky_3,2.5 // tev kreu ya abdas tathbhteu vartate / tattvtmakatvt tenpi nityam evbhidhyate // BVaky_3,2.6 // na tattvtattvayor bheda iti vddhebhya gama / atattvam iti manyante tattvam evvicritam // BVaky_3,2.7 // vikalparpa bhajate tattvam evvikalpitam / na ctra klabhedo 'sti klabheda caghyate // BVaky_3,2.8 // yath viayadharm jne 'tyantam asabhava / tadtmeva ca tat siddham atyantam atadtmakam // BVaky_3,2.9 // tath vikrarp tattve 'tyantam asabhava / tadtmeva ca tat tattvam atyamntam atadtmakam // BVaky_3,2.10 //

satyam ktisahre yad ante vyavatihate / tan nitya abdavcya tac chabdt tac ca na bhidyate // BVaky_3,2.11 // na tad asti na tan nsti na tad eka na tat pthak / na sasa vibhakta v vikta na ca nnyath // BVaky_3,2.12 // tan nsti vidyate tac ca tad eka tat pthak pthak / sasa ca vibhakta ca vikta tat tad anyath // BVaky_3,2.13 // tasya abdrthasabandha- rpam ekasya dyate / tad dya darana dra darane ca prayojanam // BVaky_3,2.14 // vikrpagame satya suvara kuale yath / vikrpagame saty tathhu prakti parm // BVaky_3,2.15 // vcy s sarvaabdn abd ca na pthak tata / apthaktve ca sabandhas tayor nntmanor iva // BVaky_3,2.16 // tm para priyo dveyo vakt vcya prayojanam / viruddhni yathaikasya svapne rpi cetasa // BVaky_3,2.17 // ajanmani tath nitye paurvparyavivarjite / tattve janmdirpatva viruddham upalabhyate // BVaky_3,2.18 // 3.3: Sabandhasamuddea jna prayoktur bhyo 'rtha svarpa ca pratyate / abdair uccaritais te sabandha samavasthita // BVaky_3,3.1 // pratipattur bhavaty arthe jne v saaya kvacit / svarpepalabhyeu vyabhicro na vidyate // BVaky_3,3.2 // asyya vcako vcya iti ahy pratyate / yoga abdrthayos tattvam apy ato vyapadiyate // BVaky_3,3.3 // nbhidhna svadharmea sabandhasysti vcakam / atyantaparatantratvd rpa nsypadiyate // BVaky_3,3.4 // upakrt sa yatrsti dharmas tatrnugamyate / aktnm api s aktir gunm apy asau gua // BVaky_3,3.5 // taddharmaos tu tcchabdya sayogasamavyayo / tayor apy upakrrth niyats tadupdhaya // BVaky_3,3.6 // k cid eva hi svasth kryaprasavascit / kasya cit kena cid yasy sayoga upajyate // BVaky_3,3.7 // nirtmaknm utpattau niyama kvacid eva ya / tenaivvyapavarga ca prptabhede sa yatkta // BVaky_3,3.8 // tmntarasya yentm tadtmevvadhryate / yata caikatvanntva tattva ndhyavasyate // BVaky_3,3.9 // t akti samavykhy aktnm upakrim / hedbhedv atikrntm anyathaiva vyavasthitm // BVaky_3,3.10 // dharma sarvapadrthnm atta sarvalakaa / anughti sabandha iti prvebhya gama // BVaky_3,3.11 // padrthkta evnyai sarvatrbhyupagamyate / sabandhas tena abdrtha pravibhaktu na akyate // BVaky_3,3.12 // samavyt sva dhra sv ca jti pratyate /

ekrthasamavyt tu gu svdhra eva ye // BVaky_3,3.13 // dravyatvasattsayog svnydhropabandhan / tatpradeavibhg ca gu dvitvdaya ca ye // BVaky_3,3.14 // ke cit svrayasayukt ke cit tatsamavyina / sayuktasamaveteu samavets tathpare // BVaky_3,3.15 // svrayea tu sayuktai sayukta vibhu gamyate / samavyasya sabandho nparas tatra dyate // BVaky_3,3.16 // sabandhasyviiatvn na ctra niyamo bhavet / tasmcchabdrthayor naiva sabandha parikalpyate // BVaky_3,3.17 // adavttilbhena yath sayoga tmana / kva cit svasvmiyogkhyo 'bhede 'nyatrpi sa krama // BVaky_3,3.18 // prpti tu samavykhy vcyadharmtivartinm / prayokt pratipatt v na abdair anugacchati // BVaky_3,3.19 // avcyam iti yad vcya tad avcyatay yad / vcyam ityavasyeta vcyam eva tad bhavet // BVaky_3,3.20 // athpy avcyam ity eva, na tad vcya pratyate / vivakitsya yvasth saiva ndhyavasyate // BVaky_3,3.21 // tathnyath sarvath ca yasyvcyatvam ucyate / tatrpi naiva svasth tai abdai pratiidhyate // BVaky_3,3.22 // na hi saayarpe 'rthe eatvena vyavasthite / avyudse svarpasya saayo 'nya pravartate // BVaky_3,3.23 // yad ca nirayajne nirayatvena niraya / prakramyate tad jna svadharme nvatihate // BVaky_3,3.24 // sarva mithy bravmti naitad vkya vivakyate / tasya mithybhidhne hi prakrnto 'rtho na gamyate // BVaky_3,3.25 // na ca vcakarpea pravttasysti vcyat / pratipdya na tat tatra yennyat pratipdyate // BVaky_3,3.26 // asdhik pratijeti neyam evbhidhyate / yath, tathsya dharmo 'pi ntra kacit pratyate // BVaky_3,3.27 // vyprasyparo yasmn na vypro 'sti kacana / virodham anavasth v tasmt sarvatra nrayet // BVaky_3,3.28 // indriy svaviayev andir yogyat yath / andir arthai abdn sabandho yogyat tath // BVaky_3,3.29 // asdhur anumnena vcaka kaicid iyate / vcakatvviee v niyama puyappayo // BVaky_3,3.30 // sabandhaabde sabandho yogyat prati yogyat / samayd yogyatsavin mtputrdiyogavat // BVaky_3,3.31 // abda kraam arthasya sa hi tenopajanyate / tath ca buddhiviayd arthc chabda pratyate // BVaky_3,3.32 // bhojandy api manyante buddhyarthe yad asabhavi / buddhyarthd eva buddhyarthe jte tad api dyate // BVaky_3,3.33 // anityev api nityatvam abhidheytman sthitam / anityatva svaaktir v s ca nityn na bhidyate // BVaky_3,3.34 //

abdenrthasya saskro ddaprayojana / kriyate so 'bhisabandham antarea katha bhavet // BVaky_3,3.35 // nvayam abhidheyeu saskra sa tathvidha / dsyate na ca sabandhas tathbhto vivakita // BVaky_3,3.36 // sati pratyayahetutva sabandha upapadyate / abdasyrthe yatas tatra sabandho 'stti gamyate // BVaky_3,3.37 // nitye 'nitye 'pi vpy arthe puruea kathacana / sabandho 'ktasabandhai abdai kartu na akyate // BVaky_3,3.38 // vyapadee padrthnm any sattaupacrik / sarvvasthsu sarvem tmarpasya darik // BVaky_3,3.39 // sphaikdi yath dravya bhinnarpair uprayai / svaaktiyogt sabandha tdrpyeeva gacchati // BVaky_3,3.40 // tadvac chabdo 'pi sattym asy prva vyavasthita / dharmair upaiti sabandham avirodhivirodhibhi // BVaky_3,3.41 // eva ca pratiedhyeu pratiedhaprakptaye / ritepacrea pratiedha pravartate // BVaky_3,3.42 // tmalbhasya janmkhy sat labhya ca labhyate / yadi saj jyate kasmd athsaj jyate katham // BVaky_3,3.43 // sato hi gantur gamana, sati gamye pravartate / gantvac cen na janmrtho, na cet tadvan na jyate // BVaky_3,3.44 // upacarya tu kartram abhidhnapravttaye / puna ca karmabhvena t kriy ca tadraym // BVaky_3,3.45 // athopacrasattaiva vidheyas tatra ldaya / janman tu virodhitvn mukhy satt na vidyate // BVaky_3,3.46 // tmnam tman bibhrad astti vyapadiyate / antarbhvc ca tensau karma na sakarmaka // BVaky_3,3.47 // prk ca sattbhisabandhn mukhy satt katha bhavet / asa ca nste kart syd upacras tu prvavat // BVaky_3,3.48 // tasmd bhinneu dharmeu virodhiv avirodhinm / virodhikhypanyaiva abdais tais tair upritm // BVaky_3,3.49 // abhinnaklm artheu bhinnaklev avasthitm / pravttihetu sarve abdnm aupacrikm // BVaky_3,3.50 // et satt padrtho hi na ka cid ativartate / s ca sapratisatty pthag bhye nidarit // BVaky_3,3.51 // pradeasyaikadea v parato v nirpaam / viparyayam abhva v vyavahro 'nuvartate // BVaky_3,3.52 // yathendriyasya vaiguyn mtrdhyropavn iva / jyate pratyayo 'rthebhyas tathaivoddeaj mati // BVaky_3,3.53 // aktsnaviaybhsa abda pratyayam rita / artham hnyarpea svarpenirpitam // BVaky_3,3.54 // rpaavyapadebhy laukike vartmani sthitau / jna praty abhilpa ca sadau blapaitau // BVaky_3,3.55 // sarvrtharpat uddhir jnasya nirupray /

tato 'py asya par uddhim eke prhur arpikm // BVaky_3,3.56 // upaplavo hi jnasya bhykrnuptit / kluyam iva tat tasya sasarge vyatibhedajam // BVaky_3,3.57 // yath ca jnam lekhd auddhau vyavatihate / tathoprayavn artha svarpd viprakyate // BVaky_3,3.58 // evam arthasya abdasya jnasya ca viparyaye / bhvbhvv abhedena vyavahrnuptinau // BVaky_3,3.59 // yath bhvam upritya tadabhvo 'nugamyate / tathbhvam upritya tadbhvo 'py anugamyate // BVaky_3,3.60 // nbhvo jyate bhvo naiti bhvo 'nupkhyatm / ekasmd tmano 'nanyau bhvbhvau vikalpitau // BVaky_3,3.61 // abhvasynupkhyatvt kraa na prasdhakam / sopkhyasya tu bhvasya kraa ki kariyati // BVaky_3,3.62 // tasmt sarvam abhvo v bhvo v sarvam iyate / na tv avasthntara ki cid ekasmt satyata sthitam // BVaky_3,3.63 // tasmn nbhvam icchanti ye loke bhvavdina / abhvavdino vpi na bhva tattvalakaam // BVaky_3,3.64 // advaye caiva sarvasmin svabhvd ekalakae / parikalpeu maryd vicitraivopalabhyate // BVaky_3,3.65 // catasro hi yathvasth nirupkhye prakalpit / eva dvaividhyam apy etad bhvbhvavyaprayam // BVaky_3,3.66 // avirodh virodh v sann asan vpi yuktita / kramavn akramo vpi nbhva upapadyate // BVaky_3,3.67 // avirodh virodh v sann asan vpi tattvata / kramavn akramo vpi tena bhvo na vidyate // BVaky_3,3.68 // abhve triu kleu na bhedasysti sabhava / tasminn asati bhve 'pi traiklya nvatihate // BVaky_3,3.69 // tmatattvaparityga parato nopapadyate / tmatattva tu parata svato v nopakalpate // BVaky_3,3.70 // tattve virodho nntva upakro na ka cana / tattvnyatvaparityge vyavahro nivartate // BVaky_3,3.71 // yatra dra ca dya ca darana cvikalpitam / tasyaivrthasya satyatva rits trayyantavedina // BVaky_3,3.72 // smnya v viea v yasmd hur vieavat / abds tasmd asatyeu bhedev eva vyavasthit // BVaky_3,3.73 // na hy abhvasya sadbhve bhvasytm prahyate / na cbhvasya nstitve bhvasytm prasyate // BVaky_3,3.74 // na baleyasystitva bhuleyasya bdhakam / na baleyo nstti bhuleya prakalpate // BVaky_3,3.75 // abhvo yadi vastu syt tatreya syt vicra / tata ca tadabhve 'pi syd vicryam ida puna // BVaky_3,3.76 // avastu syd atta yad vyavahrasya gocaram / tatra vastugato bhedo na nirvacanam arhati // BVaky_3,3.77 //

apade 'rthe padanysa kraasya na vidyate / atha ca prgasadbhva krae sati dyate // BVaky_3,3.78 // k tasya prgavastheti vastvritam ida puna / prg avastheti na hy etad dvayam apy asty avastuni // BVaky_3,3.79 // na cordhvam asti nstti vacanynibandhanam / ala syd apadasthnam etad vca pracakate // BVaky_3,3.80 // atyadbhut tv iya vttir yad abhga yad akramam / bhvn prg abhtnm tmatattva prakate // BVaky_3,3.81 // vikalpotthpitenaiva sarvo bhvena laukika / mukhyeneva padrthena vyavahro vidhyate // BVaky_3,3.82 // bhvaaktim ata cain manyante nityavdina / bhvam eva kramam prhur na bhvd apara krama // BVaky_3,3.83 // kramn na yaugapadyasya ka cid bhedo 'sti tattvata / yathaiva bhvn nbhva ka cid anyo 'vasyate // BVaky_3,3.84 // klasypy apara kla nirdianty eva laukik / na ca nirdeamtrea vyatireko 'nugamyate // BVaky_3,3.85 // dhra kalpayan buddhy nbhve vyavatihate / avastuv api notprek kasya cit pratibadhyate // BVaky_3,3.86 // tasmc chaktivibhgena nitya sadasadtmaka / eko 'rtha abdavcyatve bahurpa prakate // BVaky_3,3.87 // vyavahra ca lokasya padrthai parikalpitai / stre padrtha kryrtha laukika pravibhajyate // BVaky_3,3.88 // 3,4: Bhyodravyasamuddea sasargarpt sabht savidrpd apoddht / stre vibhakt vkyrtht praktipratyayrthavat // BVaky_3,4.1 // nimittabht sdhutve strd anumittmak / ke cit padrth vakyante sakepea yathgamam // BVaky_3,4.2 // vastpalakaa yatra sarvanma prayujyate / dravyam ity ucyate so 'rto bhedyatvena vivakita // BVaky_3,4.3 // 3,5: Guasamudea sasargi bhedaka yad yat savypra pratyate / guatva paratantratvt tasya stra udhtam // BVaky_3,5.1 // dravyasyvyapadeasya ya updyate gua / bhedako vyapadeya tatprakaro 'bhidhyate // BVaky_3,5.2 // sarvasyaiva pradhnasya na vin bhedahetun / prakaro vidyate npi 'abdasyopaiti vcyatm // BVaky_3,5.3 // vidyamn pradhneu na sarve bhedahetava / vieaabdair ucyante vyvttrthbhidhyibhi // BVaky_3,5.4 // vastpalakae tatra vieo vypto yadi / prakaro niyambhvt syd avijtahetuka // BVaky_3,5.5 // sarva ca sarvato 'vaya niyamena prakyate /

sasargi nimittena nikendhikena v // BVaky_3,5.6 // npekate nimitta ca prakare vypta yadi / dravyasya syd updna prakara praty anarthaka // BVaky_3,5.7 // savypro guas tasmt svaprakaranibandhana / dravytmna bhinatty eva svaprakara niveayan // BVaky_3,5.8 // arpa pararpea dravyam khyyate yath / aprakara prakarea guasyviyate tath // BVaky_3,5.9 // 3,6: Diksamuddea dik sdhanam kriy kla iti vastvabhidhyina / aktirpe padrthnm atyantam anavasthit // BVaky_3,6.1 // vyatirekasya yo hetur avadhipratipdyayo / jv ity evam yato 'nyena vin buddhi pravartate // BVaky_3,6.2 // karmano jtibhednm abhivyaktir yadray / s svair updhibhir bhinn aktir dig iti kathyate // BVaky_3,6.3 // parparatve mrtin deabhedanibandhane / tata eva prakalpete kramarpe tu klata // BVaky_3,6.4 // kasya pradeena bhgai cnyai pthak pthak / s sayogavibhgnm updhitvya kalpate // BVaky_3,6.5 // dio vyavasth den digvyavasth na vidyate / aktaya khalu bhvnm upakraprabhvit // BVaky_3,6.6 // pratyastarp bhveu dik prvety abhidhyate / prvabuddhir yato dik s samkhymtram anyath // BVaky_3,6.7 // svgd vyavasth y loke na tasym niyat dia / pratyamukhasya yat pact tat purastd viparyaye // BVaky_3,6.8 // deavyavasthniyamo diku na vyavatihate / rham apy aparatvena prvam ity abhidhyate // BVaky_3,6.9 // ato bhitapuskatvt puvadbhvo na sidhyati / asminn arthe na abdena prasava kva cid ucyate // BVaky_3,6.10 // dikakter abhidhne tu niyata dii daranam / prvdin yath aer jvitasyvadhrae // BVaky_3,6.11 // chybhbhy nagdnm bhgabheda prakalpate / ataddharmasu bhveu bhgabhedo na kalpate // BVaky_3,6.12 // paramor abhgasya di bhgo vidhyate / bhgaprakalpanakti pratham t pracakate // BVaky_3,6.13 // ade cpy abhg ca nikram nirupray / bhv sasargirpt tu aktibheda prakalpate // BVaky_3,6.14 // nirbhgtmakat tuly paramor ghaasya ca / bhga aktyantara tatra parima ca yat tayo // BVaky_3,6.15 // yata prakalpate bhedo bhedas tatrpi dyate / adoparati bhedam ato 'yuktatara vidu // BVaky_3,6.16 // sarvatra tasya kryasya darand vibhur iyate / vibhutvam etad evhur anya kyavat vidhi // BVaky_3,6.17 //

caitanyavat sthit loke dikklaparikalpan / prakti prin t hi ko 'nyath sthpayiyati // BVaky_3,6.18 // sakaro vyavahr prakte syd viparyaye / tasmt tyajann imn bhvn punar evvalambate // BVaky_3,6.19 // tasys tu akte prvdi- bhedo bhvntarraya / bhinn dik tena bhedena bhedyaivopakalpate // BVaky_3,6.20 // avadhitvena cpek- yoge diglakao vidhi / prvam asyeti ahy eva d dharmntarraye // BVaky_3,6.21 // prvdin viparyso 'da cvadhyasakare / jv etad asyety etac ca liga na vyatikryate // BVaky_3,6.22 // antakaraadharmo v bahir eva prakate / asy tv antarbahirbhva prakriyy na vidyate // BVaky_3,6.23 // ekatvam s aktn nntva veti kalpane / avastupatite jtv satyato na parmet // BVaky_3,6.24 // vikalpttatattveu saketopanibandhan / bhveu vyavahr ye lokas tatrnugamyate // BVaky_3,6.25 // naikatvam asty anntva vinaikatvena netarat / paramrthe tayor ea bhedo 'tyanta na vidyate // BVaky_3,6.26 // na aktn tath bhedo yath aktimatm sthiti / na ca laukikam ekatva tsm tmasu vidyate // BVaky_3,6.27 // naikatva vyavatiheta nntva cen na kalpayet / nntva cvahyeta yady ekatva na kalpayet // BVaky_3,6.28 // 3,7: Sdhanasamuddea svraye samavetn tadvad evrayntare / kriym abhinipattau smarthya sdhana vidu // BVaky_3,7.1 // aktimtrsamhasya vivasynekadharmaa / sarvad sarvath bhvt kva cit ki cid vivakyate // BVaky_3,7.2 // sdhanavyavahra ca buddhyavasthnibandhana / sann asan vrtharpeu bhedo buddhy prakalpyate // BVaky_3,7.3 // buddhy samhitaikatvn pacln kurubhir yad / punar vibhajate vakt tadpya pratyate // BVaky_3,7.4 // abdopahitarp ca buddher viayat gatn / pratyakam iva kasdn sdhanatvena manyate // BVaky_3,7.5 // buddhipravttirpa ca samropybhidhtbhi / artheu aktibhedn kriyate parikalpan // BVaky_3,7.6 // vyaktau padrthe abdder janyamnasya karmaa / sdhanatva tath siddha buddhirpaprakalpitam // BVaky_3,7.7 // svatantraparatantratve kramarpa ca daritam / nirhev api bhveu kalpanopanibandhanam // BVaky_3,7.8 // aktaya aktimanta ca sarve sasargavdinm / bhvs tev asvaabdeu sdhanatva nirpyate // BVaky_3,7.9 // ghaasya dikarmatve mahattvdni sdhanam /

rpasya dikarmatve rpatvdni sdhanam // BVaky_3,7.10 // svai smnyavieai ca aktimanto rasdaya / niyatagraha loke aktayas ts tathrayai // BVaky_3,7.11 // indriyrthamanakart- sabandha sdhana kva cit / yad yad yadanugrhi tat tad tatra sdhanam // BVaky_3,7.12 // svaabdair abhidhne tu sa dharmo nbhidhyate / vibhaktydibhir evsv upakra pratyate // BVaky_3,7.13 // nimittabhvo bhvnm upakrrtham rita / natir varjanety eva siddha sdhanam iyate // BVaky_3,7.14 // sa tebhyo vyatirikto v tem tmaiva v tath / vyatirekam upritya sdhanatvena kalpyate // BVaky_3,7.15 // sadarana prrthany vyavasye tv anantar / vyavasyas tathrambhe sdhanatvya kalpate // BVaky_3,7.16 // prvasmin y kriy saiva parasmin sdhana mat / sadarane tu caitanya viia sdhana vidu // BVaky_3,7.17 // nipattimtre karttva sarvatraivsti krake / vyprabhedpeky karaatvdisabhava // BVaky_3,7.18 // putrasya janmani yath pitro karttvam ucyate / ayam asym iya tv asmd iti bhedo vivakay // BVaky_3,7.19 // guakriy kartra kartr nyakktaaktaya / nyaktym api saprai svair vyprai samanvit // BVaky_3,7.20 // karaatvdibhir jt kriybhednuptibhi / svtantryam uttara labdhv pradhne ynti karttm // BVaky_3,7.21 // yath rj niyukteu yoddhtva yoddhu sthitam / teu vttau tu labhate rj jayaparjayau // BVaky_3,7.22 // tath kartr niyukteu sarvev ekrthakriu / karttva karaatvder uttara na virudhyate // BVaky_3,7.23 // anrite tu vypre nimitta hetur iyate / ritvadhibhva tu lakae lakaa vidu // BVaky_3,7.24 // dravydiviayo hetu kraka niyatakriyam / kart kartrantarpeka kriyy hetur iyate // BVaky_3,7.25 // kriyyai karaa tasya da pratinidhis tath / hetvarth tu kriy tasmn na sa pratinidhyate // BVaky_3,7.26 // prtilomynulomybhy hetur arthasya sdhaka / tdarthyam nulomyena hetutvnugata tu tat // BVaky_3,7.27 // sarvatra sahaj aktir yvaddravyam avasthit / kriykle tv abhivyakter rayd upakri // BVaky_3,7.28 // kuyasyvarae aktir asydn vidrae / sarvad sa tu san dharma kriykle nirpyate // BVaky_3,7.29 // sv"ngasayogina p daityn vru yath / vyajyante vijig dravy aktayas tath // BVaky_3,7.30 // taikyagauravakhinya- sasthnai svair asir yad / chedya prati vypriyate aktimn ghyate tad // BVaky_3,7.31 //

pr"n nimittntarodbhta kriyy kai cid iyate / sdhana sahaja kai cit kriynyai prvam iyate // BVaky_3,7.32 // pravttir eva prathama kva cid apy anaprit / aktr ekdhikarae srotovad apakarati // BVaky_3,7.33 // aprva klaakti v kriy v klam eva v / tam evamlaksanam bhvam ke cid huh katham ca na // BVaky_3,7.34 // nity a aktayo 'anye bhedbhedasamanvit / kriysasiddhaye 'rtheu jtivat samavasthit // BVaky_3,7.35 // dravykrdibhedena t cparimit iva / dyante tattvam s tu a aktr ntivartate // BVaky_3,7.36 // nimittabhedd ekaiva bhinn akti pratyate / oh karttvam evhus tatpravtter nibandhanam // BVaky_3,7.37 // tattve v vyatireke v vyatirikta tad ucyate / abdapramako loka sa strenugamyate // BVaky_3,7.38 // paramrthe tu naikatva pthaktvd bhinnalakaam / pthaktvaikatvarpea tattvam eva prakate // BVaky_3,7.39 // yat pthaktvam asadigdha tad ekatvn na bhidyate / yad ekatvam asadigdha tat pthaktvn na bhidyate // BVaky_3,7.40 // dyau kam vyur ditya sgar sarito dia / antakaraatattvasya bhg bahir avasthit // BVaky_3,7.41 // klavicchedarpea tad evaikam avasthitam / sa hy aprvparo bhva kramarpea lakyate // BVaky_3,7.42 // do hy avyatireke 'pi vyatireko 'nvaye 'sati / vkdyarthnvayas tasmd vibhaktyartho 'nya iyate // BVaky_3,7.43 // smnya kraka tasya saptdy bhedayonaya / a karmkhydibhedena eabhedas tu saptam // BVaky_3,7.44 // [atha karmdhikra] nirvartya ca vikrya ca prpya ceti tridh matam / tatrepsitatama karma caturdhnyat tu kalpitam // BVaky_3,7.45 // audsnyena yat prpya yac ca kartur anpsitam / sajntarair ankhyta yad yac cpy anyaprvakam // BVaky_3,7.46 // sat vvidyamn v prakti parimin / yasya nriyate tasya nirvartyatva pracakate // BVaky_3,7.47 // praktes tu vivaky vikrya kai cid anyath / nirvartya ca vikrya ca karma stre pradaritam // BVaky_3,7.48 // yad asaj jyate sad v janman yat prakyate / tan nirvartya vikrya ca karma dvedh vyavasthitam // BVaky_3,7.49 // praktyucchedasabhta ki cit khdibhasmavat / ki cid guntarotpatty suvardivikravat // BVaky_3,7.50 // kriykt vie siddhir yatra na gamyate / darand anumnd v tat prpyam iti kathyate // BVaky_3,7.51 // viealbha sarvatra vidyate darandibhi / ke cit tadabhivyakti- siddhir dividiu // BVaky_3,7.52 //

bhsopagamo vyakti sohatvam iti karmaa / vie prpyamasya kriysiddhau vyavasthit // BVaky_3,7.53 // nirvartydiu tat prvam anubhya svatantratm / kartrantar vypre karma sapadyate tata // BVaky_3,7.54 // tadvypraviveke 'pi svavypre vyavasthitam / karmpadillabhate kva cic chstrrayn vidhn // BVaky_3,7.55 // nivttapreaa karma svakriyvayave sthitam / nivartamne karmatve sve karttve 'vatihate // BVaky_3,7.56 // tni dhtvantary eva pacisidhyativad vidu / bhede 'pi tulyarpatvd ekatvaparikalpan // BVaky_3,7.57 // ekadee samhe ca vypr pacdaya / svabhvata pravartante tulyarpasamanvit // BVaky_3,7.58 // nyagbhvan nyagbhavana ruhau uddhe pratyate / nyagbhvan nyagbhavana yante 'pi pratipadyate // BVaky_3,7.59 // avasth pacamm hur yante t karmakartari / nivttapread dhto prkte 'rthe ij ucyate // BVaky_3,7.60 // bravti pacater artha sidhyatir na vin ic / sa yanta pacater arthe prkte vyavatihate // BVaky_3,7.61 // ke cid devadattder vypro ya sakarmake / sa vin devadattde kadiu vivakyate // BVaky_3,7.62 // nivttapreaa karma svasya kartu prayojakam / preantarasabandhe yante lenbhidhyate // BVaky_3,7.63 // saddiu yat karma- karttva pratipadyate / pattypdane tatra viayatva prati kriye // BVaky_3,7.64 // kuta cid htya padam eva ca parikalpane / karmasthabhvakatva syd darandyabhidhyinm // BVaky_3,7.65 // vieadarana yatra kriy tatra vyavasthit / kriyvyavasth tv anye abdair eva prakyate // BVaky_3,7.66 // klabhvdhvadenm antarbhtakriyntarai / sarvair akarmakair yoge karmatvam upajyate // BVaky_3,7.67 // dhratvam iva prpts te punar dravyakarmasu / kldayo bhinnakakya ynti karmatvam uttaram // BVaky_3,7.68 // atas tai karmabhir dhtur yukto 'dravyair akarmaka / lasya karmai bhve ca nimittatvya kalpate // BVaky_3,7.69 // sarva ckathita karma bhinnakakya pratyate / dhtvarthoddeabhedena tan nepsitatama kila // BVaky_3,7.70 // pradhnakarma kathita yat kriyy prayojakam / tatsiddhaye kriyyuktam anyat tv akathita smtam // BVaky_3,7.71 // duhydivan nayatydau karmatvam akathrayam / khytnupayoge tu niyamc chea iyate // BVaky_3,7.72 // antarbhtaijarthn duhydn ijantavat / siddha prvea karmatva ijantaniyamas tath // BVaky_3,7.73 // karaasya svakakyy na prakarrayo yath /

karmao 'pi svakakyy na syd atiayas tath // BVaky_3,7.74 // karmaas tv ptum iatva rite 'tiayo yata / ryate tato 'tyanta bheda prvea karma // BVaky_3,7.75 // ijante ca yath kart sakriya san prayujyate / na duhydau tath kart nikriyo 'pi prayujyate // BVaky_3,7.76 // bhedavkya tu yan yante nduhipraktau ca yat / abdntaratvn naivsti sasparas tasya dhtun // BVaky_3,7.77 // yathaivaikam apdna stre bhedena daritam / tathaikam eva karmpi bhedena pratipditam // BVaky_3,7.78 // nirvartyo v vikryo v prpyo v sdhanraya / kriym eva sdhyatvt siddharpo 'bhidhyate // BVaky_3,7.79 // ahiteu yath laulyt kartur icchopajyate / vidiu bhaydibhyas tathaivsau pravartate // BVaky_3,7.80 // pradhnetarayor yatra dravyasya kriyayo pthak / aktir guray tatra pradhnam anurudhyate // BVaky_3,7.81 // pradhnaviay akti pratyayenbhidhyate / yad gue tad tadvad anuktpi prakate // BVaky_3,7.82 // pacv anukta yat karma ktvnte bhvbhidhyini / bhujau aktyantare 'py ukte tat taddharma prakate // BVaky_3,7.83 // ie ca gamisaspard grme yo lo vidhyate / tatreiaiva nirbhoga kriyate gamikarmaa // BVaky_3,7.84 // paktv bhujyata ity atra ke cin na vyapekate / odana pacati so 'sv anumnt pratyate // BVaky_3,7.85 // tathbhiniviau karma yat ti"nante 'bhidhyate / ktvnte 'dhikaraatve 'pi na tatrecchanti saptamm // BVaky_3,7.86 // yan nirvttraya karma prpter apracita puna / bhakydiviaypatty bhidyamna tad psitam // BVaky_3,7.87 // dhtor arthntare vtter dhtvarthenopasagraht / prasiddher avivakta karmao 'karmik kriy // BVaky_3,7.88 // bhed ya ete catvra smnyena pradarit / te nimittdibhedena bhidyante bahudh puna // BVaky_3,7.89 // [iti karmdhikra] [atha karadhikra] kriyy parinipattir yadvyprd anantaram / vivakyate yad tatra karaatva tad smtam // BVaky_3,7.90 // vastutas tad anirdeya na hi vastu vyavasthitam / sthly pacyata ity e vivak dyate yata // BVaky_3,7.91 // karaeu tu saskram rabhante puna puna / viniyogavie ca pradhnasya prasiddhaye // BVaky_3,7.92 // svakakysu prakara ca karan na vidyate / rittiayatva tu paratas tatra lakaam // BVaky_3,7.93 // svtantrye 'pi prayoktra rd evopakurvate / karaena hi sarve vypro vyavadhyate // BVaky_3,7.94 //

kriysiddhau prakaro 'ya nyagbhvas tv eva kartari / siddhau saty hi smnya sdhakatva prakyate // BVaky_3,7.95 // asydn tu karttve taikydi karaa vidu / taikydn svatantratve dvedhtm vyavatihate // BVaky_3,7.96 // tmabhede 'pi saty evam eko 'rtha sa tath sthita / tadrayatvd bhede 'pi karttva bdhaka tata // BVaky_3,7.97 // yath ca sanidhnena karaatva pratyate / tathaivsanidhne 'pi kriysiddhe pratyate // BVaky_3,7.98 // stokasya vbhinirvtter anirvtte ca tasya v / prasiddhi karaatvasya stokdn pracakate // BVaky_3,7.99 // dharm tadvat bhedd abhedc ca viiyate / kriyvadher avaccheda- vied bhidyate yath // BVaky_3,7.100 // [iti karadhikra] [atha kartradhikra] prg anyata aktilbhn nyagbhvpdand api / tadadhnapravttitvt pravttn nivartant // BVaky_3,7.101 // adatvt pratinidhe praviveke ca darant / rd apy upakritve svtantrya kartur ucyate // BVaky_3,7.102 // dharmair abhyuditai abde niyamo na tu vastuni / kartdharmavivaky abdt kart pratyate // BVaky_3,7.103 // ekasya buddhyavasthbhir bhede ca parikalpite / karttva karaatva ca karmatva copajyate // BVaky_3,7.104 // utpatte prg asadbhvo buddhyavasthnibandhana / aviia satnyena kart bhavati janmana // BVaky_3,7.10@ // kraa kryabhvena yad vvyavatihate / kryaabda tad labdhv kryatvenopajyate // BVaky_3,7.106 // yathhe kualbhvo vyagr v samagrat / tathaiva janmarpatva satm eke pracakate // BVaky_3,7.107 // vibhaktayoni yat krya kraebhya pravartate / sv jtir vyaktirpea tasypi vyavatihate // BVaky_3,7.108 // bhvev eva padanysa prajy vca eva v / nstty apy apade nsti na ca sad bhidyate tata // BVaky_3,7.109 // buddhiabdau pravartete yathbhteu vastuu / tem anyena tattvena vyavahro na vidyate // BVaky_3,7.110 // kasya yath bheda chyy calana yath / janmanv abhede 'pi tath kai cit prakalpitau // BVaky_3,7.111 // yathaivkanstitvam asan mrtinirpitam / tathaiva mrtinstitvam asadkanirayam // BVaky_3,7.112 // yath tadarthair vyprai kriytm vyapadiyate / abhedagrahad ea kryakraayo krama // BVaky_3,7.113 // vikro janmana kart praktir veti saaye / bhidyate pratipatt darana li"ngadaranai // BVaky_3,7.114 //

kpi sapadyamne y caturth s vikrata / suvarapie praktau vacana kualrayam // BVaky_3,7.115 // vkye sapadyate kart sa"ngha cvyantasya kathyate / vttau saghbhavantti brhman svatantrat // BVaky_3,7.116 // atva sapadyate yas tva na tasmin yumadray / pravtti puruasysti prkta sa vidhyate // BVaky_3,7.117 // prvvasthm avijahat saspan dharmam uttaram / samrchita ivrthtm jyamno 'bhidhyate // BVaky_3,7.118 // savypratara ka cit kva cid dharma pratyate / sasjyante ca bhvn bhedavatyo 'pi aktaya // BVaky_3,7.119 // vipartrthavttitva puruasya viparyaye / gamyeta sdhana hy atra savypra pratyate // BVaky_3,7.120 // tvam anyo bhavasty e tatra syt parikalpan / rji bhtyatvampanne yath tadvad gatir bhavet // BVaky_3,7.121 // sabhvant kriysiddhau karttvena samrita / kriyym tmasdhyy sdhann prayojaka // BVaky_3,7.122 // prayogamtre nyagbhva svtantryd eva nirita / aviio bhavaty anyai svatantrair muktasaayai // BVaky_3,7.123 // nimittebhya pravartante sarva eva svabhtaye / abhiprynurodho 'pi svrthasyaiva prasiddhaye // BVaky_3,7.124 // [iti kartradhikra][atha hetvadhikra] preadhyeae kurvas tatsamarthni ccaran / kartaiva vihit stre hetusaj prapadyate // BVaky_3,7.125 // dravyamtrasya tu praie pcchyder lo vidhyate / sakriyasya prayogas tu yad sa viayo ica // BVaky_3,7.126 // guakriyy svtantryt preae karmat gata / niyamt karmasajy svadharmebhidhyate // BVaky_3,7.127 // kriyy preraka karma hetu kartu prayojaka / karmrth ca kriyotpatti- saskrapratipattibhi // BVaky_3,7.128 // [iti hetvadhikra] [atha sapradndhikra] anirkarat kartus tyg"nga karmaepsitam / preranumatibhy ca labhate sapradnatm // BVaky_3,7.129 // hetutve karmasajy eatve vpi krakam / rucyarthdiu strea sapradnkhyam ucyate // BVaky_3,7.130 // bhedasya ca vivaky prv prv kriy prati / parasy"ngasya karmatvn na kriygrahaa ktam // BVaky_3,7.131 // kriy samudye tu yadaikatva vivakitam / tad karma kriyyogt svkhyayaivopacaryate // BVaky_3,7.132 // bhedbhedavivak ca svabhvena vyavasthit / tasmd gatyarthakarmatve vyabhicro na dyate // BVaky_3,7.133 // vikalpenaiva sarvatra saje sytm ubhe yadi / rambhea na yogasya pratykhyna sama bhavet // BVaky_3,7.134 //

tygarpa prahtavye prpye sasargadaranam / sthita karma yat tatra dvairpya bhajate kriy // BVaky_3,7.135 // [iti sapradndhikra] [athpdndhikra] nirdiaviaya ki cid upttaviaya tath / apekitakriya ceti tridhpdnam ucyate // BVaky_3,7.136 // sayogabhedd bhinntm gamir eva bhramir yath / dhruvvadhir apyo 'pi samavetas tathdhruve // BVaky_3,7.137 // dravyasvabhvo na dhrauvyam iti stre pratyate / apyaviaya dhrauvya yat tu tvad vivakitam // BVaky_3,7.138 // sarae devadattasya dhrauvya pte tu vjina / via yad apyena tasydhrauvya pracakate // BVaky_3,7.139 // ubhv apy adhruvau meau yady apy ubhayakarmaje / vibhge pravibhakte tu kriye tatra vivakite // BVaky_3,7.140 // mentarakriypekam avadhitva pthak pthak / meayo svakriypeka karttva ca pthak pthak // BVaky_3,7.141 // abhedena kriyaik tu dvisdhy ced vivakit / mev apye kartrau yady anyo vidyate 'vadhi // BVaky_3,7.142 // gatir vin tv avadhin npya iti gamyate / vkasya para patatty eva bhye nidaritam // BVaky_3,7.143 // bhedbhedau pthagbhva sthiti ceti virodhina / yugapan na vivakyante sarve dharm balhake // BVaky_3,7.144 // dhanu vidhyatty atra vinpyavivakay / karaatva yato nsti tasmt tad ubhaya saha // BVaky_3,7.145 // ekaiva v sat aktir dvirp vyavatihate / nimitta sajayos tatra paray bdhyate 'par // BVaky_3,7.146 // nirdhrae vibhakte yo bhtrdn ca yo vidhi / upttpekitpya so 'budhapratipattaye // BVaky_3,7.147 // [ity apdndhikra] [athdhikaradhikra] kartkarmavyavahitm askd dhrayat kriym / upakurvat kriysiddhau stre 'dhikaraa smtam // BVaky_3,7.148 // upaleasya cbhedas tilkakadiu / upakrs tu bhidyante sayogisamavyinm // BVaky_3,7.149 // avino gurutvasya pratibandhe svatantrat / digvied avaccheda itydy bhedahetava // BVaky_3,7.150 // kam eva ke cid deabhedaprakalpant / dhraakti pratham sarvasayogin mat // BVaky_3,7.151 // idam atreti bhvnm abhvn na prakalpate / vyapadeas tam ka- nimitta sapracakate // BVaky_3,7.152 // klt kriy vibhajyanta kt sarvamrtaya / etv caiva bhedo 'yam abhedopanibandhana // BVaky_3,7.153 //

yady apy upavasir dea- vieam anurudhyate / abdapravttidharmt tu klam evvalambate // BVaky_3,7.154 // vasatv aprayukte 'pi deo 'dhikaraa tata / aprayukta trirtrdi karma copavasau smtam // BVaky_3,7.155 // [ity adhikaradhikra] [atha edhikra] sabandha krakebhyo 'nya kriykrakaprvaka / rutym aruty v kriyy so 'bhidhyate // BVaky_3,7.156 // dviho 'py asau parrthatvd gueu vyatiricyate / tatrbhidhyamna san pradhne 'py upayujyate // BVaky_3,7.157 // nimittaniyama abdt sabandhasya na ghyate / karmapravacanyais tu sa vieo 'varudhyate // BVaky_3,7.158 // sdhanair vyapadie ca ryamakriye puna / prokt pratipada ah samsasya nivttaye // BVaky_3,7.159 // nihy karmaviay ath ca pratiidhyate / ealakaay ahy samsastatra neyate // BVaky_3,7.160 // anyena vyapadiasya yasynyatropajyate / vyatireka sa dharmau dvau labhate viayntare // BVaky_3,7.161 // prdhnya svague labdhv pradhne yti eatm / sahayoge svayoge 'ta pradhnatva na hyate // BVaky_3,7.162 // [iti edhikra] siddhasybhimukhbhva- mtra sabodhana vidu / prptbhimukhyo hy arthtm kriysu viniyujyate // BVaky_3,7.163 // sabodhana na vkyrtha iti prvebhya gama / uddeena vibhaktyarth vkyrtht samapoddht // BVaky_3,7.164 // vibhaktyarthe 'vyaybhva- vacand avasyatm / anyo dravyd vibhaktyartha so 'vyayenbhidhyate // BVaky_3,7.165 // dravya tu yad yathbhta tad atyanta tath bhavet / kriyyoge 'pi tasysau dravytm npahyate // BVaky_3,7.166 // tasmd yat karaa dravya tat karma na punar bhavet / sarvasya vnyathbhvas tasya dravytmano bhavet // BVaky_3,7.167 // 3,8: Kriysamuddea yvat siddham asiddha v sdhyatvenbhidhyate / ritakramarpatvt tat kriyeti pratiyate // BVaky_3,8.1 // kryakraabhvena dhvanatty ritakrama / dhvani kramanivttau tu dhvanir ity eva kathyate // BVaky_3,8.2 // vete vetata ity etac chvetatvena prakate / ritakramarpatvd abhidhna pravartate // BVaky_3,8.3 // guabhtair avayavai samha kramajanmanm / buddhy prakalpitbheda kriyeti vyapadiyate // BVaky_3,8.4 // samha sa tatbbhta pratibhedam samhisu / sampyate tato bhede klabhedasya sabhava // BVaky_3,8.5 //

kramt sadasat tem tmno na samhinm / sadvastuviayair ynti sabandha cakurdibhi // BVaky_3,8.6 // yath gaur iti samghta sarvo nendriyagocara / bhgaas tpalabdhasya buddhau rpa nirpyate // BVaky_3,8.7 // indriyair anyathprptau bhedmopaniptibhi / altacakravad rpa kriy parikalpyate // BVaky_3,8.8 // yath ca bhg pacater udaksecandaya / udaksecandin jey bhgs tathpare // BVaky_3,8.9 // ya cpakaraparyantam anuprpta pratyate / tatraikasmin kriyabda kevale na prayujyate // BVaky_3,8.10 // prvottarais tath bhgai samavasthpitakrama / eka so 'py asadadhysd khytair abhidhyate // BVaky_3,8.11 // klnupti yad rpa tad astty anugamyate / paritas tu paricchinna bhva ity eva kathyate // BVaky_3,8.12 // vyavahrasya siddhatvn na ceya guakalpan / upacro hi mukhyasya sabhavd avatihate // BVaky_3,8.13 // hitottaraaktitvt pratyeka v samhina / anekarp lakyante kramavanta ivkram // BVaky_3,8.14 // anantara phala yasy kalpate tm kriym vidu / pradhnabht tdarthyd anys tu tadkhyat // BVaky_3,8.15 // *kriypravttau yo hetus tadartha yad viceitam / anapekya prayujta gacchatty avadhrayan // BVaky_3,8.16 *// satsu pratyayarpo 'sau bhvo yvan na jyate / tvat pare rpea sdhya sann abhidhyate // BVaky_3,8.17 // siddhe tu sdhankk ktrthatvn nivartate / na kriyvcin tasmt prayogas tatra vidyate // BVaky_3,8.18 // sa cprvparibhta ekatvd akramtmaka / prvpar dharmea tadarthennugamyate // BVaky_3,8.19 // asan nivartate tasmd yat sat tad upalabhyate / tayo sadasato csv tmaika iva ghyate // BVaky_3,8.20 // jtim anye kriym hur anekavyaktivartinm / asdhy vyaktirpea s sdhyevopalabhyate // BVaky_3,8.21 // ante y v kriybhge jti saiva kriy smt / s vyakter anunipde jyamneva gamyate // BVaky_3,8.22 // svavypraviinm satt v, kartkarmanm / kriy vyprabhedeu satt v samavyin // BVaky_3,8.23 // antye vtmani y satt s kriy kai cid iyate / bhva eva hi dhtvartha ity avicchinna gama // BVaky_3,8.24 // buddhi tajjtim anye tu buddhisattm athpare / pratyastarp bhveu kriyeti pratijnate // BVaky_3,8.25 // virbhvatirobhvau janmanau tathparai / asu bhvavikreu kalpitau vyvahrikau // BVaky_3,8.26 // tbhy sarvapravttnm abhedenopasamgraha /

janmaivritasrpya sthitir ity abhidhyate // BVaky_3,8.27 // *jyamnn na janrnnyad vine 'py apadrthat / ato bhvavikreu sattaik vyavatihate // BVaky_3,8.28 *// *prvabhgas tu yaj jtt taj janmety apadiyate / ritakramarpea nimittatve vivakite // BVaky_3,8.29 // khytaabdair artho 'sv evabhto 'bhidhyate / nmaabd pravartante saharanta iva kramam // BVaky_3,8.30 // phala phalpadeo v vastu v tadvirodhi yat / tad anyad eva prve nga ity apadiyate // BVaky_3,8.31 // naivsti naiva nstti vastuno grahand vin / kalpate pararpea vastv anyad anugamyate // BVaky_3,8.32 // bhvbhvau ghadinm aspann api pin / ka cid vedprake 'pi prake tata eva v // BVaky_3,8.33 // vypi saukmya kva cid yti kva cit sahanyate puna / akurvo 'tha v ki cit svaaktyaiva prakate // BVaky_3,8.34 // sarvarpasya tattvasya yat krameeva daranam / bhgair iva prakpti ca t kriym apare vidu // BVaky_3,8.35 // satt svaaktiyogena sarvarp vyavasthit / sdhy ca sdhana caiva phala bhokt phalasya ca // BVaky_3,8.36 // kriym anye tu manyante kva cid apy anapritm / sdhanaikrthakritve pravttim anapyinm // BVaky_3,8.37 // smnyabht s prva bhgaa pravibhajyate / tato vyprarpea sdhyeva vyavatihate // BVaky_3,8.38 // prakti sdhann s prathama tac ca krakam / vypr tato 'nyatvam aparair upavaryate // BVaky_3,8.39 // bahn sabhave 'rthn ke cid evopakrina / sasarge ka cid es tu prdhnyena pratyate // BVaky_3,8.40 // sdhyatvt tatra ckhytair vypr siddhasdhan / prdhnyenbhidhyante phalenpi pravartit // BVaky_3,8.41 // ekatvvttibhvbhy bhedbhedasamanvaye / sakhys tatropalabhyante sakhyeyvayavakriy // BVaky_3,8.42 // siddhasyrthasya pkde katha sdhanayogit / sdhyatve v tiantena kt bhedo na ka cana // BVaky_3,8.43 // tatra krakayogy yady khyta nibandhanam / ahv s lena sabandhe vyudast kartkarmano // BVaky_3,8.44 // ekbhidhna eko 'rtho yugapac ca dvidharmabhk / na sabhavati siddhatve sa sdhya syt katha puna // BVaky_3,8.45 // etvat sdhana sdhyam etvad iti kalpan / stra eva na vkye 'sti vibhga paramrthata // BVaky_3,8.46 // khytaabde bhgbhy sdhyasdhanavartit / prakalpit yath stre sa ghadisv api krama // BVaky_3,8.47 // sdhyatvena kriy tatra dhturpanibandhan / sattvabhvas tu yas tasy sa ghadinibandhana // BVaky_3,8.48 //

bandhutbhedarpea bandhuabde vyavasthit / samho bandhvavasth tu pratyayenbhidhyate // BVaky_3,8.49 // tatra yam prati sdhyatvam asiddh ta prati kriy / siddh tu yasmin sdhyatva na tam eva puna prati // BVaky_3,8.50 // rja putrasya napteti na rji vyatiricyate / putrasyrtha pradhnatva na csya vinivartate // BVaky_3,8.51 // mgo dhvati payeti sdhyasdhanarpat / tath viayabhedena saraasyopapadyate // BVaky_3,8.52 // laktyaktakhalarthn tathvyayaktm api / rhinihghadinm dhtu sdhyasya vcaka // BVaky_3,8.53 // sdhyasyparinipatte so 'yam ity anupagraha / tiantair antareevam upamna tato na tai // BVaky_3,8.54 // sdhanatva prasiddha ca tiku sabandhin yata / tendhyropa eva syd upam tu na vidyate // BVaky_3,8.55 // nyneu ca samptrtham upamna vidhyate / kriy caivraye sarv tatra tatra sampyate // BVaky_3,8.56 // yenaiva hetun hasa patatty abhidhyate / tau tasya samptatvd upamrtho na vidyate // BVaky_3,8.57 // kriy jtibhinnn sdya nvadhryate / siddhe ca prakrame sdhyam upamtum na akyate // BVaky_3,8.58 // vanam vk iti yath bhedbhedavyaprayt / arthtm bhidyate bhve sa bhybhyantare krama // BVaky_3,8.59 // smnye bhva ity atra yal ligam upalabhyate / bhedn anumeyatvn na tat teu vivakyate // BVaky_3,8.60 // nirdee caritrthatvl liga bhve 'vivaksitam / upamnavidhitvc ca bhvd anyat pacdisu // BVaky_3,8.61 // bhavatau yat pacdin tvad atropadiyate / na ca ligam pacdin bhavatau samavasthitam // BVaky_3,8.62 // eka ca so 'rtha sattkhya katham cit kai cid ucyate / ligni csya bhidyante pacirpdibhedavat // BVaky_3,8.63 // cryo mtula ceti yathaiko vyapadiyate / sambandhibhedd arthtm sa vidhi paktibhvayo // BVaky_3,8.64 // 3,9: Klasamuddea vypravyatirekea klam eke pracakate / nityam eka vibhu dravya parima kriyvatm // BVaky_3,9.1 // diiprasthasuvardi mrtibhedya kalpate / kriybhedya klas tu sakhy sarvasya bhedik // BVaky_3,9.2 // utpattau ca sthitau caiva vine cpi tadvatm / nimitta klam evhur vibhaktentman sthitam // BVaky_3,9.3 // tam asya lokayantrasya stradhra pracakate / pratibandhbhyanujbhy tena viva vibhajyate // BVaky_3,9.4 // yadi na pratibadhnyt pratibandha ca notsjet /

avasth vyatikryeran paurvparyavinkt // BVaky_3,9.5 // tasytm bahudh bhinno bhedair dharmntarrayai / na hi bhinnam abhinna v vastu ki cana vidyate // BVaky_3,9.6 // naiko na cpy aneko 'sti na uklo npi csita / dravytm sa tu sasargd evarpa prakate // BVaky_3,9.7 // sasargin tu ye bhed vies tasya te mat / sa bhinnas tair vyavasthn klo bhedya kalpate // BVaky_3,9.8 // viiaklasabandhd vttilbha prakalpate / aktn saprayogasya hetutvenvatihate // BVaky_3,9.9 // janmbhivyaktiniyam prayogopanibandhan / nitydhnasthititvc ca sthitir niyamaprvik // BVaky_3,9.10 // sthitasynugrahas tais tair dharmai sasargibhis tata / pratibandhas tirobhva praham iti ctmana // BVaky_3,9.11 // pratyavastha tu klasya vypro 'tra vyavasthita / kla eva hi vivtm vypra iti kathyate // BVaky_3,9.12 // mrtn tena bhinnnm caypacay pthak / lakyante parimena sarvs bhedayogin // BVaky_3,9.13 // jalayantrabhramvea- sadbhi pravttibhi / sa kal kalayan sarv klkhy labhate vibhu // BVaky_3,9.14 // pratibhaddh ca ys tena citr vivasya vttaya / t sa evnujnti yath tantu akuntik // BVaky_3,9.15 // viiaklasabandhl labdhapksu aktiu / kriybhivyajyate nity prayogkhyena karma // BVaky_3,9.16 // jtiprayukt tasy tu phalavyakti prajyate / kuto 'py adbhutay vtty aktibhi s niyamyate // BVaky_3,9.17 // tatas tu samavykhy aktir bhedasya bdhik / ekatvam iva t vyaktr pdayati kraai // BVaky_3,9.18 // athsmn niyamd rdhva jtayo y prayojik / t sarv vyaktim ynti svacche chy ivmbhasi // BVaky_3,9.19 // kranuvidhyitvd atha kraa prvak / gus tatropajyante svajtivyaktihetava // BVaky_3,9.20 // ray ca nityatvam ritn ca nityat / t vyaktr anughti sthitis tena prakalpate // BVaky_3,9.21 // anityasya yathotpde pratantrya tath sthitau / vinyaiva tat am asvdhnasthiti vidu // BVaky_3,9.22 // sthita sasargibhir bhvai svakriysv anughyate / nai sattm anudghya vttir janmavat smt // BVaky_3,9.23 // jarkhy klaaktir y aktyantaravirodhin / s akt pratibadhnti jyante ca virodhina // BVaky_3,9.24 // prayojaks tu ye bhv sthitibhgasya hetava / tirobhavanti te sarve yata tm prahyate // BVaky_3,9.25 // yathaivdbutay vtty nikrama nirnibandhanam / apada jyate sarva tathsytm prahyate // BVaky_3,9.26 //

kriyayor apavargiyor nnrthasamavetayo / sabandhin vinaikena pariccheda katha bhavet // BVaky_3,9.27 // yath tuly haste v nndravyavyavasthitam / gurutva parimyeta kld eva kriygati // BVaky_3,9.28 // jahti sahavtt ca kriy sa samavasthit / vrhir yathodaka tena hyankhy prapadyate // BVaky_3,9.29 // pratibandhbhyanujbhy vttir y tasya svat / tay vibhajyamno 'sau bhajate kramarpat // BVaky_3,9.30 // kartbhedt tadartheu pracaypacayau gata / samatva viamatva v sa eka pratipadyate // BVaky_3,9.31 // kriybhedd yathaikasmis takdykhy pravartate / kriybhedt tathaikasminn tvdykhyopajyate // BVaky_3,9.32 // rambha ca kriy caiva nih cety abhidhyate / dharmntarm adhysa- bhedt sadasadtmana // BVaky_3,9.33 // yv ca dvyaukdn tvn himavato 'py asau / na hy tm kasya cid bhettu pracetu vpi akyate // BVaky_3,9.34 // anyais tu bhvair anye pracaya parikalpyate / anair idam ida kipram iti tena pratyate // BVaky_3,9.35 // asata ca kramo nsti sa hi bhettu na akyate / sato 'pi ctmatattva yat tat tathaivvatihate // BVaky_3,9.36 // kriyopdhi ca san bhta- bhaviyadvartamnat / ekdabhir krair vibhakt pratipadyate // BVaky_3,9.37 // bhta pacavidhas tatra bhaviya ca caturvidha / vartamno dvidhkhyta ity ekdaa kalpan // BVaky_3,9.38 // kle nidhya sva rpa prajay yan nighyate / bhvs tato nivartante tatra sakrntaaktaya // BVaky_3,9.39 // bhvin caiva yad rpa tasya ca pratibimbakam / sunirma ivdare kla evopapadyate // BVaky_3,9.40 // taparalatdni yath sroto 'nukarati / pravartayati klo 'pi mtr mtrvat tath // BVaky_3,9.41 // viyevnusadhatte yath gatimat gat / vyus tatraiva kltm vidhatte kramarpatm // BVaky_3,9.42 // ayanapravibhga ca gat ca jyoti dhruv / nivttiprabhav caiva bhtn tannibandhan // BVaky_3,9.43 // mtr parim ye klavttyanuptina / nakatrkhy pthak teu cihnamtra tu trak // BVaky_3,9.44 // rutair mgaakuntn sthvar ca vttibhi / chydiparimai ca tudhm nirpyate // BVaky_3,9.45 // nirbhsopagamo yo 'ya kramavn iva dyate / akramasypi vivasya tat klasya viceitam // BVaky_3,9.46 // drntikavyavasthnam adhvdhikaraa yath / cirakipravyavasthna kldhikaraa tath // BVaky_3,9.47 // tasybhinnasya klasya vyavahre kriykt /

bhed iva traya siddh yl loko ntivartate // BVaky_3,9.48 // ekasya aktayas tisra klasya samavasthit / yatsabandhena bhvn darandarane satm // BVaky_3,9.49 // dvbhy sa kila aktibhy bhvn varatmaka / aktis tu vartamnkhy bhvarpaprakin // BVaky_3,9.50 // angat janmaakte aktir apratibandhik / attkhy tu y aktis tay janma virudhyate // BVaky_3,9.51 // tamaprakavat tv ete trayo 'dhvno vyavasthit / akrams teu bhvn krama samupalabhyate // BVaky_3,9.52 // dvau tu tatra tamorpv ekasylokavat sthiti / attam api ke cit punar viparivartate // BVaky_3,9.53 // yugapad vartamnatva taddharm pratipadyate / ke cid vartamnatvc caiti tadvad attatm // BVaky_3,9.54 // hetupakrd kipto vartamnatvam gata / ntahetpakra san punar nopaiti daranam // BVaky_3,9.55 // dve eva klasya vibho ke cic chaktivartman / karoti ybhy bhvnm unmlananimlane // BVaky_3,9.56 // kalbhi pthagarthbhi pravibhakta svabhvata / ke cid buddhyanusahra- lakaa ta pracakate // BVaky_3,9.57 // jnnugataakti v bhya v satyata sthitam / kltmnam anritya vyavahartu na akyate // BVaky_3,9.58 // tisro bhvasya bhvasya ke cid bhvaaktaya / tbhi svaaktibhi sarva sadaivsti ca nsti ca // BVaky_3,9.59 // sattvd avyatirekea ts tisro 'pi vyavasthit / kramas ts tadabhedc ca sadasattva na bhidyate // BVaky_3,9.60 // darandaranenaika dda tad eva tu / adhvanm ekat nsti na ca ki cin nivartate // BVaky_3,9.61 // aktytmadevatpakair bhinna klasya daranam / prathama tad avidyy yad vidyy na vidyate // BVaky_3,9.62 // abhede yadi klasya hrasvadrghaplutdiu / dyate bhedanirbhsa sa cirakiprabuddhivat // BVaky_3,9.63 // hrasvadrghaplutvtty nliksalildiu / katha pracayayoga syt kalpanmtrahetuka // BVaky_3,9.64 // abhivyaktinimittasya pracayena pracyate / abhinnam api abdasya tattvam apracaytmakam // BVaky_3,9.65 // eva mtrturyasya bhedo datayasya v / parimavikalpena abdtmani na vidyate // BVaky_3,9.66 // anunipdikalpena ye 'ntarla iva sthit / abds te pratipattm upy pratipattaye // BVaky_3,9.67 // viiam avadhi ta tam updya prakalpate / kla klavatm eka kaamsartubhedabhk // BVaky_3,9.68 // buddhyavagrahabhedc ca vyavahrtmani sthita / tvn eva kaa klo yugamanvantari v // BVaky_3,9.69 //

pratibandhbhyanujbhy nlikvivarrite / yad ambhasi prakaraa tat klasyaiva ceitam // BVaky_3,9.70 // alpe mahati v chidre tatsabandhe na bhidyate / klasya vttir tmpi tam evsynuvartate // BVaky_3,9.71 // kra iva klasya dyate ya svaaktibhi / bahurpasya bhveu bahudh tena bhidyate // BVaky_3,9.72 // tvacisrasya v vddhi tarjasya v dadhat / tvat tadvddhiyogena klatattva vikalpate // BVaky_3,9.73 // vyatikrame 'pi mtr tasya nsti vyatikrama / na gantgatibhedena mrgabhedo 'sti ka cana // BVaky_3,9.74 // udaystamayvtty jyoti lokasiddhay / klasyvyatipte 'pi tddharmyam iva lakyate // BVaky_3,9.75 // dityagrahanakatra- parispandam athpare / bhinnam vttibhedena kla klavido vidu // BVaky_3,9.76 // kriyntarapariccheda- pravtt y kriy prati / nirjtaparim s kla ity abhidhyate // BVaky_3,9.77 // jne rpasya sakrntir jnenaivnusahti / ata kriyntarbhve s kriy kla iyate // BVaky_3,9.78 // bhto ghaa itya ca satty eva bhtat / bht satteti satty satt bhtbhidhyate // BVaky_3,9.79 // parato bhidyate sarvam tm tu na vikalpyate / parvatdisthitis tasmt pararpea bhidyate // BVaky_3,9.80 // prasiddhabhed vypr virpvayavakriy / shacaryea bhidyante sarpvayavakriy // BVaky_3,9.81 // *vyavadhnam ivopaiti nivtta iva dyate / kriysamho bhujydir antarlapravttibhi // BVaky_3,9.82 *// *na ca vicchinnarpo 'pi so 'virmn nivartate / sarvaiva hi kriynyena samkrevopalabhyate // BVaky_3,9.83 *// *tadantarlad v sarvaivvayavakriy */ sdyt sati bhede tu tadagatvena ghyate // BVaky_3,9.84 // sad asad vpi vastu syt ttya nsti ki cana / tena bhtabhaviyantau muktv madhya na vidyate // BVaky_3,9.85 // nirvttirpam ekasya bhedbhvn na kalpate / sad asad vpi tenaika kramarpa katha bhavet // BVaky_3,9.86 // bahn cnavasthnd ekam evopalabhyate / yathopalabdhi smaraa tatra cpy upapadyate // BVaky_3,9.87 // sadasadrpam eka syd sarvasyaikatvakalpane / nirvttirpa nirvtte smnyam atha v bhavet // BVaky_3,9.88 // kryotpattau samartha v svena dharmea tat tath / tmatattvena ghyeta s csmin vartamnat // BVaky_3,9.89 // kriyprabandharpa yad adhytma vinighyate / sakrntarpam ekatra tm hur vartamnatm // BVaky_3,9.90 // kriytipattir atyanta kriynutpattilaka /

na ca bhtam anutpanna na bhaviyat tathvidham // BVaky_3,9.91 // prg viruddhakriyotpdn nirvtte v virodhini / vypre 'vadhibhedena viayas tatra bhidyate // BVaky_3,9.92 // vyabhicre nimittasya sdhutva na prakalpate / bhvy sd iti strea tat kle 'nyatra iyate // BVaky_3,9.93 // svakla eva sdhutve klabhede gati katham / vkyrthd atadartheu viiatva na sidhyati // BVaky_3,9.94 // tadartha ced avayavo bhvino bhtatgati / na syd atyantabhtatvam evaika tatra sabhavet // BVaky_3,9.95 // viiaklat prva tathpi tu vieae / rayt so 'ntaragatvt tatra sdhur bhaviyati // BVaky_3,9.96 // mira eva prakrnta sa padrthas tathvidha / kevalasya vimiratva nitye 'rthe nopapadyate // BVaky_3,9.97 // uddhe ca kle vykhytam mire na prasidhyati / sdhutvam ayathkla tat streopadiyate // BVaky_3,9.98 // khytapadavcye 'rthe nirvartyatvt pradhnat / vieaa tadkept tatkle vyavatihate // BVaky_3,9.99 // sapratyaynukro v abdavypra eva v / adhyasyate viruddhe 'rthe na ca tena virudhyate // BVaky_3,9.100 // bhta bhaviyad ity etau pratyayau vartamnatm / atyajantau prapadyete viruddhrayarpatm // BVaky_3,9.101 // adhvano vartamnasya viayea bhaviyat / bhye bhaviyatkleti kryrtha vyapadiyate // BVaky_3,9.103 // icch cikratty atra svaklam anurudhyate / bhaviyati praktyarthe tatkla nnurudhyate // BVaky_3,9.104 // syamnatantratvd asy viparyaya / prayoktdharma abdrthe abdair evnuajyate // BVaky_3,9.105 // apchlibjasayoge vartate nipadir yad / tatrvayavavttitvd bhaviyatpratiedhanam // BVaky_3,9.106 // phalaprasavarpe tu nipadau bhtaklat / dharmntareu tad rpam adhyasya parikalpyate // BVaky_3,9.107 // upayukte nimittn vypre phalasiddhaye / tatra rpa yad adhyasta tatkla tat pratyate // BVaky_3,9.108 // nipattv avadhi ka cit ka cit prativivakita / hetujanmavyapekta phalajanmeti cocyate // BVaky_3,9.109 // abahisdhandhn siddhir yatra vivakit / tat sdhanntarbhvt siddham ity apadiyate // BVaky_3,9.110 // tasmd avadhibhedena siddh mukhyaiva bhtat / angatatvam astitva hetudharmavyapekae // BVaky_3,9.111 // satm indriyasabandht saiva satt viiyate / bhedena vyavahro hi vastvantaranibandhana // BVaky_3,9.112 // astitva vastumtrasya buddhy tu parighyate / ya samsdand bheda sa tatra na vivakita // BVaky_3,9.113 //

yogd v strtvapustvbhy na ki cid avatihate / svasminn tmani tatrnyad bhta bhvi ca kathyate // BVaky_3,9.114 // 3,10: Puruasamuddea pratyakt parabhva cpy updh kartkarmano / tayo rutivieea vcakau madhyamottamau // BVaky_3,10.1 // sad asad vpi caitanyam etbhym avagamyate / caitanyabhge prathama puruo na tu vartate // BVaky_3,10.2 // budhijnticitibhi prathame purue sati / samjnrthair na caitanya- syopayoga prakyate // BVaky_3,10.3 // sabodhanrtha sarvatra madhyame kai cid iyate / tath sabodhane sarv pratham yumado vidu // BVaky_3,10.4 // sabodhana na loke 'sti vidhtavyena vastun / svhendraatrur vardhasva yath rj bhaveti ca // BVaky_3,10.5 // yumadarthasya siddhatvn niyat cdyudttat / yumada prathamntasya para cen na padd asau // BVaky_3,10.6 // guapradhnatbheda purudiviparyaya / nirdea cnyath stre nityatvn na virudhyate // BVaky_3,10.7 // yathnirdeam arth syur yes stra vidhyakam / kim cit smnyam ritya sthite tu pratipdanam // BVaky_3,10.8 // yo 've ya pha ity atra bhtayor avaphayo / yathopalakarthatva tathrthev anusanam // BVaky_3,10.9 // 3,11: Sakhysamuddea sakhyvn sattvabhto 'rtha sarva evbhidhyate / bhedbhedavibhgo hi loke sakhynibandhana // BVaky_3,11.1 // sa dharmo vyatirikto v te tmaiva v tath / bhedahetutvam ritya sakhyeti vyapadiyate // BVaky_3,11.2 // samavet paricchedye kva cid anyatra s sthit / prakalpayati bhvn sakhy bheda tathtmana // BVaky_3,11.3 // paratve cparatve ca bhede tuly rutir yath / sakhyabdbhidheyatva bhedahetos tath gue // BVaky_3,11.4 // asvatantre svatantratva paradharmo yath gue / abhedye bhedyabhvo 'pi dravyadharmas tath gue // BVaky_3,11.5 // svabuddhy tam apoddhtya loko 'py gamam rita / svadharmd anyadharmea vycae pratipattaye // BVaky_3,11.6 // paropakratattvn svtantryenbhidhyaka / abda sarvapadrthn svadharmad viprakyate // BVaky_3,11.7 // yathaivviaya jna na ki cid avabhsate / tath bhvo 'py asaso na ka cid upalabhyate // BVaky_3,11.8 // bhedena tu samkhyta yal loko 'py anuvartate / gamc chstrasado vyavahra sa varyate // BVaky_3,11.9 // buddhau sthiteu tev evam adhyropo na durlabha /

paradharmasya na hy atra sadasattva prayojakam // BVaky_3,11.10 // smnyev api smnya vieeu viiat / sakhysu sakhy ligeu ligam eva prakalpate // BVaky_3,11.11 // ato dravyrit sakhym hu sasargavdina / bhedbhedavyatteu bhedbhedavidhyinm // BVaky_3,11.12 // tmntarn yentm tadrpa iva lakyate / atadrpea sasargt s nimittasarpat // BVaky_3,11.13 // sasev api nirbhge bhtev arthakriy yath / sattvdiu ca mtrsu sarvsv eva pratyate // BVaky_3,11.14 // dvitvdiyonir ekatva bheds tatprvak yata / vin tena na sakhynm anysm asti sabhava // BVaky_3,11.15 // ekatve buddhisahite nimitta dvitvajanmani / ekatvbhy samutpannam eva v tat pratyate // BVaky_3,11.16 // ekatvasamudyo v speke v pthak pthak / ekatve dvitvam ity eva tayor dvivacana bhavet // BVaky_3,11.17 // eko 'pi guabhedena sagho bheda prakalpayet / rayrayibhedo hi tadrayanibandhana // BVaky_3,11.18 // sakhyeyasaghasakhyna- sagha sakhyeti kathyate / vimatydisu snyasva dravyasaghasya bhedik // BVaky_3,11.19 // ekaviatisakhvv sakhyntarasarpayo / ekasy buddhyanvtty, bhgayor iva kalpan // BVaky_3,11.20 // asakhysamudyatvt sakhykrya vidhyate / samhatve tu tan na syt svgdisamudyavat // BVaky_3,11.21 // sakhyeyntaratantrsu y sakhysu pravartate / vttivargasakhyey t sakhy td vidu // BVaky_3,11.22 // na sakhyy na sakhyeye dvau daety asti sabhava / bhedbhvn na sakhyy virodhn na tadraye // BVaky_3,11.23 // sakhyyete daadvargau dvida iti sakhyay / tadrpe vpi sakhyeya vtti parigayate // BVaky_3,11.24 // sakhy nma na sakhysti sajaieti yathocyate / rpa na rpam apy eva samj s hi sitdiu // BVaky_3,11.25 // sakhynajtiyogt tu sakhy sakhyeti kathyate / rpatvajtiyogc ca rpe rpam iti smtam // BVaky_3,11.26 // nimittam ekam ity atra vibhakty nbhidhyate / tadvatas tu yad ekatva vibhaktis tatra vartate // BVaky_3,11.27 // ekasya pracayo da samha ca dvayos tath / nimittavyatirekea sakhyny bhedik tata // BVaky_3,11.28 // tad ekam api caikatva vibhaktiravad te / nocyate tena abdena vibhakty tu sahocyate // BVaky_3,11.29 // anvayavyatirekau ca yadi syd vacanntaram / sytm asati tasmim ca praktyartho na kalpyate // BVaky_3,11.30 // ekatvam eka ity atra uddhadravyavieaam / saguas tu praktyartho vibhaktyarthena bhidyate // BVaky_3,11.31 //

dvyekayor iti nirdet sakhymtre 'pi sabhava / ekdn prasiddhy tu sakhyeyrthatvam ucyate // BVaky_3,11.32 // 3,12: Upagrahasamuddea ya tmanepadd bheda kva cid arthasya gamyate / anyata cpi lden manyante tam upagraham // BVaky_3,12.1 // kva cit sdhanam evsau kva cit tasya vieaam / sdhana tatra karmdi vyaktavco vieaam // BVaky_3,12.2 // kriy viayabhedena jvikdiu bhidyate / ldeai sa kriybhedo vkyev api niyamyate // BVaky_3,12.3 // dhtvarthas tadviea cpy ukta kva cid upagraha / dhtvartho gandhandi syd vyatihro vieaam // BVaky_3,12.4 // kriypravttv khyt kai cit svrthaparrthat / asati v sati vpi vivakitanibandhan // BVaky_3,12.5 // kes cit kartrabhiprye ic saha vikalpate / tmanepadam anyes tadarth praktir yath // BVaky_3,12.6 // krva vapate dhatte cinoti cinute 'pi ca / ptaprayog dyante yeu yartho 'bhidhyate // BVaky_3,12.7 // savidhna pacdin kva cid artha pratyate / tannimitt yathnypi kriydhirayadik // BVaky_3,12.8 // kartrabhipryat stre kriybhedopalakaam / tathbht kriy y hi tatkart phalabhg yata // BVaky_3,12.9 // yathopalakyate klas trakdarandibhi / tath phalavieea kriybhedo nidaryate // BVaky_3,12.10 // kriyvieavacane smarthyam uparudhyate / kes cid anye tu kt svariteto itas tath // BVaky_3,12.11 // anubandha ca siddhe 'rthe smtyartham anuajyate / tulyrthev api cvaya na sarvev ekadharmat // BVaky_3,12.12 // dkyo sade 'py arthe nbheda pratiprvayo / yarthopdyinas tasmn na tulyrth pacdibhi // BVaky_3,12.13 // umbhyarthe vartamnasya karoter bhinnadharmaa / yarthopdyit tasmn niyat abdaaktaya // BVaky_3,12.14 // tath hy anuprayogasya karoter tmanepade / prvavadgrahaa prpte svarita samupasthitam // BVaky_3,12.15 // ekatve 'pi kriykhyte sdhanrayasakhyay / bhidyate na tu ligkhyo bhedas tatra tadrita // BVaky_3,12.16 // tasmd avasthite 'py arthe kasya cit pratibadhyate / abdasya akti sa tv ea stre 'nvkhyyate vidhi // BVaky_3,12.17 // yasyrthasya prasiddhyartham rabhyante pacdaya / tat pradhna phala te na lbhdi prayojanam // BVaky_3,12.18 // yatrobhau svmidsau tu prrabhete saha kriym / yugapad dharmabhedena dhtus tatra na vartate // BVaky_3,12.19 // yatra pratividhnrtha pacis tatrtmanepadam /

parasmaipadam anyatra saskrdyabhidhyini // BVaky_3,12.20 // savidhtu ca snidhyd dse dharmo 'nusajyate / plakaabdasya snidhyn nyagrodhe plakat yath // BVaky_3,12.21 // purobhidhna ca dhndiu yath sthitam / chattri cbhisabandhc chattriabdbhidheyat // BVaky_3,12.22 // artht prattam anyonya prrthyam avivakitam / ity aya eaviaya kai cid atrnuvaryate // BVaky_3,12.23 // atha pratividht yo halai kati pacabhi / bhye nodhta kasmt prpta tatrtmanepadam // BVaky_3,12.24 // prattatvt tadarthasya eatva yadi kalpyate / na syt prptavibhsau svaritet nivartik // BVaky_3,12.25 // uddhe tu savidhnrthe kai cid atreyate ki / taddharm yajir ity eva na syt tatrtmanepadam // BVaky_3,12.26 // atra tpapadenyam arthabheda pratyate / prpte vibh kriyate tasmn ntrtmanepadam // BVaky_3,12.27 // 3,13: Ligasamuddea stanakedisabandho vii v standaya / tadupavyajan jtir guvasth gus tath // BVaky_3,13.1 // abdopajanito 'rthtm abdasaskra ity api / lign ligatattvajair vikalp sapta darit // BVaky_3,13.2 // updnavikalp ca lign sapta varit / vikalpasaniyogbhy ye abdeu vyavasthit // BVaky_3,13.3 // tisro jtaya evait kes cit samavasthit / aviruddh, viruddhbhir gomahiydijtibhi // BVaky_3,13.4 // hastiny vaavy ca strti buddhe samanvaya / atas t jtim icchanti dravydisamavyinm // BVaky_3,13.5 // paratantrasya yal ligam apoddhre vivakite / tatrsau abdasaskra abdair eva vyaprita // BVaky_3,13.6 // buddhy kalpitarpeu ligev api ca sabhava / strtvdn vyavasth hi s ligair vyapadiyate // BVaky_3,13.7 // yath salilanirbhs mgatsu jyate / jalopalabdhyanugud bjd buddhir jale 'sati // BVaky_3,13.8 // tathaivvyapadeyebhyo hetubhyas trakdiu / mukhyebhya iva ligebhyo bhed loke vyavasthit // BVaky_3,13.9 // vyakteu vyaktarp standn tu darant / avyaktavyajanvyakter jtir na parikalpyate // BVaky_3,13.10 // astitva ca pratijya saddaranam icchata / atyantdarane na syd asattva prati nicaya // BVaky_3,13.11 // na clam anumnya abdo 'daranaprvaka / siddhe hi darane ki syd anumnaprayojanam // BVaky_3,13.12 // virbhvas tirobhva sthiti cety anapyina / dharm mrtiu sarvsu ligatvennudarit // BVaky_3,13.13 //

sarvamrtytmabhtn abddin gue gue / traya sattvdidharms te sarvatra samavasthit // BVaky_3,13.14 // rpasya ctmamtrn ukldin pratikaam / k cit pralyate k cit katha cid abhivardhate // BVaky_3,13.15 // kvathitodakavac caim anavasthitavttit / ajasra sarvabhvn bhya evopavarit // BVaky_3,13.16 // pravtter ekarpatva smya v sthitir ucyate / avirbhvatirobhva- pravtty vvatihate // BVaky_3,13.17 // gu ity eva buddher v nimittatva sthitir mat / sthite ca sarvalign sarvanmatvam ucyate // BVaky_3,13.18 // sthiteu sarvaligeu vivakniyamraya / kasya cic chabdasaskre vypra kva cid iyate // BVaky_3,13.19 // sanidhne nimittn ki cid eva pravartakam / yath takdiabdn lingeu niyamas tath // BVaky_3,13.20 // bhvatattvada i abdrtheu vyavasthit / yad yad dharme 'gatm eti liga tat tat pracakate // BVaky_3,13.21 // svarabhedd yath abd sdhavo viayntare / ligabhedt tath siddht sdhutvam anugamyate // BVaky_3,13.22 // prayogo viprayoga ca loke yatropalabhyate / stram rabhyate tatra na prayogviparyaye // BVaky_3,13.23 // updhibhedd artheu guadharmasya kasya cit / nimittabhva sdhutve vivak ca vyavasthit // BVaky_3,13.24 // himraye mahattvena yukte strtvam avasthitam / hrasvopdhiviiy kuy prasavayogit // BVaky_3,13.25 // abdntarn bhinne 'rtha upy pratipattaye / ekatm iva nicitya laghvartham upadarit // BVaky_3,13.26 // utpatti prasavo 'nye na sastynam ity api / tmarpa tu bhvn sthitir ity apadiyate // BVaky_3,13.27 // da nimitta kes cij jtydivad avasthitam / davac chabdasaskra- mtra tu parikalpitam // BVaky_3,13.28 // yath prasiddhe 'py ekatve nntvbhiniveina / nntva janayantva abd lige 'pi sa krama // BVaky_3,13.29 // ida veyam aya veti abdasaskramtrakam / nimittadarand arthe kai cit sarvatra varyate // BVaky_3,13.30 // nvaya viayatvena nimitta vyavatihate / indriydi yathda bhedahetus tad iyate // BVaky_3,13.31 // 3,14: Vttisamuddea kutspraastiayai samptrtha tu yujyate / pada svrthdaya sarve yasmt kutsdihetava // BVaky_3,14.1 // devadattdikutsy vartate kutsitaruti / kutsitasth tu y kuts tadartha ko vidhyate // BVaky_3,14.2 // praka iti ukldi- prakarasybhidhyaka /

prakasya prakare tu tarabdir vidhyate // BVaky_3,14.3 // kutsitatvena kutsyo v na samyag vpi kutsita / svaabdbhihite kena viio 'rtha pratyate // BVaky_3,14.4 // na ca spratik kuts bhedbhvt pratyate / pjyate kutsitatvena praastatvena kutsyate // BVaky_3,14.5 // vieaavieyatva padayor upajyate / na prtipadikrtha ca tatraiva vyatiricyate // BVaky_3,14.6 // vieya syd anirjta nirjto 'rtho vieaam / parrthatvena eatva sarvem upakrim // BVaky_3,14.7 // vibhaktibhedo niyamd guaguyabhidhyino / smndhikarayasya prasiddhir dravyaabdayo // BVaky_3,14.8 // dravye 'nirjtajtye kaabda prayujyate / anirjtague caiva tilaabda pravartate // BVaky_3,14.9 // smnynm asabandht tau viee vyavasthitau / rpbhedd viea tam abhivyaktu na aknuta // BVaky_3,14.10 // tv eva sanipatitau bhedena pratipdane / avacchedam ivdhya saaya vyapakarata // BVaky_3,14.11 // dravytm guasasarga- bhedd ryate pthak / jtisabandhabhedc ca dvitya iva ghyate // BVaky_3,14.12 // nimittair abhisabandhd y nimittasarpat / tayaikasypi nntva rpabhedt prakalpate // BVaky_3,14.13 // dravyvasth tty tu yasy sasjyate dvayam / tayor avasthayor bhedd rayatve niyujyate // BVaky_3,14.14 // buddhyaika bhidyate bhinnam ekatva copagacchati / buddhyvasth vibhajyante s hy arthasya vidhyik // BVaky_3,14.15 // vyapadeivad ekasmin buddhy nntvakalpan / tay kalpitabheda sann arthtm vyapadiyate // BVaky_3,14.16 // kriybhedena dnm amdn puna puna / ki cid daranam anyena daranenpadiyate // BVaky_3,14.17 // prayogabhedd dhtn prakalpya bahurpatm / bhedbhedv updya kva cid ekctvam ucyate // BVaky_3,14.18 // anvayavyatirekbhym arthavn parikalpita / eko dhtvarthavigamd varatvenopacaryate // BVaky_3,14.19 // dravytmnas trayas tasmd buddhau nn vyavasthit / rayrayidharmeety aya prvebhya gama // BVaky_3,14.20 // smndhikaraya ca abdayo kai cid iyate / vieaavieyatva sajsajitvam eva ca // BVaky_3,14.21 // ke cij jtiguayor ekrthasamavetayo / vtti katilev i abde dravybhidhyini // BVaky_3,14.22 // sas tu rparasdinm rayo nbhidhyate / dravybhidhnena vin tatas te dvandvabhvina // BVaky_3,14.23 // dravybhidhy kdir kkvn pravartate / nimittnuvidhyitvt tat tildau na vidyate // BVaky_3,14.24 //

eva jtimati dravye pratysanne kriy prati / guadharma guvia dravya bhedya kalpate // BVaky_3,14.25 // guamtrbhidhyitva ke cid icchanti vttiu / ajvdiu sabandhd rhnm iva rhibhi // BVaky_3,14.26 // tile prvam uptte v tatraiva matub iyate / sa ca dharma samseu guas tasmd vieaam // BVaky_3,14.27 // [pavmdvyo samse tu yady apy ekrthavttit / bhinnam atrdhikaraa prg vttes tac ca ghyate // BVaky_3,14.28 *// anusyteva bhedbhym ek prakhyopajyate / yad sahavivak tm hur dvandvaikaeayo // BVaky_3,14.29 // itaretarayogas tu bhinnasaghbhidhyinm / pratyeka ca samho 'sau samhiu sampyate // BVaky_3,14.30 // vyprasamudyasya yathdhirayadiu / pratyeka jtivad vttis tath dvandvapadev api // BVaky_3,14.31 // aurdharcapuroa- cchattrio 'tra nidaranam / te viumitr iti ca bhinneu sahacriu // BVaky_3,14.32 // arthntarbhidhyitva tathrthntaravartinm / ybhy caikam anekrtha tbhym evpara padam // BVaky_3,14.33 // samudyntaratvc ca tdo 'rtho na laukika / anvayavyatirekbhy strrtho 'pi na dyate // BVaky_3,14.34 // dukh durupapd ca tasmd bhye 'py udht / yugapadvcit s tu vyavahrrtham rit // BVaky_3,14.35 // samudyam upakramya pada tasy prayujyate / vibhgena samkhyne tatas tad dvyartham ucyate // BVaky_3,14.36 // vkye 'pi niyat dharm ke cid vttau dvayos tath / te tv abhedena smarthya- mtra evopavarit // BVaky_3,14.37 // vttau vieavttitvd bhede smnyavcit / upamnasamsdau ymdnm udht // BVaky_3,14.38 // vttir anyapadrthe y tasy vkyev asabhava / crthe dvandvapadn ca bhede vttir na vidyate // BVaky_3,14.39 // bhede sati nirdn krntdyarthev asabhava / prg vtter jtivcitva na ca gaurakhardiu // BVaky_3,14.40 // kry, jviky ca vkyenvacant tath / na nityagrahaa yukta kauilye yavidhau yath // BVaky_3,14.41 // nirdhradiviaye vyapekaiva yata sthit / samsapratiedhn tato nsti prayojanam // BVaky_3,14.42 // vidhibhi pratiedhai ca bhedbhedanidaranam / kta dvandvaikavadbhve saghavttyupadeavat // BVaky_3,14.43 // smarthyam avieoktam api lokavyavasthay / vttyavttyo prayogajair vibhakta pratipattbhi // BVaky_3,14.44 // arthasya vinivttatvl lugdi na virudhyate / ekrthbhva evta samskhy vidhyate // BVaky_3,14.45 // vyavasthitavibh ca smnye kai cid iyate /

tath vkya vyapeky samso 'nyatra iyate // BVaky_3,14.46 // tulyarutitvt tattve 'pi rjdnm uprite / vttau vieakk- gamakatvn nivartate // BVaky_3,14.47 // sabandhiabda speko nitya sarva prayujyate / svrthavat s vyapeksya vttv api na hyate // BVaky_3,14.48 // samudyena sabandho yes gurukuldin / saspyvayavs te 'pi yujyante tadvat saha // BVaky_3,14.49 // abudhn praty upy ca vicitr pratipattaye / abdntaratvd atyanta- bhedo vkyasamsayo // BVaky_3,14.50 // asamse samse ca gorathdiv adarant / yuktdin na strea nivttyanugama kta // BVaky_3,14.51 // abdntaratvd yuktdi kva cid vkye prayujyate / praparaprapaldau gataabda ca vttiu // BVaky_3,14.52 // vieaaviesyatva kai cid ekas tathraya / upye tattvadaritvd iyate vttivkyayo // BVaky_3,14.53 // pada yathaiva vkdi viie 'rthe vyavasthitam / nlotpaldy api tath bhgbhy vartate vin // BVaky_3,14.54 // rotriyaketriydin na ca vsihagrgyavat / bhedena pratyayo loke tulyarpsamanvayt // BVaky_3,14.55 // saptapardivad bhedo na vttau vidyate kva cit / rhyarhivibhgo 'pi kriyate pratipattaye // BVaky_3,14.56 // y smnyray saj vieaviay ca y / bahulagrahan nsti pravttir ubhayos tayo // BVaky_3,14.57 // suskmajaakedau samso 'vayave yadi / syt syt tatrntaragatvd bdhako 'vayavasvara // BVaky_3,14.58 // samudyasya vttau ca naikadeo vibhyate / bheda eva vibhy niyato viayo yata // BVaky_3,14.59 // yata cviaya so 'sys tasmn nsty aktrthat / abhedaprakrame 'tyanta bhednm apasrat // BVaky_3,14.60 // mahkaaritety eva na syd bheda padatraye / vttv avayavasyttva yasmn na pratiidhyate // BVaky_3,14.61 // mahrayam atte tu tripadd bhidyate svara / yasmt tatrntaragatvd bdhako 'vayavasvara // BVaky_3,14.62 // satiiabaliyastvt ththdisvara eva tu / dvipade tena yagapat tritaya na samasyate // BVaky_3,14.63 // yem apjyamnatva parrthnugamtmake / vieaavieyatvam api te na kalpate // BVaky_3,14.64 // viea ryamo 'pi pradhneu gueu v / abdntaratvd vkye tu vttau nitya na vidyate // BVaky_3,14.65 // vieakarmasabandhe nirbhukte 'pi ktdibhi / vieanirapeko 'nya ktaabda pravartate // BVaky_3,14.66 // akarmakatve saty eva ktnta bhvbhidhyi tat / tata kriyvat kartr yogo bhavati karmam // BVaky_3,14.67 //

avigrah gatdisth yath grmdikarmabhi / sabadhyate kriy tadvat ktaprvydiu sthit // BVaky_3,14.68 // muistrvdayo 'sadbhir bhgair anugat iva / vibhakt kalpittmno dhtava kuicarcivat // BVaky_3,14.69 // putryatau na putro 'sti vieecch tu td / vinaiva putrnugamd y putre vyavatihate // BVaky_3,14.70 // prair vin yath dhrir jvatau prakarmaka / na ctra dhrir na pr jvatis tu kriyntaram // BVaky_3,14.71 // tath vineiputrbhy putryy kriyntaram / anvkhynya bheds tu sad pratipdak // BVaky_3,14.72 // kepc ca prayoge.na viayntaravartin / sad apcchkyaca karma vkya eva prayujyate // BVaky_3,14.73 // prasiddhena hta abdo bhvagarhbhidhyin / abhyse tulyarpatvn na yaanta prayujyate // BVaky_3,14.74 // abd yath vibhajyante bhgair iva vikalpitai / anvkhyeys tath stram atidre vyavasthitam // BVaky_3,14.75 // arthasynugama ka cid dvaiva parikalpitam / pada vkye pade dhtur dhtau bhga ca muivat // BVaky_3,14.76 // aviprayoga sdhutve vyutpattir anavasthit / upyn pratipattn nbhimanyeta satyata // BVaky_3,14.77 // yathaiva itthe davati pcake pacatis tath / ayati ca paci caiva dvv apy etv alaukikau // BVaky_3,14.78 // praktipratyayv hyau padt tbhy pada tath / anubandhasvardibhya iai stra na tn prati // BVaky_3,14.79 // stradis tu strasya prptimtre 'py anicite / yujyate pratyavyena stra cakur apayatm // BVaky_3,14.80 // arthntarbhidhnc ca paurvparya na bhidyate / rjadanthitgnydi- rjvdiu sarvath // BVaky_3,14.81 // vinaiva pratyayair vttau ye bhinnrthbhidhyina / gargdayo luk te sdhutvam anugamyate // BVaky_3,14.82 // [so 'yam ity abhisabandht pratyayena vin yadi / bhgvdaya prayujyeran npatye niyamo bhavet // BVaky_3,14.83 *// so 'yam ity abhisabandhe ligopavyajand te / prahdiu na jyaiva niyamena pratyate // BVaky_3,14.84 // mnameybhisabandha- viee 'gkte tath / prasthdnm asdhutva taddhitena vin bhavet // BVaky_3,14.85 // taddhito yogabhedena vkya v syd vibhitam / parimdhike tatra pratham iyate puna // BVaky_3,14.86 // vyatiriktasya sdhutve tad eva ca nidaranam / yujyate 'gktdhikya tat sarvbhir vibhaktibhi // BVaky_3,14.87 // ukldiu matublopo vyatirekasya darant / asdhutvanivttyartha sdhavas te biddivat // BVaky_3,14.88 // viead vieye 'rthe tadbhvbhyuccaye sati /

puna ca pratisahre vttim eke pracakate // BVaky_3,14.89 // nimitte pratyaya prvo nnuprpto nimittin / nimittavati buddhe ca na nimittasarpat // BVaky_3,14.90 // saskrasahitj jnn nopalesa smter api / vypre tannimittn na grhya syt tath sthitam // BVaky_3,14.91 // antakaraavttau ca vyarth bhyrthakalpan / tasmd anupakre v grhya v na tath sthitam // BVaky_3,14.92 // anusyteva sasair arthe buddhi pravartate / vykhytro vibhajyrths tn bhedena pracakate // BVaky_3,14.93 // tadtmany avibhakte ca buddhyantaram uprit / vibhgam iva manyante vieaavieyayo // BVaky_3,14.94 // abudhn prati vtti ca vartayanta prakalpitm / hu parrthavacane tygbhyuccayadharmatm // BVaky_3,14.95 // anvayd gamyate so 'rtho virodh v nivartate / dvyartham arthntare vpi tatrhur upasarjanam // BVaky_3,14.96 // upyamtra nntva samhas tv eka eva sa / vikalpbhyuccaybhy v bhedasasargakalpan // BVaky_3,14.97 // vtti vartayatm evam abudhapratipattaye / bhinn sabodhanopy puruev anavasthit // BVaky_3,14.98 // vcik dyotik vpi sakhyn v vibhaktaya / tadrpe 'vayave vttau sakhybhedo nivartate // BVaky_3,14.99 // abhedaikatvasakhy v tatrnyaivopajyate / sasargarupa saikhynm avibhakta tad ucyate // BVaky_3,14.100 // yathauadhiras sarve madhuny hitaaktaya / avibhgena vartante t sakhy td vidu // BVaky_3,14.101 // bhedn v paritygt sakhytm sa tathvidha / vyprj jtibhgasya bhedpohena vartate // BVaky_3,14.102 // aghtavieea yath rpea rpavn / prakhyyate na ukldi- bhedarpas tu ghyate // BVaky_3,14.103 // bhedarpasamvee tath saty avivakite / bhga prakita ka cic chstre 'gatvena ghyate // BVaky_3,14.104 // sakysmnyarpea tad so 'ma pratyate / arthasynekaaktitve abdair niyataaktibhi // BVaky_3,14.105 // avyayn ca yo dharmo ya ca bhedavat krama / abhinnavyapaderham antarla tad etayo // BVaky_3,14.106 // aluka caikavadbhvas tasmin sati na iyate / sa ca goucardn dharmo 'sti vacanntare // BVaky_3,14.107 // jtau dvivacanbhvt tad vttiu na vidyate / pratykhyne tu yogasya dravye goucardaya // BVaky_3,14.108 // rayd bhedavatty sarvabhedasamanvaya / dravybhidhnapako 'pi jtykhyy na vidyate // BVaky_3,14.109 // sarvadravyagati caivam ekaea ca nocyate / pratykhyte 'nyath stre bhinnadravyagatir bhavet // BVaky_3,14.110 //

vttau yo yuktavadbhvo varadiu iyate / abhedaikatvasakhyy godau tatra na sidhyati // BVaky_3,14.111 // prg vtter yuktavadbhve ah bhedray bhavet / vttau sakhyvie tygd bhedo nivartate // BVaky_3,14.112 // vidyamnsu sakhysu ke cit sakhyntara vidu / abhedkhyam upagrhi vttau tac copajyate // BVaky_3,14.113 // vypra yti bhedkhyais tat svair avayavai kva cit / tm bhednapeko 'sya kva cid eti nimittatm // BVaky_3,14.114 // dsy patir iti vyakto godv iti ca dyate / vyprabheda sakhyys tasmd eva vyavasthita // BVaky_3,14.115 // dvydin ca dviputrdau bhyo bhedo nivartate / vibhaktivcya svrthatvn nimitta tv avatihate // BVaky_3,14.116 // dvitvopasarjane saghe dviabdas tatra vartate / so 'yam ity abhisabandhd ubhaabde na tat tath // BVaky_3,14.117 // ubhayas tatra tulyrtho vttau nitya prayujyate / stre 'pi nityagrahaa tadartham abhidhyate // BVaky_3,14.118 // pi ke cparrthatvn nbheda upajyate / ubhe iti tata svrthe bhede vtti prayujyate // BVaky_3,14.119 // strtvbhidhnapake 'pi guabhvaviparyaya / svabhvd aparrthatvt tatra bhedo na hyate // BVaky_3,14.120 // tasmd dvivacan pa cobhayo 'nyatra dyate / pratyaya tayapa hitv nsty uttarapade puna // BVaky_3,14.121 // prpti praghyasajy na syt pratyayalakat / kumryagre na hy asti samso vacanntare // BVaky_3,14.122 // ekadvayor yadin vibh lu na kalpate / yaumkas tvaka ceti bhedbhvn na sidhyati // BVaky_3,14.123 // do grgyatare bhedas tath gargatar iti / yumatpit tvatpiteti tathdeau vyavasthitau // BVaky_3,14.124 // updhibht y sakhy praktau samavasthit / deai samjnay vpi vibhakty vyajyate vin // BVaky_3,14.125 // aurpike msajte ca parima svabhvata / updhibhtm ritya sakhy bhedena vartate // BVaky_3,14.1.26 // vayasvini pariccheda krte cpi na gamyate / io 'bhedd te tatra patimam anarthakam // BVaky_3,14.127 // bhinnasybhedavacant prasthdibhya aso vidhi / taddharmatvd abhedt tu ghadibhyo na dyate // BVaky_3,14.128 // ryate vacana yatra bhvas tatra viiyate / nivartate yad vacana tasya bhvo na vidyate // BVaky_3,14.129 // krya sattraya strd apravttir adaranam / vkye da yad atyantam abhvas tasya vttiu // BVaky_3,14.130 // samjviayabhedrtha prasaktdarana smtam / ryamna tu vacana viiam upalabhyate // BVaky_3,14.131 // abhvo v luko yatra rpavn v vidhyate /

vyabhicrn nimittasya tatrsdhu prasajyate // BVaky_3,14.132 // bheda sakhyvieo v vykhyto vttivkyayo / sarvatraiva vieas tu nvaya tdo bhavet // BVaky_3,14.133 // te ca bhedahetutvn na ligena vieyate / pradhna mgadugdhdau grgputre na sa krama // BVaky_3,14.134 // abhede ligasakhybhy yogc chukla pa iti / prasakte stram rabdha siddhaye ligasakhyayo // BVaky_3,14.135 // parrtha eabhva yo vttiu pratipadyate / guo vieaatvena sa stre vyapadiyate // BVaky_3,14.136 // abdntaratvd vkyeu vie yady api rut / vtter abhinnarpatvt teu vttir na vidyate // BVaky_3,14.137 // rpc ca abdasaskra smnyaviayo yata / tasmt tadraya liga vacana ca prasajyate // BVaky_3,14.138 // saliga ca sasakhya ca tato dravybhidhyin / sabadhyate pada tatra tayor bhinn rutir bhavet // BVaky_3,14.139 // bhvino bahiragasya vacand rayasya ye / ligasakhye gun te strea pratipdite // BVaky_3,14.140 // vieavtter api ca rpbhedd alakita / yasmd vieas tentra bhedakrya na kalpate // BVaky_3,14.141 // viea eva smnya viesd bhidyate yata / abhedo hi viem rito vinivartaka // BVaky_3,14.142 // yad yad ryate tat tad anyasya vinivartakam / bhedbhedavibhgas tu smnye na nirpyate // BVaky_3,14.143 // apoddhra ca smnyam iti tasyopakrina / nimittvastham evtas tat svadharmea ghyate // BVaky_3,14.144 // anirdhritadharmatvd bhed eva vikalpit / nimittair vyapadiyante smnykhyviesit // BVaky_3,14.145 // yad tu vyapadiyete ligasakhye svabhvata / prayogev eva sdhutva vkye prakramyate tad // BVaky_3,14.146 // tatra prayogo 'niyato gunm rayai saha / smnya yat tad atyanta tatraiva samavasthitam // BVaky_3,14.147 // na gotva baleyasya gaur iti vyapadiyate / uklatva bhuleyasya ukla ity apadiyate // BVaky_3,14.148 // vyatireke ca saty eva matupa ravana bhavet / lug anvkhyyate tasmd rasdibhya ca nsti sa // BVaky_3,14.149 // yat so 'yam iti sabandhd rpbhedena vartate / ukldivat tato lopas tad rasdau na vidyate // BVaky_3,14.150 // veo ligasakhybhy kva cin macdivat sthitah / so 'yam ity abhisabandhe sa prasthdau na vidyate // BVaky_3,14.151 // ligam ligaparityge stra pratyayasanam / so 'yam ity abhisabandht puabde stryabhidhyini // BVaky_3,14.152 // raye ligasakhybhym rita vyapadiyate / viean cjter iti stravyavasthay // BVaky_3,14.153 //

nimittnuvidhyitvd ye dharm bhedahetuu / ta raye 'pi vidyanta iti buddhir nivartyate // BVaky_3,14.154 // khyyate ca strea lokarh svabhvata / nimittatuly goddau pravttir ligasakhyayo // BVaky_3,14.155 // haritakydiu vyakti sakhy khalatikdiu / manuyalubviem abhidheyraya dvayam // BVaky_3,14.156 // jtiprayoge jty cet sabandham upagacchati / vieaa tato dharm jtes tat pratipadyate // BVaky_3,14.157 // lubante sanipatita jter anyad vieaam / lubantasya pradhnatvt taddharmair vyapadiyate // BVaky_3,14.158 // nasamsabahuvrhi- dvandvastryatiayeu ye / bhed bhynusrea vcys te ligasakhyayo // BVaky_3,14.159 // yadi ahdvityntn nikt tamabdaya / nyakkrii syur utke prakte syd viligat // BVaky_3,14.160 // kly kld dvityntt kle klys tarab bhavet / nyakkrii tath grgye gargebhya pratyayo bhavet // BVaky_3,14.161 // nyakkartu ca gargeu grgyt syt tac ca neyate / kumry svrthike p syt praktyartho hi ndhika // BVaky_3,14.162 // ahyantd adhike tasmd gue svrayavartini / utkasamavety kriyy v vidhyate // BVaky_3,14.163 // uptta ca praktyartho dravyam evrayas tayo / so 'yam ity abhisabandhd abhedena pratyate // BVaky_3,14.164 // rpbhedc ca tad dravyam kkvat pratyate / vieair bhinnarpais tad rayair iva yujyate // BVaky_3,14.165 // bhinnarpesu yal liga vieesu vyavasthitam / sakhy ca tbhym dravytm so 'bhinno vyapadiyate // BVaky_3,14.166 // raya samavyi ca nimitta ligasakhyayo / kartsthabhvaka etir ato bhya udhta // BVaky_3,14.167 // nimittam rayatvena ghyeta yadi sdhanam / karmpadiayo prptis tatra syl ligasakhyayo // BVaky_3,14.168 // stre nimittabhvena samudyd apoddhta / stryarthas tasyecchay yoga prakty pratyayena v // BVaky_3,14.169 // strabdo guaabdatvt tulyadharm sitdibhi / guamtre prayujyeta sastynavati vraye // BVaky_3,14.170 // stryartha sastynavad dravya praktyartha ca yady asau / dravyopalakarthatva sastynasya tath sati // BVaky_3,14.171 // sastynena kva cid dravya da yady upalakitam / anagktasastynt tadvtte pratyayo bhavet // BVaky_3,14.172 // bhtdaya akhy ca sastynenopalakite / brhmaydau yad vtts tebhya syu pratyays tad // BVaky_3,14.173 // tadvanto hi pradhnatvt pratyaym prayojak / smndhikaraiye 'pi tasm bdisabhava // BVaky_3,14.174 // guamtrbhidhyitva strabde varyate yad /

praktyartha ca sastyna svrthik pratyays tad // BVaky_3,14.175 // sastyne kevale vtti praktnm na vidyate / tadvie tato dravye ghyante samavasthit // BVaky_3,14.176 // upakri ca sastyna yeu abdev apekitam / tebhya bdayas tac ca bhtdiv avivakitam // BVaky_3,14.177 // sastyna pratyayasyrtha uddham ryate yad / tad dvivacanneka- pratyayatva na sidhyati // BVaky_3,14.178 // jti cet strtvam evsau bhedo 'nyatrvivakita / yasmd bhinnair api dravyais tad eka sad viiyate // BVaky_3,14.179 // mtrm hi tirobhve parimam na vidyate / kumrya iti tena syt kumry bhedasabhavt // BVaky_3,14.180 // jtisakhysamhrair yathaiva sahacrii / dravye kriy pravartanta ektmatve vyapekite // BVaky_3,14.181 // mrtibhyo mrtidharmm tathbhedasya darant / smndhikaraya ca kriyyoga ca kalpate // BVaky_3,14.182 // smndhikaraye tu matublopd apekite / luk taddhitalukti syl luk tatrpy upalakaam // BVaky_3,14.183 // kes cit tyaktabhedeu dravyev eva vidhyate / sastynavatsu bdir abhedena samanvayt // BVaky_3,14.184 // smnyabhto dravytm paricchinnaparigraha / kriybhir yujyate bhedair bhgaa cvatihate // BVaky_3,14.185 // ukldiv rayadravya prdhnyenbhidhyate / strtva tu pratyayrthatvd abhidhviayo yata // BVaky_3,14.186 // so 'yam ity abhisabandhd raya pratipadyate / strtva svabhvasiddho v guabhvaviparyaya // BVaky_3,14.187 // skkatvd guatvena smnya vopadiyate / vyaktnm tmadharmo 'sv ekaprakhynibandhana // BVaky_3,14.188 // evambht ca svasth bhgabhedaparigrahe / kte buddhyaiva bhednm rayatve ca kalpite // BVaky_3,14.189 // niskev api bhedeu vyaktirpraye tata / ligapratyavamarena ligasakhye prapadyate // BVaky_3,14.190 // antarena caabdasya prayoga dvandvabhvinm / aviirthavttitva rpbhedt pratyate // BVaky_3,14.191 // vikalpavati v vttir nivartye 'tha samuccite / tem ajtaaktn dyotakena niyamyate // BVaky_3,14.192 // vttau viiarpatvc caabdo vinivartate / arthabhede 'pi srpyt tac crthenpadiyate // BVaky_3,14.193 // casya csattvabhto 'rtha sa evriyate yadi / taddharmatva tato dvandve cdiv arthakta hi tat // BVaky_3,14.194 // crtha abde kva cid bhedt katha cit samavasthita / dyotak cdayas tasya vakt dvandvas tu tadvatm // BVaky_3,14.195 // vikalpdyabhidheyasya crthasynyapadrthat / dyotakatvn na kalpeta tasmt sad upalakyate // BVaky_3,14.196 //

tatra svbhvika liga abdadharme vyapekite / abda ka cit tam evrtha katha cit pratipadyate // BVaky_3,14.197 // abdd arth pratyante sa bhedn vidhyaka / anumna vivaky abdd anyan na vidyate // BVaky_3,14.198 // samuccita syd dvandvrtho guabhtasamuccaya / samuccayo vpi bhaved guabhtasamuccita // BVaky_3,14.199 // samuccitasya prdhnye ligasakhye svabhvata / samuccayasya prdhnye stra syt pratipdakam // BVaky_3,14.200 // samuccayavato 'rthasya prdhnye 'py apare vidu / nimittnuvidhyitvd asiddhim ligasakhyayo // BVaky_3,14.201 // samuccayo nimitta cet syn nimittnuvartanam / anvayavyatirekbhy crtho dvandvanibandhana // BVaky_3,14.202 // samuccitanimittatve crthasypagame 'pi v / svabhvasiddhe dvandvasya ligasakhye vyavasthite // BVaky_3,14.203 // padntarasthasyrthasya dyotakatvn na yujyate / nipto ligasakhybhy dvandvas tv arthasya vcaka // BVaky_3,14.204 // nimittnuvidhne ca dravyadharmnapekat / guapradhnabhvena kriyyogo na kalpate // BVaky_3,14.205 // yasya nsti kriyyoga svatantro 'sau na vidyate / artho dvandvasya tatra syd updnam anarthakam // BVaky_3,14.206 // samuccayavato 'rthasya vcako nnuvartate / nimittam api csyrtha svadharmair yujyate tata // BVaky_3,14.207 // bhyo nsty rayo dvandve vieau tatra hi rutau / samuccayas taddhras taddharmair vyapadiyate // BVaky_3,14.208 // yo vvayavabhedbhy bhedavadbhym ivnvita / eka samho dharmn sa bhgayo pratipadyate // BVaky_3,14.209 // eka ca dvytmako 'rtho 'sau bhedbhedasamanvita / yau bhedv ritas tatsthe ligasakhye prapadyate // BVaky_3,14.210 // yath svaabdbhihite caitrrthe na prayujyate / caitraabdo bahuvrihv aprayogas tath bhavet // BVaky_3,14.211 // yath gaur iti uklder abhidhna na vidyate / eva yasybhisabandho gobhis tvat pratyate // BVaky_3,14.212 // sabandh niyato rha citr na ca vidyate / gav yath vajrapis tryake v 'pi vyavasthita // BVaky_3,14.213 // abdntaratvd vkyeu vie yady api rut / vttiabdo 'nya evya smnyasybhidhyaka // BVaky_3,14.214 // agor acitrago caiva rpabhedn nivartaka / na citragur vie rpbhedt tu vcaka // BVaky_3,14.215 // yath citragur ity etat prayukte na prayujyate / eva yadi syt smnya tasya na syt pratiruti // BVaky_3,14.216 // sarvdayo vies tu praden nivartak / yath prade smnya- pradentarabdhak // BVaky_3,14.217 // vibhaktyarthbhidhnd v ah nnuprayujyate /

dravyasynabhidhnt tu tacchabdo 'nuprayujyate // BVaky_3,14.218 // smndhikaraya cen matublopt prakalpate / matupo 'pi tadarthatvd anavasth prasajyate // BVaky_3,14.219 // sabandhasya ca saband sabandho 'nya prasajyate / vibhaktyarthapradhne ca kriyyogo na kalpate // BVaky_3,14.220 // vibhaktyarthapradhnatvt tatas tatreti na kriy / dydi karmakartrdi- nimittatvya kalpate // BVaky_3,14.221 // antarbhavec ca sabandha prdhnybhihita katham / sa prtipadikrtha ca tathbhta katha bhatvet // BVaky_3,14.222 // asabhavt tu sabandhe sabandhasahacrii / jtisakhysamhra- krym iva sabhava // BVaky_3,14.223 // so 'yam ity abhisabandhd viirayavcinm / ukldival ligasakhye strrambhd bhaviyata // BVaky_3,14.224 // bhedena tu vivaky smnye v vivakite / saligasya sasakhyasya padrthasygatir bhavet // BVaky_3,14.225 // sdhutva na vibhaktyartha- mtre vttasya dyate / ktsnrthavtte sdhutvam ity arthagrahaa ktam // BVaky_3,14.226 // so 'yam ity abhisabandhd dravyavttir aya yad / saligasya sasakhyasya tad sdhutvam ucyate // BVaky_3,14.227 // antarbhtavibhaktyarthe ah na ryate yath / tathruti prasajyeta ligasakhybhidhyinm // BVaky_3,14.228 // sdharmyam avyayena syd bahuvrhes tath sati / ligasakhynimittasya saskrasypavartant // BVaky_3,14.229 // prayuktena ca sabandhc caitrdiravana bhavet / vin vibhakty sabandho vibhakty vidyate vin // BVaky_3,14.230 // abhidhne 'pi sakhyy sakhytva na nivartate / ahyarthasybhidhne tu syt prtipadikrthat // BVaky_3,14.231 // anuprayogasiddhyartha na vibhaktyarthakalpan / vastvantaram upakiptam iti ke cit pracakate // BVaky_3,14.232 // sabandibhir viinm sabandhn nimittat / sabandhair v viin tadvat syn nimittat // BVaky_3,14.233 // ke cit sayogino dad vit samavyina / tadvati pratyayn hur bahuvrhi tathaiva ca // BVaky_3,14.234 // bhinna sabandhibhedena sabandham apare vidu / nimitta sa vibhaktyartha samsenbhidhyate // BVaky_3,14.235 // pradhnam anyrthatay bhinna svair upasarjanai / nimittam abbidheya v sarvapacd apekyate // BVaky_3,14.236 // svmini vyatireka ca vkye yady api dyate / prdhnya eva tasyeo bahuvrhir vivakite // BVaky_3,14.237 // gav vieaatvena yad tadvn pravartate / asyait iti tatrrthe bahuvrhir na vidyate // BVaky_3,14.238 // yad pratyavamaras tu ts svm gavm iti / gobhis tadbhisabandho nimittatvya kalpate // BVaky_3,14.239 //

apekamna sabandha rhitvasya nivttaye / nimittnuvidhyitvt taddharmrtha prasajyate // BVaky_3,14.240 // nn citr iti yath nimittam anurudhyate / nnbhte 'pi vtta san bahuvrhis tath bhavet // BVaky_3,14.241 // sabandhini nimitte tu dravyadharmo na hyate / ligbhvo hi ligasya virodhitvena vartate // BVaky_3,14.242 // sakhvvl ligavm crtho 'bhinnadharm, nimittata / sanna eva dravyatvt taddharmair na virudhyate // BVaky_3,14.243 // vibhaktyarthena cvia uddha ceti dvidh sthitam / dravya uddhasya yo dharma sa na syd anyadharmaa // BVaky_3,14.244 // dravyamtrasya nirdee bhedo 'yam avivakita / granthe prvatra bhedas tu dvitye 'nupradarita // BVaky_3,14.245 // dravyasya grahaa ctra ligasakhyvieaam / dravyritatva hi tayos tato 'nyasya na sidhyata // BVaky_3,14.246 // sabandhibhinnasabandha- parichinne pravartate / samso dravyasmnye viirthnuptini // BVaky_3,14.247 // dravyadharmnatikrnto bhedadharmev avasthita / bhaviyadraypeke ligasakhye prapadyate // BVaky_3,14.248 // strapravttibhede 'pi laukiko 'rtho na bhidyate / nasamase yatas tatra traya pak vicrit // BVaky_3,14.249 // abdntare 'pi caikatvam rityaiva vicra / abrahmadiu naa prayogo na hi vidyate // BVaky_3,14.250 // prk samst padrthn nivttir dyotyate na / svabhvato nivttn rpbhedd alakit // BVaky_3,14.251 // brhmadisthay vkyev khytapadavcyay / kriyay yasya sabandho vttis tasya na vidyate // BVaky_3,14.252 // pcakdipadasth cen na sabadhyate kriy / tatra sattnupdnt tripak nopapadyate // BVaky_3,14.253 // sattayaivbhisabandho yadi sarvatra kalpyate / asann iti samse 'smin sattny parikalpyatm // BVaky_3,14.254 // ktvnte ca tumunante ca nasamse na dyate / vieaavieyatva nasattbhidhyin // BVaky_3,14.255 // kriyy sdhandhra- smnye na vyavasthita / tato viiair dhrair yujyate brhmadibhi // BVaky_3,14.256 // vttau yath gatdyartham updya nirdaya / yujyante sdhandhrair nasamse 'pi sa krama // BVaky_3,14.257 // tatrsati nao vtter brhmaakatriydibhi / vieaavieyatva kalpyate kubjakhajavat // BVaky_3,14.258 // kmacre ca saty evam asata syt pradhnat, / guatvam itare ca te v syt pradhnat // BVaky_3,14.259 // prdhnyenrit prva rute smnyavttaya / viea eva prakrnt brhmaakatrivdava // BVaky_3,14.260 // yath gaurdibhis tem avacchedo vidhyate /

asatpy anabhivyakta tdtmya vyajyate tath // BVaky_3,14.261 // yath sattbhidhnya sann artha parikalpyate / tathsattbhidhnya nirupkhyo 'pi kalpate // BVaky_3,14.262 // katriydau pada ktv buddhi sattntarray / jty bhinn tata satt prasaktm apakarati // BVaky_3,14.263 // abhva iti bhvasya pratiedhe vivakite / sopkhyatvam anritya pratiedho na kalpate // BVaky_3,14.264 // anekadharmavacan abd saghbhidhyina / ekadeeu vartante tulyarp svabhvata // BVaky_3,14.265 // yathaikadeakarat kta itv abhidhyate / akta ceti saghta sa evbrhmae krama // BVaky_3,14.266 // brhmao 'brhmaas tasmd upanyst prasajyate / akte v ktsagd aviia ktktt // BVaky_3,14.267 // amukhyasabhave tatra mukhyasya vinivttaye / strnvkhynasamaye na prayukto vieaka // BVaky_3,14.268 // padrthnupaghtena dyate 'nyavieaam / atha jtimato 'rthasya ka cid dharmo nivartita // BVaky_3,14.269 // avaya brhmae ka cit kva cid dharmo na vidyate / vievacant tatra naa rutir anarthik // BVaky_3,14.270 // aviiasya paryyo naviia prasajyate / anvkhynd dhi sdhutvam evabhte pratyate // BVaky_3,14.271 // padrthnupaghtena yady apy atra vieaam / upacrasato 'rthasya svasth dyotyate na // BVaky_3,14.272 // vieyeu yathbhta padrtha samavasthita / tathbhte tathbhvo gamyate bhedahetubhi // BVaky_3,14.273 // nivtte 'vayavas tasmin padrthe vartate katham / nnimitt hi abdasya pravttir upapadyate // BVaky_3,14.274 // rc chabdavad ekasya viruddhe 'rthe svabhvata / abdasya vttir yady asti naa rutir anarthik // BVaky_3,14.275 // atha svabhvo vacand anvkhyeyatvam arhati / tad vcyam aprasiddhatvn nartho vinivartyate // BVaky_3,14.276 // yady apy ubhayavttitva pradhna tu pratyate / prasthna gamyate uddhe tadarthe 'pi na tihatau // BVaky_3,14.277 // kimartham atathbhte 'sati mukhyrthasabhave / bhede brhmaaabdasya vttir abhyupagamyate // BVaky_3,14.278 // aya padrtha etasmin katriydau na vidyate / iti tadvacana abda pratyayya prayujyate // BVaky_3,14.279 // buddher viayat prpte abdd arthe pratyate / pravttir v nivttir v gruty hy artho 'nusajyate // BVaky_3,14.280 // asamyagupaded v nimittt saayasya v / abdapravttir na tv asti lodiu viparyayt // BVaky_3,14.281 // anekasmd asa iti prdhnye sati sidhyati / spekatva pradhnnm eva yukta tvatalvidhau // BVaky_3,14.282 //

ekasya ca pradhnatvt tadvieaasanidhau / pradhnadharmvyvttir ato na vacanntaram // BVaky_3,14.283 // pradhnam atra bhedyatvd ekrtho vikto na / hitv svadharmn vartante dvydayo 'py ekat gat // BVaky_3,14.284 // brhmaatva yathpann nayukt katriydaya / dvitvdiu tathaikatva nayogd upacaryate // BVaky_3,14.285 // ekatvayogam sdya sa dharma pratiidhyate / dvydibhyas teu tacchabdo vartate brhmadivat // BVaky_3,14.286 // viasakhyo vkye 'sau yath dvydau prayujyate / vttau tasya pradhnatvt s sakhy na nivartate // BVaky_3,14.287 // pratiedhyo yathbhtas tathbhto 'nuajyate / vacanntarayoge hi na so 'rtha pratiidhyate // BVaky_3,14.288 // aukla iti kdir yathrtha sapratyate / sakhyntara tathneka ity atrpy abhidhyate // BVaky_3,14.289 // kriyprasagt sarveu karmasv agkteu ca / ekasmin pratiiddhe 'pi prptam anyat pratyate // BVaky_3,14.290 // kriyruti ca prakrnte prasajyapratiedhane / paryudse tu niyata sakhyeyntaram ucyate // BVaky_3,14.291 // dhtvartha karmaviayo vyapadia svasdhanai / artht sarvi karmi prg kipyvatihate // BVaky_3,14.292 // nirjtasdhandhre yatrkhyte prayujyate / aneka iti pacc ca tihatty anuajyate // BVaky_3,14.293 // sdhyatvt tatra siddhena kriy dravyea lakyate / prg evgkta dravyam ata prvea bhidyate // BVaky_3,14.294 // sakhyaiva pratiedhena sakhyntaram apekate / vkye 'pi tena naikatva- mtram eva nivartyate // BVaky_3,14.295 // snehntard avacchedas tathsatte pratyate / tailena bhojane 'prpte na tv anyad upasecanam // BVaky_3,14.296 // ekrthe vartamnbhym asat brhmaena ca / yad jtyantara bhya katriydy apadiyate // BVaky_3,14.297 // ymeva astr kanyeti yathnyad vyapadiyate / asan brhmaa ity bhy tathnye katriydaya // BVaky_3,14.298 // assno gaur iti yath, gavayo vyapadiyate / jtyantara na gor eva sasnbhva pratyate // BVaky_3,14.299 // tulyarpa yathkhyta kaakair bhedahetubhi / khadira jtibhedena kharjrt pratipadyate // BVaky_3,14.300 // avidyamnabrhmayo ydo brhmao bhavet / agktopamnena tathnyo 'rtho 'bhidhyate // BVaky_3,14.301 // avayo yath vars nhrbhrasamvt / tadrpatvt sa hemanta ity abhinna pratyate // BVaky_3,14.302 // apare brhmadn sarve jtivcinm / dravyasynyapadrthatve na yoga pracakate // BVaky_3,14.303 // na caivaviaya ka cid bahuvrhi prakalpate /

agur ava iti vyptir nasamsena yasya na // BVaky_3,14.304 // dvandvaikadeinor ukt paravalligat yata / avarsu tato 'siddhir iayor ligasakhyayo // BVaky_3,14.305 // vieaa brhmadi kriysabandhino 'sata / yad viayabhinna tat tadsattvam pratyate // BVaky_3,14.306 // brhmaatvena csattvd ucyate sat tad anyath / asad ity api sattvena sata satt nivartyate // BVaky_3,14.307 // samanyadravyavttitvn nimittnuvidhyina / ayogo ligasakhybhy syd v smnyadharmat // BVaky_3,14.308 // prg asattvbhidhyitva samse dravyavcit / nimittnuvidhna ca na sarvatra svabhvata // BVaky_3,14.309 // nimittnuvidhne ca kriyyogo na kalpate / tath cvyapadeyatvd updnam anarthakam // BVaky_3,14.310 // asatsmnyavttir v vieai katriydibhi / prayuktair rayair bhinno yti talligasakhyatm // BVaky_3,14.311 // prg rayo hi bhedya pradhne 'bhyantarkta / puna pratyavamarena vibhakta iva dyate // BVaky_3,14.312 // samse ryate svrtho yena tadvs tadraya / dravya tu ligasakhyvad asatbhyantarktam // BVaky_3,14.313 // ekrthaviayau abdau tasminn anyrthavartinau / asataiva tu bhedn sarvem upasagraha // BVaky_3,14.314 // te katriydibhir vcy vcy v sarvanmabhi / yntvnyapadrthatva nao rpvikalpant // BVaky_3,14.315 // vieasyprayoge tu ligasakhye na sidhyata / avardiu dosa ca hemanto 'nyrayo yata // BVaky_3,14.316 // kti sarvaabdn yad vcy pratyate / ekatvd ekaabdatva nyyya tasy ca varyate // BVaky_3,14.317 // vialigat tasy syd grmyapagusaghavat / dravyabhede 'pi caikatvt tatraikavacana bhavet // BVaky_3,14.318 // ray hi ligai s niyatair eva yujyate / tath ca yuktavadbhve pratiedho nirarthaka // BVaky_3,14.319 // sarvatrvialigatva lokaligaparigrahe / virodhitvt prasajyeta nrita tac ca laukikam // BVaky_3,14.320 // smnyam ktir bhvo jtir ity atra laukikam / liga na sabhavaty eva tennyat parighyate // BVaky_3,14.321 // pravttir iti smnya lakaa tasya kathyate / virbhvas tirobhva sthiti cety atha bhidyate // BVaky_3,14.322 // pravttimanta sarve 'rths tisbhi ca pravttibhi / satata na viyujyante vca caivtra sabhava // BVaky_3,14.323 // ya cpravttidharmrtha citirpea ghyate / anuytva so 'nye pravttr vivagray // BVaky_3,14.324 // tensya citirpa ca citikla ca bhidyate / tasya svarpabhedas tu na ka cid api vidyate // BVaky_3,14.325 //

acetaneu caitanya sakrntam iva dyate / pratibimbakadharmea yat tac chabdanibandhanam // BVaky_3,14.326 // avasth td nsti y ligena na yujyate / kva cit tu abdasaskro ligasynraye sati // BVaky_3,14.327 // kttaddhitbhidheyn bhvn na virudhyate / stre liga guvasth tath cktir iyate // BVaky_3,14.328 // liga prati na bhedo 'sti dravyapake 'pi ka cana / tasmt sapta vikalp ye saivtrvialigat // BVaky_3,14.329 // vacane niyama strd dravyasybhyupagamyate / yatas tad ktau stram anyathaiva samarthyate // BVaky_3,14.330 // vartate yo bahuv artho 'bhede tasya vivakite / svrayair vyapadiasya stre vacanam ucyate // BVaky_3,14.331 // yad tv rayabhedena bheda eva pratyate / kter dravyapakena tad bhedo na vidyate // BVaky_3,14.332 // abhede tv ekaabdatvc chstrc ca vacane sati / ekaeo na vaktavyo vacann ca sabhava // BVaky_3,14.333 // nanu cnabhidheyatve dravyasya tadapraya / kter upakro 'ya dravybhvn na kalpate // BVaky_3,14.334 // vyapadeo 'bhidheyena na stre ka cid rita / dravya nma padrtho yo na ca sa pratiidhyate // BVaky_3,14.335 // guabhvo 'bhidheyatva prati dravyasya nrita / upakri gua ea parrtha iti kalpan // BVaky_3,14.336 // dravye na guabhvo 'sti vindravybhidhyitm / ktau v pradhnatvam ata eva samarthyate // BVaky_3,14.337 // kai cid guapradhnatva nmkhytavad iyate / na vttivat parrthasya guabhvas tu varyate // BVaky_3,14.338 // guabhtasya nntvd kter ekaabdat / siddho vacanabheda ca dravyabhedasamanvayt // BVaky_3,14.339 // sdhana guabhvena kriyy bhedaka yath / khytev ekaabdy jter dravya tathocyate // BVaky_3,14.340 // ekatve tulyarpatvc chabdn pratipdane / nimittt tadvato 'rthasya viiagrahae sati // BVaky_3,14.341 // so 'yam ity abhisabandhd rayair kte saha / pravttau bhinnaabdy ligasakhye prasidhyata // BVaky_3,14.342 // prk ca jtyabhisabandht sarvanmbhidheyat / vastpalakaa sattve prayujyante tyaddaya // BVaky_3,14.343 // pkau pk iti yath bhedaka kai cid raya / iyate cnupdno dharmo 'sau guavcinm // BVaky_3,14.344 // rayasynupdne kevala labhate yadi / dhradharmn smnya purastt tad vicritam // BVaky_3,14.345 // jtau prva pravttn abdn jtivcinm / aabdavcyt sabandhd vyaktir apy upajyate // BVaky_3,14.346 // so 'yam ity abhisabandhj jtidharmopacaryate /

dravya tadrayo bhedo jte cbhyupagamyate // BVaky_3,14.347 // macaabdo yathdheya macev eva vyavasthita / tattvenha tath jti- abdo dravyeu vartate // BVaky_3,14.348 // tatra jtipadrthatva tathaivbhyupagamyate / jtir utsasakhy tu dravytmany anuajyate // BVaky_3,14.349 // asyedam iti v yatra so 'yam ity api v ruti / vartate paradharmea tad anyad abhidhyate // BVaky_3,14.350 // yat pradhna na tasysti svarpam anirpant / guasya ctman dravya tadbhvenopalakyate // BVaky_3,14.351 // guasya bhedakle tu prdhnyam upajyate / sasargarutir artheu skd eva na vartate // BVaky_3,14.352 // jtau vtto yad dravye sa abdo vartate puna / jter eva padrthatva na tadbhyupagamyate // BVaky_3,14.353 // pravttn punar vttir ekatvenopavaryate / pratipatter upyeu na tattvam anugamyate // BVaky_3,14.354 // apthakabdavcyasya jtir ryate yad / dravyasya sati saspare tad jtipadrthat // BVaky_3,14.355 // dravyasya sati saspare dravyam ryate yad / vcya tenaiva abdena tad dravyapadrthat // BVaky_3,14.356 // apthakabdavcypi bhedamtre pravartate / yad sabandhavaj jti spi dravyapadrthat // BVaky_3,14.357 // atyantabhinnayor eva jtidravybhidhyino / avcyasyopakritva rite tbhayrthat // BVaky_3,14.358 // rite tv rayakta bhedam abhyupagacchat / puna cpy ekaabdatva jtiabde 'nuvaritam // BVaky_3,14.359 // anirjtasya nirjna yena tan mnam ucyate / prasthdi tena meytm skalyenvadhryate // BVaky_3,14.360 // anirjta prasiddhena yena taddharma gamyate / skalyenparijnd upamna tad ucyate // BVaky_3,14.361 // dvayo samnayor dharma upamnopameyayo / samsa upamnn abdais tadabhidhyibhi // BVaky_3,14.362 // dhrabhedd bhedo ya ymatve so 'vivakita / guo 'sv ritaikatvo bhinndhra pratyate // BVaky_3,14.363 // guayor niyato bhedo guajtes tathaikat / ekatve 'tyantabhede v, nopamnasya sabhava // BVaky_3,14.364 // jtimtravyapekym upamrtho na ka cana / ymatvam eka guayor ubhayor api vartate // BVaky_3,14.365 // yenaiva hetun ym astr tatra pratyate / sa hetur devadatty pratyaye na viiyate // BVaky_3,14.366 // rayd yo gue bhedo jter y cviiat / tbhym ubhbhy dravytm savypra pratyate // BVaky_3,14.367 // so 'yam ekatvanntve vyavahra samrita / bhedbhedavimarena vyatikrena vartate // BVaky_3,14.368 //

ymety evbhidhiyeta jtimtre vivakite / astrydinm updne tatra nsti prayojanam // BVaky_3,14.369 // aabdavcyo yo bheda ymamtre na vartate / ymeu keu cid vttir yasya so 'tra vyapekyate // BVaky_3,14.370 // ymeu keu cit ki cit ki cit sarvatra vartate / smnya ka cid ekasmi chyme bhedo vyavasthita // BVaky_3,14.371 // tath hi sati saurabhye bhedo jtyutpaldiu / gandhn sati bhede tu sdyam upalabhyate // BVaky_3,14.372 // gunm rayd bheda svato vpy anugamyate / anirdeyd vied v sakard v guntarai // BVaky_3,14.373 // upamna prasiddhatvt sarvatra vyatiricyate / upameyatvam dhikye smye v na nivartate // BVaky_3,14.374 // anyais tu mna jtydi bhedyasyrthasya varyate / anirjtasvarpo hi jeyo 'rthas tena myate // BVaky_3,14.375 // mitas tu svena mnena prasiddho yo guraya / rayntaramnya svadharmea pravartate // BVaky_3,14.376 // rpntarea sasparo rpntaravat satm / bhinnena yasya bhedynm upamna tad ucyate // BVaky_3,14.377 // dharma samna ymdir upamnopameyayo / riyamnaprdhnyo dharmenyena bhidyate // BVaky_3,14.378 // astrkumryo sada yma ity evam rite / vyapadeyam aneneti nimitta guayo sthitam // BVaky_3,14.379 // yad nimittais tadvanto gacchantva tadtmatm / bhedraya tadkhynam upamnopameyayo // BVaky_3,14.380 // tattvsagavivaky yeu bhedo nivartate / luptopamni tny hus taddharmea samrayt // BVaky_3,14.381 // astry prasiddha ymatva mna s tena myate / any ym tu tadrp tentyanta na myate // BVaky_3,14.382 // astri svena guento mimnm rayntaram / asamptagua siddher upamna pracakate // BVaky_3,14.383 // upameye sthito dharma ruto 'nyatrnumyate / ruto 'tha vopamnastha upameye 'numiyate // BVaky_3,14.384 // adhyate brhmaavat katriy iti dyate / upameyasya bhinnatvd vacana katriyrayam // BVaky_3,14.385 // sdhraa bruvan dharma kva cid eva vyavasthitam / smnyavacana abda iti stre 'padiyate // BVaky_3,14.386 // nbhedena na bhedena guo dviho 'bhidhyate / bhinnayor dharmayor eka ryate 'nya pratyate // BVaky_3,14.387 // ntyantya mimte yat smnye samavasthitam / sdyd upameyrtha- sampe parikalpyate // BVaky_3,14.388 // mna prati sampa v sdyena pratyate / paricchedd dhi sdyam iha mnopamnayo // BVaky_3,14.389 // ekajtivyapeky tad evety avasyate /

bhedasyaiva vyapekym anyad eveti gamyate // BVaky_3,14.390 // karmatva karaatva ca bhedenaivrita yata / atyantaikatvaviayo na syt tentra samaya // BVaky_3,14.391 // bhede 'pi tulyarpatvc chlm tn iti dyate / jtyabhedt sa evyam iti bhinno 'bhidhyate // BVaky_3,14.392 // katha hy avayavo 'nyasya syd anya iti cocyate / atyantabhede nntva yatra tattva na vidyate // BVaky_3,14.393 // abhedasya vivakym ekatva saghasaghino / saghinor na tv abhedo 'sti tathnyatvam udhtam // BVaky_3,14.394 // tatrbhinnavyapekym upamrtho na vidyate / yo hi gaur iti vijne hetu so 'sti gavntare // BVaky_3,14.395 // vyvttn vie vypre tu vivakite / na ka cid upakro 'sti buddher buddhyantara prati // BVaky_3,14.396 // ki cid yatrsti smnya yadi bhed ca ke cana / gotva gov asti smnya bhed ca abaldaya // BVaky_3,14.397 // smnya ymatnyaiva tad dhi sdhraa dvayo / tad eva siddhyasiddhibhy bheda ity apadiyate // BVaky_3,14.398 // ymatvam eva smnyam anyem ubhayo sthitam / saprnatvt tad anyasmd viea iti gamyate // BVaky_3,14.399 // ktau vpi smnye kva cid eva vyavasthit / ymdau ye 'vasyante vies ta ihrit // BVaky_3,14.400 // jter abhede bhede v sdya tat pracakate / ka cit kad cit arthtm tathbhto 'padiyate // BVaky_3,14.401 // yatrrthe pratyaybhedo na kad cid vikalpate / avidyamnabhedatvt sa eka iti gamyate // BVaky_3,14.402 // yo 'rtha ritanntva sa evety apadiyate / vypra jtibhgasya tatrpi pratijnate // BVaky_3,14.403 // jtibhgray prakhy tatrbhinn pravartate / vyaktibhgray buddhis tatra bhedena jyate // BVaky_3,14.404 // anyatra vartamna sad bhedbhedasamanvitam / nimitta punar anyatra nntveneva ghyate // BVaky_3,14.405 // dhreu padanysa ktvopaiti tadrayam / sa sdyasya viaya ity anyair apadiyate // BVaky_3,14.406 // parpeke yath bhve krakhy pravartate / tathnydhigampekam upamna pracakate // BVaky_3,14.407 // gurugiyapitputra- kriykldayo yath / vyavahrs tathaupamyam apy apeknibandhanam // BVaky_3,14.408 // ymatvam upamne ced vtta vttau prayujyate / upameya samsena bhya tatrbhidhyate // BVaky_3,14.409 // banta eva caitrdau ymabdas tath bhavet / stre ca prathambhvn na ymdyupasarjanam // BVaky_3,14.410 // atha tv ekavibhaktitvd guatvd vopasarjanam / naiva tittirikalmym ia strpratyayo bhavet // BVaky_3,14.411 //

satiiabalyastvd bhye ii ca saty api / upamnasvaro na syt tasmt stryanta samasyate // BVaky_3,14.412 // gue na copamnasthe spekatva prakalpate / pradhnasya tath na syd vyghrdau ligadaranam // BVaky_3,14.413 // tasmt sati guatve 'pi prdhnya vigrahntare / naivajtyaka stre sabhavaty upasarjanam // BVaky_3,14.414 // upameytmani ymo vartamno 'bhidhyate / upamnev anirdia smarthyt sa pratyate // BVaky_3,14.415 // dravyamtre 'pi nirdie candravaktre 'nugamyate / viia eva candrastho guo nopaplavdaya // BVaky_3,14.416 // bhedabhvanayaitac ca samse 'py upavaryate / viiaguabhinne 'rthe padam anyat prayujyate // BVaky_3,14.417 // yadi bhinndhikarao vacand anugamyate / mgva capalety atra puvadbhvo na sidhyati // BVaky_3,14.418 // astrprvapadatvt tu puvadbhvo bhaviyati / yathaiva mgadugdhdau na cet stryartho vivakyate // BVaky_3,14.419 // astrva astrymeti devadattaiva kathyate / tasym evobhaya tasmd ucyate stravigrahe // BVaky_3,14.420 // puvadbhvasya siddhyartha pake strpratyayasya ca / bahv apekyam atas tasym ubhayapratipdanam // BVaky_3,14.421 // ym astr yath ym astrkalpeti cocyate / tatropamnetarayo ymety etad apekyate // BVaky_3,14.422 // atha ymeva astrya ymety eva prayujyate / astr yatheyam ymeti tvad eva pratyate // BVaky_3,14.423 // upalakaamtrrth guasysya yadi ruti / pthag dvayo ruto 'py ea neasvrthasya vcaka // BVaky_3,14.424 // upameya tu yad vcya tasya cet pratipdane / savypr gus tatra sarvasyokti sakcchrutau // BVaky_3,14.425 // prakrdhrabhedena viee samavasthita / abdntarbhisabandhe smnyavacana katham // BVaky_3,14.426 // sdyamtra smnya dviha kai cit pratyate / guo bhede 'py abhedena dvivttir v vivakita // BVaky_3,14.427 // vypro jtibhgasya dravyayor vbhidhitsita / rpt smnyavcitva prg v vtter udhtam // BVaky_3,14.428 // vyghraabdo yad auryt pururthe 'vatihate / taddhikarabhedt samsasysti sabhava // BVaky_3,14.429 // raabdaprayoge tu vyghraabdo mge sthita / bhinne 'dhikarae vttes tatra naivsti sabhava // BVaky_3,14.430 // smndhikaraye 'pi guabhedasya sabhavt / prayoga raabdasya samse 'py anuajyate // BVaky_3,14.431 // pjopdhi ca yo da kutsanopdhaya ca ye / te bhinnanimittatvn niyamrth puna ruti // BVaky_3,14.432 // asabhave 'pi v vtte syd etal ligadaranam /

acver iti yath ligam abhve 'pi bhdiu // BVaky_3,14.433 // vatyantvayave vkye yad aupamya pratyate / tatpratyayavidhau stre nirdeo 'ya vicryate // BVaky_3,14.434 // kriyety updhi prthamyt praktyarthasya yady api / na prtipadika tatra kriyvcy upapadyate // BVaky_3,14.435 // sattvavttasya ee v tty sdhane 'pi v / tim asattvavcitvd ubhaya tan na vidyate // BVaky_3,14.436 // pkdayas ttynt sattvadharmasamanvayt / na kriyety apadiyante ktvo 'rthapratyaye yath // BVaky_3,14.437 // ye cvyayakta ke cit kriydharmasamanvit / tem asattvavcitva tiantair na viiyate // BVaky_3,14.438 // ktvasujviay ypi ayitavydiu kriy / upamnopameyatva tatrtyantam asabhavi // BVaky_3,14.439 // na kevalau dravyaguau tadvn vpy upamyate / ayitavydibhis teu nopamrtho 'sti ka cana // BVaky_3,14.440 // upamnopameyatve dravye cnuktadharmii / nimittatvena gamyante rhayog kriygu // BVaky_3,14.441 // hotavyasado hotety atrpy artho na vidyate / virodht kriyay tasmt kriyvn nopamyate // BVaky_3,14.442 // kriy samnajtiy tadbhvn nopamyate / jtibhede 'pi pkena bhinn pkdaya kriy // BVaky_3,14.443 // dhrabhedd bhinnym upamnasya sabhava / adhyetavyena vipr tulyam adhyayana vim // BVaky_3,14.444 // artht prakarad vpi yatrpekya pratyate / smarthyd anapekasya tasya vtti prasajyate // BVaky_3,14.445 // tailapkena tulye ca ghtapke vivakite / kriyvad api kry darant pratyayo bhavet // BVaky_3,14.446 // atigrahaam eva tu samsasya nivartakam / gamana krakasyeti vuly anyasmin na sabhavet // BVaky_3,14.447 // sarvasya parihrrtha samudyatvam ritam / uddhy sabhavn na syt kriyy brhmadiu // BVaky_3,14.448 // upamnavivaky svadharma ca nivartate / kriyy na rutd yasmd upamna sampyate // BVaky_3,14.449 // ttyo 'py rito bhedo dharma sdhrao dvayo / vypravn na ktsnasya smya ktsnena vidyate // BVaky_3,14.450 // dravye vpi kriyy v nimittt tat prakalpate / kriy vidyamnatvd vttir na syd gavdiu // BVaky_3,14.451 // abhvt kevalys tu tadvn artha pratyate / pradhnsabhave yukt lakarth kriyruti // BVaky_3,14.452 // kriyntareu spek kriyabd kriyntare / upakrya ghyante yathaiva brhmadaya // BVaky_3,14.453 // yath prakara sarvatra nimittntarahetuka / dravyavad guaabde 'pi sa nimittam apekate // BVaky_3,14.454 //

yo ya uccryate abda sa svarpanibandhana / yath tathopamneu vyapeka na nivartate // BVaky_3,14.455 // kriyvttes ttyntasy- aiva csabhave sati / prasiddhanyyakarao bhye yujir udhta // BVaky_3,14.456 // antarbhte tu karae prayogo na punar bhavet / nyyenyuktam ity atra jvatau prakarmavat // BVaky_3,14.457 // strbhysc ca bhedo 'yam ayuktam iti varyate / aobhanam asabaddham iti rhir vyavasthit // BVaky_3,14.458 // vivibhakti praktyartha praty updhi katha bhavet / vibhaktiparime ca prakalpya viayntaram // BVaky_3,14.459 // vibhaktyantarayogo hi yasya tad viayntare / vibhaktyantarasabandha smarthyd anumyate // BVaky_3,14.460 // srpyt tu tad evedam iti tatropacaryate / abdntara vibhakty tu yukta stre tad arutam // BVaky_3,14.461 // prakti cet ttynt tenety asmt pratyate / kriyeti prathamnt s katha bhavitum arhati // BVaky_3,14.462 // kriyayeti tty ca prayoge kasya kalpyatm / tenety asya hi sabandha strasthena na vidyate // BVaky_3,14.463 // sopaskreu streu vkyaea samarthyate / tena yat tat ttynta kriy cet seti gamyate // BVaky_3,14.464 // updhe kasya cid vkye prayoga upalabhyate / pratyamnadharmnyo na kad cit prayujyate // BVaky_3,14.465 // nlam utpalam ity atra na vieye na bhedake / ka cit taddharmavacano vkye abda prayujyate // BVaky_3,14.466 // atyantnugamt tatra na stre na ca vigrahe / vibhaktiparimena ki cid asti prayojanam // BVaky_3,14.467 // ttynta kriyety etad vigrahe na prayujyate / yath daa praharaa krym iti dyate // BVaky_3,14.468 // ghavidhau yac ca sajym iti stra udhtam / updna prayogeu tasytyanta na vidyate // BVaky_3,14.469 // yair aprayuktai saskra pradhneu pratyate / te bhede 'pi vibhaktn nirdiyanta updhaya // BVaky_3,14.470 // samudyeu vartante bhvn sahacrim / abds tat tv avivaky samuccayavikalpayo // BVaky_3,14.471 // samuccayas tu kriyate yeu pratyarthavttiu / bheddhihnay yogas tes bhavati sakhyay // BVaky_3,14.472 // sarvair viis tair arthair janyante sahacribhi / buddhaya pratipatt abdrths tn ato vidu // BVaky_3,14.473 // sas pratyayev arth sarva evopakrina / te pratyayarpea sarve abdavcyat // BVaky_3,14.474 // kevaln tu bhvn na rpam avadhryate / anirpitarpeu teu abdo na vartate // BVaky_3,14.475 // prvaabdaprayogc ca samhn na nivartate /

vartate 'vayave npi noptta tyajate kva cit // BVaky_3,14.476 // samudybhidhyi ca yadi bheda vieayet / tatrtulyavibhaktitva prvakydivad bhavet // BVaky_3,14.477 // samhe ca pradee ca pacl iti dyate / tath vieaa sarva ity etad upapadyate // BVaky_3,14.478 // tathrdhapippalty atra jtyantaranivttaye / ardha ca pippal ceti khande abda pratyate // BVaky_3,14.479 // pacln pradeo 'pi bhinno janapadntart / tatrnyasya nivttyarthe abde bhedo na gamyate // BVaky_3,14.480 // prasiddhs tu vieea samudye vyavasthit / pradee darana tem arthaprakaradibhi // BVaky_3,14.481 // yad upavyajana jte sahacri ca karmasu / tatra v rhasabandha yat pryeopalakitam // BVaky_3,14.482 // samudya pradeo vety eva tasminn anrite / arthtmany avieea vartante brhmadaya // BVaky_3,14.483 // ya ca tulyarutir da samudye vyavasthita / tenopacaritaikatva pradee 'py upalabhyate // BVaky_3,14.484 // saskrd upaghtd v vtto 'ktaparimake / taildau jtiabdo 'tra smarthyd avasyate // BVaky_3,14.485 // na jtiguaabdeu mrtibhedo vivakita / te jtiguasabandha- bhedamtranibandhan // BVaky_3,14.486 // kdivyapadea ca sarvvayavavttibhi / guais te 'py ekadeasth padn vieak // BVaky_3,14.487 // pavayavavtts tu yad tatra padaya / tad taildivat te jtiabdatvam ucyate // BVaky_3,14.488 // nivttyarth rutir ye bhedas tev anapekita / pradee samudye v guo 'nye nivartaka // BVaky_3,14.489 // brhmadhyayane tatra vartate brhmaaruti / sdya tatra da hi katriydhyayandibhi // BVaky_3,14.490 // brhmadhyayane vttir yadi syd brhmaarute / vaktavya kena dharmea tulyatva kriyayor iti // BVaky_3,14.491 // adhyetari yad vttir ucyate brhmaarute / nimittatva tadopaiti kriyaivdhyetari sthit // BVaky_3,14.492 // simhaabdena sabandhe gauryamtrbhidhyin / caitrt ah prasajyeta yoge attrydibhir yath // BVaky_3,14.493 // brhmayeva dtavya vaiyyety evamdiu / sapradndiyoga ca kriymtre na kalpate // BVaky_3,14.494 // kriymtrbhidhyitvd avyayeu vater na ca / pha kad cit kartavyas tulyau pakv ubhau yata // BVaky_3,14.495 // jahti jti dravya v tasmn nvayave sthita / kriyys tu rutir yasmt tadvaty arthe 'vatihate // BVaky_3,14.496 // akriy nivttyarth, yata ctra kriyruti / kriyopalakite tasmt kriyabda pratyate // BVaky_3,14.497 //

hotavydiu yasmc ca kriyny brhmadivat / apekay uddhe 'rthe tasmd vttir na kasya cit // BVaky_3,14.498 // sarva vpy ekadeo v yasminn riyate kva cit / vieavtti ta sarvam hur bhede vyavasthitam // BVaky_3,14.499 // samuccayo vikalpo v prakr sarva eva v / vie iti varyante smnya vvikalpitam // BVaky_3,14.500 // na hi brhmaa ity atra bheda ka cid aprita / apkto v tenya samudye vyavasthita // BVaky_3,14.501 // kriy tv ryate yasmin sa bhedo 'dhyavasyate / tathnyath sarvath cety aprayoge na vidyate // BVaky_3,14.502 // upamne kriyvttim upameye kriyruti / pratyyayant bhedasya karotva padrthatm // BVaky_3,14.503 // vypreaiva sdye vyprasya vivakite / kriyvadvacanc chabdt pratyaya pratipdyate // BVaky_3,14.504 // kriyvato 'pi sdye vaktum ie kriyvat / adhyet brhmaa iva pratyayo na nivartate // BVaky_3,14.505 // adhte tulya ity eva pulligena vieaam / kriyvati kriyy tu tulyaabde napusakam // BVaky_3,14.506 // praktyarthe viie 'pi pratyayrthvieat / putrea tulya kapila iti vtti prasajyate // BVaky_3,14.507 // y putre rhasabandh kriy loke vivakit / tbhi kriyvata putrd guatulye vatir bhavet // BVaky_3,14.508 // antarbhta nimitta ca rhiabdeu yady api / kriys tu sahacriyo rh santi padrthavat // BVaky_3,14.509 // krama tu yadi bdhitv pratyayrthavieaam / pradhnnugraht smyd vibhakte cvatihate // BVaky_3,14.510 // prakter aviiatvt kriytulye prasajyate / putrdau guaabdebhya prvoktasya viparyaye // BVaky_3,14.511 // sthlena tulyo ytti bahirag kriyruti / animitta vates tulya ytty atreyate vati // BVaky_3,14.512 // dvaya vieyate tena yad ekatra vieaa / tulyaabdo hi ta dharmam ubhayastham apekate // BVaky_3,14.513 // eka samno dharma ced upamnopameyayo / tulay samita tulyam iti tatropapadyate // BVaky_3,14.514 // stre ruta ca dviho 'sv abhedena pratyate / na ca smnyaabdatvd arut gamyate kriy // BVaky_3,14.515 // arut ca pratyante nideasthyitdaya / ye dharm niyats te putrdiu na vidyate // BVaky_3,14.516 // anritakriyas tasmn na tulyo 'sti kriyvat / kriyy ravae spi kriyvatt pratyate // BVaky_3,14.517 // dvayo pratividhnc ca jyyastvam abhidhyate / nitysattvbhidhyitvt pratyayrthavieae // BVaky_3,14.518 // asattvabhto vypra kevala pratyaye yata /

vidyate lakarthatva nsti tena kriyrute // BVaky_3,14.519 // kriyvatas tu grahat praktyarthavieae / kriymtrena tulyatve siddhsattvbhidhyit // BVaky_3,14.520 // yad kriynimitta tu sdya syt kriyvato / kriyvato 'bhidheyatvt tad dravybhidhyit // BVaky_3,14.521 // avyayeu vate pha kryas tatra svardivat / brhmaena samo 'dhyetety atra ca pratyayo bhavet // BVaky_3,14.522 // smndhikaraya ca vatyarthenpadiyate / tulyam ity anyath kalpyo vkyaeo 'ruto bhavet // BVaky_3,14.523 // kriyvato ca sdye pratyayrthavieae / adhyetr sado 'dhyetety atra nsti vater vidhi // BVaky_3,14.524 // tulyrthair iti y tasys ttyy na bhidyate / artho bhede 'pi sarvbhir itarbhir vibhaktibhi // BVaky_3,14.525 // bhojyate brhmaa iva tulya bhukta dvijtin / payati brhmaam iva tulya viprea payati // BVaky_3,14.526 // brhmaeneva vijta tulya jta dvijtin / dyat brhmayeva tulya viprea dyatm // BVaky_3,14.527 // brhmad iva vaiyt tvam adhvdhyayana bahu / ity evamdibhir bhedas ttyy na ka cana // BVaky_3,14.528 // tulya madhuraydhye mtr tulya smarmi tm / madhury ca mtu ca katha sdyakalpan // BVaky_3,14.529 // madhurviaya pha smaraa mtkarmakam / madhurmtabdbhym abhedenbhidhyate // BVaky_3,14.530 // urvayavatulyeu mukherarutir yath / vartate ghatulye ca prsde madhurruti // BVaky_3,14.531 // yathdhyayanayo smyam adhyetror apadiyate / tath kriygatair dharmair ucyante sdhanray // BVaky_3,14.532 // ivrthe yac ca vacana prvastre ca yo vidhi / kriyabdarutau bhedo na ka cid vidyate tayo // BVaky_3,14.533 // yady apy updhir anyatra niyato na prayujyate / rpbhedt tv anirjt kriytra ryate puna // BVaky_3,14.534 // yath vyutparaya pucchau kyaante sudurdaya / saty api pratyayrthatve bhedbhvd udht // BVaky_3,14.535 // eva ca sati prvea siddho 'trpi vater vidhi / niyame vbhidhne v bhidyate na kriyruti // BVaky_3,14.536 // ive dravydiviaya pratyaya punar ucyate / kriym eva sadve prvastre vidhyate // BVaky_3,14.537 // madhurym iva gh brhmaasyeva pur / ity atra dravyaguayo prvea na vatir bhavet // BVaky_3,14.538 // rambhasykriyrthatve nrtho yogena vidyate / te kriyy grahat prvayogena sidhyati // BVaky_3,14.539 // madhurvayave vttir vvkhyt madhurrute / brhmavayavn dantn vakyati brhmaaruti // BVaky_3,14.540 //

na k cid ivayoge tu bhyt sabandhino / ah vidhyate tatra prvea pratyayo bhavet // BVaky_3,14.541 // dhikya tulyaabdena sabandha upajyate / ahttye tatra stas tulyaabdo hi vcaka // BVaky_3,14.542 // ivaabdaprayoge tu bhyt sabandhino vin / ndhikyam upamne 'sti dyotaka sa prayujyate // BVaky_3,14.543 // ive yo vyatireko 'tra sa prsddihetuka / tulye tadviaypekam dhikyam upajyate // BVaky_3,14.544 // gavayena samo 'nadvn iti vttis tath bhavet / na tv asti gaur ivety atra vyatireka ivraya // BVaky_3,14.545 // upameyena sabandht prk prsddihetuke / vyatireke vater bhvo na tulyrthatvahetuke // BVaky_3,14.546 // ivaabdena sabandhe na tty vidhyate / prakt tm atas tyaktv vibhaktyantara ritam // BVaky_3,14.547 // saptamy api na tatrsti jpakrth tu s kt / i s eaviaye niyatsu vibhaktiu // BVaky_3,14.548 // yadi tu vyatirekea viaye 'smin vibhaktaya / pravarteras ttyaiva vyabhicra pradarayet // BVaky_3,14.549 // vyabhicre tath siddhe saptamgrahad vin / saptamy evocyate sarv na santy any vibhaktaya // BVaky_3,14.550 // atyantam atra viaye saptamy jpakrthay / bdhit vinivarteta ah s ghyate puna // BVaky_3,14.551 // prvbhym eva yogbhy vigrahntarakalpant / arhrthe 'pi vati siddha sa tv ekena nidaryate // BVaky_3,14.552 // tena tulyam iti prpte kriyopdhi prasidhyati / rjavad vartate rjety atra bhede vivakite // BVaky_3,14.553 // rjatvena prasiddh ye pthuprabhtayo np / yudhihirnts te 'nyem upamna mahkitm // BVaky_3,14.554 // siddhyasiddhikto bheda upamnopameyayo / sarvatraiva yato 'siddha prasiddhenopamyate // BVaky_3,14.555 // rjavad rpam asyeti rjany eva vivakite / akriyrthena yogena dvityena bhaviyati // BVaky_3,14.556 // upamnvivaky niyamrtho 'yam ucyate / dharmo 'rhatikriykart tadartha vacana puna // BVaky_3,14.557 // ktahastavad ity etat prasiddhev eva dyate / rjatvena prasiddhe ca rji rjavad ity api // BVaky_3,14.558 // arji ye dharm do 'tyantam asabhava / te rjani niyamyante tyajyante vyabhicria // BVaky_3,14.559 // arhate ca kriy kartr y tasy vatir iyate / rjnam arhati cchattram iti na tv evamdiu // BVaky_3,14.560 // prayuktn hi abdn strenugama satm / chattrdyarthe tu vacane pratykhyna na sabhavet // BVaky_3,14.561 // tadarham iti nrabdha stra vykarantare /

sabhavaty upamtrpi bhedasya parikalpant // BVaky_3,14.562 // ekasya kryanirjnt siddhasya viayntare / taddharmatvavivaky buddhy bheda prakalpyate // BVaky_3,14.563 // strrambhn na caitasmd ivaabdasya vidyate / prayoga so 'pi caitasya viaye vidyate vate // BVaky_3,14.564 // dasyuhendra ivety etad aindramantre prayujyate / anyatra dakarmendro yathety asmin vivakite // BVaky_3,14.565 // prvm avasthm ritya yvasth vyapadiyate / sadas tva tavaiveti tatraivam abhidhyate // BVaky_3,14.566 // prasiddhabheda yatrnyad upamna na vidyate / upameyasya tatrtm svabuddhy pravibhajyate // BVaky_3,14.567 // yo 'pi svbhviko bheda so 'pi buddhinibandhana / tensmin viaye bhinnam abhinna v na vidyate // BVaky_3,14.568 // agad kual ceti darayan bhedahetubhi / caitram dam ity ha buddhyavasthparigraht // BVaky_3,14.569 // etai abdair yathbhta pratyaytmopajyate / tatpratyaynukrea viayo 'py upapadyate // BVaky_3,14.570 // buddhyavasthvibhgena bhedakrya pratyate / janyanta iva abdnm arth sarve vivakay // BVaky_3,14.571 // tathvidhe 'pi bhye 'rthe bhidyante yatra buddhaya / na tatra ka cit sdya sad api pratipadyate // BVaky_3,14.572 // atyanta viaye bhinne yvat prakhy na bhidyate / na tvat pratyabhijna kasya cid vinivartate // BVaky_3,14.573 // ayam eva tu strea bhedo bhedena darita / prasiddham api durjnam abudha pratipadyate // BVaky_3,14.574 // vaiykaraavad brte na vaiykaraa sad / vaiykaraavad brvety ata so 'py abhidhyate // BVaky_3,14.575 // ke cit pumso bhante strvat puvac ca yoita / vyabhicre svadharmo 'pi punas tenopadiyate // BVaky_3,14.576 // sadas tva tavaiveti loke yad abhidhyate / upamnntara tatra prasakta vinivartate // BVaky_3,14.577 // yuktam aupayika rja ity arthasya nidarane / upamnvivaky tadarham iti pahyate // BVaky_3,14.578 // prasaktnuprasaktas tu vatieo 'bhidhyate / upamnbhisabandhd asmin vatir udhta // BVaky_3,14.579 // pradhnakalpanbhve guaabdasya darant / upasargd vatau siddh dhtau dhtvarthakalpan // BVaky_3,14.580 // sva rpam iti caitasminn arthasypi parigraha / rpavaj jpitas tasmd sanno 'rtho grahyate // BVaky_3,14.581 // dhtvarthenopajanita sdhanatvena sdhanam / dhtun ktam ity evam asmin stre pratyate // BVaky_3,14.582 // ya abda caritrthatvd atyanta na prayujyate / viaye 'darant tatra lopas tasybhidhyate // BVaky_3,14.583 //

kriyy sdhane dravye prdayo ye vyavasthit / tebhya sattvbhidhyibhyo vati svrthe vidhyate // BVaky_3,14.584 // pratyayena vin prdis tatrrthe na prayujyate / bhedena tu samkhyne vibhga parikalpita // BVaky_3,14.585 // anagktasattva tu yadi ghyeta sdhanam / vibhaktibhir niyoga syd yathaiva tasildiu // BVaky_3,14.586 // phd yair avibhaktitva vatyantev anugamyate / tem udvata ity atra vaktavy savibhaktit // BVaky_3,14.587 // vatyartha nvaghete puvad ity asya darant / nasnav apavdasya bdhaka tan niptanam // BVaky_3,14.588 // etam utkrmato nna vatyartha nasnav iti / tayo pravttv utsargo bdhann nopapadyate // BVaky_3,14.589 // nasnaau vihitau yena sa yogo nvaghate / vatiprakaraa tad dhi ligam eva samarthyate // BVaky_3,14.590 // abhedenopamnasya bhinnrthopaniptit / has tathopamnnm agavan nopalabhyate // BVaky_3,14.591 // gvedhuke carau d govikartkavpayo / pa rudra iva hy etv ity ekavacanaruti // BVaky_3,14.592 // upamnasya bhedc ca bahuu syd ao vidhi / kyap iti lopa syt tath pratiktiv api // BVaky_3,14.593 // eva tu yuktavadbhvd atraikavacana bhavet / lum manuye tathokta syl ligasyaikasya siddhaye // BVaky_3,14.594 // upameyeu bhinneu ki cid eka pravartate / pratyayasya vidhau tatra nitya yuktavad iyate // BVaky_3,14.595 // yad pratyupameya tu tad ekaikam avasthitam / tad bhyrthabhedena taddhitnta pracyate // BVaky_3,14.596 // yath samhapracaye dvign bhinnasakhyat / pacaplydiu tath lubantapracayo bhavet // BVaky_3,14.597 // pracaye bhidyamne tu sakhy pleu bhidyate / arthabhedo lubanteu naiva ka cana dyate // BVaky_3,14.598 // yepameyavacana abdo 'nyo na prayujyate / upamnasya tatrnyai sakhyy bheda iyate // BVaky_3,14.599 // yath guatildn prayogd ekasakhyat / pkder aprayoge tu bhinn sakhybhidhyate // BVaky_3,14.600 // ya sabandhigato bheda sa prayoge pratyate / sabandhinm ato bheda upameye na gamyate // BVaky_3,14.601 // tasmt smnyaabdatva- prasagavinivttaye / upameyagato bheda upamneu dyate // BVaky_3,14.602 // upamna samastnm abhinnam ryate kva cit / bhinnnm upameyanm ekaikam vopamyate // BVaky_3,14.603 // yath garua ity etad vyhpeka prayujyate / ekena yatra sdya vainateyena hastinm // BVaky_3,14.604 // ekasypi pratyeta bhinn pratikti saha /

kyapasyeti tenya pratyekam avatihate // BVaky_3,14.605 // megh aila ivety ukte samastn pratyate / sdyam giriaikena pratyeka tena bhidyate // BVaky_3,14.606 // chpek tadviayat vidheyatvn na gamyate / kkatlyam ity atra prasiddham hy upalakaam // BVaky_3,14.607 // rjvdi ca viaya syd anyo vety anicitam / tena cchasya vidhnt prg vyapadeo na vidyate // BVaky_3,14.608 // dvayor ivrthayor atra nimittatva pratyate / ekenvayavo yukta pratyayo 'nyena yujyate // BVaky_3,14.609 // caitrasya tatrgamana kkasygamana yath / dasyor abhiniptas tu tlasya patana yath // BVaky_3,14.610 // sanipte tayor yny kriy tatropajyate / vadhdir upameye 'rthe tay chavidhir iyate // BVaky_3,14.611 // kriyy samavety dravyaabdo 'vatihate / ptgamanayo kka- tlaabdau tath sthitau // BVaky_3,14.612 // yad anvkhyyaka vkya tad eva parikalpyate / prayogavkva yal loke tad eva na prayujyate // BVaky_3,14.613 // yayor atarkit prptir dyate kkatlavat / tayo samsaprakter vttir abhyupagamyate // BVaky_3,14.614 // kkasya tlena yath vadho yasya tu dasyun / tatra citrkte 'nyasminn upameye cha iyate // BVaky_3,14.615 // cacatprakra cacatko bhatka iti cpare / maimakakhadyotn sdvena pracakate // BVaky_3,14.616 // tatronmeanimebhy khadyota upamyate / vsaprabandhair maka spandamnaprabho mai // BVaky_3,14.617 // praviksiprabho 'lpo 'pi mahn ya upalabhyate / bhatka iti tatraia maau abda prayujyate // BVaky_3,14.618 // sdyam eva sarvatra prakra kai cid iyate / bhede 'pi tu prakrkhy kai cid abhyupagamyate // BVaky_3,14.619 // prakravacana ka cit prakravati sasthita / prakramtre vartitv ka cit tadvati vartate // BVaky_3,14.620 // sdyagrahaa stre sadasyopalakaam / tulyayor avyaybhve sahaabdo 'bhidhyaka // BVaky_3,14.621 // vipssdyayor vttir y yathrthbhidhyina / sa cyam avyaybhve bhedo bhedena darita // BVaky_3,14.622 // sdya yogyat kai cid anv abhyupagamyate / yat tu mrtigata smya tat sahenbhidhyate // BVaky_3,14.623 // itthabhve 'pi sdya buddhyavasthnibandhanam / grahae bhedamtrasya tatrnyaivbhidhyate // BVaky_3,14.624 // gaur vhka iti dvitve sdya pratyudhtam / ukldau sati nipanne vhko na dvir ucyate // BVaky_3,14.625 // iti bhartharikta vkyapadyam samptam

You might also like