You are on page 1of 97

2/12/13

Bhartrhari: Vakyapadiya

Bhartrhari: Vakyapadiya

Input by Yves Ramseier

TEXT WITH PADA MARKERS

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description: long a long A long i long I long u long U vocalic r vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n multibyte sequence:
1/97

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm

2/12/13

Bhartrhari: Vakyapadiya

palatal N retroflex t retroflex T retroflex d retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara visarga long e long o l underbar r underbar n underbar k underbar t underbar

Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 2/97

2/12/13

Bhartrhari: Vakyapadiya

For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // 1st ka andinidhanam brahma $ abdatattva yad akaram & vivartate 'rthabhvena % prakriy jagato yata // BVaky_1.1 // ekam eva yad mnta $ bhinnaaktivyaprayt & apthaktve 'pi aktibhya % pthaktveneva vartate // BVaky_1.2 // adhyhitakal yasya $ klaaktim uprit & janmdayo vikr a % bhvabhedasya yonaya // BVaky_1.3 // ekasya sarvabjasya $ yasya ceyam anekadh & bhoktbhoktavyarpea % bhogarpea ca sthiti // BVaky_1.4 // prptyupyo 'nukra ca $ tasya vedo maharibhi & eko 'py anekavartmeva % sammnta pthak pthak // BVaky_1.5 // bhedn bahumrgatva $ karmay ekatra cgat & abdn yataaktitva % tasya khsu dyate // BVaky_1.6 // smtayo bahurps ca $ ddaprayojan & tam evritya ligebhyo % vedavidbhi prakalpit // BVaky_1.7 // tasyrthavdarpi $ nirit svavikalpaj & ekatvin dvaitin ca % pravd bahudhgat // BVaky_1.8 // saty visuddhis tatrokt $ vidyaivekapadgam & yukt praavarpea % sarvavdvirodhin // BVaky_1.9 // vidhtus tasya loknm $ agopganibandhan & vidybhed pratyante % jnnasaskrahetava // BVaky_1.10 // sanna brahmaas tasya $ tapasm uttama tapa & prathama chandasm agam % hur vykaraa budh // BVaky_1.11 // prptarpavibhgy $ yo vca paramo rasa & yat tat puyatama jyotis % tasya mrgo 'yam njasas // BVaky_1.12 // arthapravttitattvn $ abd eva nibandhanam & tattvvabodja abdna % nsti vykarad te // BVaky_1.13 // tad dvram apavargasya $ vmaln cikitsitam & pavitra sarvavidynm % adhividya praksate // BVaky_1.14 // yathrthajtaya sarv $ sabktinibandhan & tathaiva loke vidynm % es vidy paryanam // BVaky_1.15 // idam dya padasthna $ siddhisopnaparvam & iya s mokamnm % ajihm rjapaddhati // BVaky_1.16 // atrttaviparysa $ kevalm anupasyati & chandasyas chandas yonim % tm chandomay tanum // BVaky_1.17 // pratyasthamitabhedy $ yad vco rpam uttamam & yad asminn eva tamasi % jyoti suddha vivartate // BVaky_1.18 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 3/97

2/12/13

Bhartrhari: Vakyapadiya

vaikta samati krnt $ mrtivypradaranam & vyattylokatamas % praka yam upsate // BVaky_1.19 // yatra vco nimettni $ cihnnvkarasmte & abdaprvea yogena % bhsante pratibimbavat // BVaky_1.20 // atharvam agiras $ snm gyajuasya ca & yasminn uccvac var % pthaksthitaparigrah // BVaky_1.21 // yad eka prakriybhedair $ bahudh pravibhajyate & tad vykaraa gamya % para brahmdhigamyate // BVaky_1.22 // nity abdrthasabandhs $ tatrmnt maharibhi & str snutantr % bhy ca praetbhi // BVaky_1.23 // apoddhrapadrth ye $ ye crth sthitalaka & anvkhyey ca ye abd % ye cpi pratipdak // BVaky_1.24 // kryakraabhvena $ yogyabhvena ca sthit & dharme ye pratyaye cga % sabandh sdhvasdhuu // BVaky_1.25 // te ligai ca svaabdai ca $ stre 'sminn upavarit & smtyartham anugamyante % ke cid eva yathgamam // BVaky_1.26 // iebhya gamt siddh $ sdhavo dharmasdhanam & arthapratyyanbhede % viparts tv asdhava // BVaky_1.27 // nityatve ktakatve v $ tem dir na vidyate & prinm iva s cai % vyavasthnityatocyate // BVaky_1.28 // nnarthikm im ka cid $ vyavasth kartum arhati & tasmn nibadhyate iai % sdhutvaviay smti // BVaky_1.29 // na cgamd te dharmas $ tarkea vyavatihate & m api yaj jna % tad apy gamaprvakam // BVaky_1.30 // dharmasya cvyavacchinn $ panthno ye vyavasthit & na tl lokaprasiddhatvt % ka cit tarkea bdhate // BVaky_1.31 // avasthdeakln $ bhedd bhinnsu aktiu & bhvnm anumnena % prasiddhir atidurlabh // BVaky_1.32 // nirjtaakter dravyasya $ t tn arthakriy prati & viiadravyasabandhe % s akti pratibadhyate // BVaky_1.33 // yatnennumito 'py artha $ kualair anumtbhi & abhiyuktatarair anyair % anyathaivopapdyate // BVaky_1.34 // parem asamkhyeyam $ abhysd eva jyate & mairpydivijna % tadvid nnumnikam // BVaky_1.35 // pratyakam anumna ca $ vyatikramya vyavasthit & pitrakapicn % karmaj eva siddhaya // BVaky_1.36 // virbhtapraknm $ anupaplutacetasm & attngatajna % pratyakn na viiyate // BVaky_1.37 // atndriyn asavedyn $ payanty rea caku & ye bhvn vacana te % nnumnena bdhate // BVaky_1.38 // yo yasya svam iva jna $ darana ntiakate & sthita pratyakapake ta % katham anyo nivartayet // BVaky_1.39 // ida puyam ida ppam $ ity etasmin padadvaye &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 4/97

2/12/13

Bhartrhari: Vakyapadiya

calamanuym % alpa straprayojanam // BVaky_1.40 // caitanyam iva ya cyam $ avicchedena vartate & gamas tam upsno % hetuvdair na bdhyate // BVaky_1.41 // hastaspard ivndhena $ viame pathi dhvat & anumnapradhnena % vinipto na durlabha // BVaky_1.42 // tasmd aktaka stra $ smti ca sanibandhanm & rityrabhyate iai % sdhutvaviay smti // BVaky_1.43 // dvv updnaabdeu $ abdau abdavido vidu & eko nimitta abdnm % aparo 'rthe prayujyate // BVaky_1.44 // avibhakto vibhaktebhyo $ jyate 'rthasya vcaka & abdas tatrrtharptm % sabandham upagacchati // BVaky_1.45 // tmabheda tayo ke cid $ astty hu purag & buddhibhedd abhinnasya % bhedam eke pracakate // BVaky_1.46 // araistha yath jyoti $ prakntarakraam & tadvac chabdo 'pi buddhistha % rutn kraa pthak // BVaky_1.47 // vitarkita pur buddhy $ kva cid arthe niveita & karaebhyo vivttena % dhvanin so 'nughyate // BVaky_1.48 // ndasya kramajtatvn $ na prvo na para ca sa & akrama kramarpea % bhedavn iva jyate // BVaky_1.49 // pratibimba yathnyatra $ sthita toyakriyvat & tatpravttim ivnveti % sa dharma sphoandayo // BVaky_1.50 // tmarpa yath jne $ jeyarpa ca dyate & artharpa tath abde % svarpa ca prakate // BVaky_1.51 // abhvam ivpanno $ ya kratu abdasajaka & vttis tasya kriyrp % bhgao bhajate kramam // BVaky_1.52 // yathaikabuddhiviay $ mrtir kriyate pae & mrtyantarasya tritayam % eva abde 'pi dyate // BVaky_1.53 // yath prayoktu prg buddhi $ abdev eva pravartate & vyavasyo grahtm % eva tev eva jyate // BVaky_1.54 // arthopasarjanbhtn $ abhidheyeu keu cit & caritrthn parrthatvn % na loka pratipadyate // BVaky_1.55 // grhyatva grhakatva ca $ dve akt tejaso yath & tathaiva sarvaabdnm % ete pthag avasthite // BVaky_1.56 // viayatvam anpannai $ abdair nrtha prakyate & na sattayaiva te 'rthnm % aght prakak // BVaky_1.57 // ato 'nirjtarpatvt $ kim hety abhidhyate & nendriy prakye 'rthe % svarpa ghyate tath // BVaky_1.58 // bhedenvaghtau dvau $ abdadharmv apoddhtau & bhedakreu hetutvam % avirodhena gacchata // BVaky_1.59 // vddhydayo yath abd $ svarpopanibandhan & daicpratyyitai abdai % sabandha ynti sajibhi // BVaky_1.60 // agniabdas tathaivyam $ agniabdanibandhana & agnirutyaiti sabandham % agniabdbhidheyay // BVaky_1.61 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 5/97

2/12/13

Bhartrhari: Vakyapadiya

yo ya uccryate abdo $ niyata na sa kryabhk & anyapratyyane aktir % na tasya pratibadhyate // BVaky_1.62 // uccaran paratantratvd $ gua kryair na yujyate & tasmt tadarthai kry % sabandha parikalpyate // BVaky_1.63 // smnyam rita yad yad $ upamnopameyayo & tasya tasyopamneu % dharmo 'nyo vyatiricyate // BVaky_1.64 // gua prakarahetur ya $ svtantryeopadiyate & tasyritd gud eva % prakatva pratyate // BVaky_1.65 // tasybhidheyabhvena $ ya abda samavasthita & taspy uccrae rpam % anyat tasmd vivicyate // BVaky_1.66 // prk samjinbhisabandht $ saj rpapadrthik & ay ca prathamy ca % nimittatvya kalpate // BVaky_1.67 // tatrrthavattvt pratham $ sajabdd vidhyate & asyete vyatireka ca % tadarthd eva jyate // BVaky_1.68 // sva rpam iti kai cit tu $ vyakti sajopadiyate & jte kryi sas % jtis tu pratipadyate // BVaky_1.69 // sajin vyaktim icchanti $ stre grhym athpare & jtipratyyit vyakti % pradeepatihate // BVaky_1.70 // kryatve nityaty v $ ke cid ekatvavdina & kryatve nityaty v % ke cin nntvavdina // BVaky_1.71 // padabhede 'pi varnm $ ekatva na nivartate & vkyeu padam eka ca % bhinnev apy upalabhyate // BVaky_1.72 // na varavyatirekea $ padam anyac ca vidyate & vkya varapadbhy ca % pravibhgo na ka cana // BVaky_1.73 // pade na var vidyante $ varev avayav na ca & vkyt padnm atyanta % pravibhgo na ka cana // BVaky_1.74 // bhinnadaranam ritya $ vyavahro 'nugamyate & tatra yan mukhyam eke % tatrnye viparyaya // BVaky_1.75 // sphotasybhinnaklasya $ dhvaniklnuptina & grahaopdhibhedena % vttibheda pracakate // BVaky_1.76 // svabhvabhedn nityatve $ hrasvadrghaplutdiu & prktasya dhvane kla % abdasyety upacaryate // BVaky_1.77 // abdasya grahae hetu $ prkto dhvanir iyate & sthitibhedanimittatva % vaikta pratipadyate // BVaky_1.78 // abdasyordhvam abhivyakter $ vttibheda tu vaikta & dhvanaya samupohante % sphotm tair na bhidyate // BVaky_1.79 // indriyasyaivasaskra $ abdasyaivobhavasya v & kriyate dhvanibhir vds % trayo 'bhivyaktivdinm // BVaky_1.80 // indriyasyaiva saskra $ samdhnjandibhi & viayasya tu saskra % tadgandhapratipattaye // BVaky_1.81 // cakua prpyakritve $ tejas tu dvayor api & viayendriyayor i % saskra sa kramo dhvane // BVaky_1.82 // sphoarpvibhgena $ dhvaner grahaam iyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 6/97

2/12/13

Bhartrhari: Vakyapadiya

kai cit dhvanir asavedya % svatantro 'nyai prakalpita // BVaky_1.83 // yathnuvka loko v $ sohatvam upagacchate & vtty na tu sa grantha % pratyvtti nirpyate // BVaky_1.84 // pratyayair anupkhyeyair $ grahanuguais tath & dhvaniprakite abde % svarpam avadhryate // BVaky_1.85 // ndair hitabjym $ antyena dhvanin saha & vttaparipky % buddhau abdo 'vadhryate // BVaky_1.86 // asata cntarle y $ chabdn astti manyate & pratipattur aakti s % grahaopya eva sa // BVaky_1.87 // bhednukro jnasya $ vca copaplavo dhruva & kramopasarp vg % jna jeyavyaprayam // BVaky_1.88 // *jeyena na vin jna $ vyavahre 'vatihate & nlabdhakramay vc % ka cid artho 'bhidhyate // BVaky_1.89 *// yathdyasakhygrahaam $ upya pratipattaye & sakhyntar bhede 'pi % tath abdntararuti // BVaky_1.90 // pratyeka vyajak bhinna $ varavkyapadeu ye & tem atyantabhede 'pi % sakr iva aktaya // BVaky_1.91 // yathaiva daranai prvair $ drt satamase 'pi v & anyathktya viayam % anyathaivdhyavasyati // BVaky_1.92 // vyajyamne tath vkye $ vkybhivyaktihetubhi & bhgvagraharpea % prva buddhi pravartate // BVaky_1.93 // yathnuprvniyamo $ vikre krabjayo & tathaiva pratipatt % niyato buddhiu krama // BVaky_1.94 // bhgavatsv api tev eva $ rpabhedo dhvane kramt & nirbhgev abhyupyo v % bhgabhedaprakalpanam // BVaky_1.95 // anekavyaktyabhivyagy $ jti sphoa iti smt & kai cit vyaktaya evsya % dhvanitvena prakalpit // BVaky_1.96 // avikrasya abdasya $ nimittair vikto dhvani & upalabdhau nimittatvam % upayti prakavat // BVaky_1.97 // na cnityev abhivyaktir $ niyamena vyavasthit & rayair api nityn % jtn vyaktir iyate // BVaky_1.98 // dedibhi ca sabandho $ da kyavatm api & deabhedavikalpe 'pi % na bhedo dhvaniabdayo // BVaky_1.99 // grahaagrhyayo siddh $ yogyat niyat yath & vyagyavyajakabhve 'pi % tathaiva sphoandayo // BVaky_1.100 // sadagrahan ca $ gandhdn prakakam & nimitta niyata loke % pratidravyam avasthitam // BVaky_1.101 // prakakn bhed ca $ prakyo 'rtho 'nuvartate & tailodakdibhede tat % pratyaka pratibimbake // BVaky_1.102 // viruddhaparimeu $ vajrdarataldiu & parvatdisarp % bhvn nsti sabhava // BVaky_1.103 // tasmd abhinnakleu $ varavkyapaddiu & vttikla svakla ca % ndabhedd vibhajyate // BVaky_1.104 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 7/97

2/12/13

Bhartrhari: Vakyapadiya

ya sayogavibhgbhy $ karaair upajanyate & sa sphoa abdaj abd % dhvanayo 'nyair udht // BVaky_1.105 // alpe mahati v abde $ sphoaklo na bhidyate & paras tu abdasatna % pracaypacaytmaka // BVaky_1.106 // drt prabheva dpasya $ dhvanimtra tu lakyate & ghadn ca abdeu % vyakto bheda sa dyate // BVaky_1.107 // dravybhightt pracitau $ bhinnau drghaplutv api & kampe tparate jt % nd vtter vieak // BVaky_1.108 // anavasthitakampe 'pi $ karae dhvanayo 'pare & sphod evopajyante % jvl jvlntard iva // BVaky_1.109 // vyor an jnasya $ abdatvpattir iyate & kai cid daranabhedo hi % pravdev anavasthita // BVaky_1.110 // *labdhakriy prayatnena $ vaktur icccnuvartin & sthnev abhihato vyu % abdatva pratipadyate // BVaky_1.111 *// *tasya kraasmarthyd $ vegapracayadharmaa & saniptd vibhajyante % sravatyo 'pi mrtaya // BVaky_1.112 *// *aava sarvaaktitvd $ bhedasasargavttaya & chytapatamaabda- % bhvena parimina // BVaky_1.113 *// *svaaktau vyajyamny $ prayatnena samrit & abhrva pracyante % abdkhy paramava // BVaky_1.114 *// *athyam ntaro jt $ skmavgtmani sthita & vyaktaye svasya rpasya % abdatvena vivartate // BVaky_1.115 *// *sa manobhvam padya $ tejas pkam gata & vyum viati pram % athsau samudryate // BVaky_1.116 *// *antakaraatattvasya $ vyur rayat gata & taddharmea samvias % tejasaiva vivartate // BVaky_1.117 *// *vibhajan svtmano granth $ chrutirpai pthagvidhai & pro varn abhivyajya % varev evopalyate // BVaky_1.118 *// *tm buddhy samarthyrthn $ mano yukte vivakay & mana kygnim hanti % sa prerayati mrutam // BVaky_1.119 *// ajasravttir ya abda $ skmatvn nopalabhyate & vyajand vyur iva sa % svanimittt pratyate // BVaky_1.120 // tasya pre ca y aktir $ y ca buddhau vyavasthit & vivartamn sthniu % sai bheda prapadyate // BVaky_1.121 // abdev evrit aktir $ vivasysya nibandhan & yannetra pratibhtmya % bhedarpa pratyate // BVaky_1.122 // abddibheda abdena $ vykhyto rpyate yata & tasmd arthavidh sarv % abdamtrsu nirit // BVaky_1.123 // (agdibheda a) abdasyaparimo 'yam $ ity mnyavido vidu & chandobhya eva prathamam % etad viva pravartate // BVaky_1.124 // vibhajya bahudhtmna $ sa cchandasya prajpati & chandomaybhir mtrbhir % bahudhaiva vivea tam // BVaky_1.125 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 8/97

2/12/13

Bhartrhari: Vakyapadiya

sdhv vg bhyas yeu $ purueu vyavasthit & adhika vartate teu % puya rpa prajpate // BVaky_1.126 // prjpatya mahat tejas $ tatptrair iva savttam & arrabhede vidu % sv yonim upadhvati // BVaky_1.127 // yad etan maala bhsvad $ dhma citrasya rdhasa & tadbhvam abhisabhya % vidyy pravilyate // BVaky_1.128 // itikartavyat loke $ sarv abdavyapray & y prvhitasaskro % blo 'pi pratipadyate // BVaky_1.129 // dya kraavinysa $ prasyordhva samraam & sthnnm abhighta ca % na vin abdabhvanm // BVaky_1.130 // na so 'sti pratyayo loke $ ya abdnugamd te & anuviddham iva jna % sarva abdena bhsate // BVaky_1.131 // vgrpat cet utkrmed $ avabodhasya vat & na praka praketa % s hi pratyavamarin // BVaky_1.132 // s sarvavidyilpn $ kaln copabandhan & tadvad abhinipanna % sarva vastu vibhajyate // BVaky_1.133 // sai sasri saj $ bahir anta ca vartate & tanmtrm avyatikrnta % caitanya sarvajtiu // BVaky_1.134 // arthakriysu vk sarvn $ samhayati dehina & tadutkrntau visajo 'ya % dyate kakuyavat // BVaky_1.135 // *bhedodgrhavivartena $ labdhkraparigrah & mnt sarvavidysu % vg eva prakti par // BVaky_1.136 *// *ekatvam anatikrnt $ vnetr vnibandhan & pthak pratyavabhsante % vgvibhg gavdaya // BVaky_1.137 *// *advra aadhihn $ [apra]bodh aavyaym & te mtyum ativartante % ye vai vcam upsate // BVaky_1.138 *// pravibhge yath kart $ tay krye pravartate & avibhge tath saiva % kryatvenvatihate // BVaky_1.139 // *pravibhajytmantmna $ sv bhvn pthagvidhn & sarvevara sarvamaya % svapne bhokt pravartate // BVaky_1.140 *// svamtr paramtr v $ ruty prakramyate yath & tathaiva rhatm eti % tay hy artho vidhyate // BVaky_1.141 // atyantam atathbhte $ nimitte rutyaprayt & dyate 'ltacakrdau % vastvkranirpa // BVaky_1.142 // api prayoktur tmna $ abdam antar avasthitam & prhur mahntam abha % yena syujyam iyate // BVaky_1.143 // tasmd ya abdasaskra $ s siddhi paramtmana & tasya pravttitattvajas % tad brahmmtam anute // BVaky_1.144 // *pravttim atikrnte $ vcas tattve vyavasthita & kramasahrayogena % sahtytmnam tmani // BVaky_1.145 *// *vca saskram dhya $ vca jne niveya ca & vibhajya bandhanny asy % ktv t chinnabandhanm // BVaky_1.146 *// *jyotir ntaram sdya $ cchinnagranthiparigraha &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 9/97

2/12/13

Bhartrhari: Vakyapadiya

kraajyotiaikatva % chittv granthn pravartate // BVaky_1.147 *// na jtv akartkam ka cid $ gama pratipadyate & bja sarvgampye % trayy evto vyavasthit // BVaky_1.148 // asta yteu vdeu $ kartv anyev asatsv api & rutismtyudita dharma % loko na vyativartate // BVaky_1.149 // jne svbhvike nrtha $ strai ka cana vidyate & dharmo jnasya hetu cet % tasymnyo nibandhanam // BVaky_1.150 // vedastrvirodh ca $ tarka cakur apayatm & rpamtrd dhi vkyrtha % kevala ntitihati // BVaky_1.151 // sato 'vivak prrthya $ vyaktir arthasya laigik & iti nyyo bahuvidhas % tarkea pravibhajyate // BVaky_1.152 // abdnm eva s aktis $ tarko ya pururaya & sa abdnugato nyyo % 'ngamev anibandhana // BVaky_1.153 // *yad udumbaravarn $ ghan maala mahat & pta na gamayet svarga % ki tat kratugata nayet // BVaky_1.154 *// rpdayo yath d $ paryartha yataaktaya & abds tathaiva dyante % vipaharadiu // BVaky_1.155 // yathai tatra smarthya $ dharme 'py eva pratyatm & sdhn sdhubhis tasmd % vcyam abhyudayrthinm // BVaky_1.156 // sarvo 'daphaln arthn $ gamt pratipadyate & viparta ca sarvatra % akyate vaktum game // BVaky_1.157 // sdhutvajnaviay $ seya vykaraasmti & avicchedena inm % ida smtinibandhanam // BVaky_1.158 // vaikhary madhyamy ca $ payanty caitad adbhutam & anekatrthabhedys % trayy cca para param // BVaky_1.159 // *gaur iva prakaraty ek $ rasam uttamalin & divydivyena rpea % bhrat gau ucismit // BVaky_1.160 *// *etayor antara paya $ skmayo spandamnayo & prpnntare nityam % ek sarvasya tihati // BVaky_1.161 *// *any tv apreryamaiva $ vin prena vartate & jyate hi tata pro % vcam pyyayan puna // BVaky_1.162 *// *prenpyyit saiva $ vyavahranibandhan & sarvasyocchvsam sdya % na vg vadati karhi cit // BVaky_1.163 *// *ghoi jtanirgho $ agho ca pravartate & tayor api ca ghoiy % nirghoaiva garyas // BVaky_1.164 *// *sthneu vivte vyau $ ktavaraparigrah & vaikhar vk prayokt % pravttinibandhan // BVaky_1.165 *// *kevala buddhyupdna- $ kramarpnuptin & pravttim atikramya % madhyam vk pravartate // BVaky_1.166 *// *avibhg tu payant $ sarvata sahtakram & svarpajyotir evnta % skm vg anapyin // BVaky_1.167 *// *pypryampi $ nityam gantubhir malai & anty kaleva somasya % ntyantam abhidhyate // BVaky_1.168 *//
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 10/97

2/12/13

Bhartrhari: Vakyapadiya

*yasy dasvarpym $ adhikro nivartate & purue oaakale % tm hur amt kalm // BVaky_1.169 *// *prptopargarp s $ viplavair anuagibhi & vaikhar sattvamtreva % guair na vyavakryate // BVaky_1.170 *// tadvibhgvibhgbhy $ kriyamm avasthitam & svabhvajais tu bhvn % dyante abdaaktaya // BVaky_1.171 // andim avyavacchinn $ rutim hur akartkm & iair nibadhyamn tu % na vyavacchidyate smti // BVaky_1.172 // avibhgd vivttnm $ abhikhy svapnavac chrutau & bhvatattva tu vijya % ligebhyo vihit smti // BVaky_1.173 // kyavgbuddhiviay $ ye mal samavasthit & cikitslakadhytma- % strais te viuddhaya // BVaky_1.174 // abda saskrahno yo $ gaur iti prayuyukyate & tam apabhraam icchanti % viirthaniveinam // BVaky_1.175 // asvagoydaya abd $ sdhavo viayntare & nimittabhedt sarvatra % sdhutva ca vyavasthitam // BVaky_1.176 // te sdhuv anumnena $ pratyayotpattihetava & tdtmyam upagamyeva % abdrthasya prakak // BVaky_1.177 // na iair anugamyante $ paryy iva sdhava & te yata smtistrea % tasmt skd avcak // BVaky_1.178 // abvabv iti yath bla $ ikamo 'pabhate & avyakta tadvid tena % vyaktau bhavati nicaya // BVaky_1.179 // eva sdhau prayoktavye $ yo 'pabhraa prayujyate & tena sdhuvyavahita % ka cid artho 'bhidhyate // BVaky_1.180 // praparyd apabhra $ viguev abhidhtu & prasiddhim gat yena % te sdhur avcaka // BVaky_1.181 // daiv vg vyatikreyam $ aaktair abhidhtbhi & anityadarin tv asmin % vde buddhiviparyaya // BVaky_1.182 // ubhayem avicchedd $ anyaabdavivakay & yo 'nya prayujyate abdo % na so 'rthasybhidhyaka // BVaky_1.183 //

khyta abdasaghto $ jti saghtavartin & eko 'navayava abda % kramo buddhyanusahti // BVaky_2.1 // padam dya pthak sarva $ pada spekam ity api & vkya prati matir bhinn % bahudh nyyadarinm // BVaky_2.2 // nightdivyavasthrtha $ stre yat paribhitam & skkvayava tena % na sarva tulyalakaa // BVaky_2.3 // skkvayava bhede $ parnkkaabdakam & karmapradhna guavad % ekrtha vkyam ucyate // BVaky_2.4 // sabodhanapada yac ca $ tat kriyy vieakam & tath tianta tatrhus % tiantasya vieakam // BVaky_2.5 // yathnekam api ktvnta $ tiantasya vieakam &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 11/97

2/12/13

Bhartrhari: Vakyapadiya

tath tianta tatrhus % tiantasya vieakam // BVaky_2.6 // yathaika eva sarvrtha- $ praka pravibhajyate & dyabhednukrea % vkyrthvagamas tath // BVaky_2.7 // citrasyaikasya rpasya $ yath bhedanidaranai & nldibhi samkhyna % kriyate bhinnalakaai // BVaky_2.8 // tathaivaikasya vkyasya $ nirkkasya sarvata & abdntarai samkhyna % skkair anugamyate // BVaky_2.9 // yath pade vibhajyante $ praktipratyaydaya & apoddhras tath vkye % padnm upapadyate // BVaky_2.10 // varntarasarpatva $ varabhgeu dyate & padntarasarp ca % padabhg iva sthit // BVaky_2.11 // bhgair anarthakair yukt $ vabhodakayvak & anvayavyatirekau tu % vyavahranibandhanam // BVaky_2.12 // abdasya na vibhgo 'sti $ kuto 'rthasya bhaviyati & vibhgai prakriybhedam % avidvn pratipadyate // BVaky_2.13 // brhmartho yath nsti $ ka cid brhmaakambale & devadattdayo vkye % thataiva syur anarthak // BVaky_2.14 // smnyrthas tirobhto $ na viee 'vatihate & upttasya kutas tygo % nivtta kvvatihatm // BVaky_2.15 // abdo yadi vkyrtha $ padrtho 'pi tath bhavet & eva sati ca sabandha % abdasyrthena hyate // BVaky_2.16 // vieaabd ke cit $ smnyapratirpak & abdntarbhisabandhd % vyajyante pratipattu // BVaky_2.17 // te tu ktsno vkyrtha $ pratibheda sampyate & vyaktopavyajan siddhir % arthasya pratipatu // BVaky_2.18 // sa vyakta kramav chabda $ upu yam adhyate & akramas tu vitatyeva % buddhir yatrvatihate // BVaky_2.19 // yathotkepaviee 'pi $ karmabhedo na ghyate & vttau vyajyate jti % karmabhir bhramadibhi // BVaky_2.20 // varavkyapadev eva $ tulyopavyajan ruti & atyantabhede tattvasya % sarpeva pratyate // BVaky_2.21 // nityeu ca kuta prva $ para v paramrthata & ekasyaiva tu s aktir % yad evam avabhsate // BVaky_2.22 // cira kipram iti jne $ klabhedd te yath & bhinnakle prakete % sa dharmo hrasvadrghayo // BVaky_2.23 // na nitya kramamtrbhi $ klo bhedam ihrhati & vyvartinn mtrm % abhve kda krama // BVaky_2.24 // tbhyo y jyate buddhir $ ek s bhgavarjit & s hi svaakty bhinneva % kramapratyavamarin // BVaky_2.25 // kramollekhnuagea $ tasy yad bjam hitam & tattvanntvayos tasya % niruktir nvatihate // BVaky_2.26 // bhvansamaye tv etat $ kramasmarthyam akramam & vyvttabhedo yenrtho % bhedavn upalabhyate // BVaky_2.27 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 12/97

2/12/13

Bhartrhari: Vakyapadiya

padni vkye tny eva $ vars te ca pade yadi & vareu varabhgn % bheda syt paramuvat // BVaky_2.28 // bhgnm anupalen $ na varo na pada bhavet & tem avyapadeyatvt % kim anyad vyapadiyatm // BVaky_2.29 // yad antaabdatattva tu $ bhgair eka prakitam & tam hur apare abda % tasya vkye tathaikatm // BVaky_2.30 // arthabhgais tath tem $ antaro 'rtha prakyate & ekasyaivtmano bhedau % abdrthv apthaksthitau // BVaky_2.31 // prakakaprakyatva $ kryakraarpat & antarmtrtmanas tasya % abdatattvasya sarvad // BVaky_2.32 // tasyaivstitvanstitve $ smarthye samavasthite & akrame kramanirbhse % vyavahranibandhane // BVaky_2.33 // sapratyayapramatvt $ padrthstitvakalpane & padrthbhyuccaye tygd % narthakya prasajyate // BVaky_2.34 // rjaabdena rjrtho $ bhinnarpea gamyate & vttv khytasada % padam anyat prayujyate // BVaky_2.35 // yathvakara ity ukte $ vinaivvena gamyate & ka cid eva viio 'rtha % sarveu pratyayas tath // BVaky_2.36 // vkyeu arthntaragata $ sdyaparikalpane & ke cit rhiabdatva % stra evnugamyate // BVaky_2.37 // updypi ye heys $ tn upyn pracakate & upyn ca niyamo % nvayam avatihate // BVaky_2.38 // artha katha cit purua $ ka cit sapratipadyate & sas v vibhakt c % bhed vkyanibandhan // BVaky_2.39 // so 'yam ity abhisabandho $ buddhy prakramyate yad & vkyrthasya tadaiko 'pi % vara pratyyaka kva cit // BVaky_2.40 // kevalena padenrtho $ yvn evbhidhyate & vkyastha tvato 'rthasya % tad hur abhidhyakam // BVaky_2.41 // sabandhe sati yat tv anyad $ dhikyam upajyate & vkyrtam eva ta prhur % anekapadasarayam // BVaky_2.42 // sa tv anekapadastho 'pi $ pratibheda sampyate & jtivat samudye 'pi % sakhyvat kalpyate 'parai // BVaky_2.43 // sarvabhednuguya tu $ smnyam apare vidu & tad arthntarasasargd % bhajate bhedarpatm // BVaky_2.44 // bhedn kkatas tasya $ y pariplavammat & avacchinatti sabandhas % t viee niveayan // BVaky_2.45 // krynumeya sabandho $ rpa tasya na vidyate & asattvabhtam atyantam % atas ta pratijnate // BVaky_2.46 // niyata sdhane sdhya $ kriy niyatasdhan & sa sanidhnamtrea % niyama saprakate // BVaky_2.47 // guabhvena skka $ tatra nma pravartate & sdhyatvena nimittni % kriypadam apekate // BVaky_2.48 // santa eva vie ye $ padrthev avibhvit &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 13/97

2/12/13

Bhartrhari: Vakyapadiya

te kramd anugamyante % na vkyam abhidhyakam // BVaky_2.49 // abdn kramamtre ca $ nnya abdo 'sti vcaka & kramo hi dharma klasya % tena vkya na vidyate // BVaky_2.50 // ye ca sabhavino bhed $ padrthev avibhvit & te sanidhne vyajyante % na tu varev aya krama // BVaky_2.51 // varn ca padn ca $ kramamtranivein & padkhy vkyasaj ca % abdatva neyate tayo // BVaky_2.52 // samne 'pi tu abdatve $ da sapratyaya padt & prativara tv asau nsti % padasyrtham ato vidu // BVaky_2.53 // yath svayav var $ vin vcyena kena cit & arthavanta samudit % vkyam apy evam iyate // BVaky_2.54 // anarthakny apyatvt $ padrthenrthavanti v & krameoccaritny hur % vkyrtha bhinnalakaam // BVaky_2.55 // nityatve samudyn $ jter v parikalpane & ekasyaikrthatm hur % vkyasyvyabhicrim // BVaky_2.56 // abhedaprvakbhed $ kalpit vkyavdibhi & bhedaprvn abheds tu % manyante padadarina // BVaky_2.57 // padapraktibhva ca $ vttibhedena varyate & padn sahit yoni % sahit v padray // BVaky_2.58 // padmnya ca yady anya $ sahity nidaraka & nityas tatra katha krya % pada lakaadarant // BVaky_2.59 // prativaram asavedya $ padrthapratyayo yath & padev evam asavedya % vkyrthasya nirpaam // BVaky_2.60 // vkyrtha saniviate $ padeu sahavttiu & yath tathaiva vareu % padrtha sahavttiu // BVaky_2.61 // skma grhya yathnyena $ sasa saha ghyate & varo 'py anyena varena % sabaddho vcakas tath // BVaky_2.62 // padasyoccrad artho $ yath ka cin nirpyate & varnm api snidhyt % tath so 'rtha pratyate // BVaky_2.63 // prptasya yasya smarthyn $ niyamrth puna ruti & tentyanta vieea % smnya yadi bdhyate // BVaky_2.64 // yajeteti tato dravya $ prpta smarthyalakaam & vrhiruty nivarteta % na syt pratinidhis tath // BVaky_2.65 // tasmd vrhitvam adhika $ vrhiabda prakalpayet & dravyatvam aviruddhatvt % prptyartha san na bdhate // BVaky_2.66 // tena cpi vyavacchinne $ dravyatve sahacrii & asabhavd vie % tatrnyem adaranam // BVaky_2.67 // na ca smnyavat sarve $ kriyabdena lakit & vie na hi sarve % sat abdo 'bhidhyaka // BVaky_2.68 // ukldayo gu santo $ yath tatrvivakit & tathvivak bhedn % dravyatvasahacrim // BVaky_2.69 // asanidhau pratinidhir $ m bhn nityasya karmaa & kmyasya v pravttasya % lopa ity upapadyate // BVaky_2.70 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 14/97

2/12/13

Bhartrhari: Vakyapadiya

viiaiva kriy yena $ vkyrtha parikalpyate & dravybhve pratinidhau % tasya tat syt kriyntaram // BVaky_2.71 // nirjtrtha pada yac ca $ tadarthe pratipdite & pikdi yad avijta % tat kim ity anuyujyate // BVaky_2.72 // smarthyaprpita yac ca $ vyaktyartham anuajyate & rutir evnuagea % bdhik ligavkyayo // BVaky_2.73 // aprpto yas tu ukldi $ sanidhnena gamyate & sa yatnaprpito vkye % rutidharmavilakaa // BVaky_2.74 // abhinnam eva vkya tu $ yady abhinnrtham iyate & tat sarva rutibhtatvn % na rutyaiva virotsyate // BVaky_2.75 // vkyn samudya ca $ ya ekrthaprasiddhaye & skkvayavas tatra % vkyrtho 'pi na vidyate // BVaky_2.76 // prsagikam ida kryam $ ida tantrea labhyate & idam vttibhedbhym % atra bdhasamuccayau // BVaky_2.77 // ho 'smin viaye nyyya $ sabandho 'sya na bdhyate & smnyasytideo 'ya % vieo 'trtidiyate // BVaky_2.78 // arthitvam atra smarthyam $ asminn artho na bhidyate & strt prptdhikro 'ya % vyudso 'sya kriyntare // BVaky_2.79 // iya ruty kramaprptir $ iyam uccrad iti & kramo 'yam atra balavn % asmis tu na vivakita // BVaky_2.80 // ida pargai sabaddham $ agnm aprayojakam & prayojakam ida tem % atreda nntaryakam // BVaky_2.81 // ida pradhna eo 'ya $ viniyogakramas tv ayam & skd asyopakrdam % idam rd vieakam // BVaky_2.82 // aktivyprabhedo 'smin $ phalam atra tu bhidyate & sabandhj jtabhedo 'ya % bhedas tatrvivakita // BVaky_2.83 // prasajyapratiedho 'ya $ paryudso 'yam atra tu & ida gauam ida mukhya % vypda guru laghv idam // BVaky_2.84 // bhedenggibhvo 'sya $ bahubheda vikalpyate & ida niyamyate 'sytra % yogyatvam upajyate // BVaky_2.85 // asya vkyntare dl $ ligd bhedo 'numyate & aya abdair apoddhtya % padrtha pravibhajyate // BVaky_2.86 // iti vkyeu ye dharm $ padrthopanibandhan & sarve tena prakalperan % pada cet syad avcakam // BVaky_2.87 // avibhakte 'pi vkyrthe $ aktibhedd apoddhte & vkyntaravibhgena % yathokta na virudhyate // BVaky_2.88 // yathaivaikasya gandhasya $ bhedena parikalpan & pupdiu tath vkye % 'py arthabhedo 'bhidhyate // BVaky_2.89 // gavaye narasihe vpy $ ekajnvte yath & bhga jtyantarasyaiva % sada pratipadyate // BVaky_2.90 // aprasiddha tu ya bhgam $ adam anupayati & tvaty asavida mha % sarvatra pratipadyate // BVaky_2.91 // tath pikdiyogena $ vkye 'tyantavilakae &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 15/97

2/12/13

Bhartrhari: Vakyapadiya

sadasyeva sajnam % asato 'rthasya manyate // BVaky_2.92 // ekasya bhge sdya $ bhge bheda ca lakyate & nirbhgasya prakasya % nirbhgeaiva cetas // BVaky_2.93 // tathaiva bhge sdya $ bhge bhedo 'vasyate & bhgbhve 'pi vkynm % atyanta bhinnadharmam // BVaky_2.94 // rpane padn syt $ katha cvadhikalpan & aghtvadhau abde % katha crtho vivicyate // BVaky_2.95 // sasarga iva rp $ abde 'nyatra vyavasthita & nnrpeu tadrpa % tantreparam iyate // BVaky_2.96 // tasminn abhede bhedn $ sasarga iva vartate & rpa rpntart tasmd % ananyat pravibhajyate // BVaky_2.97 // stre pratyyakasypi $ kvacid ekatvam ritam & pratyyyena kvacid bhedo % grahaagrhyayo sthita // BVaky_2.98 // ity abhedam ritya $ yathsakhya prakalpitam & lluor grahae bhedo % grhybhy parikalpita // BVaky_2.99 // yasyety etad ao rpa $ sajinm abhidhyakam & na hi pratyamnena % grahaasysti sabhava // BVaky_2.100 // ity etad abhinna ca $ bhinnavkyanibandhanam & bhedena grahaa yasya % pararpam iva dvayo // BVaky_2.101 // plutasygavivddhi ca $ samhram acos tath & vyudasyat punar bheda % abdev atyantam rita // BVaky_2.102 // ardharcdiu abdeu $ rpabheda kramd yath & tantrt tathaikaabdatve % bhinnn rutir anyath // BVaky_2.103 // sahitviaye var $ svarpevikria & abdntaratva yntva % aktyantaraparigraht // BVaky_2.104 // indriydivikrea $ da grhyeu vastuu & tmatygd te bhinna % grahaa sa krama rutau // BVaky_2.105 // abhidhnakriybhedc $ chabdev aviktev api & rpam atyantabhedena % tad evaika prakate // BVaky_2.106 // co v gtimtra v $ sma dravyntara na tu & gtibhedt tu ghyante % t eva vikt ca // BVaky_2.107 // upyc chrutisahre $ bhinnnm ekaeim & tantreoccrae te % stre sdhutvam ucyate // BVaky_2.108 // parighya ruti caik $ rpabhedavatm api & tantreoccraa kryam % anyath te na sdhava // BVaky_2.109 // sarp ca vkyn $ strepratipditam & tantreoccrad eka % rpa sdhpalabhyate // BVaky_2.110 // ekasynekarpatva $ nlikdiparigraht & yath tathaiva tantrt syd % bahnm ekarpat // BVaky_2.111 // yath padasarp $ vkyn sabhava pthak & tath vkyntarbhve % syd e pthagarthat // BVaky_2.112 // abhidheya padasyrtho $ vkyasyrtha prayojanam & yasya tasya na sabandho % vkynm upapadyate // BVaky_2.113 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 16/97

2/12/13

Bhartrhari: Vakyapadiya

tatra kriypadny eva $ vyapekante parasparam & kriypadnuaktas tu % sabandho 'tha pratyate // BVaky_2.114 // vttir anuvdo v $ padrthavyaktikalpane & pratyeka tu sampto 'rtha % sahabhteu vartate // BVaky_2.115 // avikalpitavkyrthe $ vikalp bhvanray & atrdhikarae vd % prve bahudh mat // BVaky_2.116 // abhyst pratibhhetu $ sarva abdo 'parai smta & bln ca tirac ca % yathrthapratipdane // BVaky_2.117 // angama ca so 'bhysa $ samaya kai cid iyate & anantaram ida kryam % asmd ity upadaraka // BVaky_2.118 // asty artha sarvaabdn $ iti pratyyyalakaam & aprvadevatsvargai % samam hur gavdiu // BVaky_2.119 // prayogadaranbhysd $ krvagrahas tu ya & na sa abdasya viaya % sa hi yatnntarraya // BVaky_2.120 // ke cid bhed prakyante $ abdais tadabhidhyibhi & anunipdina k cic % chabdrthn iti manyate // BVaky_2.121 // jte pratyyake abde $ y vyaktir anuagi & na tadvyaktigatn bhed % jtiabdo 'valambate // BVaky_2.122 // ghadn na ckrn $ pratyyayati vcaka & vastumtraniveitvt % tadgatir nntaryak // BVaky_2.123 // kriy vin prayogea $ na d abdacodit & prayogas tv anunipd % abdrtha iti gamyate // BVaky_2.124 // niyats tu prayog ye $ niyata yac ca sdhanam & te abdbhidheyatvam % aparair anugamyate // BVaky_2.125 // samudyo 'bhidheyo vpy $ avikalpasamuccaya & asatyo vpi sasarga % abdrtha kai cid iyate // BVaky_2.126 // asatyopdhi yat satya $ tad v abdanibandhanm & abdo vpy abhijalpatvam % gato yti vcyatm // BVaky_2.127 // so 'yam ity abhisabandhd $ rpam ekkta yat & abdasyrthena ta abdam % abhijalpa pracakate // BVaky_2.128 // tayor apthagtmatve $ rhir avyabhicri & ki cid eva kva cid rpa % prdhnyenvatihate // BVaky_2.129 // loke 'rtharpat abda $ pratipanna pravartate & stre tbhayarpatva % pravibhakta vivakay // BVaky_2.130 // aakte sarvaakter v $ abdair eva prakalpit & ekasyrthasya niyat % kriydiparikalpan // BVaky_2.131 // yo vrtho buddhiviayo $ bhyavastunibandhana & sa bhya vastv iti jta % abdrtha iti gamyate // BVaky_2.132 // kravanta savedy $ vyaktismtinibandhan & ete pratyavabhsante % savintra tv ato 'nyath // BVaky_2.133 // yathendriya sanipatad $ vaicitreopadaraka & tathaiva abdd arthasya % pratipattir anekadh // BVaky_2.134 // vaktrnyathaiva prakrnto $ bhinneu pratipattu &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 17/97

2/12/13

Bhartrhari: Vakyapadiya

svapratyaynukrea % abdrtha pravibhajyate // BVaky_2.135 // ekasminn api dye 'rthe $ darana bhidyate pthak & klntarea caiko 'pi % ta payaty anyath puna // BVaky_2.136 // ekasypi ca abdasya $ nimittair avyavasthitai & ekena bahubhi crtho % bahudh parikalpyate // BVaky_2.137 // tasmd adatattvn $ spardha bahucchala & darana vacana vpi % nityam evnavasthitam // BVaky_2.138 // darana yac ca $ tattve ki cid avasthitam & na tena vyavahro 'sti % na tac chabdanibandhana // BVaky_2.139 // talavad dyate vyoma $ khadyoto havyav iva & naiva csti tala vyomni % na khadyote hutana // BVaky_2.140 // tasmt pratyakam apy artha $ vidvn keta yuktita & na daranasya prmyd % dyam artha prakalpayet // BVaky_2.141 // asamkhyeyatattvnm $ arthn laukikair yath & vyavahre samkhyna % tat prajo na vikalpayet // BVaky_2.142 // vicchedagrahae 'rthn $ pratibhnyaiva jyate & vkyrtha iti tm hu % padrthair upapditm // BVaky_2.143 // ida tad iti snyem $ ankyey katha cana & pratytmavtti siddh s % kartrpi na nirpyate // BVaky_2.144 // upaleam ivrthn $ s karoty avicrit & srvarpyam ivpann % viayatvena vartate // BVaky_2.145 // skc chabdena janit $ bhvannugamena v & itikartavyaty t % na ka cid ativartate // BVaky_2.146 // pramatvena t loka $ sarva samanugacchati & samrambh pratyante % tiracm api tadvat // BVaky_2.147 // yath dravyavie $ paripkair ayatnaj & maddiaktayo d % pratibhs tadvat tath // BVaky_2.148 // svaravtti vikurute $ madhau puskokilasya ka & jantvdaya kulydi- % karae ikit katham // BVaky_2.149 // hraprtyapadvea- $ plavandikriysu ka & jtyanvayaprasiddhsu % prayokt mgapakim // BVaky_2.150 // bhvannugatd etad $ gamd eva jyate & sattiviprakarbhym % gamas tu viiyate // BVaky_2.151 // svabhvavarabhsa- $ yogdopapditm & viiopahit ceti % pratibh avidh vidu // BVaky_2.152 // yath sayogibhir dravyair $ lakite 'rthe prayujyate & goabdo na tv asau te % vie prakaka // BVaky_2.153 // kravarvayavai $ saseu gavdiu & abda pravartamno 'pi % na tn agkaroty asau // BVaky_2.154 // sasthnavarvayavair $ viie 'rthe prayujyate & abdo na tasyvayave % pravttir upalabhyate // BVaky_2.155 // durlabha kasya cil loke $ sarvvayavadarana & kai cit tv avayavair dair % artha ktso 'numyate // BVaky_2.156 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 18/97

2/12/13

Bhartrhari: Vakyapadiya

tath jtyutpaldn $ gandhena sahacrim & nityasabandhin da % gunm avadhraam // BVaky_2.157 // sakhypramasasthna- $ nirapeka pravartate & bindau ca samudye ca % vcaka salildiu // BVaky_2.158 // saskrdiparicchinne $ taildau yo vyavasthita & haikadea tattvena % tasyvayavavartin // BVaky_2.159 // yenrthenbhisabaddham $ abhidhna prayujyate & tadarthpagame tasya % prayogo vinivartate // BVaky_2.160 // ys tu sabhavino dharmn $ antarya prayujyate & abdas te na snidhya % niyamena vyapekate // BVaky_2.161 // yath romaaphdn $ vyabhicre 'pi dyate & goabdo na tath jter % viprayoge pravartate // BVaky_2.162 // tasmt sabhavino 'rthasya $ abdt sapratyaye sati & adaviprayogrtha % sabandhitvena gamyate // BVaky_2.163 // vcik dyotik va syur $ dvitvdn vibhaktaya & syd v sakhyvato 'rthasya % samudyo 'bhidhyaka // BVaky_2.164 // vin sakhybhidhnd v $ sakhybhedasamanvitn & arthn svarpabhedena % km cid hur gavdaya // BVaky_2.165 // ye abd nityasabandh $ viveke jtaaktaya & anvayavyatirekbhy % tem artho vibhajyate // BVaky_2.166 // yvac cvyabhicrea $ tayo akya prakalpanam & niyamas tatra na tv eva % niyamo nuabdiu // BVaky_2.167 // sabhave nbhidhnasya $ lakaatva prakalpate & pekikyo hi sasarge % niyat abdaaktaya // BVaky_2.168 // na kpaspaypnm $ anvayo 'rthasya dyate & ato 'rthntaravcitva % saghtasyaiva gamyate // BVaky_2.169 // anvkhynni bhidyante $ abdavyutpattikarmasu & bahn sabhave 'rthn % nimitta ki cid iyate // BVaky_2.170 // vairavsihagiris $ tathaikgrikdaya & kai cit katha cid khyt % nimittvadhisakarai // BVaky_2.171 // yath patha samkhyna $ vkavalmkaparvatai & aviruddha gavdn % bhinnai ca sahacribhi // BVaky_2.172 // anyath ca samkhynam $ avasthbhedadaribhi & kriyate kiukdnm % ekadevadhraa // BVaky_2.173 // kai cin nirvacana bhinna $ girater garjater game & gavater gadater vpi % gaur ity atrnudaritam // BVaky_2.174 // gaur ity eva svarpd v $ goabdo gou vartate & vyutpdyate na v sarva % kai cic cobhayatheyate // BVaky_2.175 // smnyenopadea ca $ stre laghvartham rita & jtyantaravad anyasya % vie pratipdak // BVaky_2.176 // arthntare ca yad vtta $ tat praktyantara vidu & tulyarpa na tad rhv % anyasminn anuajyate // BVaky_2.177 // bhinnv ijiyaj dht $ niyatau viayntare &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 19/97

2/12/13

Bhartrhari: Vakyapadiya

kai cit katha cid uddiau % citra hi pratipdanam // BVaky_2.178 // eva ca vlavydi $ jitvarvad upcaret & bhedbhedbhyupagame % na virodho 'sti ka cana // BVaky_2.179 // adn vyavasthrtha $ pthaktvena prakalpanam & dhtpasargayo stre % dhtur eva tu tda // BVaky_2.180 // tath hi sagrmayate $ sopasargd vidhi smta & kriyvie samghte % prakramyante tathvidh // BVaky_2.181 // krym antaragatvam $ eva dhtpasargayo & sdhanair yti sabandha % tathbhtaiva s kriy // BVaky_2.182 // prayogrtheu siddha san $ bhettavyo 'rtho viiyate & prk ca sdhanasabandht % kriy naivopajyate // BVaky_2.183 // dhto sdhanayogasya $ bhvina prakramd yath & dhtutva karmabhva ca % tathnyad api dyatm // BVaky_2.184 // bjakleu sabandhd $ yath lkrasdaya & vardiparimena % phalnm upakurvate // BVaky_2.185 // buddhisthd abhisabandht $ tath dhtpasargayo & abhyantarktd bheda % padakle prakate // BVaky_2.186 // kva cit sabhavino bhed $ kevalair anidarit & upasargea sabandhe % vyajyante pranirdin // BVaky_2.187 // sa vcako vie $ sabhavd dyotako 'pi v & aktydhnya v dhto % sahakr prayujyate // BVaky_2.188 // sthdibhi kevalair yac ca $ gamandi na gamyate & tatrnumnd dvividht % taddharm prdir ucyate // BVaky_2.189 // aprayoge 'dhiparyo ca $ yvad da kriyntaram & tasybhidhyako dhtu % saha tbhym anarthaka // BVaky_2.190 // tathaiva svrthik ke cit $ saghtntaravttaya & anarthakena sas % praktyarthnuvdina // BVaky_2.191 // nipt dyotak ke cit $ pthagarthaprakalpane & gam iva ke cit tu % sabhyrthasya sdhak // BVaky_2.192 // uparit purastd v $ dyotakatva na bhidyate & teu prayujyamneu % bhinnrthev api sarvath // BVaky_2.193 // cdayo na prayujyante $ padatve sati keval & pratyayo vcakatve 'pi % kevalo na prayujyate // BVaky_2.194 // samuccitbhidhne tu $ vyatireko na vidyate & asattvabhto bhva ca % tipadair abhidhyate // BVaky_2.195 // samuccitbhidhne 'pi $ viirthbhidhyinm & guair padn sabandha % paratantrs tu cdaya // BVaky_2.196 // janayitv kriy k cit $ sabandha vinivartate & ryame kriyabde % sabandho jyate kva cit // BVaky_2.197 // tatra ah pratipada $ samsasya nivttaye & vihit daranrtha tu % kraka pratyudhtam // BVaky_2.198 // sa copajta sabandho $ vinivtte kriypade & karmapravacanyena % tatra tatra niyamyate // BVaky_2.199 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 20/97

2/12/13

Bhartrhari: Vakyapadiya

yena kriypadkepa $ sa krakavibhaktibhi & yujyate vir yath tasya % likhv anupasargat // BVaky_2.200 // tihater aprayoga ca $ do 'praty ajayann iti & sunv abhty bhimukhye ca % kevalo 'pi prayujyate // BVaky_2.201 // karmapravacanyatva $ kriyyoge vidhyate & atvdivinivttyartha % svatydn vidharmam // BVaky_2.202 // hetuhetumator yoga- $ paricchede 'nun kte & rambhd bdhyate prpt % tty hetulaka // BVaky_2.203 // kriyy dyotako nya $ na sabandhasya vcaka & npi kriypadkepi % sabandhasya tu bhedaka // BVaky_2.204 // anarthakn saghta $ srthako 'narthakas tath & varn padam arthena % yukta nvayav pade // BVaky_2.205 // padnm arthayuktn $ saghto bhidyate puna & arthntarvabodhena % sabandhavigamena ca // BVaky_2.206 // srthaknarthakau bhede $ sabandha ndhigacchata & adhigacchata ity eke % kurdinidarant // BVaky_2.107 // arthavadbhyo viirtha $ saghta upajyate & nopajyata ity eke % samsasvrthikdiu // BVaky_2.208 // ke cid dhi yutasiddhrth $ bhede nirjtaaktaya & anvayavyatirekbhy % ke cit kalpitaaktaya // BVaky_2.209 // strrtha eva varnm $ arthavattve pradarita & dhtvdn hi uddhn % laukiko 'rtho na vidyate // BVaky_2.210 // kttaddhitnm artha ca $ kevalnm alaukika & prg vibhaktes tadantasya % tathaivrtho na vidyate // BVaky_2.211 // abhivyaktataro yo 'rtha $ pratyaynteu lakyate & arthavattprakarad % rita sa tathvidha // BVaky_2.212 // tmabhedo na cet ka cid $ varebhya padavkyayo & anyonypekay akty % vara syd abhidhyaka // BVaky_2.213 // varena kena cin nyna $ saghto yo 'bhidhyaka & na cec chabdntaram asv % anynas tena gamyate // BVaky_2.214 // sa tasmin vcake abde $ nimittt smtim dadhat & skd iva vyavahita % abdenrtham upohate // BVaky_2.215 // padavcyo yath nrtha $ ka cid gaurakhardiu & saty api pratyaye 'tyanta % samudye na gamyate // BVaky_2.216 // samanvita ivrthtm $ padrthair ya pratyate & padrthadarana tatra % tathaivnupakrakam // BVaky_2.217 // samudyvayavayor $ bhinnrthatve ca vttiu & yugapad bhedasasargau % viruddhv anuagiau // BVaky_2.218 // ka ca sdhanamtrrthn $ adhydn parikalpayet & aprayuktapada crtho % bahuvrhau katha bhavet // BVaky_2.219 // prajusajvdyavayavair $ na csty arthvadhraam & tasmt saghta evaiko % viirthanibandhanam // BVaky_2.220 // garg ity eka evya $ bahuv artheu vartate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 21/97

2/12/13

Bhartrhari: Vakyapadiya

dvandvasajo 'pi saghto % bahnm abhidhyaka // BVaky_2.221 // yathaikaee bhujydi $ pratyekam avatihate & kriyaiva dvandvavcye 'rthe % pratyeka pravibhajyate // BVaky_2.222 // yac ca dvandvapadrthasya $ tacchabdena vyapekaam & spi vyvttarpe 'rthe % sarvanmasarpat // BVaky_2.223 // yath ca khadiracchede $ bhgeu kramavs chidi & tath dvandvapadrthasya % bhgeu kramadaranam // BVaky_2.224 // saghaikadee prakrntn $ yath saghnuptina & kriyvien manyante % sa dvandvvayave krama // BVaky_2.225 // pratipdayat vttim $ abuddhn vkyaprvikm & vttau padrthabhedena % prdhnyam upadaritam // BVaky_2.226 // abhedd abhidheyasya $ nasamse vikalpitam & prdhnya bahudh bhye % dos tu prakriygat // BVaky_2.227 // jahatsvrthavikalpe ca $ sarvrthatygam icchat & bahuvrhipadrthasya % tyga sarvasya darita // BVaky_2.228 // stre kva cit praktyartha $ pratyayenbhidhyate & praktau vinivtty % pratyayrtha ca dhtubhi // BVaky_2.229 // yam artham hatur bhinnau $ pratyayv eka eva tam & kva cid ha pacantti % dhtus tbhy vin kva cit // BVaky_2.230 // anvkhynasmter ye ca $ pratyayrth nibandhanam & nirdis te praktyarth % smtyantara udht // BVaky_2.231 // prasiddher udvamikarty $ eva stre 'bhidhyate & vyavahrya manyante % strrthaprakriy yata // BVaky_2.232 // streu prakriybhedair $ avidyaivopavaryate & angamavikalp tu % svaya vidyopavartate // BVaky_2.233 // anibaddha nimitteu $ nirupkhya phala yath & tath vidypy ankhyey % stropyeva lakyate // BVaky_2.234 // yathbhysa hi vg arthe $ pratipatti samhate & svabhva iva cndir % mithybhyso vyavasthita // BVaky_2.235 // utprekate svayava $ paramum apaita & tathvayavina yuktam % anyair avayavai puna // BVaky_2.236 // ghadidaranl loka $ paricchinno 'vasyate & samrambhc ca bhvnm % dimad brahma vatam // BVaky_2.237 // upy ikamn $ blnm upalpan & asatye vartmani sthitv % tata satya samhate // BVaky_2.238 // anyath pratipadyrtha $ padagrahaaprvakam & punar vkye tam evrtham % anyath pratipadyate // BVaky_2.239 // uptt bahavo 'py arth $ yev ante pratiedhanam & kriyate te nivartante % tasmt ts tatra nrayet // BVaky_2.240 // vko nstti vkya ca $ viibhvalakaam & nrthe na buddhau sabandho % nivtter avatihate // BVaky_2.241 // vicchedapratipattau ca $ yady astty avadhryate & aabdavcy s buddhir % nivartyeta sthit katham // BVaky_2.242 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 22/97

2/12/13

Bhartrhari: Vakyapadiya

atha yaj jnam utpanna $ tan mithyeti na ktam & nao vyprabhede 'sminn % abhvvagati katham // BVaky_2.243 // nirdhrapravttau ca $ prkpravttir nao bhavet & athdhra sa evsya % niyamrth rutir bhavet // BVaky_2.244 // niyamadyotanrth vpy $ anuvdo yath bhavet & ka cid evrthavs tatra % abda es tv anarthak // BVaky_2.245 // viruddha cbhisabandham $ udhrydibhi ktam & vkye sampte vkyrtham % anyath pratipadyate // BVaky_2.246 // stutinindpradhneu $ vkyev artho na tda & padn pravibhgena % yda parikalpyate // BVaky_2.247 // athsasa evrtha $ padeu samavasthita & vkyrthasybhyupyo 'sv % ekasya pratipdane // BVaky_2.248 // prva padev asaso $ ya kramd upacyate & chinnagrathitakalpatvt % tad viiatara vidu // BVaky_2.249 // ekam hur anekrtha $ abdam anye parkak & nimittabhedd ekasya % srvrthya tasya bhidyate // BVaky_2.250 // yaugapadyam atikramya $ paryye vyavatihate & arthaprakarabhy v % yogc chabdntarea v // BVaky_2.251 // yath ssndimn pio $ goabdenbhidhyate & tath sa eva goabdo % vhke 'pi vyavasthita // BVaky_2.252 // sarvaaktes tu tasyaiva $ abdasynekadharmaa & prasiddhibhedd gauatva % mukhyatva copajyate // BVaky_2.253 // eko mantras tathdhytmam $ adhidaivam adhikratu & asakarea sarvrtho % bhinnaaktir avasthita // BVaky_2.254 // gotvnuago vhke $ nimittt kai cid iyate & arthamtra viparyasta % abda svrthe vyavasthita // BVaky_2.255 // tath svarpa abdn $ sarvrthev anuajyate & arthamtra viparyasta % svarpe tu ruti sthit // BVaky_2.256 // ekatva tu sarpatvc $ chabdayor gauamukhyayo & prhur atyantabhede 'pi % bhedamrgnudarina // BVaky_2.257 // smidhenyantara caivam $ vttv anuajyate & mantrs ca viniyogena % labhante bhedam havat // BVaky_2.258 // tny mnyntary eva $ pahyate ki cid eva tu & anarthakn pho v % eas tv anya pratyate // BVaky_2.259 // abdasvarpam arthas tu $ phe 'nyair upavaryate & atyantabheda sarve % tatsabandht tu tadvatm // BVaky_2.260 // any saskrasvitr $ karmay any prayujyate & any japaprabandheu % s tv ekaiva pratyate // BVaky_2.261 // arthasvarpe abdn $ svarpd vttim icchata & vkyarpasya vkyrthe % vttir anynapekay // BVaky_2.262 // anekrthatvam ekasya $ yai abdasynugamyate & siddhyasiddhikt te % gauamukhyaprakalpan // BVaky_2.263 // arthaprakarapeko $ yo v abdntarai saha &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 23/97

2/12/13

Bhartrhari: Vakyapadiya

yukta pratyyayaty artha % ta gauam apare vidu // BVaky_2.264 // uddhasyoccrae svrtha $ prasiddho yasya gamyate & sa mukhya iti vijeyo % rpamtranibandhana // BVaky_2.265 // yas tv anyasya prayogea $ yatnd iva niyujyate & tam aprasiddha manyante % gaurthbhiniveinam // BVaky_2.266 // svrthe pravartamno 'pi $ yasyrtha yo 'valambate & nimitta tatra mukhya syn % nimitt gaua iyate // BVaky_2.267 // purrd iti bhinne 'rthe $ yau vartete virodhini & arthaprakarapeka % tayor apy avadhraam // BVaky_2.268 // vkyasyrtht padrthnm $ apoddhre prakalpite & abdntarea sabandha % kasyaikasyopapadyate // BVaky_2.269 // yac cpy eka pada da $ caritstikriya kva cit & tad vkyntaram evhur % na tad anyena yujyate // BVaky_2.270 // yac ca ko 'yam iti prane $ gaur ava iti cocyate & prana eva kriy tatra % prakrnt darandik // BVaky_2.271 // naivdhikatva dharm $ nynat v prayojik & dhikyam api manyante % prasiddher nynat kva cit // BVaky_2.272 // jtiabdo 'ntarepi $ jti yatra prayujyate & sabandhisadd dharmt % ta gauam apare vidu // BVaky_2.273 // viparysd ivrthasya $ yatrrthntaratm iva & manyante sa gavdis tu % gaua ity ucyate kva cit // BVaky_2.274 // niyat sdhanatvena $ rpaaktisamanvit & yath karmasu gamyante % srsimusaldaya // BVaky_2.275 // kriyntare na caite $ vibhavanti na aktaya & rpd eva tu tdarthya % niyamena pratyate // BVaky_2.276 // tathaiva rpaaktibhym $ utpatty samavasthita & abdo niyatatdarthya % aktynyatra prayujyate // BVaky_2.277 // rutimtrea yatrsya $ smarthyam avasyate & ta mukhyam artha manyante % gaua yatnopapditam // BVaky_2.278 // goyumanmahat cvyarthe $ svrthd arthntare sthitau & arthntarasya tadbhvas % tatra mukhyo 'pi dyate // BVaky_2.279 // mahattva uklabhva ca $ prakti pratipadyate & bhedenpekit s tu % gauatvasya prasdhik // BVaky_2.280 // agnisomdaya abd $ ye svarpapadrthak & sajibhi saprayujyante % 'prasiddhes teu gauat // BVaky_2.281 // agnidattas tu yo 'gni syt $ tatra svrthopasarjana & abdo dattrthavttitvd % gauatva pratipadyate // BVaky_2.282 // nimittabhedt prakrnte $ abdavyutpattikarmai & haricandrdiu suo % bhvbhvau vyavasthitau // BVaky_2.283 // ydau prptasaskro $ ya abdo 'nyena yujyate & tatrntaragasaskro % bhye 'rthe na nivartate // BVaky_2.284 // atyantaviparto 'pi $ yath yo 'rtho 'vadhryate & yathsapratyaya abdas % tatra mukhya prayujyate // BVaky_2.285 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 24/97

2/12/13

Bhartrhari: Vakyapadiya

yady api pratyaydhnam $ arthatattvvadhraam & na sarva pratyayas tasmin % prasiddha iva jyate // BVaky_2.286 // darana salile tulya $ mgatdidaranai & bhedt tu sparandn % na jala mgatik // BVaky_2.287 // yad asdhraa krya $ prasiddha rajjusarpayo & tena bhedaparicchedas % tayos tulye 'pi darane // BVaky_2.288 // prasiddhrthaviparysa- $ nimitta yac ca dyate & yas tasml lakyate bhedas % tam asatya pracakate // BVaky_2.289 // yac ca nimnonnata citre $ sarpa parvatdibhi & na tatra pratightdi % krya tadvat pravartate // BVaky_2.290 // sparaprabandho hastena $ yath cakrasya satata & na tathltacakrasya % vicchinna spyate hi tat // BVaky_2.291 // vapraprkrakalpai ca $ sparanvarae yath & nagareu na te tadvad % gandharvanagarev api // BVaky_2.292 // mgapavdibhir yvn $ mukhyair artha prasdhyate & tvn na mnmayev asti % tasmt te viaya kana // BVaky_2.293 // mahn vriyate dea $ prasiddhai parvatdibhi & alpadentarvastha % pratibimba tu dyate // BVaky_2.294 // maradinimitta ca $ yath mukhy vidaya & na te svapndiu svasya % tadvad arthasya sdhak // BVaky_2.295 // deaklendriyagatair $ bhedair yad dyate 'nyath & yath prasiddhir lokasya % tath tad avasyate // BVaky_2.296 // yac copaghtaja jna $ yac ca jnam alaukikam & na tbhy vyavahro 'sti % abd lokanibandhan // BVaky_2.297 // ghadiu yath dpo $ yenrthena prayujyate & tato 'nyasypi snidhyt % sa karoti prakanam // BVaky_2.298 // sasargiu tathrtheu $ abdo yena prayujyate & tasmt prayojakd anyn % api pratyyayaty asau // BVaky_2.299 // nirmanthana yathrayor $ agnyartham upapditam & dhmam apy anabhipreta % janayaty ekasdhanam // BVaky_2.300 // tath abdo 'pi kasmi cit $ pratyyye 'rthe vivakite & avivakitam apy artha % prakayate sanidhe // BVaky_2.301 // yathaivtyantasasas $ tyaktum artho na akyate & tath abdo 'pi sabandh % pravivaktu na akyate // BVaky_2.302 // arthn sanidhne 'pi $ sati cai prakane & prayojako 'rtha abdasya % rpbhede 'pi gamyate // BVaky_2.303 // kva cid guapradhnatvam $ arthnm avivakitam & kva cit snidhyam apy e % pratipattv akraam // BVaky_2.304 // *yac cnuptta abdena $ tat kasmi cit pratyate & kva cit pradhnam evrtho % bhavaty ayasya lakaam // BVaky_2.305 *// *khyta taddhitrthasya $ yat ki cid upadarakam & guapradhnabhvasya % tatra do viparyaya // BVaky_2.306 *// *nirdee ligasakhyn $ sanidhnam akraam &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 25/97

2/12/13

Bhartrhari: Vakyapadiya

pramam ardhahrasdv % anuptta pratyate // BVaky_2.307 // hrasvasyrdha ca yad da $ tat tasysanidhv api & hrasvasya lakarthatvt % tadvad evbhidhyate // BVaky_2.308 // drghaplutbhy tasya syn $ mtray v vieaam & jter v lakaya syt % sarvath saptaparavat // BVaky_2.309 // gantavya dyat srya $ iti klasya lakae & jyat kla ity etat % sopyam abhidhyate // BVaky_2.310 // vidhyaty adhanuety atra $ vieea nidaryate & smnyam raya akter % ya ka cit pratipdaka // BVaky_2.311 // kkebhyo rakyat sarpir $ iti blo 'pi codita & upaghtapare vkye % na vdibhyo na rakati // BVaky_2.312 // praklane arv $ sthnanirmrjana tath & anuktam api rpea % bhujyagatvt pratyate // BVaky_2.313 // vkyt prakarad arthd $ aucityd deaklata & abdrth pravibhajyante % na rpd eva kevalt // BVaky_2.314 // sasargo viprayoga ca $ shacarya virodhit & artha prakaraa liga % abdasynyasya sanidhi // BVaky_2.315 // smarthyam aucit dea $ klo vyakti svardaya & abdrthasynavacchede % vieasmtihetava // BVaky_2.316 // bhedapake 'pi srpyd $ bhinnrth pratipattu & niyat ynty abhivyakti % abd prakaradibhi // BVaky_2.317 // nmkhytasarp ye $ kryntaranibandhan & abd vkyasya tev artho % na rpd adhigamyate // BVaky_2.318 // y pravttinivttyarth $ stutinindprakalpan & kuala pratipatt tm % ayathrth samhate // BVaky_2.319 // vidhyamna yat krarma $ ddaprayojanam & styate s stutis tasya % kartur eva prayojik // BVaky_2.320 // vyghrdivyapadeena $ yath blo nivartyate & asatyo 'pi tath ka cit % pratyavyo 'bhidhyate // BVaky_2.321 // na savidhn ktvpi $ pratyavye tathvidhe & strea pratiiddhe 'rthe % vidvn ka cit pravartate // BVaky_2.322 // sarpeu savidhypi $ siddhair mantrauadhdibhi & nnyath pratipattavya % na dato gamayed iti // BVaky_2.323 // kva cit tattvasamkhyna $ kriyate stutinindayo & tatrpi ca pravtti ca % nivtti copadiyate // BVaky_2.324 // rpa sarvapadrthn $ vkyrthopanibandhanam & spek ye tu vkyrth % padrthair eva te sam // BVaky_2.325 // vkya tad api manyante $ yat pada caritakriyam & antarea kriyabda % vkyder dvitvadarant // BVaky_2.326 // khytaabde niyata $ sdhana yatra gamyate & tad apy eka samptrtha % vkyam ity abhidhyate // BVaky_2.327 // abdavyavahit buddhir $ aprayuktapadray & anumna tadarthasya % pratyaye hetur ucyate // BVaky_2.328 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 26/97

2/12/13

Bhartrhari: Vakyapadiya

[this verse is only in Rau] apare tu padasyaiva $ tam artha pratijnate & abdntarbhisabandham % antarea vyavasthitam // BVaky_2.329 // yasminn uccarite abde $ yad yo 'rtha pratyate & tam hur artha tasyaiva % nnyad arthasya lakaam // BVaky_2.330 // kriyrthopapadev eva $ sthnin gamyate kriy & vttau nirdibhi caiva % krntdyartha pratyate // BVaky_2.331 // tni abdntary eva $ paryy iva laukik & arthaprakarabhy tu % te svrtho niyamyate // BVaky_2.332 // pratibodhbhyupys tu $ ye ta ta purua prati & nvaya te 'bhisabaddh % abd jeyena vastun // BVaky_2.333 // asaty pratipattau v $ mithy v pratipdane & svair arthair nityasabandhs % te te abd vyavasthit // BVaky_2.334 // yathprakaraa dvram $ ity asy karmaa rutau & badhna dehi vety etad % upyd avagamyate // BVaky_2.335 // tatra sdhanavttir ya $ abda sattvanibandhana & na sa pradhnabhtasya % sdhyasyrthasya vcaka // BVaky_2.336 // svrthamtra prakysau $ speko vinivartate & arthas tu tasya sabandh % prakalpayati sanidhim // BVaky_2.337 // prrthyasyviiatvn $ na abdc chabdasanidhi & nrthc chabdasya snidhya % na abdd arthasanidhi // BVaky_2.338 // naarpam ivkhytam $ kipta karmavcin & yadi prpta pradhnatva % yugapad bhvasattvayo // BVaky_2.339 // tais tu nmasarpatvam $ khytasysya varyate & anvayavyatirekbhy % vyavahro vibhajyate // BVaky_2.340 // na cpi rpt sadehe $ vcakatva nivartate & ardha paor iti yath % smarthyt tad dhi kalpate // BVaky_2.341 // sarva sattvapada uddha $ yadi bhvanibandhanam & sasarge ca vibhakto 'sya % tasyrtho na pthag yadi // BVaky_2.342 // kriypradhnam khyta $ nmn sattvapradhnat & catvri padajtni % sarvam etad virudhyate // BVaky_2.343 // vkyasya buddhau nityatvam $ arthayoga ca laukikam & dv catuva nstti % vadaty audumbaryaa // BVaky_2.344 // vyptim ca laghu caiva $ vyavahra padraya & loke stre ca kryrtha % vibhgenaiva kalpita // BVaky_2.345 // na loke pratipattm $ arthayogt prasiddhaya & tasmd alaukiko vkyd % anya ka cin na vidyate // BVaky_2.346 // anyatra ryamai ca $ ligair vkyai ca scit & svrth eva pratyante % rpbhedd alakit // BVaky_2.347 // utsargavkye yat tyaktam $ aabdam iva abdavat & tad bdhakeu vkyeu % rutam anyatra gamyate // BVaky_2.348 // brhman rutir dadhni $ prakrnt mhard vin & mharas takrasabandht % tatrcae yathrthatm // BVaky_2.349 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 27/97

2/12/13

Bhartrhari: Vakyapadiya

anekkhytayoge 'pi $ vkya nyypavdayo & ekam eveyate kai cid % bhinnarpam iva sthitam // BVaky_2.350 // niyama pratiedha ca $ vidhieas tath sati & dvitye yo lug khytas % taccheam aluka vidu // BVaky_2.351 // nirkki nirvttau $ pradhnni parasparam & tem anupakritvt % katha syd ekavkyat // BVaky_2.352 // vieavidhinrthitvd $ vkyaeo 'numyate & vidheyavan nivartye 'rthe % tasmt tulya vyapekaam // BVaky_2.353 // sajabdaikadeo yas $ tasya lopo na vidyate & viiarp s saj % kt ca na nivartate // BVaky_2.354 // sajntarc ca dattder $ nny saj pratyate & sajina devadattkhya % dattaabda katha vadet // BVaky_2.355 // sarvair avayavais tulya $ sabandha samudyavat & ke cic chabdasvarp % manyante sarvasajibhi // BVaky_2.356 // varnm arthavattva tu $ sajn sajibhir bhavet & sabaddho 'vayava saj- % praviveke na kalpate // BVaky_2.357 // sarvasvarpair yugapat $ sabandhe sati sajina & naikadeasarpebhyas % tatpratyyanasabhava // BVaky_2.358 // ekadet tu saghte $ ke cij jyate smti & smtes tu viayc chabdt % saghtrtha pratyate // BVaky_2.359 // ekadet smtir bhinne $ saghte niyat katham & katha pratyamna syc % chabdo 'rthasybhidhyaka // BVaky_2.360 // ekadeasarps tu $ tais tair bhedai samanvit & anunipdina abd % sajsu samavasthit // BVaky_2.361 // sdhraatvt sadhigdh $ smarthyn niyatray & te ye sdhavas teu % stre lopdi iyate // BVaky_2.362 // tulyym anunipattau $ jye-dr-gh ity asdhava & na hy anvkhyyake stre % teu dattdivat smti // BVaky_2.363 // ktaatv ca ye abd $ nity kharaasdaya & ekadravyopadeitvt % tn sdhn sapracakate // BVaky_2.364 // gotry eva tu tny hu $ sajaktisamanvayt & nimittpekaa teu % svrthe nvayam iyate // BVaky_2.365 // vyavahrya niyama $ sajn sajini kva cit & nitya eva tu sabandho % itthdiu gavdivat // BVaky_2.366 // ktakatvd anityatva $ sabandhasyopapadyate & sajy s hi puruair % yathkma niyujyate // BVaky_2.367 // yath hi psulekhn $ blakair madhukrdaya & saj kriyante sarvsu % sajsv eaiva kalpan // BVaky_2.368 // vddhydn ca stre 'smi $ chaktyavacchedalakaa & aktrimo hi sabandho % vieaavieyavat // BVaky_2.369 // saj svarpam ritya $ nimitte sati laukik & k cit pravartate k cin % nimittsanidhv api // BVaky_2.370 // stre 'pi mahat saj $ svarpopanibandhan &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 28/97

2/12/13

Bhartrhari: Vakyapadiya

anumna nimittasya % sanidhne pratyate // BVaky_2.371 // vtter anumna v $ srpyt tatra gamyate & abdabhednumna v % aktibhedasya v gati // BVaky_2.372 // kva cid viayabhedena $ ktrim vyavatihate & sakhyym ekaviaya % vyavasthna dvayor api // BVaky_2.373 // viaya ktrimasypi $ laukika kva cid uccaran & vypnoti drt sabuddhau % tath hi grahaa dvayo // BVaky_2.374 // saghaikaeadvandveu $ ke cit smarthyalakaam & pratyrayam avasthna % kriy pratijnate // BVaky_2.375 // bhojana phalarpbhym $ ekaikasmin sampyate & anyath hi vyavasthne % na tadartha prakalpyate // BVaky_2.376 // anndndi rp ca $ sarve tptiphal bhujim & pratyeka pratipadyante % na tu nyakriym iva // BVaky_2.377 // pdyavat s vibhgena $ smarthyd avatihate & bhuji karoti bhujyartha % na tantrea pradpavat // BVaky_2.378 // dydis tu kriyaikpi $ tathbhteu karmasu & vttim antarepi % samudyray bhavet // BVaky_2.379 // bhinnavyprarp $ vyavahrdidarane & kart darana bhinna % sabhyrthasya sdhakam // BVaky_2.380 // lakyasya lokasiddhatvc $ chstre ligasya darant & arthiv daiku bhedena % vddhisaj sampyate // BVaky_2.381 // atdnapradhnatvd $ daane atakarmake & arthin guabhede 'pi % sakhyeyo 'rtho na bhidyate // BVaky_2.382 // saghasyaiva vidheyatvt $ kryavat pratipdane & tatra tantrea sabandha % samsbhyastasajayo // BVaky_2.383 // lakarth rutir ye $ k cid eva kriy prati & tair vyastai ca samastai ca % sa dharma upalakyate // BVaky_2.384 // valair na praveavyam $ ity etasmin ghe yath & pratyeka sahatn ca % pravea pratiidhyate // BVaky_2.385 // sabhya tv arthalipsdi- $ pratiedhopadeane & pthag apratiiddhatvt % pravttir na virudhyate // BVaky_2.386 // vyavyalakarthtvd $ akupvdibhis tath & pratyeka v samastair v % atva na pratiidhyate // BVaky_2.387 // anugrahrth bhokt $ bhujir rabhyate yad & deakldyabhedena % nnughti tn asau // BVaky_2.388 // ptrdibhedn nntva $ yasyaikasyopadiyate & viparyaye v bhinnasya % tasyaikatva prakalpyate // BVaky_2.389 // sahatypi ca kurv $ bhedena pratipdit & sva sva bhojya vibhgena % prpta sabhya bhujate // BVaky_2.390 // vpsy viaybhvd $ virodhd anyasakhyay & dvidh samptyayogc ca % atam saghe 'vatihate // BVaky_2.391 // bhujir dvandvaikaebhy $ yatrnyai saha iyate & tatrpi lakarthatvd % dvidh vkya sampyate // BVaky_2.392 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 29/97

2/12/13

Bhartrhari: Vakyapadiya

vkyntar pratyeka $ sampti kai cid iyate & rpntarea yuktn % vkyan tena sagraha // BVaky_2.393 // na vkyasybhidheyni $ bhedavkyni kni cit & tasmis tccarite bheds % tathnyn pratipadyate // BVaky_2.394 // ye samasto vkyrtha $ pratibheda sampyate & te tadn bhinnasya % ki padrthasya sattay // BVaky_2.395 // atha tair eva janita $ so 'rtho bhinneu vartate & prvasyrthasya tena syd % virodha saha v sthiti // BVaky_2.396 // sahasthitau virodhitva $ syd viiviiayo & vyabhicr tu sabandhas % tyge 'rthasya prasajyate // BVaky_2.397 // eka sdhrao vcya $ pratiabdam avasthita & saghe saghiu crthtm % samnidhnanideaka // BVaky_2.398 // yath sdhrae svatva $ tygasya ca phala dhane & prti cvikal tadvat % sabandho 'rthena tadvatm // BVaky_2.399 // varnm arthavatty $ tenaivrthena tadvati & samudye na caikatva % bhedena vyavatihate // BVaky_2.400 // ekenaiva pradpena $ sarve sdhraa dhanam & payanti tadvad ekena % sup sakhybhidhyate // BVaky_2.401 // nrthavatt pade vare $ vkye caiva viiyate & abhyst prakramo 'nyas tu % viruddha iva dyate // BVaky_2.402 // viniyogd te abdo $ na svrthasya prakaka & arthbhidhnasabandham % uktidvra pracakate // BVaky_2.403 // yath praihita cakur $ daranyopakalpate & tathbhisahita abdo % bhavaty arthasya vcaka // BVaky_2.404 // kriyvyaveta sabandho $ da karaakarmabhi & abhidhniyamas tasmd % abhidhnbhidheyayo // BVaky_2.405 // bahuv ekbhidhneu $ sarvev ekrthakriu & yat prayoktbhisadhatte % abdas tatrvatihate // BVaky_2.406 // mnyaabdn abhyse $ ke cid hur anarthakn & svarpamtravtt ca % pare pratipdane // BVaky_2.407 // abhidhnakriyyogd $ arthasya pratipdakn & niyogabhedn manyante % tn evaikatvadarina // BVaky_2.408 // tem atyantanntva $ nntvavyavahria & akdnm iva prhur % ekajtisamanvayt // BVaky_2.409 // prayogd abhisadhnam $ anyad eu na vidyate & viaye yataaktitvt % sa tu tatra vyavasthita // BVaky_2.410 // nntvasyaiva sajnam $ arthaprakaradibhi & na jtv arthntare vttir % anyrthn katha cana // BVaky_2.411 // padarpam ca yad vkyam $ astitvopanibandhanam & kma vimaras tatrya % na vkyvayave pade // BVaky_2.412 // yathaivnarthakair varair $ viio 'rtho 'bhidhyate & padair anarthakair eva % viio 'rtho 'bhidhyate // BVaky_2.413 // yad antarle jna tu $ padrthepajyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 30/97

2/12/13

Bhartrhari: Vakyapadiya

pratipatter upyo 'sau % prakramnavadhrat // BVaky_2.414 // prvair arthair anugato $ yathrthtm para para & sasarga eva prakrntas % tathnyev arthavastuu // BVaky_2.415 // agkte tu ke cit $ sdhyenrthena sdhane & rdhaniyamrthaiva % sdhann puna ruti // BVaky_2.416 // dhre niyambhvt $ tadkepo na vidyate & smarthyt sabhavas tasya % rutis tv anyanivttaye // BVaky_2.417 // kriy kriyntard bhinn $ niyatdhrasdhan & prakrnt pratipatt % bhed sabodhahetava // BVaky_2.418 // avibhga tu abdebhya $ kramavadbhyo 'padakramam & prakate tadanye % vkya vkyrtha eva ca // BVaky_2.419 // svarpa vidyate yasya $ tasytm na nirpyate & nsti yasya svarpa tu % tasyaivtm nirpyate // BVaky_2.420 // aabdam apare 'rthasya $ rpanirdhraa vidu & arthvabhsarp ca % abdebhyo jyate smti // BVaky_2.421 // anyathaivgnisabandhd $ dha dagdho 'bhimanyate & anyath dhaabdena % dhrtha sapratyate // BVaky_2.422 // pthaniviatattvn $ pthagarthnuptinm & indriy yath kryam % te dehn na kalpate // BVaky_2.423 // tath padn sarve $ pthagarthaniveinm & vkyebhya pravibhaktnm % arthavatt na vidyate // BVaky_2.424 // sasargarpa sasev $ arthavastuu ghyate & ntropkhyyate tattvam % apadrthasya darant // BVaky_2.425 // daranasypi yat satya $ na tath darana sthitam & vastu sasargarpea % tad arpa nirpyate // BVaky_2.426 // astitvennuakto v $ nivttytmani v sthita & artho 'bhidhyate yasmd % ato vkya prayujyate // BVaky_2.427 // kriynuagea vin $ na padrtha pratyate & satyo v viparto v % vyavahre na so 'sty ata // BVaky_2.428 // sad ity etat tu yad vkya $ tad abhd asti neti v & kriybhidhnasabandham % antarea na gamyate // BVaky_2.429 // khytapadavcye 'rthe $ sdhanopanibandhane & vin sattvbhidhnena % nkk vinivartate // BVaky_2.430 // prdhnyt tu kriy prvam $ arthasya pravibhajyate & sdhyaprayuktny agni % phala tasya prayojakam // BVaky_2.431 // prayoktaivbhisadhatte $ sdhyasdhanarpatm & arthasya cbhisabandha- % kalpan prasamhate // BVaky_2.432 // pacikriy karotti $ karmatvenbhidhyate & pakti karaarpa tu % sdhyatvena pratyate // BVaky_2.433 // yo 'o yenopakrea $ prayokt vivakita & arthasya sarvaaktitvt % sa tathaiva vyavasthita // BVaky_2.434 // rdvttiu sabandha $ kad cid abhidhyate & lio yo 'nupalia % sa kad cit pratyate // BVaky_2.435 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 31/97

2/12/13

Bhartrhari: Vakyapadiya

sasn vibhaktatva $ sasarga ca vivekinm & nntmaknm ekatva % nntva ca viparyaye // BVaky_2.436 // sarvtmakatvd arthasya $ nairtmyd v vyavasthitam & atyantayataaktitvc % chabda eva nibandhanam // BVaky_2.437 // vastpalakaa abdo $ nopakrasya vcaka & na svaakti padrthn % sasprau tena akyate // BVaky_2.438 // sabandhidharm sayoga $ svaabdenbhidhyate & sabandha samavyas tu % sabandhitvena gamyate // BVaky_2.439 // lakad vyavatihante $ padrth na tu vastuta & upakrt sa evrtha % katha cid anugamyate // BVaky_2.440 // vkyrtho yo 'bhisabandho $ na tasytm kva cit sthita & vyavahre padrthn % tam tmna pracakate // BVaky_2.441 // padrthe samudye v $ sampto naiva v kva cit & padrtharpabhedena % tasytm pravibhajyate // BVaky_2.442 // anvkhynya yo bheda $ pratipattinibandhanam & skkvayava bhede % tennyad upavaryate // BVaky_2.443 // anekaakter ekasya $ pravibhgo 'nugamyate & ekrthatva hi vkyasya % mtraypi pratyate // BVaky_2.444 // sapratyayrthd bhyo 'rtha $ sann asan v vibhajyate & bhyktya vibhgas tu % aktyapoddhralakaa // BVaky_2.445 // pratyayrthtmaniyat $ aktayo na vyavasthit & anyatra ca tato rpa % na tsm upalabhyate // BVaky_2.446 // bahuv api tianteu $ skkev ekavkyat & ti tibhyo nightasya % paryudsas tathrthavn // BVaky_2.447 // ekati yasya vkya tu $ stre niyatalakaam & tasytigrahaenrtho % vkyabhedn na vidyate // BVaky_2.448 // tiantntarayukteu $ yuktayukteu v puna & mga payata ytti % bhedbhedau na tihata // BVaky_2.449 // itikartavyatrthasya $ smarthyd yatra kkyate & aabdalakakka % samptrtha tad ucyate // BVaky_2.450 // tattvnvkhynamtre tu $ yvn artho 'nuajyate & vinpi tatprayogea % ruter vkya sampyate // BVaky_2.451 // cikramyamo 'dhvtra $ japa cakramaa kuru & tdarthyasyviee 'pi % abdd bheda pratyate // BVaky_2.452 // phalavanta kriybhed $ kriyntaranibandhan & asakhyt kramoddeair % ekkhytanidarit // BVaky_2.453 // nivtabhed sarvaiva $ kriykhyte 'bhidhyate & ruter aaky bhedn % pravibhgaprakalpan // BVaky_2.454 // avamedhena yakyante $ rjna sattram sate & brhma iti nkhyta- % rpd bheda pratyate // BVaky_2.455 // sakc chrut saptadaasv $ anvttpi y kriy & prajpatyeu smarthyt % s bheda pratipadyate // BVaky_2.456 // devadattdiu bhuji $ pratyekam avatihate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 32/97

2/12/13

Bhartrhari: Vakyapadiya

pratisvatantra vkya v % bhedena pratipadyate // BVaky_2.457 // uccrae tu vkynm $ anyad rpa na ghyate & pratipattau tu bhinnnm % anyad rpa pratyate // BVaky_2.458 // eka grahaavkya ca $ smnyenbhidhyate & kartarti yath tac ca % pavdiu vibhajyate // BVaky_2.459 // yadi kk nivarteta $ tadbhtasya sakc chrutau & naivnyenbhisabandha % tad upeyt katha cana // BVaky_2.460 // ekarpam anekrtha $ tasmd upanibandhanam & yonir vibhgavkyn % tebhyo 'nanyad iva sthitam // BVaky_2.461 // kva cit kriy vyaktibhgair $ upakre pravartate & smnyabhga evsy % kva cid arthasya sdhaka // BVaky_2.462 // klabhinn ca ye bhed $ ye cpy ursikdiu & prakrame jtibhgasya % abdtm tair na bhidyate // BVaky_2.463 // ekasakhyeu bhedeu $ bhinn jtydibhi kriy & bhedena viniyujyante % tacchabdasya sakc chrutau // BVaky_2.464 // akdeu yath bhinn $ bhakibhajidivikriy & prayogaklbhede 'pi % pratibheda pthak sthit // BVaky_2.465 // aki tantri tantram $ upyas tulyarpat & e kramo vibhaktn % tannibaddh sakc chruti // BVaky_2.466 // dvv apy upyau abdn $ prayoge samavasthitau & kramo v yaugapadya v % yau loko ntivartate // BVaky_2.467 // krame vibhajyate rpa $ yaugapadye na bhidyate & kriy tu yaugapadye 'pi % kramarpnuptin // BVaky_2.468 // bhedasasargaakt dve $ abdd bhinne iva sthite & yaugapadye 'py anekena % prayoge bhidyate ruti // BVaky_2.469 // abhinno rpabhedena $ ya eko 'rtho vivakita & tasyvayavadharmea % samudyo 'nugamyate // BVaky_2.470 // bhedanirvacane tv asya $ pratyeda v sampyate & rutir vacanabhinn v % vkyabhede 'vatihate // BVaky_2.471 // tatraikavacannto v $ so 'kaabda prayujyate & pratyeka v bahutvena % pravibhgo yathruti // BVaky_2.472 // dvihni yni vkyni $ tev apy ekatvadarinm & anekaakter ekasya % svaakti pravibhajyate // BVaky_2.473 // atyantabhinnayor v syt $ prayoge tantralakaa & upyas tatra sasarga % pratipattu bhidyate // BVaky_2.474 // bhedendhigatau prva $ abdau tulyarut puna & tantrea pratipattra % prayoktr pratipdit // BVaky_2.475 // ekasypi vivakym $ anunipadyate para & vinbhisadhin abda % aktirpa prakate // BVaky_2.476 // anek aktir ekasya $ yugapac chryate kva cit & agni prakadhbhym % ekatrpi niyujyate // BVaky_2.477 // vttiaktibhinnrthe $ vkye sakd api rute & ligd v tantradharmd v % vibhgo vyavatihate // BVaky_2.478 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 33/97

2/12/13

Bhartrhari: Vakyapadiya

saprasraasajy $ ligbhy varavkyayo & pravibhgas tath stra % ekasminn eva jyate // BVaky_2.479 // tath dvirvacane 'cti $ tantropyd alakaa & ekaeea nirdeo % bhya eva pradarita // BVaky_2.480 // pryea sakeparucn $ alpavidyparigrahn & saprpya vaiykaran % sagrahe 'stam upgate // BVaky_2.481 // kte 'tha ptajalin $ guru trthadarin & sarvesa nyyabjn % mahbhye nibandhane // BVaky_2.482 // alabdhagdhe gmbhryd $ uttna iva sauhavt & tasminn aktabuddhnm % naivvsthita nicaya // BVaky_2.483 // vaijisaubhavaharyakai $ ukatarknusribhi & re viplvite granthe % sagrahapratikacuke // BVaky_2.484 // ya ptajaliiyebhyo $ bhrao vykaragama & klena dkityeu % granthamtro vyavasthita // BVaky_2.485 // parvatd gama labdhv $ bhyabjnusribhi & sa nto bahukhatva % cndrcrydibhi puna // BVaky_2.486 // nyyaprasthnamrgs tn $ abhyasya svam ca daranam & prato gurusmkam % ayam gamasagraha // BVaky_2.487 // vartmanm atra kem cid $ vastumtram udhtam & ke ttye nyakena % bhaviyati vicra // BVaky_2.488 // praj viveka labhate $ bhinnair gamadaranai & kiyad v akyam unnetu % svatarkam anudhvat // BVaky_2.489 // tat tad utprekamn $ purair gamair vin & anupsitavddhn % vidy ntiprasdati // BVaky_2.490 //

3,1: Jtisamuddea dvidh kai cit pada bhinna $ caturdh pacadhpi v & apoddhtyaiva vkyebhya % praktipratyaydivat // BVaky_3,1.1 // padrthnm apoddhre $ jtir v dravyam eva v & padrthau sarvaabdn % nityv evopavaritau // BVaky_3,1.2 // ke cit shacaryea $ jti aktyupalakaam & khadirdiv aakteu % akta pratinidhyate // BVaky_3,1.3 // asvtantryaphalo bandhi $ pramdva iyate & ato jtyabhidhne 'pi % aktihna na ghyate // BVaky_3,1.4 // saleamtra badhntir $ yadi syt tu vivakita & aktyraye tato liga % pramdyanusanam // BVaky_3,1.5 // sv jti prathama abdai $ sarvair evbhidhyate & tato 'rthajtirpeu % tadadhyropakalpan // BVaky_3,1.6 // yath rakte gue tattva $ kaye vyapadiyate & sayogisannikarc ca % vastrdiv api ghyate // BVaky_3,1.7 // tath abdrthasabandhc $ chabde jtir avasthit & vyapadee 'rthajtn % jtikryya kalpate // BVaky_3,1.8 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 34/97

2/12/13

Bhartrhari: Vakyapadiya

jtiabdaikaee s $ jtn jtir iyate & abdajtaya ity atra % tajjti abdajtiu // BVaky_3,1.9 // y abdajti abdeu $ abdebhyo bhinnalaka & jti s abdajtitvam % avyatikramya vartate // BVaky_3,1.10 // arthajtyabhidhne 'pi $ sarve jtyabhidhyina & vypralaka yasmt % padrth samavasthit // BVaky_3,1.11 // jtau padrthe jtir v $ vieo vpi jtivat & abdair apekyate yasmd % atas te jtivcina // BVaky_3,1.12 // dravyadharm padrthe tu $ dravye sarvo 'rtha ucyate & dravyadharmrayd dravyam % ata sarvo 'rtha iyate // BVaky_3,1.13 // anupravttidharmo v $ jti syt sarvajtiu & vyvttidharmasmnya % viee jtir iyate // BVaky_3,1.14 // sayogidharmabhedena $ dee ca parikalpite & teu deeu smnyam % kasypi vidyate // BVaky_3,1.15 // aden ghadn $ de sabandhino yath & kasypy adeasya % de sabandhinas tath // BVaky_3,1.16 // bhinnavastvray buddhi $ sayogiv anuvartate & samavyiu bhedasya % grahaa vinivartate // BVaky_3,1.17 // ata sayogiden $ gauatva parikalpyate & avivekt pradeebhyo % mukhyatva samavyinm // BVaky_3,1.18 // anupravttirp y $ prakhy tm kti vidu & ke cid vyvttirp tu % dravyatvena pracakate // BVaky_3,1.19 // bhinn iti paropdhir $ abhinn iti v puna & bhvtmasu prapaco 'ya % sasev eva jyate // BVaky_3,1.20 // naikatva npi nntva $ na sattvam na ca nstit & tmatattveu bhvnm % asaseu vidyate // BVaky_3,1.21 // sarvaaktytmabhtatva $ ekasyaiveti niraye & bhvnm tmabhedasya % kalpan syd anarthik // BVaky_3,1.22 // tasmd dravydaya sarv $ aktayo bhinnalaka & sas pururthasya % sdhik na tu keval // BVaky_3,1.23 // yathaiva cendriydnm $ tmabht samagrat & tath sabandhisabandha- % sasarge 'pi pratyate // BVaky_3,1.24 // na tad utpadyate ki cid $ yasya jtir na vidyate & tmbhivyaktaye jti % kran prayojik // BVaky_3,1.25 // kraeu pada ktv $ nitynityeu jtaya & kva cit kryev abhivyaktim % upaynti puna puna // BVaky_3,1.26 // nirvarttyamna yat karma $ jtis tatrpi sdhanam & svrayasybhinipattyai % s kriy prayojik // BVaky_3,1.27 // vidhau v pratiedhe v $ brhmaatvdi sdhanam & vyaktyritsrit jte % sakhyjtir vieik // BVaky_3,1.28 // yath jaldibhir vyakta $ mukham evbhidhyate & tath dravyair abhivyakt % jtir evbhidhyate // BVaky_3,1.29 // yathendriyagato bheda $ indriyagrahad te &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 35/97

2/12/13

Bhartrhari: Vakyapadiya

indriyrthev adyo 'pi % jnabhedya kalpate // BVaky_3,1.30 // tathtmarpagrahat $ ke cid vyaktayo vin & smnyajnabhednm % upaynti nimittatm // BVaky_3,1.31 // satysatyau tu yau bhgau $ pratibhva vyavasthitau & satya yat tatra s jtir % asaty vyaktaya smt // BVaky_3,1.32 // sabandhibhedt sattaiva $ bhidyamn gavdiu & jtir ity ucyate tasy % sarve abd vyavasthit // BVaky_3,1.33 // t prtipadikrtha ca $ dhtvartha ca pracakate & s nity s mahn tm % tm hus tvataldaya // BVaky_3,1.34 // prptakram vieeu $ kriy saivbhidhyate & kramarpasya sahre % tat sattvam iti kathyate // BVaky_3,1.35 // saiva bhvavikreu $ a avasth prapadyate & kramea aktibhi svbhir % eva pratyavabhsate // BVaky_3,1.36 // tmabhta kramo 'py asy $ yatreda kladaranam & paurvparydirpea % pravibhaktam iva sthitam // BVaky_3,1.37 // tirobhvbhyupagame $ bhvn saiva nstit & labdhakrame tirobhve % nayatti pratyate // BVaky_3,1.38 // prvasmt pracyut dharmd $ aprpt cottara padam & tadantarle bhednm % rayj janma kathyate // BVaky_3,1.39 // raya svtmamtr v $ bhv v vyatirekina & svaaktayo v satty % bhedadaranahetava // BVaky_3,1.40 // pthivydiv abhivyaktau $ na sasthnam apekate & anucchinnrayj jtir % anitye 'py raye sthit // BVaky_3,1.41 // anucchedyraym eke $ sarv jti pracakate & na yaugapadya pralaye % sarvasyeti vyavasthit // BVaky_3,1.42 // praktau pravilneu $ bhedev ekatvadarinm & dravyasattva prapadyante % svray eva jtaya // BVaky_3,1.43 // brhmaatvdayo bhv $ sarvapriv avasthit & abhivyakt svakry % sdhak ity api smti // BVaky_3,1.44 // citrdiv apy abhivyaktir $ jtn kaicid iyate & pryrits tu t prptau % nimitta puyappayo // BVaky_3,1.45 // jna tv asmad viin $ tsu sarvendriyam vidu & bhysn mairpydi- % vieev iva tadvidm // BVaky_3,1.46 // jtyutpaldigandhdau $ bhedatattva yad ritam & tad bhvapratyayair loke % 'nityatvn nbhidhyate // BVaky_3,1.47 // asvaabdbhidhns tu $ narasihdijtaya & sarpvayavevny % tsu rutir avasthit // BVaky_3,1.48 // jtyavasthparicchede $ sakhy sakhytvam eva v & viprakare 'pi sasargd % upakrya kalpate // BVaky_3,1.49 // laka abdasaskre $ vypra kryasiddhaye & sakhykarmdiaktn % rutismye 'pi dyate // BVaky_3,1.50 // na vin sakhyay ka cit $ sattvabhto 'rtha ucyate & ata sarvasya nirdee % sakhy syd avivakit // BVaky_3,1.51 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 36/97

2/12/13

Bhartrhari: Vakyapadiya

ekatva v bahutva v $ ke cid avivakitam & tad dhi jtyabhidhnya % dvitva tu syd vivakitam // BVaky_3,1.52 // yady etau vydhitau syt $ deya syd idam auadham & ity eva lakae 'rthasya % dvitva syd avivakitam // BVaky_3,1.53 // ekdiabdavcyy $ karmasv agatvam iyate & sakhyy khanati dvbhym % iti rpd dhi srit // BVaky_3,1.54 // yajeta paunety atra $ saskrasypi sabhave & yath jtis tathaikatva % sdhanatvena gamyate // BVaky_3,1.55 // ligt tu syt dvitydes $ tad ekatva vivakitam & ekrthaviayatve ca % tal liga jtisakhyayo // BVaky_3,1.56 // anyatrvihitasyaiva $ sa vidhi prathama pao & kriyym agabhva ca % tat tv etasmd vivakitam // BVaky_3,1.57 // grahs tv anyatra vihit $ bhinnasakhy pthak pthak & prjpaty navety evam- % dibhedasamanvit // BVaky_3,1.58 // agatvena prattn $ samrge tv agin puna & nirdea prati y sakhy % s katha syd vivakit // BVaky_3,1.59 // nnyatra vidhir astti $ saskro npi cgit & hetu sakhyvivaky % yatnt s hi vivakit // BVaky_3,1.60 // samrjane viea ca $ na grahe kva cid rita & vihits te ca saskry % sarvem rayas tata // BVaky_3,1.61 // pratyraya sampty $ jtv ekena cet kriy & paun na prakalpeta % tat syd eva prakalpanam // BVaky_3,1.62 // ekena ca prasiddhy $ kriyy yadi sabhavt & pavantaram updeyam % updnam anarthakam // BVaky_3,1.63 // yathaivhitagarbhy $ garbhdhnm anarthakam & tathaikena prasiddhy % pavantaram anarthakam // BVaky_3,1.64 // tvatrthasya siddhatvd $ ekatvasyvyatikramam & ke cid icchanti na tv atra % sakhygatvena ghyate // BVaky_3,1.65 // dvitydi tu yal ligam $ uktanyynuvdi tat & na sakhy sdhanatvena % jtivat tena gamyate // BVaky_3,1.66 // anvayavyatirekbhy $ sakhybhyupagame sati & yukta yat sdhanatva syn % na tv anyrthopalakaa // BVaky_3,1.67 // sdhanatve padrthasya $ smarthya na prahyate & sakhyvypradharmo 'tas % tena ligena gamyate // BVaky_3,1.68 // aprvasya vidheyatvt $ prdhnyam avasyate & vihitasya parrthatvc % cheabhva pratyate // BVaky_3,1.69 // samrgasya vidheyatvt $ anyatra vihite grahe & vidhivkye rut sakhy % lakay na bdhyate // BVaky_3,1.70 // vidhivkyntare sakhy $ paor nsti virodhin & tasmt sagua evsau % sahaikatvena gamyate // BVaky_3,1.71 // nirjtadravyasabandhe $ ya karmay upadiyate & gunas tenrthit tasya % dravyeeva pratyate // BVaky_3,1.72 // kacid eva guo dravye $ yath smarthyalakaa &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 37/97

2/12/13

Bhartrhari: Vakyapadiya

dhro 'pi guasyaiva % prpta smarthyalakaa // BVaky_3,1.73 // tayos tu pthagarthitve $ sabandho ya pratyate & na tasminn upaghto 'sti % kalpyam anyan na crutam // BVaky_3,1.74 // kriyay yo 'bhisabandha $ sa rutiprpitas tayo & rayrayior vkyn % niyamas tv avatihate // BVaky_3,1.75 // tatra dravyagubhve $ pratyeka syd vikalpanam & rutiprpto hi sabandho % balavn vkyalakat // BVaky_3,1.76 // yad tu jti aktir v $ kriy praty upadiyate & smarthyt sanidhyete % tatra dravyaguau tad // BVaky_3,1.77 // jtn ca gun ca $ tulye 'gatve kriy prati & gu pratinidhyante % chgdn na jtaya // BVaky_3,1.78 // vyaktiakte samsann $ jtayo na tath gu & skd dravya kriyyogi % guas tasmd vikalpate // BVaky_3,1.79 // smyennyatarbhve $ vikalpa kaicid iyate & atadguo 'ta chga syn % meo v tadguo bhavet // BVaky_3,1.80 // jter ritasakhyy $ pravttir upalabhyate & sakhyvieam utsjya % kvacit saiva pravartate // BVaky_3,1.81 // pargabhta smnya $ yujyate dravyasakhyay & svrtha pravartamna tu % na sakhym avalambate // BVaky_3,1.82 // yajeta paunety atra $ yajyarthy paurutau & ktrthaikena paun % pradhna bhavati kriy // BVaky_3,1.83 // yvat sabhavo yasya $ sa kuryt tvat yadi & lambhana guais tena % pradhna syt prayojitam // BVaky_3,1.84 // samjyamnatantre tu $ grahe yatra kriyruti & sakhyvieagrahaa % naiva tatrdriymahe // BVaky_3,1.85 // iyamapare vkye $ yad ekagrahaa ktam & ee viiasakhye 'pi % vyakta tal ligadaranam // BVaky_3,1.86 // samsapratyayavidhau $ yath nipatit ruti & gun paratantr % nyyenaivopapadyate // BVaky_3,1.87 // gue 'pi ngkriyate $ pradhnntarasiddhaye & sakhy kart tath karmay % aviia pratyate // BVaky_3,1.88 // yasynyasya prasaktasya $ niyamrth puna ruti & nivttau caritrthatvt % sakhy tatrvivakit // BVaky_3,1.89 // sarpasamudyt tu $ vibhaktir y vidhyate & ekas tatrrthavn siddha % samudyasya vcaka // BVaky_3,1.90 // pratyayasya pradhnasya $ samsasypi v vidhau & siddha sakhyvivaky % sarvathnugraho gue // BVaky_3,1.91 // abhedarpa sdyam $ tmabht ca aktaya & jtiparyyavcitvam % em apy upavaryate // BVaky_3,1.92 // daopditsay daa $ yady api pratipadyate & na tasmd eva smarthyt % sa dati pratyate // BVaky_3,1.93 // necchnimittd icchvn $ iti jnam pravartate & tasmt saty api smarthye % buddhir arthntarray // BVaky_3,1.94 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 38/97

2/12/13

Bhartrhari: Vakyapadiya

svabhvo vyapadeyo v $ smarthya vvatihate & sarvasynte yatas tasmd % vyavahro na kalpate // BVaky_3,1.95 // yad bhedn parityajya $ buddhyaika iva ghyate & vyaktytmaiva tad tatra % buddhir ek pravartate // BVaky_3,1.96 // bhedarpair anusyta $ yadaikam iva manyate & samhvagrah buddhir % bahubhyo jyate tad // BVaky_3,1.97 // *yad sahavivakym $ ekabuddhinibandhana & baddhvayavaviccheda % samudyo 'bhidhyate // BVaky_3,1.98 *// *pratikriya samptatvd $ eko bhedasamanvita & dvandve dvitvdibhedena % tadsv upagamyate // BVaky_3,1.99 *// saktpravttv ekatvam $ vttau sadtmatm & bhinntmakn vyaktn % bhedpoht prapadyate // BVaky_3,1.100 // anupravtteti yath- $ bhinn buddhi pratyate & artho vyvttarpo 'pi % tath tattvena ghyate // BVaky_3,1.101 // sarp ca sarve $ na bhedopaniptina & vidyante vcak abd % npi bhedo 'vadhryate // BVaky_3,1.102 // jnaabdrthaviay $ vie ye vyavasthit & te duravadhratvj % jndyekatvadaranam // BVaky_3,1.103 // jnev api yathrtheu $ tath sarveu jtaya & sasargadarane santi % t crthasya prasdhik // BVaky_3,1.104 // jeyastham eva smnya $ jnnm upakrakam & na jtu jeyavaj jna % pararpea rpyate // BVaky_3,1.105 // yath jyoti prakena $ nnyenbhiprakyate & jnkras tathnyena % na jnenopaghyate // BVaky_3,1.106 // *na ctmasamavetasya $ smnyasyvadhrae & jnaakti samarth syj % jtasynyasya vastuna // BVaky_3,1.107 *// *ayaugapadye jnnm $ asyety agrahaa na ca & yathopalabdhi smaraam % upalabdhe ca jyate // BVaky_3,1.108 *// ghaajnam iti jna $ ghaajnavilakaam & ghaa ity api yaj jna % viayopanipti tat // BVaky_3,1.109 // yato viayarpea $ jnarpa na ghyate & artharpavivikta ca % svarpa nvadhryate // BVaky_3,1.110 //

3,2: Dravyasamuddea tm vastu svabhva ca $ arra tattvam ity api & dravyam ity asya paryys % tac ca nityam iti smtam // BVaky_3,2.1 // satya vastu tadkrair $ asatyair avadhryate & asatyopdhibhi abdai % satyam evbhidhyate // BVaky_3,2.2 // adhruvea nimittena $ devadattagha yath & ghta ghaabdena % uddham evbhidhyate // BVaky_3,2.3 // suvardi yath yuktam $ svair krair apyibhi & rucakdyabhidhnn % uddham evaiti vcyatm // BVaky_3,2.4 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 39/97

2/12/13

Bhartrhari: Vakyapadiya

krai ca vyavacchedt $ srvrthyam avarudhyate & yathaiva cakurdn % smarthya nlikdibhi // BVaky_3,2.5 // tev kreu ya abdas $ tathbhteu vartate & tattvtmakatvt tenpi % nityam evbhidhyate // BVaky_3,2.6 // na tattvtattvayor bheda $ iti vddhebhya gama & atattvam iti manyante % tattvam evvicritam // BVaky_3,2.7 // vikalparpa bhajate $ tattvam evvikalpitam & na ctra klabhedo 'sti % klabheda caghyate // BVaky_3,2.8 // yath viayadharm $ jne 'tyantam asabhava & tadtmeva ca tat siddham % atyantam atadtmakam // BVaky_3,2.9 // tath vikrarp $ tattve 'tyantam asabhava & tadtmeva ca tat tattvam % atyamntam atadtmakam // BVaky_3,2.10 // satyam ktisahre $ yad ante vyavatihate & tan nitya abdavcya tac % chabdt tac ca na bhidyate // BVaky_3,2.11 // na tad asti na tan nsti $ na tad eka na tat pthak & na sasa vibhakta v % vikta na ca nnyath // BVaky_3,2.12 // tan nsti vidyate tac ca $ tad eka tat pthak pthak & sasa ca vibhakta ca % vikta tat tad anyath // BVaky_3,2.13 // tasya abdrthasabandha- $ rpam ekasya dyate & tad dya darana dra % darane ca prayojanam // BVaky_3,2.14 // vikrpagame satya $ suvara kuale yath & vikrpagame saty % tathhu prakti parm // BVaky_3,2.15 // vcy s sarvaabdn $ abd ca na pthak tata & apthaktve ca sabandhas % tayor nntmanor iva // BVaky_3,2.16 // tm para priyo dveyo $ vakt vcya prayojanam & viruddhni yathaikasya % svapne rpi cetasa // BVaky_3,2.17 // ajanmani tath nitye $ paurvparyavivarjite & tattve janmdirpatva % viruddham upalabhyate // BVaky_3,2.18 // 3.3: Sabandhasamuddea jna prayoktur bhyo 'rtha $ svarpa ca pratyate & abdair uccaritais te % sabandha samavasthita // BVaky_3,3.1 // pratipattur bhavaty arthe $ jne v saaya kvacit & svarpepalabhyeu % vyabhicro na vidyate // BVaky_3,3.2 // asyya vcako vcya $ iti ahy pratyate & yoga abdrthayos tattvam % apy ato vyapadiyate // BVaky_3,3.3 // nbhidhna svadharmea $ sabandhasysti vcakam & atyantaparatantratvd % rpa nsypadiyate // BVaky_3,3.4 // upakrt sa yatrsti $ dharmas tatrnugamyate & aktnm api s aktir % gunm apy asau gua // BVaky_3,3.5 // taddharmaos tu tcchabdya $ sayogasamavyayo & tayor apy upakrrth % niyats tadupdhaya // BVaky_3,3.6 // k cid eva hi svasth $ kryaprasavascit &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 40/97

2/12/13

Bhartrhari: Vakyapadiya

kasya cit kena cid yasy % sayoga upajyate // BVaky_3,3.7 // nirtmaknm utpattau $ niyama kvacid eva ya & tenaivvyapavarga ca % prptabhede sa yatkta // BVaky_3,3.8 // tmntarasya yentm $ tadtmevvadhryate & yata caikatvanntva % tattva ndhyavasyate // BVaky_3,3.9 // t akti samavykhy $ aktnm upakrim & hedbhedv atikrntm % anyathaiva vyavasthitm // BVaky_3,3.10 // dharma sarvapadrthnm $ atta sarvalakaa & anughti sabandha % iti prvebhya gama // BVaky_3,3.11 // padrthkta evnyai $ sarvatrbhyupagamyate & sabandhas tena abdrtha % pravibhaktu na akyate // BVaky_3,3.12 // samavyt sva dhra $ sv ca jti pratyate & ekrthasamavyt tu % gu svdhra eva ye // BVaky_3,3.13 // dravyatvasattsayog $ svnydhropabandhan & tatpradeavibhg ca % gu dvitvdaya ca ye // BVaky_3,3.14 // ke cit svrayasayukt $ ke cit tatsamavyina & sayuktasamaveteu % samavets tathpare // BVaky_3,3.15 // svrayea tu sayuktai $ sayukta vibhu gamyate & samavyasya sabandho % nparas tatra dyate // BVaky_3,3.16 // sabandhasyviiatvn $ na ctra niyamo bhavet & tasmcchabdrthayor naiva % sabandha parikalpyate // BVaky_3,3.17 // adavttilbhena $ yath sayoga tmana & kva cit svasvmiyogkhyo % 'bhede 'nyatrpi sa krama // BVaky_3,3.18 // prpti tu samavykhy $ vcyadharmtivartinm & prayokt pratipatt v % na abdair anugacchati // BVaky_3,3.19 // avcyam iti yad vcya $ tad avcyatay yad & vcyam ityavasyeta % vcyam eva tad bhavet // BVaky_3,3.20 // athpy avcyam ity eva, $ na tad vcya pratyate & vivakitsya yvasth % saiva ndhyavasyate // BVaky_3,3.21 // tathnyath sarvath ca $ yasyvcyatvam ucyate & tatrpi naiva svasth % tai abdai pratiidhyate // BVaky_3,3.22 // na hi saayarpe 'rthe $ eatvena vyavasthite & avyudse svarpasya % saayo 'nya pravartate // BVaky_3,3.23 // yad ca nirayajne $ nirayatvena niraya & prakramyate tad jna % svadharme nvatihate // BVaky_3,3.24 // sarva mithy bravmti $ naitad vkya vivakyate & tasya mithybhidhne hi % prakrnto 'rtho na gamyate // BVaky_3,3.25 // na ca vcakarpea $ pravttasysti vcyat & pratipdya na tat tatra % yennyat pratipdyate // BVaky_3,3.26 // asdhik pratijeti $ neyam evbhidhyate & yath, tathsya dharmo 'pi % ntra kacit pratyate // BVaky_3,3.27 // vyprasyparo yasmn $ na vypro 'sti kacana & virodham anavasth v % tasmt sarvatra nrayet // BVaky_3,3.28 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 41/97

2/12/13

Bhartrhari: Vakyapadiya

indriy svaviayev $ andir yogyat yath & andir arthai abdn % sabandho yogyat tath // BVaky_3,3.29 // asdhur anumnena $ vcaka kaicid iyate & vcakatvviee v % niyama puyappayo // BVaky_3,3.30 // sabandhaabde sabandho $ yogyat prati yogyat & samayd yogyatsavin % mtputrdiyogavat // BVaky_3,3.31 // abda kraam arthasya $ sa hi tenopajanyate & tath ca buddhiviayd % arthc chabda pratyate // BVaky_3,3.32 // bhojandy api manyante $ buddhyarthe yad asabhavi & buddhyarthd eva buddhyarthe % jte tad api dyate // BVaky_3,3.33 // anityev api nityatvam $ abhidheytman sthitam & anityatva svaaktir v % s ca nityn na bhidyate // BVaky_3,3.34 // abdenrthasya saskro $ ddaprayojana & kriyate so 'bhisabandham % antarea katha bhavet // BVaky_3,3.35 // nvayam abhidheyeu $ saskra sa tathvidha & dsyate na ca sabandhas % tathbhto vivakita // BVaky_3,3.36 // sati pratyayahetutva $ sabandha upapadyate & abdasyrthe yatas tatra % sabandho 'stti gamyate // BVaky_3,3.37 // nitye 'nitye 'pi vpy arthe $ puruea kathacana & sabandho 'ktasabandhai % abdai kartu na akyate // BVaky_3,3.38 // vyapadee padrthnm $ any sattaupacrik & sarvvasthsu sarvem % tmarpasya darik // BVaky_3,3.39 // sphaikdi yath dravya $ bhinnarpair uprayai & svaaktiyogt sabandha % tdrpyeeva gacchati // BVaky_3,3.40 // tadvac chabdo 'pi sattym $ asy prva vyavasthita & dharmair upaiti sabandham % avirodhivirodhibhi // BVaky_3,3.41 // eva ca pratiedhyeu $ pratiedhaprakptaye & ritepacrea % pratiedha pravartate // BVaky_3,3.42 // tmalbhasya janmkhy $ sat labhya ca labhyate & yadi saj jyate kasmd % athsaj jyate katham // BVaky_3,3.43 // sato hi gantur gamana, $ sati gamye pravartate & gantvac cen na janmrtho, % na cet tadvan na jyate // BVaky_3,3.44 // upacarya tu kartram $ abhidhnapravttaye & puna ca karmabhvena % t kriy ca tadraym // BVaky_3,3.45 // athopacrasattaiva $ vidheyas tatra ldaya & janman tu virodhitvn % mukhy satt na vidyate // BVaky_3,3.46 // tmnam tman bibhrad $ astti vyapadiyate & antarbhvc ca tensau % karma na sakarmaka // BVaky_3,3.47 // prk ca sattbhisabandhn $ mukhy satt katha bhavet & asa ca nste kart syd % upacras tu prvavat // BVaky_3,3.48 // tasmd bhinneu dharmeu $ virodhiv avirodhinm & virodhikhypanyaiva % abdais tais tair upritm // BVaky_3,3.49 // abhinnaklm artheu $ bhinnaklev avasthitm &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 42/97

2/12/13

Bhartrhari: Vakyapadiya

pravttihetu sarve % abdnm aupacrikm // BVaky_3,3.50 // et satt padrtho hi $ na ka cid ativartate & s ca sapratisatty % pthag bhye nidarit // BVaky_3,3.51 // pradeasyaikadea v $ parato v nirpaam & viparyayam abhva v % vyavahro 'nuvartate // BVaky_3,3.52 // yathendriyasya vaiguyn $ mtrdhyropavn iva & jyate pratyayo 'rthebhyas % tathaivoddeaj mati // BVaky_3,3.53 // aktsnaviaybhsa $ abda pratyayam rita & artham hnyarpea % svarpenirpitam // BVaky_3,3.54 // rpaavyapadebhy $ laukike vartmani sthitau & jna praty abhilpa ca % sadau blapaitau // BVaky_3,3.55 // sarvrtharpat uddhir $ jnasya nirupray & tato 'py asya par uddhim % eke prhur arpikm // BVaky_3,3.56 // upaplavo hi jnasya $ bhykrnuptit & kluyam iva tat tasya % sasarge vyatibhedajam // BVaky_3,3.57 // yath ca jnam lekhd $ auddhau vyavatihate & tathoprayavn artha % svarpd viprakyate // BVaky_3,3.58 // evam arthasya abdasya $ jnasya ca viparyaye & bhvbhvv abhedena % vyavahrnuptinau // BVaky_3,3.59 // yath bhvam upritya $ tadabhvo 'nugamyate & tathbhvam upritya % tadbhvo 'py anugamyate // BVaky_3,3.60 // nbhvo jyate bhvo $ naiti bhvo 'nupkhyatm & ekasmd tmano 'nanyau % bhvbhvau vikalpitau // BVaky_3,3.61 // abhvasynupkhyatvt $ kraa na prasdhakam & sopkhyasya tu bhvasya % kraa ki kariyati // BVaky_3,3.62 // tasmt sarvam abhvo v $ bhvo v sarvam iyate & na tv avasthntara ki cid % ekasmt satyata sthitam // BVaky_3,3.63 // tasmn nbhvam icchanti $ ye loke bhvavdina & abhvavdino vpi % na bhva tattvalakaam // BVaky_3,3.64 // advaye caiva sarvasmin $ svabhvd ekalakae & parikalpeu maryd % vicitraivopalabhyate // BVaky_3,3.65 // catasro hi yathvasth $ nirupkhye prakalpit & eva dvaividhyam apy etad % bhvbhvavyaprayam // BVaky_3,3.66 // avirodh virodh v $ sann asan vpi yuktita & kramavn akramo vpi % nbhva upapadyate // BVaky_3,3.67 // avirodh virodh v $ sann asan vpi tattvata & kramavn akramo vpi % tena bhvo na vidyate // BVaky_3,3.68 // abhve triu kleu $ na bhedasysti sabhava & tasminn asati bhve 'pi % traiklya nvatihate // BVaky_3,3.69 // tmatattvaparityga $ parato nopapadyate & tmatattva tu parata % svato v nopakalpate // BVaky_3,3.70 // tattve virodho nntva $ upakro na ka cana & tattvnyatvaparityge % vyavahro nivartate // BVaky_3,3.71 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 43/97

2/12/13

Bhartrhari: Vakyapadiya

yatra dra ca dya ca $ darana cvikalpitam & tasyaivrthasya satyatva % rits trayyantavedina // BVaky_3,3.72 // smnya v viea v $ yasmd hur vieavat & abds tasmd asatyeu % bhedev eva vyavasthit // BVaky_3,3.73 // na hy abhvasya sadbhve $ bhvasytm prahyate & na cbhvasya nstitve % bhvasytm prasyate // BVaky_3,3.74 // na baleyasystitva $ bhuleyasya bdhakam & na baleyo nstti % bhuleya prakalpate // BVaky_3,3.75 // abhvo yadi vastu syt $ tatreya syt vicra & tata ca tadabhve 'pi % syd vicryam ida puna // BVaky_3,3.76 // avastu syd atta yad $ vyavahrasya gocaram & tatra vastugato bhedo % na nirvacanam arhati // BVaky_3,3.77 // apade 'rthe padanysa $ kraasya na vidyate & atha ca prgasadbhva % krae sati dyate // BVaky_3,3.78 // k tasya prgavastheti $ vastvritam ida puna & prg avastheti na hy etad % dvayam apy asty avastuni // BVaky_3,3.79 // na cordhvam asti nstti $ vacanynibandhanam & ala syd apadasthnam % etad vca pracakate // BVaky_3,3.80 // atyadbhut tv iya vttir $ yad abhga yad akramam & bhvn prg abhtnm % tmatattva prakate // BVaky_3,3.81 // vikalpotthpitenaiva $ sarvo bhvena laukika & mukhyeneva padrthena % vyavahro vidhyate // BVaky_3,3.82 // bhvaaktim ata cain $ manyante nityavdina & bhvam eva kramam prhur % na bhvd apara krama // BVaky_3,3.83 // kramn na yaugapadyasya $ ka cid bhedo 'sti tattvata & yathaiva bhvn nbhva % ka cid anyo 'vasyate // BVaky_3,3.84 // klasypy apara kla $ nirdianty eva laukik & na ca nirdeamtrea % vyatireko 'nugamyate // BVaky_3,3.85 // dhra kalpayan buddhy $ nbhve vyavatihate & avastuv api notprek % kasya cit pratibadhyate // BVaky_3,3.86 // tasmc chaktivibhgena $ nitya sadasadtmaka & eko 'rtha abdavcyatve % bahurpa prakate // BVaky_3,3.87 // vyavahra ca lokasya $ padrthai parikalpitai & stre padrtha kryrtha % laukika pravibhajyate // BVaky_3,3.88 // 3,4: Bhyodravyasamuddea sasargarpt sabht $ savidrpd apoddht & stre vibhakt vkyrtht % praktipratyayrthavat // BVaky_3,4.1 // nimittabht sdhutve $ strd anumittmak & ke cit padrth vakyante % sakepea yathgamam // BVaky_3,4.2 // vastpalakaa yatra $ sarvanma prayujyate & dravyam ity ucyate so 'rto % bhedyatvena vivakita // BVaky_3,4.3 //

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm

44/97

2/12/13

Bhartrhari: Vakyapadiya

3,5: Guasamudea sasargi bhedaka yad yat $ savypra pratyate & guatva paratantratvt % tasya stra udhtam // BVaky_3,5.1 // dravyasyvyapadeasya $ ya updyate gua & bhedako vyapadeya % tatprakaro 'bhidhyate // BVaky_3,5.2 // sarvasyaiva pradhnasya $ na vin bhedahetun & prakaro vidyate npi % 'abdasyopaiti vcyatm // BVaky_3,5.3 // vidyamn pradhneu $ na sarve bhedahetava & vieaabdair ucyante % vyvttrthbhidhyibhi // BVaky_3,5.4 // vastpalakae tatra $ vieo vypto yadi & prakaro niyambhvt % syd avijtahetuka // BVaky_3,5.5 // sarva ca sarvato 'vaya $ niyamena prakyate & sasargi nimittena % nikendhikena v // BVaky_3,5.6 // npekate nimitta ca $ prakare vypta yadi & dravyasya syd updna % prakara praty anarthaka // BVaky_3,5.7 // savypro guas tasmt $ svaprakaranibandhana & dravytmna bhinatty eva % svaprakara niveayan // BVaky_3,5.8 // arpa pararpea $ dravyam khyyate yath & aprakara prakarea % guasyviyate tath // BVaky_3,5.9 // 3,6: Diksamuddea dik sdhanam kriy kla $ iti vastvabhidhyina & aktirpe padrthnm % atyantam anavasthit // BVaky_3,6.1 // vyatirekasya yo hetur $ avadhipratipdyayo & jv ity evam yato 'nyena % vin buddhi pravartate // BVaky_3,6.2 // karmano jtibhednm $ abhivyaktir yadray & s svair updhibhir bhinn % aktir dig iti kathyate // BVaky_3,6.3 // parparatve mrtin $ deabhedanibandhane & tata eva prakalpete % kramarpe tu klata // BVaky_3,6.4 // kasya pradeena $ bhgai cnyai pthak pthak & s sayogavibhgnm % updhitvya kalpate // BVaky_3,6.5 // dio vyavasth den $ digvyavasth na vidyate & aktaya khalu bhvnm % upakraprabhvit // BVaky_3,6.6 // pratyastarp bhveu $ dik prvety abhidhyate & prvabuddhir yato dik s % samkhymtram anyath // BVaky_3,6.7 // svgd vyavasth y loke $ na tasym niyat dia & pratyamukhasya yat pact % tat purastd viparyaye // BVaky_3,6.8 // deavyavasthniyamo $ diku na vyavatihate & rham apy aparatvena % prvam ity abhidhyate // BVaky_3,6.9 // ato bhitapuskatvt $ puvadbhvo na sidhyati & asminn arthe na abdena % prasava kva cid ucyate // BVaky_3,6.10 // dikakter abhidhne tu $ niyata dii daranam & prvdin yath aer % jvitasyvadhrae // BVaky_3,6.11 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 45/97

2/12/13

Bhartrhari: Vakyapadiya

chybhbhy nagdnm $ bhgabheda prakalpate & ataddharmasu bhveu % bhgabhedo na kalpate // BVaky_3,6.12 // paramor abhgasya $ di bhgo vidhyate & bhgaprakalpanakti % pratham t pracakate // BVaky_3,6.13 // ade cpy abhg ca $ nikram nirupray & bhv sasargirpt tu % aktibheda prakalpate // BVaky_3,6.14 // nirbhgtmakat tuly $ paramor ghaasya ca & bhga aktyantara tatra % parima ca yat tayo // BVaky_3,6.15 // yata prakalpate bhedo $ bhedas tatrpi dyate & adoparati bhedam % ato 'yuktatara vidu // BVaky_3,6.16 // sarvatra tasya kryasya $ darand vibhur iyate & vibhutvam etad evhur % anya kyavat vidhi // BVaky_3,6.17 // caitanyavat sthit loke $ dikklaparikalpan & prakti prin t hi % ko 'nyath sthpayiyati // BVaky_3,6.18 // sakaro vyavahr $ prakte syd viparyaye & tasmt tyajann imn bhvn % punar evvalambate // BVaky_3,6.19 // tasys tu akte prvdi- $ bhedo bhvntarraya & bhinn dik tena bhedena % bhedyaivopakalpate // BVaky_3,6.20 // avadhitvena cpek- $ yoge diglakao vidhi & prvam asyeti ahy eva % d dharmntarraye // BVaky_3,6.21 // prvdin viparyso $ 'da cvadhyasakare & jv etad asyety etac ca % liga na vyatikryate // BVaky_3,6.22 // antakaraadharmo v $ bahir eva prakate & asy tv antarbahirbhva % prakriyy na vidyate // BVaky_3,6.23 // ekatvam s aktn $ nntva veti kalpane & avastupatite jtv % satyato na parmet // BVaky_3,6.24 // vikalpttatattveu $ saketopanibandhan & bhveu vyavahr ye % lokas tatrnugamyate // BVaky_3,6.25 // naikatvam asty anntva $ vinaikatvena netarat & paramrthe tayor ea % bhedo 'tyanta na vidyate // BVaky_3,6.26 // na aktn tath bhedo $ yath aktimatm sthiti & na ca laukikam ekatva % tsm tmasu vidyate // BVaky_3,6.27 // naikatva vyavatiheta $ nntva cen na kalpayet & nntva cvahyeta % yady ekatva na kalpayet // BVaky_3,6.28 // 3,7: Sdhanasamuddea svraye samavetn $ tadvad evrayntare & kriym abhinipattau % smarthya sdhana vidu // BVaky_3,7.1 // aktimtrsamhasya $ vivasynekadharmaa & sarvad sarvath bhvt % kva cit ki cid vivakyate // BVaky_3,7.2 // sdhanavyavahra ca $ buddhyavasthnibandhana & sann asan vrtharpeu % bhedo buddhy prakalpyate // BVaky_3,7.3 // buddhy samhitaikatvn $ pacln kurubhir yad &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 46/97

2/12/13

Bhartrhari: Vakyapadiya

punar vibhajate vakt % tadpya pratyate // BVaky_3,7.4 // abdopahitarp ca $ buddher viayat gatn & pratyakam iva kasdn % sdhanatvena manyate // BVaky_3,7.5 // buddhipravttirpa ca $ samropybhidhtbhi & artheu aktibhedn % kriyate parikalpan // BVaky_3,7.6 // vyaktau padrthe abdder $ janyamnasya karmaa & sdhanatva tath siddha % buddhirpaprakalpitam // BVaky_3,7.7 // svatantraparatantratve $ kramarpa ca daritam & nirhev api bhveu % kalpanopanibandhanam // BVaky_3,7.8 // aktaya aktimanta ca $ sarve sasargavdinm & bhvs tev asvaabdeu % sdhanatva nirpyate // BVaky_3,7.9 // ghaasya dikarmatve $ mahattvdni sdhanam & rpasya dikarmatve % rpatvdni sdhanam // BVaky_3,7.10 // svai smnyavieai ca $ aktimanto rasdaya & niyatagraha loke % aktayas ts tathrayai // BVaky_3,7.11 // indriyrthamanakart- $ sabandha sdhana kva cit & yad yad yadanugrhi % tat tad tatra sdhanam // BVaky_3,7.12 // svaabdair abhidhne tu $ sa dharmo nbhidhyate & vibhaktydibhir evsv % upakra pratyate // BVaky_3,7.13 // nimittabhvo bhvnm $ upakrrtham rita & natir varjanety eva % siddha sdhanam iyate // BVaky_3,7.14 // sa tebhyo vyatirikto v $ tem tmaiva v tath & vyatirekam upritya % sdhanatvena kalpyate // BVaky_3,7.15 // sadarana prrthany $ vyavasye tv anantar & vyavasyas tathrambhe % sdhanatvya kalpate // BVaky_3,7.16 // prvasmin y kriy saiva $ parasmin sdhana mat & sadarane tu caitanya % viia sdhana vidu // BVaky_3,7.17 // nipattimtre karttva $ sarvatraivsti krake & vyprabhedpeky % karaatvdisabhava // BVaky_3,7.18 // putrasya janmani yath $ pitro karttvam ucyate & ayam asym iya tv asmd % iti bhedo vivakay // BVaky_3,7.19 // guakriy kartra $ kartr nyakktaaktaya & nyaktym api saprai % svair vyprai samanvit // BVaky_3,7.20 // karaatvdibhir jt $ kriybhednuptibhi & svtantryam uttara labdhv % pradhne ynti karttm // BVaky_3,7.21 // yath rj niyukteu $ yoddhtva yoddhu sthitam & teu vttau tu labhate % rj jayaparjayau // BVaky_3,7.22 // tath kartr niyukteu $ sarvev ekrthakriu & karttva karaatvder % uttara na virudhyate // BVaky_3,7.23 // anrite tu vypre $ nimitta hetur iyate & ritvadhibhva tu % lakae lakaa vidu // BVaky_3,7.24 // dravydiviayo hetu $ kraka niyatakriyam & kart kartrantarpeka % kriyy hetur iyate // BVaky_3,7.25 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 47/97

2/12/13

Bhartrhari: Vakyapadiya

kriyyai karaa tasya $ da pratinidhis tath & hetvarth tu kriy tasmn % na sa pratinidhyate // BVaky_3,7.26 // prtilomynulomybhy $ hetur arthasya sdhaka & tdarthyam nulomyena % hetutvnugata tu tat // BVaky_3,7.27 // sarvatra sahaj aktir $ yvaddravyam avasthit & kriykle tv abhivyakter % rayd upakri // BVaky_3,7.28 // kuyasyvarae aktir $ asydn vidrae & sarvad sa tu san dharma % kriykle nirpyate // BVaky_3,7.29 // sv"ngasayogina p $ daityn vru yath & vyajyante vijig % dravy aktayas tath // BVaky_3,7.30 // taikyagauravakhinya- $ sasthnai svair asir yad & chedya prati vypriyate % aktimn ghyate tad // BVaky_3,7.31 // pr"n nimittntarodbhta $ kriyy kai cid iyate & sdhana sahaja kai cit % kriynyai prvam iyate // BVaky_3,7.32 // pravttir eva prathama $ kva cid apy anaprit & aktr ekdhikarae % srotovad apakarati // BVaky_3,7.33 // aprva klaakti v $ kriy v klam eva v & tam evamlaksanam bhvam % ke cid huh katham ca na // BVaky_3,7.34 // nity a aktayo 'anye $ bhedbhedasamanvit & kriysasiddhaye 'rtheu % jtivat samavasthit // BVaky_3,7.35 // dravykrdibhedena $ t cparimit iva & dyante tattvam s tu % a aktr ntivartate // BVaky_3,7.36 // nimittabhedd ekaiva $ bhinn akti pratyate & oh karttvam evhus % tatpravtter nibandhanam // BVaky_3,7.37 // tattve v vyatireke v $ vyatirikta tad ucyate & abdapramako loka % sa strenugamyate // BVaky_3,7.38 // paramrthe tu naikatva $ pthaktvd bhinnalakaam & pthaktvaikatvarpea % tattvam eva prakate // BVaky_3,7.39 // yat pthaktvam asadigdha $ tad ekatvn na bhidyate & yad ekatvam asadigdha % tat pthaktvn na bhidyate // BVaky_3,7.40 // dyau kam vyur ditya $ sgar sarito dia & antakaraatattvasya % bhg bahir avasthit // BVaky_3,7.41 // klavicchedarpea $ tad evaikam avasthitam & sa hy aprvparo bhva % kramarpea lakyate // BVaky_3,7.42 // do hy avyatireke 'pi $ vyatireko 'nvaye 'sati & vkdyarthnvayas tasmd % vibhaktyartho 'nya iyate // BVaky_3,7.43 // smnya kraka tasya $ saptdy bhedayonaya & a karmkhydibhedena % eabhedas tu saptam // BVaky_3,7.44 // [atha karmdhikra] nirvartya ca vikrya ca $ prpya ceti tridh matam & tatrepsitatama karma % caturdhnyat tu kalpitam // BVaky_3,7.45 // audsnyena yat prpya $ yac ca kartur anpsitam & sajntarair ankhyta % yad yac cpy anyaprvakam // BVaky_3,7.46 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 48/97

2/12/13

Bhartrhari: Vakyapadiya

sat vvidyamn v $ prakti parimin & yasya nriyate tasya % nirvartyatva pracakate // BVaky_3,7.47 // praktes tu vivaky $ vikrya kai cid anyath & nirvartya ca vikrya ca % karma stre pradaritam // BVaky_3,7.48 // yad asaj jyate sad v $ janman yat prakyate & tan nirvartya vikrya ca % karma dvedh vyavasthitam // BVaky_3,7.49 // praktyucchedasabhta $ ki cit khdibhasmavat & ki cid guntarotpatty % suvardivikravat // BVaky_3,7.50 // kriykt vie $ siddhir yatra na gamyate & darand anumnd v % tat prpyam iti kathyate // BVaky_3,7.51 // viealbha sarvatra $ vidyate darandibhi & ke cit tadabhivyakti- % siddhir dividiu // BVaky_3,7.52 // bhsopagamo vyakti $ sohatvam iti karmaa & vie prpyamasya % kriysiddhau vyavasthit // BVaky_3,7.53 // nirvartydiu tat prvam $ anubhya svatantratm & kartrantar vypre % karma sapadyate tata // BVaky_3,7.54 // tadvypraviveke 'pi $ svavypre vyavasthitam & karmpadillabhate % kva cic chstrrayn vidhn // BVaky_3,7.55 // nivttapreaa karma $ svakriyvayave sthitam & nivartamne karmatve % sve karttve 'vatihate // BVaky_3,7.56 // tni dhtvantary eva $ pacisidhyativad vidu & bhede 'pi tulyarpatvd % ekatvaparikalpan // BVaky_3,7.57 // ekadee samhe ca $ vypr pacdaya & svabhvata pravartante % tulyarpasamanvit // BVaky_3,7.58 // nyagbhvan nyagbhavana $ ruhau uddhe pratyate & nyagbhvan nyagbhavana % yante 'pi pratipadyate // BVaky_3,7.59 // avasth pacamm hur $ yante t karmakartari & nivttapread dhto % prkte 'rthe ij ucyate // BVaky_3,7.60 // bravti pacater artha $ sidhyatir na vin ic & sa yanta pacater arthe % prkte vyavatihate // BVaky_3,7.61 // ke cid devadattder $ vypro ya sakarmake & sa vin devadattde % kadiu vivakyate // BVaky_3,7.62 // nivttapreaa karma $ svasya kartu prayojakam & preantarasabandhe % yante lenbhidhyate // BVaky_3,7.63 // saddiu yat karma- $ karttva pratipadyate & pattypdane tatra % viayatva prati kriye // BVaky_3,7.64 // kuta cid htya padam $ eva ca parikalpane & karmasthabhvakatva syd % darandyabhidhyinm // BVaky_3,7.65 // vieadarana yatra $ kriy tatra vyavasthit & kriyvyavasth tv anye % abdair eva prakyate // BVaky_3,7.66 // klabhvdhvadenm $ antarbhtakriyntarai & sarvair akarmakair yoge % karmatvam upajyate // BVaky_3,7.67 // dhratvam iva prpts $ te punar dravyakarmasu &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 49/97

2/12/13

Bhartrhari: Vakyapadiya

kldayo bhinnakakya % ynti karmatvam uttaram // BVaky_3,7.68 // atas tai karmabhir dhtur $ yukto 'dravyair akarmaka & lasya karmai bhve ca % nimittatvya kalpate // BVaky_3,7.69 // sarva ckathita karma $ bhinnakakya pratyate & dhtvarthoddeabhedena % tan nepsitatama kila // BVaky_3,7.70 // pradhnakarma kathita $ yat kriyy prayojakam & tatsiddhaye kriyyuktam % anyat tv akathita smtam // BVaky_3,7.71 // duhydivan nayatydau $ karmatvam akathrayam & khytnupayoge tu % niyamc chea iyate // BVaky_3,7.72 // antarbhtaijarthn $ duhydn ijantavat & siddha prvea karmatva % ijantaniyamas tath // BVaky_3,7.73 // karaasya svakakyy $ na prakarrayo yath & karmao 'pi svakakyy % na syd atiayas tath // BVaky_3,7.74 // karmaas tv ptum iatva $ rite 'tiayo yata & ryate tato 'tyanta % bheda prvea karma // BVaky_3,7.75 // ijante ca yath kart $ sakriya san prayujyate & na duhydau tath kart % nikriyo 'pi prayujyate // BVaky_3,7.76 // bhedavkya tu yan yante $ nduhipraktau ca yat & abdntaratvn naivsti % sasparas tasya dhtun // BVaky_3,7.77 // yathaivaikam apdna $ stre bhedena daritam & tathaikam eva karmpi % bhedena pratipditam // BVaky_3,7.78 // nirvartyo v vikryo v $ prpyo v sdhanraya & kriym eva sdhyatvt % siddharpo 'bhidhyate // BVaky_3,7.79 // ahiteu yath laulyt $ kartur icchopajyate & vidiu bhaydibhyas % tathaivsau pravartate // BVaky_3,7.80 // pradhnetarayor yatra $ dravyasya kriyayo pthak & aktir guray tatra % pradhnam anurudhyate // BVaky_3,7.81 // pradhnaviay akti $ pratyayenbhidhyate & yad gue tad tadvad % anuktpi prakate // BVaky_3,7.82 // pacv anukta yat karma $ ktvnte bhvbhidhyini & bhujau aktyantare 'py ukte % tat taddharma prakate // BVaky_3,7.83 // ie ca gamisaspard $ grme yo lo vidhyate & tatreiaiva nirbhoga % kriyate gamikarmaa // BVaky_3,7.84 // paktv bhujyata ity atra $ ke cin na vyapekate & odana pacati so 'sv % anumnt pratyate // BVaky_3,7.85 // tathbhiniviau karma $ yat ti"nante 'bhidhyate & ktvnte 'dhikaraatve 'pi % na tatrecchanti saptamm // BVaky_3,7.86 // yan nirvttraya karma $ prpter apracita puna & bhakydiviaypatty % bhidyamna tad psitam // BVaky_3,7.87 // dhtor arthntare vtter $ dhtvarthenopasagraht & prasiddher avivakta % karmao 'karmik kriy // BVaky_3,7.88 // bhed ya ete catvra $ smnyena pradarit & te nimittdibhedena % bhidyante bahudh puna // BVaky_3,7.89 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 50/97

2/12/13

Bhartrhari: Vakyapadiya

[iti karmdhikra] [atha karadhikra] kriyy parinipattir $ yadvyprd anantaram & vivakyate yad tatra % karaatva tad smtam // BVaky_3,7.90 // vastutas tad anirdeya $ na hi vastu vyavasthitam & sthly pacyata ity e % vivak dyate yata // BVaky_3,7.91 // karaeu tu saskram $ rabhante puna puna & viniyogavie ca % pradhnasya prasiddhaye // BVaky_3,7.92 // svakakysu prakara ca $ karan na vidyate & rittiayatva tu % paratas tatra lakaam // BVaky_3,7.93 // svtantrye 'pi prayoktra $ rd evopakurvate & karaena hi sarve % vypro vyavadhyate // BVaky_3,7.94 // kriysiddhau prakaro 'ya $ nyagbhvas tv eva kartari & siddhau saty hi smnya % sdhakatva prakyate // BVaky_3,7.95 // asydn tu karttve $ taikydi karaa vidu & taikydn svatantratve % dvedhtm vyavatihate // BVaky_3,7.96 // tmabhede 'pi saty evam $ eko 'rtha sa tath sthita & tadrayatvd bhede 'pi % karttva bdhaka tata // BVaky_3,7.97 // yath ca sanidhnena $ karaatva pratyate & tathaivsanidhne 'pi % kriysiddhe pratyate // BVaky_3,7.98 // stokasya vbhinirvtter $ anirvtte ca tasya v & prasiddhi karaatvasya % stokdn pracakate // BVaky_3,7.99 // dharm tadvat bhedd $ abhedc ca viiyate & kriyvadher avaccheda- % vied bhidyate yath // BVaky_3,7.100 // [iti karadhikra] [atha kartradhikra] prg anyata aktilbhn $ nyagbhvpdand api & tadadhnapravttitvt % pravttn nivartant // BVaky_3,7.101 // adatvt pratinidhe $ praviveke ca darant & rd apy upakritve % svtantrya kartur ucyate // BVaky_3,7.102 // dharmair abhyuditai abde $ niyamo na tu vastuni & kartdharmavivaky % abdt kart pratyate // BVaky_3,7.103 // ekasya buddhyavasthbhir $ bhede ca parikalpite & karttva karaatva ca % karmatva copajyate // BVaky_3,7.104 // utpatte prg asadbhvo $ buddhyavasthnibandhana & aviia satnyena % kart bhavati janmana // BVaky_3,7.10@ // kraa kryabhvena $ yad vvyavatihate & kryaabda tad labdhv % kryatvenopajyate // BVaky_3,7.106 // yathhe kualbhvo $ vyagr v samagrat & tathaiva janmarpatva % satm eke pracakate // BVaky_3,7.107 // vibhaktayoni yat krya $ kraebhya pravartate & sv jtir vyaktirpea % tasypi vyavatihate // BVaky_3,7.108 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 51/97

2/12/13

Bhartrhari: Vakyapadiya

bhvev eva padanysa $ prajy vca eva v & nstty apy apade nsti % na ca sad bhidyate tata // BVaky_3,7.109 // buddhiabdau pravartete $ yathbhteu vastuu & tem anyena tattvena % vyavahro na vidyate // BVaky_3,7.110 // kasya yath bheda $ chyy calana yath & janmanv abhede 'pi % tath kai cit prakalpitau // BVaky_3,7.111 // yathaivkanstitvam $ asan mrtinirpitam & tathaiva mrtinstitvam % asadkanirayam // BVaky_3,7.112 // yath tadarthair vyprai $ kriytm vyapadiyate & abhedagrahad ea % kryakraayo krama // BVaky_3,7.113 // vikro janmana kart $ praktir veti saaye & bhidyate pratipatt % darana li"ngadaranai // BVaky_3,7.114 // kpi sapadyamne y $ caturth s vikrata & suvarapie praktau % vacana kualrayam // BVaky_3,7.115 // vkye sapadyate kart $ sa"ngha cvyantasya kathyate & vttau saghbhavantti % brhman svatantrat // BVaky_3,7.116 // atva sapadyate yas tva $ na tasmin yumadray & pravtti puruasysti % prkta sa vidhyate // BVaky_3,7.117 // prvvasthm avijahat $ saspan dharmam uttaram & samrchita ivrthtm % jyamno 'bhidhyate // BVaky_3,7.118 // savypratara ka cit $ kva cid dharma pratyate & sasjyante ca bhvn % bhedavatyo 'pi aktaya // BVaky_3,7.119 // vipartrthavttitva $ puruasya viparyaye & gamyeta sdhana hy atra % savypra pratyate // BVaky_3,7.120 // tvam anyo bhavasty e $ tatra syt parikalpan & rji bhtyatvampanne % yath tadvad gatir bhavet // BVaky_3,7.121 // sabhvant kriysiddhau $ karttvena samrita & kriyym tmasdhyy % sdhann prayojaka // BVaky_3,7.122 // prayogamtre nyagbhva $ svtantryd eva nirita & aviio bhavaty anyai % svatantrair muktasaayai // BVaky_3,7.123 // nimittebhya pravartante $ sarva eva svabhtaye & abhiprynurodho 'pi % svrthasyaiva prasiddhaye // BVaky_3,7.124 // [iti kartradhikra][atha hetvadhikra] preadhyeae kurvas $ tatsamarthni ccaran & kartaiva vihit stre % hetusaj prapadyate // BVaky_3,7.125 // dravyamtrasya tu praie $ pcchyder lo vidhyate & sakriyasya prayogas tu % yad sa viayo ica // BVaky_3,7.126 // guakriyy svtantryt $ preae karmat gata & niyamt karmasajy % svadharmebhidhyate // BVaky_3,7.127 // kriyy preraka karma $ hetu kartu prayojaka & karmrth ca kriyotpatti- % saskrapratipattibhi // BVaky_3,7.128 // [iti hetvadhikra] [atha sapradndhikra]
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 52/97

2/12/13

Bhartrhari: Vakyapadiya

anirkarat kartus $ tyg"nga karmaepsitam & preranumatibhy ca % labhate sapradnatm // BVaky_3,7.129 // hetutve karmasajy $ eatve vpi krakam & rucyarthdiu strea % sapradnkhyam ucyate // BVaky_3,7.130 // bhedasya ca vivaky $ prv prv kriy prati & parasy"ngasya karmatvn % na kriygrahaa ktam // BVaky_3,7.131 // kriy samudye tu $ yadaikatva vivakitam & tad karma kriyyogt % svkhyayaivopacaryate // BVaky_3,7.132 // bhedbhedavivak ca $ svabhvena vyavasthit & tasmd gatyarthakarmatve % vyabhicro na dyate // BVaky_3,7.133 // vikalpenaiva sarvatra $ saje sytm ubhe yadi & rambhea na yogasya % pratykhyna sama bhavet // BVaky_3,7.134 // tygarpa prahtavye $ prpye sasargadaranam & sthita karma yat tatra % dvairpya bhajate kriy // BVaky_3,7.135 // [iti sapradndhikra] [athpdndhikra] nirdiaviaya ki cid $ upttaviaya tath & apekitakriya ceti % tridhpdnam ucyate // BVaky_3,7.136 // sayogabhedd bhinntm $ gamir eva bhramir yath & dhruvvadhir apyo 'pi % samavetas tathdhruve // BVaky_3,7.137 // dravyasvabhvo na dhrauvyam $ iti stre pratyate & apyaviaya dhrauvya % yat tu tvad vivakitam // BVaky_3,7.138 // sarae devadattasya $ dhrauvya pte tu vjina & via yad apyena % tasydhrauvya pracakate // BVaky_3,7.139 // ubhv apy adhruvau meau $ yady apy ubhayakarmaje & vibhge pravibhakte tu % kriye tatra vivakite // BVaky_3,7.140 // mentarakriypekam $ avadhitva pthak pthak & meayo svakriypeka % karttva ca pthak pthak // BVaky_3,7.141 // abhedena kriyaik tu $ dvisdhy ced vivakit & mev apye kartrau % yady anyo vidyate 'vadhi // BVaky_3,7.142 // gatir vin tv avadhin $ npya iti gamyate & vkasya para patatty % eva bhye nidaritam // BVaky_3,7.143 // bhedbhedau pthagbhva $ sthiti ceti virodhina & yugapan na vivakyante % sarve dharm balhake // BVaky_3,7.144 // dhanu vidhyatty atra $ vinpyavivakay & karaatva yato nsti % tasmt tad ubhaya saha // BVaky_3,7.145 // ekaiva v sat aktir $ dvirp vyavatihate & nimitta sajayos tatra % paray bdhyate 'par // BVaky_3,7.146 // nirdhrae vibhakte yo $ bhtrdn ca yo vidhi & upttpekitpya % so 'budhapratipattaye // BVaky_3,7.147 // [ity apdndhikra] [athdhikaradhikra]
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 53/97

2/12/13

Bhartrhari: Vakyapadiya

kartkarmavyavahitm $ askd dhrayat kriym & upakurvat kriysiddhau % stre 'dhikaraa smtam // BVaky_3,7.148 // upaleasya cbhedas $ tilkakadiu & upakrs tu bhidyante % sayogisamavyinm // BVaky_3,7.149 // avino gurutvasya $ pratibandhe svatantrat & digvied avaccheda % itydy bhedahetava // BVaky_3,7.150 // kam eva ke cid $ deabhedaprakalpant & dhraakti pratham % sarvasayogin mat // BVaky_3,7.151 // idam atreti bhvnm $ abhvn na prakalpate & vyapadeas tam ka- % nimitta sapracakate // BVaky_3,7.152 // klt kriy vibhajyanta $ kt sarvamrtaya & etv caiva bhedo 'yam % abhedopanibandhana // BVaky_3,7.153 // yady apy upavasir dea- $ vieam anurudhyate & abdapravttidharmt tu % klam evvalambate // BVaky_3,7.154 // vasatv aprayukte 'pi $ deo 'dhikaraa tata & aprayukta trirtrdi % karma copavasau smtam // BVaky_3,7.155 // [ity adhikaradhikra] [atha edhikra] sabandha krakebhyo 'nya $ kriykrakaprvaka & rutym aruty v % kriyy so 'bhidhyate // BVaky_3,7.156 // dviho 'py asau parrthatvd $ gueu vyatiricyate & tatrbhidhyamna san % pradhne 'py upayujyate // BVaky_3,7.157 // nimittaniyama abdt $ sabandhasya na ghyate & karmapravacanyais tu % sa vieo 'varudhyate // BVaky_3,7.158 // sdhanair vyapadie ca $ ryamakriye puna & prokt pratipada ah % samsasya nivttaye // BVaky_3,7.159 // nihy karmaviay $ ath ca pratiidhyate & ealakaay ahy % samsastatra neyate // BVaky_3,7.160 // anyena vyapadiasya $ yasynyatropajyate & vyatireka sa dharmau dvau % labhate viayntare // BVaky_3,7.161 // prdhnya svague labdhv $ pradhne yti eatm & sahayoge svayoge 'ta % pradhnatva na hyate // BVaky_3,7.162 // [iti edhikra] siddhasybhimukhbhva- $ mtra sabodhana vidu & prptbhimukhyo hy arthtm % kriysu viniyujyate // BVaky_3,7.163 // sabodhana na vkyrtha $ iti prvebhya gama & uddeena vibhaktyarth % vkyrtht samapoddht // BVaky_3,7.164 // vibhaktyarthe 'vyaybhva- $ vacand avasyatm & anyo dravyd vibhaktyartha % so 'vyayenbhidhyate // BVaky_3,7.165 // dravya tu yad yathbhta $ tad atyanta tath bhavet & kriyyoge 'pi tasysau % dravytm npahyate // BVaky_3,7.166 // tasmd yat karaa dravya $ tat karma na punar bhavet & sarvasya vnyathbhvas % tasya dravytmano bhavet // BVaky_3,7.167 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 54/97

2/12/13

Bhartrhari: Vakyapadiya

3,8: Kriysamuddea yvat siddham asiddha v $ sdhyatvenbhidhyate & ritakramarpatvt % tat kriyeti pratiyate // BVaky_3,8.1 // kryakraabhvena $ dhvanatty ritakrama & dhvani kramanivttau tu % dhvanir ity eva kathyate // BVaky_3,8.2 // vete vetata ity etac $ chvetatvena prakate & ritakramarpatvd % abhidhna pravartate // BVaky_3,8.3 // guabhtair avayavai $ samha kramajanmanm & buddhy prakalpitbheda % kriyeti vyapadiyate // BVaky_3,8.4 // samha sa tatbbhta $ pratibhedam samhisu & sampyate tato bhede % klabhedasya sabhava // BVaky_3,8.5 // kramt sadasat tem $ tmno na samhinm & sadvastuviayair ynti % sabandha cakurdibhi // BVaky_3,8.6 // yath gaur iti samghta $ sarvo nendriyagocara & bhgaas tpalabdhasya % buddhau rpa nirpyate // BVaky_3,8.7 // indriyair anyathprptau $ bhedmopaniptibhi & altacakravad rpa % kriy parikalpyate // BVaky_3,8.8 // yath ca bhg pacater $ udaksecandaya & udaksecandin % jey bhgs tathpare // BVaky_3,8.9 // ya cpakaraparyantam $ anuprpta pratyate & tatraikasmin kriyabda % kevale na prayujyate // BVaky_3,8.10 // prvottarais tath bhgai $ samavasthpitakrama & eka so 'py asadadhysd % khytair abhidhyate // BVaky_3,8.11 // klnupti yad rpa $ tad astty anugamyate & paritas tu paricchinna % bhva ity eva kathyate // BVaky_3,8.12 // vyavahrasya siddhatvn $ na ceya guakalpan & upacro hi mukhyasya % sabhavd avatihate // BVaky_3,8.13 // hitottaraaktitvt $ pratyeka v samhina & anekarp lakyante % kramavanta ivkram // BVaky_3,8.14 // anantara phala yasy $ kalpate tm kriym vidu & pradhnabht tdarthyd % anys tu tadkhyat // BVaky_3,8.15 // *kriypravttau yo hetus $ tadartha yad viceitam & anapekya prayujta % gacchatty avadhrayan // BVaky_3,8.16 *// satsu pratyayarpo 'sau $ bhvo yvan na jyate & tvat pare rpea % sdhya sann abhidhyate // BVaky_3,8.17 // siddhe tu sdhankk $ ktrthatvn nivartate & na kriyvcin tasmt % prayogas tatra vidyate // BVaky_3,8.18 // sa cprvparibhta $ ekatvd akramtmaka & prvpar dharmea % tadarthennugamyate // BVaky_3,8.19 // asan nivartate tasmd $ yat sat tad upalabhyate & tayo sadasato csv % tmaika iva ghyate // BVaky_3,8.20 // jtim anye kriym hur $ anekavyaktivartinm &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 55/97

2/12/13

Bhartrhari: Vakyapadiya

asdhy vyaktirpea % s sdhyevopalabhyate // BVaky_3,8.21 // ante y v kriybhge $ jti saiva kriy smt & s vyakter anunipde % jyamneva gamyate // BVaky_3,8.22 // svavypraviinm $ satt v, kartkarmanm & kriy vyprabhedeu % satt v samavyin // BVaky_3,8.23 // antye vtmani y satt $ s kriy kai cid iyate & bhva eva hi dhtvartha % ity avicchinna gama // BVaky_3,8.24 // buddhi tajjtim anye tu $ buddhisattm athpare & pratyastarp bhveu % kriyeti pratijnate // BVaky_3,8.25 // virbhvatirobhvau $ janmanau tathparai & asu bhvavikreu % kalpitau vyvahrikau // BVaky_3,8.26 // tbhy sarvapravttnm $ abhedenopasamgraha & janmaivritasrpya % sthitir ity abhidhyate // BVaky_3,8.27 // *jyamnn na janrnnyad $ vine 'py apadrthat & ato bhvavikreu % sattaik vyavatihate // BVaky_3,8.28 *// *prvabhgas tu yaj jtt $ taj janmety apadiyate & ritakramarpea % nimittatve vivakite // BVaky_3,8.29 // khytaabdair artho 'sv $ evabhto 'bhidhyate & nmaabd pravartante % saharanta iva kramam // BVaky_3,8.30 // phala phalpadeo v $ vastu v tadvirodhi yat & tad anyad eva prve % nga ity apadiyate // BVaky_3,8.31 // naivsti naiva nstti $ vastuno grahand vin & kalpate pararpea % vastv anyad anugamyate // BVaky_3,8.32 // bhvbhvau ghadinm $ aspann api pin & ka cid vedprake 'pi % prake tata eva v // BVaky_3,8.33 // vypi saukmya kva cid yti $ kva cit sahanyate puna & akurvo 'tha v ki cit % svaaktyaiva prakate // BVaky_3,8.34 // sarvarpasya tattvasya $ yat krameeva daranam & bhgair iva prakpti ca % t kriym apare vidu // BVaky_3,8.35 // satt svaaktiyogena $ sarvarp vyavasthit & sdhy ca sdhana caiva % phala bhokt phalasya ca // BVaky_3,8.36 // kriym anye tu manyante $ kva cid apy anapritm & sdhanaikrthakritve % pravttim anapyinm // BVaky_3,8.37 // smnyabht s prva $ bhgaa pravibhajyate & tato vyprarpea % sdhyeva vyavatihate // BVaky_3,8.38 // prakti sdhann s $ prathama tac ca krakam & vypr tato 'nyatvam % aparair upavaryate // BVaky_3,8.39 // bahn sabhave 'rthn $ ke cid evopakrina & sasarge ka cid es tu % prdhnyena pratyate // BVaky_3,8.40 // sdhyatvt tatra ckhytair $ vypr siddhasdhan & prdhnyenbhidhyante % phalenpi pravartit // BVaky_3,8.41 // ekatvvttibhvbhy $ bhedbhedasamanvaye & sakhys tatropalabhyante % sakhyeyvayavakriy // BVaky_3,8.42 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 56/97

2/12/13

Bhartrhari: Vakyapadiya

siddhasyrthasya pkde $ katha sdhanayogit & sdhyatve v tiantena % kt bhedo na ka cana // BVaky_3,8.43 // tatra krakayogy $ yady khyta nibandhanam & ahv s lena sabandhe % vyudast kartkarmano // BVaky_3,8.44 // ekbhidhna eko 'rtho $ yugapac ca dvidharmabhk & na sabhavati siddhatve % sa sdhya syt katha puna // BVaky_3,8.45 // etvat sdhana sdhyam $ etvad iti kalpan & stra eva na vkye 'sti % vibhga paramrthata // BVaky_3,8.46 // khytaabde bhgbhy $ sdhyasdhanavartit & prakalpit yath stre % sa ghadisv api krama // BVaky_3,8.47 // sdhyatvena kriy tatra $ dhturpanibandhan & sattvabhvas tu yas tasy % sa ghadinibandhana // BVaky_3,8.48 // bandhutbhedarpea $ bandhuabde vyavasthit & samho bandhvavasth tu % pratyayenbhidhyate // BVaky_3,8.49 // tatra yam prati sdhyatvam $ asiddh ta prati kriy & siddh tu yasmin sdhyatva % na tam eva puna prati // BVaky_3,8.50 // rja putrasya napteti $ na rji vyatiricyate & putrasyrtha pradhnatva % na csya vinivartate // BVaky_3,8.51 // mgo dhvati payeti $ sdhyasdhanarpat & tath viayabhedena % saraasyopapadyate // BVaky_3,8.52 // laktyaktakhalarthn $ tathvyayaktm api & rhinihghadinm % dhtu sdhyasya vcaka // BVaky_3,8.53 // sdhyasyparinipatte $ so 'yam ity anupagraha & tiantair antareevam % upamna tato na tai // BVaky_3,8.54 // sdhanatva prasiddha ca $ tiku sabandhin yata & tendhyropa eva syd % upam tu na vidyate // BVaky_3,8.55 // nyneu ca samptrtham $ upamna vidhyate & kriy caivraye sarv % tatra tatra sampyate // BVaky_3,8.56 // yenaiva hetun hasa $ patatty abhidhyate & tau tasya samptatvd % upamrtho na vidyate // BVaky_3,8.57 // kriy jtibhinnn $ sdya nvadhryate & siddhe ca prakrame sdhyam % upamtum na akyate // BVaky_3,8.58 // vanam vk iti yath $ bhedbhedavyaprayt & arthtm bhidyate bhve % sa bhybhyantare krama // BVaky_3,8.59 // smnye bhva ity atra $ yal ligam upalabhyate & bhedn anumeyatvn % na tat teu vivakyate // BVaky_3,8.60 // nirdee caritrthatvl $ liga bhve 'vivaksitam & upamnavidhitvc ca % bhvd anyat pacdisu // BVaky_3,8.61 // bhavatau yat pacdin $ tvad atropadiyate & na ca ligam pacdin % bhavatau samavasthitam // BVaky_3,8.62 // eka ca so 'rtha sattkhya $ katham cit kai cid ucyate & ligni csya bhidyante % pacirpdibhedavat // BVaky_3,8.63 // cryo mtula ceti $ yathaiko vyapadiyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 57/97

2/12/13

Bhartrhari: Vakyapadiya

sambandhibhedd arthtm % sa vidhi paktibhvayo // BVaky_3,8.64 // 3,9: Klasamuddea vypravyatirekea $ klam eke pracakate & nityam eka vibhu dravya % parima kriyvatm // BVaky_3,9.1 // diiprasthasuvardi $ mrtibhedya kalpate & kriybhedya klas tu % sakhy sarvasya bhedik // BVaky_3,9.2 // utpattau ca sthitau caiva $ vine cpi tadvatm & nimitta klam evhur % vibhaktentman sthitam // BVaky_3,9.3 // tam asya lokayantrasya $ stradhra pracakate & pratibandhbhyanujbhy % tena viva vibhajyate // BVaky_3,9.4 // yadi na pratibadhnyt $ pratibandha ca notsjet & avasth vyatikryeran % paurvparyavinkt // BVaky_3,9.5 // tasytm bahudh bhinno $ bhedair dharmntarrayai & na hi bhinnam abhinna v % vastu ki cana vidyate // BVaky_3,9.6 // naiko na cpy aneko 'sti $ na uklo npi csita & dravytm sa tu sasargd % evarpa prakate // BVaky_3,9.7 // sasargin tu ye bhed $ vies tasya te mat & sa bhinnas tair vyavasthn % klo bhedya kalpate // BVaky_3,9.8 // viiaklasabandhd $ vttilbha prakalpate & aktn saprayogasya % hetutvenvatihate // BVaky_3,9.9 // janmbhivyaktiniyam $ prayogopanibandhan & nitydhnasthititvc ca % sthitir niyamaprvik // BVaky_3,9.10 // sthitasynugrahas tais tair $ dharmai sasargibhis tata & pratibandhas tirobhva % praham iti ctmana // BVaky_3,9.11 // pratyavastha tu klasya $ vypro 'tra vyavasthita & kla eva hi vivtm % vypra iti kathyate // BVaky_3,9.12 // mrtn tena bhinnnm $ caypacay pthak & lakyante parimena % sarvs bhedayogin // BVaky_3,9.13 // jalayantrabhramvea- $ sadbhi pravttibhi & sa kal kalayan sarv % klkhy labhate vibhu // BVaky_3,9.14 // pratibhaddh ca ys tena $ citr vivasya vttaya & t sa evnujnti % yath tantu akuntik // BVaky_3,9.15 // viiaklasabandhl $ labdhapksu aktiu & kriybhivyajyate nity % prayogkhyena karma // BVaky_3,9.16 // jtiprayukt tasy tu $ phalavyakti prajyate & kuto 'py adbhutay vtty % aktibhi s niyamyate // BVaky_3,9.17 // tatas tu samavykhy $ aktir bhedasya bdhik & ekatvam iva t vyaktr % pdayati kraai // BVaky_3,9.18 // athsmn niyamd rdhva $ jtayo y prayojik & t sarv vyaktim ynti % svacche chy ivmbhasi // BVaky_3,9.19 // kranuvidhyitvd $ atha kraa prvak & gus tatropajyante % svajtivyaktihetava // BVaky_3,9.20 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 58/97

2/12/13

Bhartrhari: Vakyapadiya

ray ca nityatvam $ ritn ca nityat & t vyaktr anughti % sthitis tena prakalpate // BVaky_3,9.21 // anityasya yathotpde $ pratantrya tath sthitau & vinyaiva tat am % asvdhnasthiti vidu // BVaky_3,9.22 // sthita sasargibhir bhvai $ svakriysv anughyate & nai sattm anudghya % vttir janmavat smt // BVaky_3,9.23 // jarkhy klaaktir y $ aktyantaravirodhin & s akt pratibadhnti % jyante ca virodhina // BVaky_3,9.24 // prayojaks tu ye bhv $ sthitibhgasya hetava & tirobhavanti te sarve % yata tm prahyate // BVaky_3,9.25 // yathaivdbutay vtty $ nikrama nirnibandhanam & apada jyate sarva % tathsytm prahyate // BVaky_3,9.26 // kriyayor apavargiyor $ nnrthasamavetayo & sabandhin vinaikena % pariccheda katha bhavet // BVaky_3,9.27 // yath tuly haste v $ nndravyavyavasthitam & gurutva parimyeta % kld eva kriygati // BVaky_3,9.28 // jahti sahavtt ca $ kriy sa samavasthit & vrhir yathodaka tena % hyankhy prapadyate // BVaky_3,9.29 // pratibandhbhyanujbhy $ vttir y tasya svat & tay vibhajyamno 'sau % bhajate kramarpat // BVaky_3,9.30 // kartbhedt tadartheu $ pracaypacayau gata & samatva viamatva v % sa eka pratipadyate // BVaky_3,9.31 // kriybhedd yathaikasmis $ takdykhy pravartate & kriybhedt tathaikasminn % tvdykhyopajyate // BVaky_3,9.32 // rambha ca kriy caiva $ nih cety abhidhyate & dharmntarm adhysa- % bhedt sadasadtmana // BVaky_3,9.33 // yv ca dvyaukdn $ tvn himavato 'py asau & na hy tm kasya cid bhettu % pracetu vpi akyate // BVaky_3,9.34 // anyais tu bhvair anye $ pracaya parikalpyate & anair idam ida kipram % iti tena pratyate // BVaky_3,9.35 // asata ca kramo nsti $ sa hi bhettu na akyate & sato 'pi ctmatattva yat % tat tathaivvatihate // BVaky_3,9.36 // kriyopdhi ca san bhta- $ bhaviyadvartamnat & ekdabhir krair % vibhakt pratipadyate // BVaky_3,9.37 // bhta pacavidhas tatra $ bhaviya ca caturvidha & vartamno dvidhkhyta % ity ekdaa kalpan // BVaky_3,9.38 // kle nidhya sva rpa $ prajay yan nighyate & bhvs tato nivartante % tatra sakrntaaktaya // BVaky_3,9.39 // bhvin caiva yad rpa $ tasya ca pratibimbakam & sunirma ivdare % kla evopapadyate // BVaky_3,9.40 // taparalatdni $ yath sroto 'nukarati & pravartayati klo 'pi % mtr mtrvat tath // BVaky_3,9.41 // viyevnusadhatte $ yath gatimat gat &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 59/97

2/12/13

Bhartrhari: Vakyapadiya

vyus tatraiva kltm % vidhatte kramarpatm // BVaky_3,9.42 // ayanapravibhga ca $ gat ca jyoti dhruv & nivttiprabhav caiva % bhtn tannibandhan // BVaky_3,9.43 // mtr parim ye $ klavttyanuptina & nakatrkhy pthak teu % cihnamtra tu trak // BVaky_3,9.44 // rutair mgaakuntn $ sthvar ca vttibhi & chydiparimai ca % tudhm nirpyate // BVaky_3,9.45 // nirbhsopagamo yo 'ya $ kramavn iva dyate & akramasypi vivasya % tat klasya viceitam // BVaky_3,9.46 // drntikavyavasthnam $ adhvdhikaraa yath & cirakipravyavasthna % kldhikaraa tath // BVaky_3,9.47 // tasybhinnasya klasya $ vyavahre kriykt & bhed iva traya siddh % yl loko ntivartate // BVaky_3,9.48 // ekasya aktayas tisra $ klasya samavasthit & yatsabandhena bhvn % darandarane satm // BVaky_3,9.49 // dvbhy sa kila aktibhy $ bhvn varatmaka & aktis tu vartamnkhy % bhvarpaprakin // BVaky_3,9.50 // angat janmaakte $ aktir apratibandhik & attkhy tu y aktis % tay janma virudhyate // BVaky_3,9.51 // tamaprakavat tv ete $ trayo 'dhvno vyavasthit & akrams teu bhvn % krama samupalabhyate // BVaky_3,9.52 // dvau tu tatra tamorpv $ ekasylokavat sthiti & attam api ke cit % punar viparivartate // BVaky_3,9.53 // yugapad vartamnatva $ taddharm pratipadyate & ke cid vartamnatvc % caiti tadvad attatm // BVaky_3,9.54 // hetupakrd kipto $ vartamnatvam gata & ntahetpakra san % punar nopaiti daranam // BVaky_3,9.55 // dve eva klasya vibho $ ke cic chaktivartman & karoti ybhy bhvnm % unmlananimlane // BVaky_3,9.56 // kalbhi pthagarthbhi $ pravibhakta svabhvata & ke cid buddhyanusahra- % lakaa ta pracakate // BVaky_3,9.57 // jnnugataakti v $ bhya v satyata sthitam & kltmnam anritya % vyavahartu na akyate // BVaky_3,9.58 // tisro bhvasya bhvasya $ ke cid bhvaaktaya & tbhi svaaktibhi sarva % sadaivsti ca nsti ca // BVaky_3,9.59 // sattvd avyatirekea $ ts tisro 'pi vyavasthit & kramas ts tadabhedc ca % sadasattva na bhidyate // BVaky_3,9.60 // darandaranenaika $ dda tad eva tu & adhvanm ekat nsti % na ca ki cin nivartate // BVaky_3,9.61 // aktytmadevatpakair $ bhinna klasya daranam & prathama tad avidyy % yad vidyy na vidyate // BVaky_3,9.62 // abhede yadi klasya $ hrasvadrghaplutdiu & dyate bhedanirbhsa % sa cirakiprabuddhivat // BVaky_3,9.63 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 60/97

2/12/13

Bhartrhari: Vakyapadiya

hrasvadrghaplutvtty $ nliksalildiu & katha pracayayoga syt % kalpanmtrahetuka // BVaky_3,9.64 // abhivyaktinimittasya $ pracayena pracyate & abhinnam api abdasya % tattvam apracaytmakam // BVaky_3,9.65 // eva mtrturyasya $ bhedo datayasya v & parimavikalpena % abdtmani na vidyate // BVaky_3,9.66 // anunipdikalpena $ ye 'ntarla iva sthit & abds te pratipattm % upy pratipattaye // BVaky_3,9.67 // viiam avadhi ta tam $ updya prakalpate & kla klavatm eka % kaamsartubhedabhk // BVaky_3,9.68 // buddhyavagrahabhedc ca $ vyavahrtmani sthita & tvn eva kaa klo % yugamanvantari v // BVaky_3,9.69 // pratibandhbhyanujbhy $ nlikvivarrite & yad ambhasi prakaraa % tat klasyaiva ceitam // BVaky_3,9.70 // alpe mahati v chidre $ tatsabandhe na bhidyate & klasya vttir tmpi % tam evsynuvartate // BVaky_3,9.71 // kra iva klasya $ dyate ya svaaktibhi & bahurpasya bhveu % bahudh tena bhidyate // BVaky_3,9.72 // tvacisrasya v vddhi $ tarjasya v dadhat & tvat tadvddhiyogena % klatattva vikalpate // BVaky_3,9.73 // vyatikrame 'pi mtr $ tasya nsti vyatikrama & na gantgatibhedena % mrgabhedo 'sti ka cana // BVaky_3,9.74 // udaystamayvtty $ jyoti lokasiddhay & klasyvyatipte 'pi % tddharmyam iva lakyate // BVaky_3,9.75 // dityagrahanakatra- $ parispandam athpare & bhinnam vttibhedena % kla klavido vidu // BVaky_3,9.76 // kriyntarapariccheda- $ pravtt y kriy prati & nirjtaparim s % kla ity abhidhyate // BVaky_3,9.77 // jne rpasya sakrntir $ jnenaivnusahti & ata kriyntarbhve % s kriy kla iyate // BVaky_3,9.78 // bhto ghaa itya ca $ satty eva bhtat & bht satteti satty % satt bhtbhidhyate // BVaky_3,9.79 // parato bhidyate sarvam $ tm tu na vikalpyate & parvatdisthitis tasmt % pararpea bhidyate // BVaky_3,9.80 // prasiddhabhed vypr $ virpvayavakriy & shacaryea bhidyante % sarpvayavakriy // BVaky_3,9.81 // *vyavadhnam ivopaiti $ nivtta iva dyate & kriysamho bhujydir % antarlapravttibhi // BVaky_3,9.82 *// *na ca vicchinnarpo 'pi $ so 'virmn nivartate & sarvaiva hi kriynyena % samkrevopalabhyate // BVaky_3,9.83 *// *tadantarlad v $ sarvaivvayavakriy *& sdyt sati bhede tu % tadagatvena ghyate // BVaky_3,9.84 // sad asad vpi vastu syt $ ttya nsti ki cana &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 61/97

2/12/13

Bhartrhari: Vakyapadiya

tena bhtabhaviyantau % muktv madhya na vidyate // BVaky_3,9.85 // nirvttirpam ekasya $ bhedbhvn na kalpate & sad asad vpi tenaika % kramarpa katha bhavet // BVaky_3,9.86 // bahn cnavasthnd $ ekam evopalabhyate & yathopalabdhi smaraa % tatra cpy upapadyate // BVaky_3,9.87 // sadasadrpam eka syd $ sarvasyaikatvakalpane & nirvttirpa nirvtte % smnyam atha v bhavet // BVaky_3,9.88 // kryotpattau samartha v $ svena dharmea tat tath & tmatattvena ghyeta % s csmin vartamnat // BVaky_3,9.89 // kriyprabandharpa yad $ adhytma vinighyate & sakrntarpam ekatra % tm hur vartamnatm // BVaky_3,9.90 // kriytipattir atyanta $ kriynutpattilaka & na ca bhtam anutpanna % na bhaviyat tathvidham // BVaky_3,9.91 // prg viruddhakriyotpdn $ nirvtte v virodhini & vypre 'vadhibhedena % viayas tatra bhidyate // BVaky_3,9.92 // vyabhicre nimittasya $ sdhutva na prakalpate & bhvy sd iti strea % tat kle 'nyatra iyate // BVaky_3,9.93 // svakla eva sdhutve $ klabhede gati katham & vkyrthd atadartheu % viiatva na sidhyati // BVaky_3,9.94 // tadartha ced avayavo $ bhvino bhtatgati & na syd atyantabhtatvam % evaika tatra sabhavet // BVaky_3,9.95 // viiaklat prva $ tathpi tu vieae & rayt so 'ntaragatvt % tatra sdhur bhaviyati // BVaky_3,9.96 // mira eva prakrnta $ sa padrthas tathvidha & kevalasya vimiratva % nitye 'rthe nopapadyate // BVaky_3,9.97 // uddhe ca kle vykhytam $ mire na prasidhyati & sdhutvam ayathkla % tat streopadiyate // BVaky_3,9.98 // khytapadavcye 'rthe $ nirvartyatvt pradhnat & vieaa tadkept % tatkle vyavatihate // BVaky_3,9.99 // sapratyaynukro v $ abdavypra eva v & adhyasyate viruddhe 'rthe % na ca tena virudhyate // BVaky_3,9.100 // bhta bhaviyad ity etau $ pratyayau vartamnatm & atyajantau prapadyete % viruddhrayarpatm // BVaky_3,9.101 // adhvano vartamnasya $ viayea bhaviyat & bhye bhaviyatkleti % kryrtha vyapadiyate // BVaky_3,9.103 // icch cikratty atra $ svaklam anurudhyate & bhaviyati praktyarthe % tatkla nnurudhyate // BVaky_3,9.104 // syamnatantratvd $ asy viparyaya & prayoktdharma abdrthe % abdair evnuajyate // BVaky_3,9.105 // apchlibjasayoge $ vartate nipadir yad & tatrvayavavttitvd % bhaviyatpratiedhanam // BVaky_3,9.106 // phalaprasavarpe tu $ nipadau bhtaklat & dharmntareu tad rpam % adhyasya parikalpyate // BVaky_3,9.107 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 62/97

2/12/13

Bhartrhari: Vakyapadiya

upayukte nimittn $ vypre phalasiddhaye & tatra rpa yad adhyasta % tatkla tat pratyate // BVaky_3,9.108 // nipattv avadhi ka cit $ ka cit prativivakita & hetujanmavyapekta % phalajanmeti cocyate // BVaky_3,9.109 // abahisdhandhn $ siddhir yatra vivakit & tat sdhanntarbhvt % siddham ity apadiyate // BVaky_3,9.110 // tasmd avadhibhedena $ siddh mukhyaiva bhtat & angatatvam astitva % hetudharmavyapekae // BVaky_3,9.111 // satm indriyasabandht $ saiva satt viiyate & bhedena vyavahro hi % vastvantaranibandhana // BVaky_3,9.112 // astitva vastumtrasya $ buddhy tu parighyate & ya samsdand bheda % sa tatra na vivakita // BVaky_3,9.113 // yogd v strtvapustvbhy $ na ki cid avatihate & svasminn tmani tatrnyad % bhta bhvi ca kathyate // BVaky_3,9.114 // 3,10: Puruasamuddea pratyakt parabhva cpy $ updh kartkarmano & tayo rutivieea % vcakau madhyamottamau // BVaky_3,10.1 // sad asad vpi caitanyam $ etbhym avagamyate & caitanyabhge prathama % puruo na tu vartate // BVaky_3,10.2 // budhijnticitibhi $ prathame purue sati & samjnrthair na caitanya- % syopayoga prakyate // BVaky_3,10.3 // sabodhanrtha sarvatra $ madhyame kai cid iyate & tath sabodhane sarv % pratham yumado vidu // BVaky_3,10.4 // sabodhana na loke 'sti $ vidhtavyena vastun & svhendraatrur vardhasva % yath rj bhaveti ca // BVaky_3,10.5 // yumadarthasya siddhatvn $ niyat cdyudttat & yumada prathamntasya % para cen na padd asau // BVaky_3,10.6 // guapradhnatbheda $ purudiviparyaya & nirdea cnyath stre % nityatvn na virudhyate // BVaky_3,10.7 // yathnirdeam arth syur $ yes stra vidhyakam & kim cit smnyam ritya % sthite tu pratipdanam // BVaky_3,10.8 // yo 've ya pha ity atra $ bhtayor avaphayo & yathopalakarthatva % tathrthev anusanam // BVaky_3,10.9 // 3,11: Sakhysamuddea sakhyvn sattvabhto 'rtha $ sarva evbhidhyate & bhedbhedavibhgo hi % loke sakhynibandhana // BVaky_3,11.1 // sa dharmo vyatirikto v $ te tmaiva v tath & bhedahetutvam ritya % sakhyeti vyapadiyate // BVaky_3,11.2 // samavet paricchedye $ kva cid anyatra s sthit & prakalpayati bhvn % sakhy bheda tathtmana // BVaky_3,11.3 // paratve cparatve ca $ bhede tuly rutir yath &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 63/97

2/12/13

Bhartrhari: Vakyapadiya

sakhyabdbhidheyatva % bhedahetos tath gue // BVaky_3,11.4 // asvatantre svatantratva $ paradharmo yath gue & abhedye bhedyabhvo 'pi % dravyadharmas tath gue // BVaky_3,11.5 // svabuddhy tam apoddhtya $ loko 'py gamam rita & svadharmd anyadharmea % vycae pratipattaye // BVaky_3,11.6 // paropakratattvn $ svtantryenbhidhyaka & abda sarvapadrthn % svadharmad viprakyate // BVaky_3,11.7 // yathaivviaya jna $ na ki cid avabhsate & tath bhvo 'py asaso % na ka cid upalabhyate // BVaky_3,11.8 // bhedena tu samkhyta $ yal loko 'py anuvartate & gamc chstrasado % vyavahra sa varyate // BVaky_3,11.9 // buddhau sthiteu tev evam $ adhyropo na durlabha & paradharmasya na hy atra % sadasattva prayojakam // BVaky_3,11.10 // smnyev api smnya $ vieeu viiat & sakhysu sakhy ligeu % ligam eva prakalpate // BVaky_3,11.11 // ato dravyrit sakhym $ hu sasargavdina & bhedbhedavyatteu % bhedbhedavidhyinm // BVaky_3,11.12 // tmntarn yentm $ tadrpa iva lakyate & atadrpea sasargt % s nimittasarpat // BVaky_3,11.13 // sasev api nirbhge $ bhtev arthakriy yath & sattvdiu ca mtrsu % sarvsv eva pratyate // BVaky_3,11.14 // dvitvdiyonir ekatva $ bheds tatprvak yata & vin tena na sakhynm % anysm asti sabhava // BVaky_3,11.15 // ekatve buddhisahite $ nimitta dvitvajanmani & ekatvbhy samutpannam % eva v tat pratyate // BVaky_3,11.16 // ekatvasamudyo v $ speke v pthak pthak & ekatve dvitvam ity eva % tayor dvivacana bhavet // BVaky_3,11.17 // eko 'pi guabhedena $ sagho bheda prakalpayet & rayrayibhedo hi % tadrayanibandhana // BVaky_3,11.18 // sakhyeyasaghasakhyna- $ sagha sakhyeti kathyate & vimatydisu snyasva % dravyasaghasya bhedik // BVaky_3,11.19 // ekaviatisakhvv $ sakhyntarasarpayo & ekasy buddhyanvtty, % bhgayor iva kalpan // BVaky_3,11.20 // asakhysamudyatvt $ sakhykrya vidhyate & samhatve tu tan na syt % svgdisamudyavat // BVaky_3,11.21 // sakhyeyntaratantrsu $ y sakhysu pravartate & vttivargasakhyey % t sakhy td vidu // BVaky_3,11.22 // na sakhyy na sakhyeye $ dvau daety asti sabhava & bhedbhvn na sakhyy % virodhn na tadraye // BVaky_3,11.23 // sakhyyete daadvargau $ dvida iti sakhyay & tadrpe vpi sakhyeya % vtti parigayate // BVaky_3,11.24 // sakhy nma na sakhysti $ sajaieti yathocyate & rpa na rpam apy eva % samj s hi sitdiu // BVaky_3,11.25 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 64/97

2/12/13

Bhartrhari: Vakyapadiya

sakhynajtiyogt tu $ sakhy sakhyeti kathyate & rpatvajtiyogc ca % rpe rpam iti smtam // BVaky_3,11.26 // nimittam ekam ity atra $ vibhakty nbhidhyate & tadvatas tu yad ekatva % vibhaktis tatra vartate // BVaky_3,11.27 // ekasya pracayo da $ samha ca dvayos tath & nimittavyatirekea % sakhyny bhedik tata // BVaky_3,11.28 // tad ekam api caikatva $ vibhaktiravad te & nocyate tena abdena % vibhakty tu sahocyate // BVaky_3,11.29 // anvayavyatirekau ca $ yadi syd vacanntaram & sytm asati tasmim ca % praktyartho na kalpyate // BVaky_3,11.30 // ekatvam eka ity atra $ uddhadravyavieaam & saguas tu praktyartho % vibhaktyarthena bhidyate // BVaky_3,11.31 // dvyekayor iti nirdet $ sakhymtre 'pi sabhava & ekdn prasiddhy tu % sakhyeyrthatvam ucyate // BVaky_3,11.32 // 3,12: Upagrahasamuddea ya tmanepadd bheda $ kva cid arthasya gamyate & anyata cpi lden % manyante tam upagraham // BVaky_3,12.1 // kva cit sdhanam evsau $ kva cit tasya vieaam & sdhana tatra karmdi % vyaktavco vieaam // BVaky_3,12.2 // kriy viayabhedena $ jvikdiu bhidyate & ldeai sa kriybhedo % vkyev api niyamyate // BVaky_3,12.3 // dhtvarthas tadviea cpy $ ukta kva cid upagraha & dhtvartho gandhandi syd % vyatihro vieaam // BVaky_3,12.4 // kriypravttv khyt $ kai cit svrthaparrthat & asati v sati vpi % vivakitanibandhan // BVaky_3,12.5 // kes cit kartrabhiprye $ ic saha vikalpate & tmanepadam anyes % tadarth praktir yath // BVaky_3,12.6 // krva vapate dhatte $ cinoti cinute 'pi ca & ptaprayog dyante % yeu yartho 'bhidhyate // BVaky_3,12.7 // savidhna pacdin $ kva cid artha pratyate & tannimitt yathnypi % kriydhirayadik // BVaky_3,12.8 // kartrabhipryat stre $ kriybhedopalakaam & tathbht kriy y hi % tatkart phalabhg yata // BVaky_3,12.9 // yathopalakyate klas $ trakdarandibhi & tath phalavieea % kriybhedo nidaryate // BVaky_3,12.10 // kriyvieavacane $ smarthyam uparudhyate & kes cid anye tu kt % svariteto itas tath // BVaky_3,12.11 // anubandha ca siddhe 'rthe $ smtyartham anuajyate & tulyrthev api cvaya % na sarvev ekadharmat // BVaky_3,12.12 // dkyo sade 'py arthe $ nbheda pratiprvayo & yarthopdyinas tasmn % na tulyrth pacdibhi // BVaky_3,12.13 // umbhyarthe vartamnasya $ karoter bhinnadharmaa &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 65/97

2/12/13

Bhartrhari: Vakyapadiya

yarthopdyit tasmn % niyat abdaaktaya // BVaky_3,12.14 // tath hy anuprayogasya $ karoter tmanepade & prvavadgrahaa prpte % svarita samupasthitam // BVaky_3,12.15 // ekatve 'pi kriykhyte $ sdhanrayasakhyay & bhidyate na tu ligkhyo % bhedas tatra tadrita // BVaky_3,12.16 // tasmd avasthite 'py arthe $ kasya cit pratibadhyate & abdasya akti sa tv ea % stre 'nvkhyyate vidhi // BVaky_3,12.17 // yasyrthasya prasiddhyartham $ rabhyante pacdaya & tat pradhna phala te % na lbhdi prayojanam // BVaky_3,12.18 // yatrobhau svmidsau tu $ prrabhete saha kriym & yugapad dharmabhedena % dhtus tatra na vartate // BVaky_3,12.19 // yatra pratividhnrtha $ pacis tatrtmanepadam & parasmaipadam anyatra % saskrdyabhidhyini // BVaky_3,12.20 // savidhtu ca snidhyd $ dse dharmo 'nusajyate & plakaabdasya snidhyn % nyagrodhe plakat yath // BVaky_3,12.21 // purobhidhna ca $ dhndiu yath sthitam & chattri cbhisabandhc % chattriabdbhidheyat // BVaky_3,12.22 // artht prattam anyonya $ prrthyam avivakitam & ity aya eaviaya % kai cid atrnuvaryate // BVaky_3,12.23 // atha pratividht yo $ halai kati pacabhi & bhye nodhta kasmt % prpta tatrtmanepadam // BVaky_3,12.24 // prattatvt tadarthasya $ eatva yadi kalpyate & na syt prptavibhsau % svaritet nivartik // BVaky_3,12.25 // uddhe tu savidhnrthe $ kai cid atreyate ki & taddharm yajir ity eva % na syt tatrtmanepadam // BVaky_3,12.26 // atra tpapadenyam $ arthabheda pratyate & prpte vibh kriyate % tasmn ntrtmanepadam // BVaky_3,12.27 // 3,13: Ligasamuddea stanakedisabandho $ vii v standaya & tadupavyajan jtir % guvasth gus tath // BVaky_3,13.1 // abdopajanito 'rthtm $ abdasaskra ity api & lign ligatattvajair % vikalp sapta darit // BVaky_3,13.2 // updnavikalp ca $ lign sapta varit & vikalpasaniyogbhy % ye abdeu vyavasthit // BVaky_3,13.3 // tisro jtaya evait $ kes cit samavasthit & aviruddh, viruddhbhir % gomahiydijtibhi // BVaky_3,13.4 // hastiny vaavy ca $ strti buddhe samanvaya & atas t jtim icchanti % dravydisamavyinm // BVaky_3,13.5 // paratantrasya yal ligam $ apoddhre vivakite & tatrsau abdasaskra % abdair eva vyaprita // BVaky_3,13.6 // buddhy kalpitarpeu $ ligev api ca sabhava & strtvdn vyavasth hi % s ligair vyapadiyate // BVaky_3,13.7 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 66/97

2/12/13

Bhartrhari: Vakyapadiya

yath salilanirbhs $ mgatsu jyate & jalopalabdhyanugud % bjd buddhir jale 'sati // BVaky_3,13.8 // tathaivvyapadeyebhyo $ hetubhyas trakdiu & mukhyebhya iva ligebhyo % bhed loke vyavasthit // BVaky_3,13.9 // vyakteu vyaktarp $ standn tu darant & avyaktavyajanvyakter % jtir na parikalpyate // BVaky_3,13.10 // astitva ca pratijya $ saddaranam icchata & atyantdarane na syd % asattva prati nicaya // BVaky_3,13.11 // na clam anumnya $ abdo 'daranaprvaka & siddhe hi darane ki syd % anumnaprayojanam // BVaky_3,13.12 // virbhvas tirobhva $ sthiti cety anapyina & dharm mrtiu sarvsu % ligatvennudarit // BVaky_3,13.13 // sarvamrtytmabhtn $ abddin gue gue & traya sattvdidharms te % sarvatra samavasthit // BVaky_3,13.14 // rpasya ctmamtrn $ ukldin pratikaam & k cit pralyate k cit % katha cid abhivardhate // BVaky_3,13.15 // kvathitodakavac caim $ anavasthitavttit & ajasra sarvabhvn % bhya evopavarit // BVaky_3,13.16 // pravtter ekarpatva $ smya v sthitir ucyate & avirbhvatirobhva- % pravtty vvatihate // BVaky_3,13.17 // gu ity eva buddher v $ nimittatva sthitir mat & sthite ca sarvalign % sarvanmatvam ucyate // BVaky_3,13.18 // sthiteu sarvaligeu $ vivakniyamraya & kasya cic chabdasaskre % vypra kva cid iyate // BVaky_3,13.19 // sanidhne nimittn $ ki cid eva pravartakam & yath takdiabdn % lingeu niyamas tath // BVaky_3,13.20 // bhvatattvada i $ abdrtheu vyavasthit & yad yad dharme 'gatm eti % liga tat tat pracakate // BVaky_3,13.21 // svarabhedd yath abd $ sdhavo viayntare & ligabhedt tath siddht % sdhutvam anugamyate // BVaky_3,13.22 // prayogo viprayoga ca $ loke yatropalabhyate & stram rabhyate tatra % na prayogviparyaye // BVaky_3,13.23 // updhibhedd artheu $ guadharmasya kasya cit & nimittabhva sdhutve % vivak ca vyavasthit // BVaky_3,13.24 // himraye mahattvena $ yukte strtvam avasthitam & hrasvopdhiviiy % kuy prasavayogit // BVaky_3,13.25 // abdntarn bhinne 'rtha $ upy pratipattaye & ekatm iva nicitya % laghvartham upadarit // BVaky_3,13.26 // utpatti prasavo 'nye $ na sastynam ity api & tmarpa tu bhvn % sthitir ity apadiyate // BVaky_3,13.27 // da nimitta kes cij $ jtydivad avasthitam & davac chabdasaskra- % mtra tu parikalpitam // BVaky_3,13.28 // yath prasiddhe 'py ekatve $ nntvbhiniveina &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 67/97

2/12/13

Bhartrhari: Vakyapadiya

nntva janayantva % abd lige 'pi sa krama // BVaky_3,13.29 // ida veyam aya veti $ abdasaskramtrakam & nimittadarand arthe % kai cit sarvatra varyate // BVaky_3,13.30 // nvaya viayatvena $ nimitta vyavatihate & indriydi yathda % bhedahetus tad iyate // BVaky_3,13.31 // 3,14: Vttisamuddea kutspraastiayai $ samptrtha tu yujyate & pada svrthdaya sarve % yasmt kutsdihetava // BVaky_3,14.1 // devadattdikutsy $ vartate kutsitaruti & kutsitasth tu y kuts % tadartha ko vidhyate // BVaky_3,14.2 // praka iti ukldi- $ prakarasybhidhyaka & prakasya prakare tu % tarabdir vidhyate // BVaky_3,14.3 // kutsitatvena kutsyo v $ na samyag vpi kutsita & svaabdbhihite kena % viio 'rtha pratyate // BVaky_3,14.4 // na ca spratik kuts $ bhedbhvt pratyate & pjyate kutsitatvena % praastatvena kutsyate // BVaky_3,14.5 // vieaavieyatva $ padayor upajyate & na prtipadikrtha ca % tatraiva vyatiricyate // BVaky_3,14.6 // vieya syd anirjta $ nirjto 'rtho vieaam & parrthatvena eatva % sarvem upakrim // BVaky_3,14.7 // vibhaktibhedo niyamd $ guaguyabhidhyino & smndhikarayasya % prasiddhir dravyaabdayo // BVaky_3,14.8 // dravye 'nirjtajtye $ kaabda prayujyate & anirjtague caiva % tilaabda pravartate // BVaky_3,14.9 // smnynm asabandht $ tau viee vyavasthitau & rpbhedd viea tam % abhivyaktu na aknuta // BVaky_3,14.10 // tv eva sanipatitau $ bhedena pratipdane & avacchedam ivdhya % saaya vyapakarata // BVaky_3,14.11 // dravytm guasasarga- $ bhedd ryate pthak & jtisabandhabhedc ca % dvitya iva ghyate // BVaky_3,14.12 // nimittair abhisabandhd $ y nimittasarpat & tayaikasypi nntva % rpabhedt prakalpate // BVaky_3,14.13 // dravyvasth tty tu $ yasy sasjyate dvayam & tayor avasthayor bhedd % rayatve niyujyate // BVaky_3,14.14 // buddhyaika bhidyate bhinnam $ ekatva copagacchati & buddhyvasth vibhajyante % s hy arthasya vidhyik // BVaky_3,14.15 // vyapadeivad ekasmin $ buddhy nntvakalpan & tay kalpitabheda sann % arthtm vyapadiyate // BVaky_3,14.16 // kriybhedena dnm $ amdn puna puna & ki cid daranam anyena % daranenpadiyate // BVaky_3,14.17 // prayogabhedd dhtn $ prakalpya bahurpatm & bhedbhedv updya % kva cid ekctvam ucyate // BVaky_3,14.18 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 68/97

2/12/13

Bhartrhari: Vakyapadiya

anvayavyatirekbhym $ arthavn parikalpita & eko dhtvarthavigamd % varatvenopacaryate // BVaky_3,14.19 // dravytmnas trayas tasmd $ buddhau nn vyavasthit & rayrayidharmeety % aya prvebhya gama // BVaky_3,14.20 // smndhikaraya ca $ abdayo kai cid iyate & vieaavieyatva % sajsajitvam eva ca // BVaky_3,14.21 // ke cij jtiguayor $ ekrthasamavetayo & vtti katilev i % abde dravybhidhyini // BVaky_3,14.22 // sas tu rparasdinm $ rayo nbhidhyate & dravybhidhnena vin % tatas te dvandvabhvina // BVaky_3,14.23 // dravybhidhy kdir $ kkvn pravartate & nimittnuvidhyitvt % tat tildau na vidyate // BVaky_3,14.24 // eva jtimati dravye $ pratysanne kriy prati & guadharma guvia % dravya bhedya kalpate // BVaky_3,14.25 // guamtrbhidhyitva $ ke cid icchanti vttiu & ajvdiu sabandhd % rhnm iva rhibhi // BVaky_3,14.26 // tile prvam uptte v $ tatraiva matub iyate & sa ca dharma samseu % guas tasmd vieaam // BVaky_3,14.27 // [pavmdvyo samse tu $ yady apy ekrthavttit & bhinnam atrdhikaraa % prg vttes tac ca ghyate // BVaky_3,14.28 *// anusyteva bhedbhym $ ek prakhyopajyate & yad sahavivak tm % hur dvandvaikaeayo // BVaky_3,14.29 // itaretarayogas tu $ bhinnasaghbhidhyinm & pratyeka ca samho 'sau % samhiu sampyate // BVaky_3,14.30 // vyprasamudyasya $ yathdhirayadiu & pratyeka jtivad vttis % tath dvandvapadev api // BVaky_3,14.31 // aurdharcapuroa- $ cchattrio 'tra nidaranam & te viumitr iti ca % bhinneu sahacriu // BVaky_3,14.32 // arthntarbhidhyitva $ tathrthntaravartinm & ybhy caikam anekrtha % tbhym evpara padam // BVaky_3,14.33 // samudyntaratvc ca $ tdo 'rtho na laukika & anvayavyatirekbhy % strrtho 'pi na dyate // BVaky_3,14.34 // dukh durupapd ca $ tasmd bhye 'py udht & yugapadvcit s tu % vyavahrrtham rit // BVaky_3,14.35 // samudyam upakramya $ pada tasy prayujyate & vibhgena samkhyne % tatas tad dvyartham ucyate // BVaky_3,14.36 // vkye 'pi niyat dharm $ ke cid vttau dvayos tath & te tv abhedena smarthya- % mtra evopavarit // BVaky_3,14.37 // vttau vieavttitvd $ bhede smnyavcit & upamnasamsdau % ymdnm udht // BVaky_3,14.38 // vttir anyapadrthe y $ tasy vkyev asabhava & crthe dvandvapadn ca % bhede vttir na vidyate // BVaky_3,14.39 // bhede sati nirdn $ krntdyarthev asabhava &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 69/97

2/12/13

Bhartrhari: Vakyapadiya

prg vtter jtivcitva % na ca gaurakhardiu // BVaky_3,14.40 // kry, jviky ca $ vkyenvacant tath & na nityagrahaa yukta % kauilye yavidhau yath // BVaky_3,14.41 // nirdhradiviaye $ vyapekaiva yata sthit & samsapratiedhn % tato nsti prayojanam // BVaky_3,14.42 // vidhibhi pratiedhai ca $ bhedbhedanidaranam & kta dvandvaikavadbhve % saghavttyupadeavat // BVaky_3,14.43 // smarthyam avieoktam $ api lokavyavasthay & vttyavttyo prayogajair % vibhakta pratipattbhi // BVaky_3,14.44 // arthasya vinivttatvl $ lugdi na virudhyate & ekrthbhva evta % samskhy vidhyate // BVaky_3,14.45 // vyavasthitavibh ca $ smnye kai cid iyate & tath vkya vyapeky % samso 'nyatra iyate // BVaky_3,14.46 // tulyarutitvt tattve 'pi $ rjdnm uprite & vttau vieakk- % gamakatvn nivartate // BVaky_3,14.47 // sabandhiabda speko $ nitya sarva prayujyate & svrthavat s vyapeksya % vttv api na hyate // BVaky_3,14.48 // samudyena sabandho $ yes gurukuldin & saspyvayavs te 'pi % yujyante tadvat saha // BVaky_3,14.49 // abudhn praty upy ca $ vicitr pratipattaye & abdntaratvd atyanta- % bhedo vkyasamsayo // BVaky_3,14.50 // asamse samse ca $ gorathdiv adarant & yuktdin na strea % nivttyanugama kta // BVaky_3,14.51 // abdntaratvd yuktdi $ kva cid vkye prayujyate & praparaprapaldau % gataabda ca vttiu // BVaky_3,14.52 // vieaaviesyatva $ kai cid ekas tathraya & upye tattvadaritvd % iyate vttivkyayo // BVaky_3,14.53 // pada yathaiva vkdi $ viie 'rthe vyavasthitam & nlotpaldy api tath % bhgbhy vartate vin // BVaky_3,14.54 // rotriyaketriydin $ na ca vsihagrgyavat & bhedena pratyayo loke % tulyarpsamanvayt // BVaky_3,14.55 // saptapardivad bhedo $ na vttau vidyate kva cit & rhyarhivibhgo 'pi % kriyate pratipattaye // BVaky_3,14.56 // y smnyray saj $ vieaviay ca y & bahulagrahan nsti % pravttir ubhayos tayo // BVaky_3,14.57 // suskmajaakedau $ samso 'vayave yadi & syt syt tatrntaragatvd % bdhako 'vayavasvara // BVaky_3,14.58 // samudyasya vttau ca $ naikadeo vibhyate & bheda eva vibhy % niyato viayo yata // BVaky_3,14.59 // yata cviaya so 'sys $ tasmn nsty aktrthat & abhedaprakrame 'tyanta % bhednm apasrat // BVaky_3,14.60 // mahkaaritety eva $ na syd bheda padatraye & vttv avayavasyttva % yasmn na pratiidhyate // BVaky_3,14.61 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 70/97

2/12/13

Bhartrhari: Vakyapadiya

mahrayam atte tu $ tripadd bhidyate svara & yasmt tatrntaragatvd % bdhako 'vayavasvara // BVaky_3,14.62 // satiiabaliyastvt $ ththdisvara eva tu & dvipade tena yagapat % tritaya na samasyate // BVaky_3,14.63 // yem apjyamnatva $ parrthnugamtmake & vieaavieyatvam % api te na kalpate // BVaky_3,14.64 // viea ryamo 'pi $ pradhneu gueu v & abdntaratvd vkye tu % vttau nitya na vidyate // BVaky_3,14.65 // vieakarmasabandhe $ nirbhukte 'pi ktdibhi & vieanirapeko 'nya % ktaabda pravartate // BVaky_3,14.66 // akarmakatve saty eva $ ktnta bhvbhidhyi tat & tata kriyvat kartr % yogo bhavati karmam // BVaky_3,14.67 // avigrah gatdisth $ yath grmdikarmabhi & sabadhyate kriy tadvat % ktaprvydiu sthit // BVaky_3,14.68 // muistrvdayo 'sadbhir $ bhgair anugat iva & vibhakt kalpittmno % dhtava kuicarcivat // BVaky_3,14.69 // putryatau na putro 'sti $ vieecch tu td & vinaiva putrnugamd % y putre vyavatihate // BVaky_3,14.70 // prair vin yath dhrir $ jvatau prakarmaka & na ctra dhrir na pr % jvatis tu kriyntaram // BVaky_3,14.71 // tath vineiputrbhy $ putryy kriyntaram & anvkhynya bheds tu % sad pratipdak // BVaky_3,14.72 // kepc ca prayoge.na $ viayntaravartin & sad apcchkyaca karma % vkya eva prayujyate // BVaky_3,14.73 // prasiddhena hta abdo $ bhvagarhbhidhyin & abhyse tulyarpatvn % na yaanta prayujyate // BVaky_3,14.74 // abd yath vibhajyante $ bhgair iva vikalpitai & anvkhyeys tath stram % atidre vyavasthitam // BVaky_3,14.75 // arthasynugama ka cid $ dvaiva parikalpitam & pada vkye pade dhtur % dhtau bhga ca muivat // BVaky_3,14.76 // aviprayoga sdhutve $ vyutpattir anavasthit & upyn pratipattn % nbhimanyeta satyata // BVaky_3,14.77 // yathaiva itthe davati $ pcake pacatis tath & ayati ca paci caiva % dvv apy etv alaukikau // BVaky_3,14.78 // praktipratyayv hyau $ padt tbhy pada tath & anubandhasvardibhya % iai stra na tn prati // BVaky_3,14.79 // stradis tu strasya $ prptimtre 'py anicite & yujyate pratyavyena % stra cakur apayatm // BVaky_3,14.80 // arthntarbhidhnc ca $ paurvparya na bhidyate & rjadanthitgnydi- % rjvdiu sarvath // BVaky_3,14.81 // vinaiva pratyayair vttau $ ye bhinnrthbhidhyina & gargdayo luk te % sdhutvam anugamyate // BVaky_3,14.82 // [so 'yam ity abhisabandht $ pratyayena vin yadi &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 71/97

2/12/13

Bhartrhari: Vakyapadiya

bhgvdaya prayujyeran % npatye niyamo bhavet // BVaky_3,14.83 *// so 'yam ity abhisabandhe $ ligopavyajand te & prahdiu na jyaiva % niyamena pratyate // BVaky_3,14.84 // mnameybhisabandha- $ viee 'gkte tath & prasthdnm asdhutva % taddhitena vin bhavet // BVaky_3,14.85 // taddhito yogabhedena $ vkya v syd vibhitam & parimdhike tatra % pratham iyate puna // BVaky_3,14.86 // vyatiriktasya sdhutve $ tad eva ca nidaranam & yujyate 'gktdhikya % tat sarvbhir vibhaktibhi // BVaky_3,14.87 // ukldiu matublopo $ vyatirekasya darant & asdhutvanivttyartha % sdhavas te biddivat // BVaky_3,14.88 // viead vieye 'rthe $ tadbhvbhyuccaye sati & puna ca pratisahre % vttim eke pracakate // BVaky_3,14.89 // nimitte pratyaya prvo $ nnuprpto nimittin & nimittavati buddhe ca % na nimittasarpat // BVaky_3,14.90 // saskrasahitj jnn $ nopalesa smter api & vypre tannimittn % na grhya syt tath sthitam // BVaky_3,14.91 // antakaraavttau ca $ vyarth bhyrthakalpan & tasmd anupakre v % grhya v na tath sthitam // BVaky_3,14.92 // anusyteva sasair $ arthe buddhi pravartate & vykhytro vibhajyrths % tn bhedena pracakate // BVaky_3,14.93 // tadtmany avibhakte ca $ buddhyantaram uprit & vibhgam iva manyante % vieaavieyayo // BVaky_3,14.94 // abudhn prati vtti ca $ vartayanta prakalpitm & hu parrthavacane % tygbhyuccayadharmatm // BVaky_3,14.95 // anvayd gamyate so 'rtho $ virodh v nivartate & dvyartham arthntare vpi % tatrhur upasarjanam // BVaky_3,14.96 // upyamtra nntva $ samhas tv eka eva sa & vikalpbhyuccaybhy v % bhedasasargakalpan // BVaky_3,14.97 // vtti vartayatm evam $ abudhapratipattaye & bhinn sabodhanopy % puruev anavasthit // BVaky_3,14.98 // vcik dyotik vpi $ sakhyn v vibhaktaya & tadrpe 'vayave vttau % sakhybhedo nivartate // BVaky_3,14.99 // abhedaikatvasakhy v $ tatrnyaivopajyate & sasargarupa saikhynm % avibhakta tad ucyate // BVaky_3,14.100 // yathauadhiras sarve $ madhuny hitaaktaya & avibhgena vartante % t sakhy td vidu // BVaky_3,14.101 // bhedn v paritygt $ sakhytm sa tathvidha & vyprj jtibhgasya % bhedpohena vartate // BVaky_3,14.102 // aghtavieea $ yath rpea rpavn & prakhyyate na ukldi- % bhedarpas tu ghyate // BVaky_3,14.103 // bhedarpasamvee $ tath saty avivakite & bhga prakita ka cic % chstre 'gatvena ghyate // BVaky_3,14.104 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 72/97

2/12/13

Bhartrhari: Vakyapadiya

sakysmnyarpea $ tad so 'ma pratyate & arthasynekaaktitve % abdair niyataaktibhi // BVaky_3,14.105 // avyayn ca yo dharmo $ ya ca bhedavat krama & abhinnavyapaderham % antarla tad etayo // BVaky_3,14.106 // aluka caikavadbhvas $ tasmin sati na iyate & sa ca goucardn % dharmo 'sti vacanntare // BVaky_3,14.107 // jtau dvivacanbhvt $ tad vttiu na vidyate & pratykhyne tu yogasya % dravye goucardaya // BVaky_3,14.108 // rayd bhedavatty $ sarvabhedasamanvaya & dravybhidhnapako 'pi % jtykhyy na vidyate // BVaky_3,14.109 // sarvadravyagati caivam $ ekaea ca nocyate & pratykhyte 'nyath stre % bhinnadravyagatir bhavet // BVaky_3,14.110 // vttau yo yuktavadbhvo $ varadiu iyate & abhedaikatvasakhyy % godau tatra na sidhyati // BVaky_3,14.111 // prg vtter yuktavadbhve $ ah bhedray bhavet & vttau sakhyvie % tygd bhedo nivartate // BVaky_3,14.112 // vidyamnsu sakhysu $ ke cit sakhyntara vidu & abhedkhyam upagrhi % vttau tac copajyate // BVaky_3,14.113 // vypra yti bhedkhyais $ tat svair avayavai kva cit & tm bhednapeko 'sya % kva cid eti nimittatm // BVaky_3,14.114 // dsy patir iti vyakto $ godv iti ca dyate & vyprabheda sakhyys % tasmd eva vyavasthita // BVaky_3,14.115 // dvydin ca dviputrdau $ bhyo bhedo nivartate & vibhaktivcya svrthatvn % nimitta tv avatihate // BVaky_3,14.116 // dvitvopasarjane saghe $ dviabdas tatra vartate & so 'yam ity abhisabandhd % ubhaabde na tat tath // BVaky_3,14.117 // ubhayas tatra tulyrtho $ vttau nitya prayujyate & stre 'pi nityagrahaa % tadartham abhidhyate // BVaky_3,14.118 // pi ke cparrthatvn $ nbheda upajyate & ubhe iti tata svrthe % bhede vtti prayujyate // BVaky_3,14.119 // strtvbhidhnapake 'pi $ guabhvaviparyaya & svabhvd aparrthatvt % tatra bhedo na hyate // BVaky_3,14.120 // tasmd dvivacan pa $ cobhayo 'nyatra dyate & pratyaya tayapa hitv % nsty uttarapade puna // BVaky_3,14.121 // prpti praghyasajy $ na syt pratyayalakat & kumryagre na hy asti % samso vacanntare // BVaky_3,14.122 // ekadvayor yadin $ vibh lu na kalpate & yaumkas tvaka ceti % bhedbhvn na sidhyati // BVaky_3,14.123 // do grgyatare bhedas $ tath gargatar iti & yumatpit tvatpiteti % tathdeau vyavasthitau // BVaky_3,14.124 // updhibht y sakhy $ praktau samavasthit & deai samjnay vpi % vibhakty vyajyate vin // BVaky_3,14.125 // aurpike msajte ca $ parima svabhvata &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 73/97

2/12/13

Bhartrhari: Vakyapadiya

updhibhtm ritya % sakhy bhedena vartate // BVaky_3,14.1.26 // vayasvini pariccheda $ krte cpi na gamyate & io 'bhedd te tatra % patimam anarthakam // BVaky_3,14.127 // bhinnasybhedavacant $ prasthdibhya aso vidhi & taddharmatvd abhedt tu % ghadibhyo na dyate // BVaky_3,14.128 // ryate vacana yatra $ bhvas tatra viiyate & nivartate yad vacana % tasya bhvo na vidyate // BVaky_3,14.129 // krya sattraya strd $ apravttir adaranam & vkye da yad atyantam % abhvas tasya vttiu // BVaky_3,14.130 // samjviayabhedrtha $ prasaktdarana smtam & ryamna tu vacana % viiam upalabhyate // BVaky_3,14.131 // abhvo v luko yatra $ rpavn v vidhyate & vyabhicrn nimittasya % tatrsdhu prasajyate // BVaky_3,14.132 // bheda sakhyvieo v $ vykhyto vttivkyayo & sarvatraiva vieas tu % nvaya tdo bhavet // BVaky_3,14.133 // te ca bhedahetutvn $ na ligena vieyate & pradhna mgadugdhdau % grgputre na sa krama // BVaky_3,14.134 // abhede ligasakhybhy $ yogc chukla pa iti & prasakte stram rabdha % siddhaye ligasakhyayo // BVaky_3,14.135 // parrtha eabhva yo $ vttiu pratipadyate & guo vieaatvena % sa stre vyapadiyate // BVaky_3,14.136 // abdntaratvd vkyeu $ vie yady api rut & vtter abhinnarpatvt % teu vttir na vidyate // BVaky_3,14.137 // rpc ca abdasaskra $ smnyaviayo yata & tasmt tadraya liga % vacana ca prasajyate // BVaky_3,14.138 // saliga ca sasakhya ca $ tato dravybhidhyin & sabadhyate pada tatra % tayor bhinn rutir bhavet // BVaky_3,14.139 // bhvino bahiragasya $ vacand rayasya ye & ligasakhye gun te % strea pratipdite // BVaky_3,14.140 // vieavtter api ca $ rpbhedd alakita & yasmd vieas tentra % bhedakrya na kalpate // BVaky_3,14.141 // viea eva smnya $ viesd bhidyate yata & abhedo hi viem % rito vinivartaka // BVaky_3,14.142 // yad yad ryate tat tad $ anyasya vinivartakam & bhedbhedavibhgas tu % smnye na nirpyate // BVaky_3,14.143 // apoddhra ca smnyam $ iti tasyopakrina & nimittvastham evtas % tat svadharmea ghyate // BVaky_3,14.144 // anirdhritadharmatvd $ bhed eva vikalpit & nimittair vyapadiyante % smnykhyviesit // BVaky_3,14.145 // yad tu vyapadiyete $ ligasakhye svabhvata & prayogev eva sdhutva % vkye prakramyate tad // BVaky_3,14.146 // tatra prayogo 'niyato $ gunm rayai saha & smnya yat tad atyanta % tatraiva samavasthitam // BVaky_3,14.147 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 74/97

2/12/13

Bhartrhari: Vakyapadiya

na gotva baleyasya $ gaur iti vyapadiyate & uklatva bhuleyasya % ukla ity apadiyate // BVaky_3,14.148 // vyatireke ca saty eva $ matupa ravana bhavet & lug anvkhyyate tasmd % rasdibhya ca nsti sa // BVaky_3,14.149 // yat so 'yam iti sabandhd $ rpbhedena vartate & ukldivat tato lopas % tad rasdau na vidyate // BVaky_3,14.150 // veo ligasakhybhy $ kva cin macdivat sthitah & so 'yam ity abhisabandhe % sa prasthdau na vidyate // BVaky_3,14.151 // ligam ligaparityge $ stra pratyayasanam & so 'yam ity abhisabandht % puabde stryabhidhyini // BVaky_3,14.152 // raye ligasakhybhym $ rita vyapadiyate & viean cjter % iti stravyavasthay // BVaky_3,14.153 // nimittnuvidhyitvd $ ye dharm bhedahetuu & ta raye 'pi vidyanta % iti buddhir nivartyate // BVaky_3,14.154 // khyyate ca strea $ lokarh svabhvata & nimittatuly goddau % pravttir ligasakhyayo // BVaky_3,14.155 // haritakydiu vyakti $ sakhy khalatikdiu & manuyalubviem % abhidheyraya dvayam // BVaky_3,14.156 // jtiprayoge jty cet $ sabandham upagacchati & vieaa tato dharm % jtes tat pratipadyate // BVaky_3,14.157 // lubante sanipatita $ jter anyad vieaam & lubantasya pradhnatvt % taddharmair vyapadiyate // BVaky_3,14.158 // nasamsabahuvrhi- $ dvandvastryatiayeu ye & bhed bhynusrea % vcys te ligasakhyayo // BVaky_3,14.159 // yadi ahdvityntn $ nikt tamabdaya & nyakkrii syur utke % prakte syd viligat // BVaky_3,14.160 // kly kld dvityntt $ kle klys tarab bhavet & nyakkrii tath grgye % gargebhya pratyayo bhavet // BVaky_3,14.161 // nyakkartu ca gargeu $ grgyt syt tac ca neyate & kumry svrthike p syt % praktyartho hi ndhika // BVaky_3,14.162 // ahyantd adhike tasmd $ gue svrayavartini & utkasamavety % kriyy v vidhyate // BVaky_3,14.163 // uptta ca praktyartho $ dravyam evrayas tayo & so 'yam ity abhisabandhd % abhedena pratyate // BVaky_3,14.164 // rpbhedc ca tad dravyam $ kkvat pratyate & vieair bhinnarpais tad % rayair iva yujyate // BVaky_3,14.165 // bhinnarpesu yal liga $ vieesu vyavasthitam & sakhy ca tbhym dravytm % so 'bhinno vyapadiyate // BVaky_3,14.166 // raya samavyi ca $ nimitta ligasakhyayo & kartsthabhvaka etir % ato bhya udhta // BVaky_3,14.167 // nimittam rayatvena $ ghyeta yadi sdhanam & karmpadiayo prptis % tatra syl ligasakhyayo // BVaky_3,14.168 // stre nimittabhvena $ samudyd apoddhta &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 75/97

2/12/13

Bhartrhari: Vakyapadiya

stryarthas tasyecchay yoga % prakty pratyayena v // BVaky_3,14.169 // strabdo guaabdatvt $ tulyadharm sitdibhi & guamtre prayujyeta % sastynavati vraye // BVaky_3,14.170 // stryartha sastynavad dravya $ praktyartha ca yady asau & dravyopalakarthatva % sastynasya tath sati // BVaky_3,14.171 // sastynena kva cid dravya $ da yady upalakitam & anagktasastynt % tadvtte pratyayo bhavet // BVaky_3,14.172 // bhtdaya akhy ca $ sastynenopalakite & brhmaydau yad vtts % tebhya syu pratyays tad // BVaky_3,14.173 // tadvanto hi pradhnatvt $ pratyaym prayojak & smndhikaraiye 'pi % tasm bdisabhava // BVaky_3,14.174 // guamtrbhidhyitva $ strabde varyate yad & praktyartha ca sastyna % svrthik pratyays tad // BVaky_3,14.175 // sastyne kevale vtti $ praktnm na vidyate & tadvie tato dravye % ghyante samavasthit // BVaky_3,14.176 // upakri ca sastyna $ yeu abdev apekitam & tebhya bdayas tac ca % bhtdiv avivakitam // BVaky_3,14.177 // sastyna pratyayasyrtha $ uddham ryate yad & tad dvivacanneka- % pratyayatva na sidhyati // BVaky_3,14.178 // jti cet strtvam evsau $ bhedo 'nyatrvivakita & yasmd bhinnair api dravyais % tad eka sad viiyate // BVaky_3,14.179 // mtrm hi tirobhve $ parimam na vidyate & kumrya iti tena syt % kumry bhedasabhavt // BVaky_3,14.180 // jtisakhysamhrair $ yathaiva sahacrii & dravye kriy pravartanta % ektmatve vyapekite // BVaky_3,14.181 // mrtibhyo mrtidharmm $ tathbhedasya darant & smndhikaraya ca % kriyyoga ca kalpate // BVaky_3,14.182 // smndhikaraye tu $ matublopd apekite & luk taddhitalukti syl % luk tatrpy upalakaam // BVaky_3,14.183 // kes cit tyaktabhedeu $ dravyev eva vidhyate & sastynavatsu bdir % abhedena samanvayt // BVaky_3,14.184 // smnyabhto dravytm $ paricchinnaparigraha & kriybhir yujyate bhedair % bhgaa cvatihate // BVaky_3,14.185 // ukldiv rayadravya $ prdhnyenbhidhyate & strtva tu pratyayrthatvd % abhidhviayo yata // BVaky_3,14.186 // so 'yam ity abhisabandhd $ raya pratipadyate & strtva svabhvasiddho v % guabhvaviparyaya // BVaky_3,14.187 // skkatvd guatvena $ smnya vopadiyate & vyaktnm tmadharmo 'sv % ekaprakhynibandhana // BVaky_3,14.188 // evambht ca svasth $ bhgabhedaparigrahe & kte buddhyaiva bhednm % rayatve ca kalpite // BVaky_3,14.189 // niskev api bhedeu $ vyaktirpraye tata & ligapratyavamarena % ligasakhye prapadyate // BVaky_3,14.190 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 76/97

2/12/13

Bhartrhari: Vakyapadiya

antarena caabdasya $ prayoga dvandvabhvinm & aviirthavttitva % rpbhedt pratyate // BVaky_3,14.191 // vikalpavati v vttir $ nivartye 'tha samuccite & tem ajtaaktn % dyotakena niyamyate // BVaky_3,14.192 // vttau viiarpatvc $ caabdo vinivartate & arthabhede 'pi srpyt % tac crthenpadiyate // BVaky_3,14.193 // casya csattvabhto 'rtha $ sa evriyate yadi & taddharmatva tato dvandve % cdiv arthakta hi tat // BVaky_3,14.194 // crtha abde kva cid bhedt $ katha cit samavasthita & dyotak cdayas tasya % vakt dvandvas tu tadvatm // BVaky_3,14.195 // vikalpdyabhidheyasya $ crthasynyapadrthat & dyotakatvn na kalpeta % tasmt sad upalakyate // BVaky_3,14.196 // tatra svbhvika liga $ abdadharme vyapekite & abda ka cit tam evrtha % katha cit pratipadyate // BVaky_3,14.197 // abdd arth pratyante $ sa bhedn vidhyaka & anumna vivaky % abdd anyan na vidyate // BVaky_3,14.198 // samuccita syd dvandvrtho $ guabhtasamuccaya & samuccayo vpi bhaved % guabhtasamuccita // BVaky_3,14.199 // samuccitasya prdhnye $ ligasakhye svabhvata & samuccayasya prdhnye % stra syt pratipdakam // BVaky_3,14.200 // samuccayavato 'rthasya $ prdhnye 'py apare vidu & nimittnuvidhyitvd % asiddhim ligasakhyayo // BVaky_3,14.201 // samuccayo nimitta cet $ syn nimittnuvartanam & anvayavyatirekbhy % crtho dvandvanibandhana // BVaky_3,14.202 // samuccitanimittatve $ crthasypagame 'pi v & svabhvasiddhe dvandvasya % ligasakhye vyavasthite // BVaky_3,14.203 // padntarasthasyrthasya $ dyotakatvn na yujyate & nipto ligasakhybhy % dvandvas tv arthasya vcaka // BVaky_3,14.204 // nimittnuvidhne ca $ dravyadharmnapekat & guapradhnabhvena % kriyyogo na kalpate // BVaky_3,14.205 // yasya nsti kriyyoga $ svatantro 'sau na vidyate & artho dvandvasya tatra syd % updnam anarthakam // BVaky_3,14.206 // samuccayavato 'rthasya $ vcako nnuvartate & nimittam api csyrtha % svadharmair yujyate tata // BVaky_3,14.207 // bhyo nsty rayo dvandve $ vieau tatra hi rutau & samuccayas taddhras % taddharmair vyapadiyate // BVaky_3,14.208 // yo vvayavabhedbhy $ bhedavadbhym ivnvita & eka samho dharmn sa % bhgayo pratipadyate // BVaky_3,14.209 // eka ca dvytmako 'rtho 'sau $ bhedbhedasamanvita & yau bhedv ritas tatsthe % ligasakhye prapadyate // BVaky_3,14.210 // yath svaabdbhihite $ caitrrthe na prayujyate & caitraabdo bahuvrihv % aprayogas tath bhavet // BVaky_3,14.211 // yath gaur iti uklder $ abhidhna na vidyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 77/97

2/12/13

Bhartrhari: Vakyapadiya

eva yasybhisabandho % gobhis tvat pratyate // BVaky_3,14.212 // sabandh niyato rha $ citr na ca vidyate & gav yath vajrapis % tryake v 'pi vyavasthita // BVaky_3,14.213 // abdntaratvd vkyeu $ vie yady api rut & vttiabdo 'nya evya % smnyasybhidhyaka // BVaky_3,14.214 // agor acitrago caiva $ rpabhedn nivartaka & na citragur vie % rpbhedt tu vcaka // BVaky_3,14.215 // yath citragur ity etat $ prayukte na prayujyate & eva yadi syt smnya % tasya na syt pratiruti // BVaky_3,14.216 // sarvdayo vies tu $ praden nivartak & yath prade smnya- % pradentarabdhak // BVaky_3,14.217 // vibhaktyarthbhidhnd v $ ah nnuprayujyate & dravyasynabhidhnt tu % tacchabdo 'nuprayujyate // BVaky_3,14.218 // smndhikaraya cen $ matublopt prakalpate & matupo 'pi tadarthatvd % anavasth prasajyate // BVaky_3,14.219 // sabandhasya ca saband $ sabandho 'nya prasajyate & vibhaktyarthapradhne ca % kriyyogo na kalpate // BVaky_3,14.220 // vibhaktyarthapradhnatvt $ tatas tatreti na kriy & dydi karmakartrdi- % nimittatvya kalpate // BVaky_3,14.221 // antarbhavec ca sabandha $ prdhnybhihita katham & sa prtipadikrtha ca % tathbhta katha bhatvet // BVaky_3,14.222 // asabhavt tu sabandhe $ sabandhasahacrii & jtisakhysamhra- % krym iva sabhava // BVaky_3,14.223 // so 'yam ity abhisabandhd $ viirayavcinm & ukldival ligasakhye % strrambhd bhaviyata // BVaky_3,14.224 // bhedena tu vivaky $ smnye v vivakite & saligasya sasakhyasya % padrthasygatir bhavet // BVaky_3,14.225 // sdhutva na vibhaktyartha- $ mtre vttasya dyate & ktsnrthavtte sdhutvam % ity arthagrahaa ktam // BVaky_3,14.226 // so 'yam ity abhisabandhd $ dravyavttir aya yad & saligasya sasakhyasya % tad sdhutvam ucyate // BVaky_3,14.227 // antarbhtavibhaktyarthe $ ah na ryate yath & tathruti prasajyeta % ligasakhybhidhyinm // BVaky_3,14.228 // sdharmyam avyayena syd $ bahuvrhes tath sati & ligasakhynimittasya % saskrasypavartant // BVaky_3,14.229 // prayuktena ca sabandhc $ caitrdiravana bhavet & vin vibhakty sabandho % vibhakty vidyate vin // BVaky_3,14.230 // abhidhne 'pi sakhyy $ sakhytva na nivartate & ahyarthasybhidhne tu % syt prtipadikrthat // BVaky_3,14.231 // anuprayogasiddhyartha $ na vibhaktyarthakalpan & vastvantaram upakiptam % iti ke cit pracakate // BVaky_3,14.232 // sabandibhir viinm $ sabandhn nimittat & sabandhair v viin % tadvat syn nimittat // BVaky_3,14.233 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 78/97

2/12/13

Bhartrhari: Vakyapadiya

ke cit sayogino dad $ vit samavyina & tadvati pratyayn hur % bahuvrhi tathaiva ca // BVaky_3,14.234 // bhinna sabandhibhedena $ sabandham apare vidu & nimitta sa vibhaktyartha % samsenbhidhyate // BVaky_3,14.235 // pradhnam anyrthatay $ bhinna svair upasarjanai & nimittam abbidheya v % sarvapacd apekyate // BVaky_3,14.236 // svmini vyatireka ca $ vkye yady api dyate & prdhnya eva tasyeo % bahuvrhir vivakite // BVaky_3,14.237 // gav vieaatvena $ yad tadvn pravartate & asyait iti tatrrthe % bahuvrhir na vidyate // BVaky_3,14.238 // yad pratyavamaras tu $ ts svm gavm iti & gobhis tadbhisabandho % nimittatvya kalpate // BVaky_3,14.239 // apekamna sabandha $ rhitvasya nivttaye & nimittnuvidhyitvt % taddharmrtha prasajyate // BVaky_3,14.240 // nn citr iti yath $ nimittam anurudhyate & nnbhte 'pi vtta san % bahuvrhis tath bhavet // BVaky_3,14.241 // sabandhini nimitte tu $ dravyadharmo na hyate & ligbhvo hi ligasya % virodhitvena vartate // BVaky_3,14.242 // sakhvvl ligavm crtho $ 'bhinnadharm, nimittata & sanna eva dravyatvt % taddharmair na virudhyate // BVaky_3,14.243 // vibhaktyarthena cvia $ uddha ceti dvidh sthitam & dravya uddhasya yo dharma % sa na syd anyadharmaa // BVaky_3,14.244 // dravyamtrasya nirdee $ bhedo 'yam avivakita & granthe prvatra bhedas tu % dvitye 'nupradarita // BVaky_3,14.245 // dravyasya grahaa ctra $ ligasakhyvieaam & dravyritatva hi tayos % tato 'nyasya na sidhyata // BVaky_3,14.246 // sabandhibhinnasabandha- $ parichinne pravartate & samso dravyasmnye % viirthnuptini // BVaky_3,14.247 // dravyadharmnatikrnto $ bhedadharmev avasthita & bhaviyadraypeke % ligasakhye prapadyate // BVaky_3,14.248 // strapravttibhede 'pi $ laukiko 'rtho na bhidyate & nasamase yatas tatra % traya pak vicrit // BVaky_3,14.249 // abdntare 'pi caikatvam $ rityaiva vicra & abrahmadiu naa % prayogo na hi vidyate // BVaky_3,14.250 // prk samst padrthn $ nivttir dyotyate na & svabhvato nivttn % rpbhedd alakit // BVaky_3,14.251 // brhmadisthay vkyev $ khytapadavcyay & kriyay yasya sabandho % vttis tasya na vidyate // BVaky_3,14.252 // pcakdipadasth cen $ na sabadhyate kriy & tatra sattnupdnt % tripak nopapadyate // BVaky_3,14.253 // sattayaivbhisabandho $ yadi sarvatra kalpyate & asann iti samse 'smin % sattny parikalpyatm // BVaky_3,14.254 // ktvnte ca tumunante ca $ nasamse na dyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 79/97

2/12/13

Bhartrhari: Vakyapadiya

vieaavieyatva % nasattbhidhyin // BVaky_3,14.255 // kriyy sdhandhra- $ smnye na vyavasthita & tato viiair dhrair % yujyate brhmadibhi // BVaky_3,14.256 // vttau yath gatdyartham $ updya nirdaya & yujyante sdhandhrair % nasamse 'pi sa krama // BVaky_3,14.257 // tatrsati nao vtter $ brhmaakatriydibhi & vieaavieyatva % kalpyate kubjakhajavat // BVaky_3,14.258 // kmacre ca saty evam $ asata syt pradhnat, & guatvam itare ca % te v syt pradhnat // BVaky_3,14.259 // prdhnyenrit prva $ rute smnyavttaya & viea eva prakrnt % brhmaakatrivdava // BVaky_3,14.260 // yath gaurdibhis tem $ avacchedo vidhyate & asatpy anabhivyakta % tdtmya vyajyate tath // BVaky_3,14.261 // yath sattbhidhnya $ sann artha parikalpyate & tathsattbhidhnya % nirupkhyo 'pi kalpate // BVaky_3,14.262 // katriydau pada ktv $ buddhi sattntarray & jty bhinn tata satt % prasaktm apakarati // BVaky_3,14.263 // abhva iti bhvasya $ pratiedhe vivakite & sopkhyatvam anritya % pratiedho na kalpate // BVaky_3,14.264 // anekadharmavacan $ abd saghbhidhyina & ekadeeu vartante % tulyarp svabhvata // BVaky_3,14.265 // yathaikadeakarat $ kta itv abhidhyate & akta ceti saghta % sa evbrhmae krama // BVaky_3,14.266 // brhmao 'brhmaas tasmd $ upanyst prasajyate & akte v ktsagd % aviia ktktt // BVaky_3,14.267 // amukhyasabhave tatra $ mukhyasya vinivttaye & strnvkhynasamaye % na prayukto vieaka // BVaky_3,14.268 // padrthnupaghtena $ dyate 'nyavieaam & atha jtimato 'rthasya % ka cid dharmo nivartita // BVaky_3,14.269 // avaya brhmae ka cit $ kva cid dharmo na vidyate & vievacant tatra % naa rutir anarthik // BVaky_3,14.270 // aviiasya paryyo $ naviia prasajyate & anvkhynd dhi sdhutvam % evabhte pratyate // BVaky_3,14.271 // padrthnupaghtena $ yady apy atra vieaam & upacrasato 'rthasya % svasth dyotyate na // BVaky_3,14.272 // vieyeu yathbhta $ padrtha samavasthita & tathbhte tathbhvo % gamyate bhedahetubhi // BVaky_3,14.273 // nivtte 'vayavas tasmin $ padrthe vartate katham & nnimitt hi abdasya % pravttir upapadyate // BVaky_3,14.274 // rc chabdavad ekasya $ viruddhe 'rthe svabhvata & abdasya vttir yady asti % naa rutir anarthik // BVaky_3,14.275 // atha svabhvo vacand $ anvkhyeyatvam arhati & tad vcyam aprasiddhatvn % nartho vinivartyate // BVaky_3,14.276 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 80/97

2/12/13

Bhartrhari: Vakyapadiya

yady apy ubhayavttitva $ pradhna tu pratyate & prasthna gamyate uddhe % tadarthe 'pi na tihatau // BVaky_3,14.277 // kimartham atathbhte $ 'sati mukhyrthasabhave & bhede brhmaaabdasya % vttir abhyupagamyate // BVaky_3,14.278 // aya padrtha etasmin $ katriydau na vidyate & iti tadvacana abda % pratyayya prayujyate // BVaky_3,14.279 // buddher viayat prpte $ abdd arthe pratyate & pravttir v nivttir v % gruty hy artho 'nusajyate // BVaky_3,14.280 // asamyagupaded v $ nimittt saayasya v & abdapravttir na tv asti % lodiu viparyayt // BVaky_3,14.281 // anekasmd asa iti $ prdhnye sati sidhyati & spekatva pradhnnm % eva yukta tvatalvidhau // BVaky_3,14.282 // ekasya ca pradhnatvt $ tadvieaasanidhau & pradhnadharmvyvttir % ato na vacanntaram // BVaky_3,14.283 // pradhnam atra bhedyatvd $ ekrtho vikto na & hitv svadharmn vartante % dvydayo 'py ekat gat // BVaky_3,14.284 // brhmaatva yathpann $ nayukt katriydaya & dvitvdiu tathaikatva % nayogd upacaryate // BVaky_3,14.285 // ekatvayogam sdya $ sa dharma pratiidhyate & dvydibhyas teu tacchabdo % vartate brhmadivat // BVaky_3,14.286 // viasakhyo vkye 'sau $ yath dvydau prayujyate & vttau tasya pradhnatvt % s sakhy na nivartate // BVaky_3,14.287 // pratiedhyo yathbhtas $ tathbhto 'nuajyate & vacanntarayoge hi % na so 'rtha pratiidhyate // BVaky_3,14.288 // aukla iti kdir $ yathrtha sapratyate & sakhyntara tathneka % ity atrpy abhidhyate // BVaky_3,14.289 // kriyprasagt sarveu $ karmasv agkteu ca & ekasmin pratiiddhe 'pi % prptam anyat pratyate // BVaky_3,14.290 // kriyruti ca prakrnte $ prasajyapratiedhane & paryudse tu niyata % sakhyeyntaram ucyate // BVaky_3,14.291 // dhtvartha karmaviayo $ vyapadia svasdhanai & artht sarvi karmi % prg kipyvatihate // BVaky_3,14.292 // nirjtasdhandhre $ yatrkhyte prayujyate & aneka iti pacc ca % tihatty anuajyate // BVaky_3,14.293 // sdhyatvt tatra siddhena $ kriy dravyea lakyate & prg evgkta dravyam % ata prvea bhidyate // BVaky_3,14.294 // sakhyaiva pratiedhena $ sakhyntaram apekate & vkye 'pi tena naikatva- % mtram eva nivartyate // BVaky_3,14.295 // snehntard avacchedas $ tathsatte pratyate & tailena bhojane 'prpte % na tv anyad upasecanam // BVaky_3,14.296 // ekrthe vartamnbhym $ asat brhmaena ca & yad jtyantara bhya % katriydy apadiyate // BVaky_3,14.297 // ymeva astr kanyeti $ yathnyad vyapadiyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 81/97

2/12/13

Bhartrhari: Vakyapadiya

asan brhmaa ity bhy % tathnye katriydaya // BVaky_3,14.298 // assno gaur iti yath, $ gavayo vyapadiyate & jtyantara na gor eva % sasnbhva pratyate // BVaky_3,14.299 // tulyarpa yathkhyta $ kaakair bhedahetubhi & khadira jtibhedena % kharjrt pratipadyate // BVaky_3,14.300 // avidyamnabrhmayo $ ydo brhmao bhavet & agktopamnena % tathnyo 'rtho 'bhidhyate // BVaky_3,14.301 // avayo yath vars $ nhrbhrasamvt & tadrpatvt sa hemanta % ity abhinna pratyate // BVaky_3,14.302 // apare brhmadn $ sarve jtivcinm & dravyasynyapadrthatve % na yoga pracakate // BVaky_3,14.303 // na caivaviaya ka cid $ bahuvrhi prakalpate & agur ava iti vyptir % nasamsena yasya na // BVaky_3,14.304 // dvandvaikadeinor ukt $ paravalligat yata & avarsu tato 'siddhir % iayor ligasakhyayo // BVaky_3,14.305 // vieaa brhmadi $ kriysabandhino 'sata & yad viayabhinna tat % tadsattvam pratyate // BVaky_3,14.306 // brhmaatvena csattvd $ ucyate sat tad anyath & asad ity api sattvena % sata satt nivartyate // BVaky_3,14.307 // samanyadravyavttitvn $ nimittnuvidhyina & ayogo ligasakhybhy % syd v smnyadharmat // BVaky_3,14.308 // prg asattvbhidhyitva $ samse dravyavcit & nimittnuvidhna ca % na sarvatra svabhvata // BVaky_3,14.309 // nimittnuvidhne ca $ kriyyogo na kalpate & tath cvyapadeyatvd % updnam anarthakam // BVaky_3,14.310 // asatsmnyavttir v $ vieai katriydibhi & prayuktair rayair bhinno % yti talligasakhyatm // BVaky_3,14.311 // prg rayo hi bhedya $ pradhne 'bhyantarkta & puna pratyavamarena % vibhakta iva dyate // BVaky_3,14.312 // samse ryate svrtho $ yena tadvs tadraya & dravya tu ligasakhyvad % asatbhyantarktam // BVaky_3,14.313 // ekrthaviayau abdau $ tasminn anyrthavartinau & asataiva tu bhedn % sarvem upasagraha // BVaky_3,14.314 // te katriydibhir vcy $ vcy v sarvanmabhi & yntvnyapadrthatva % nao rpvikalpant // BVaky_3,14.315 // vieasyprayoge tu $ ligasakhye na sidhyata & avardiu dosa ca % hemanto 'nyrayo yata // BVaky_3,14.316 // kti sarvaabdn $ yad vcy pratyate & ekatvd ekaabdatva % nyyya tasy ca varyate // BVaky_3,14.317 // vialigat tasy $ syd grmyapagusaghavat & dravyabhede 'pi caikatvt % tatraikavacana bhavet // BVaky_3,14.318 // ray hi ligai s $ niyatair eva yujyate & tath ca yuktavadbhve % pratiedho nirarthaka // BVaky_3,14.319 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 82/97

2/12/13

Bhartrhari: Vakyapadiya

sarvatrvialigatva $ lokaligaparigrahe & virodhitvt prasajyeta % nrita tac ca laukikam // BVaky_3,14.320 // smnyam ktir bhvo $ jtir ity atra laukikam & liga na sabhavaty eva % tennyat parighyate // BVaky_3,14.321 // pravttir iti smnya $ lakaa tasya kathyate & virbhvas tirobhva % sthiti cety atha bhidyate // BVaky_3,14.322 // pravttimanta sarve 'rths $ tisbhi ca pravttibhi & satata na viyujyante % vca caivtra sabhava // BVaky_3,14.323 // ya cpravttidharmrtha $ citirpea ghyate & anuytva so 'nye % pravttr vivagray // BVaky_3,14.324 // tensya citirpa ca $ citikla ca bhidyate & tasya svarpabhedas tu % na ka cid api vidyate // BVaky_3,14.325 // acetaneu caitanya $ sakrntam iva dyate & pratibimbakadharmea % yat tac chabdanibandhanam // BVaky_3,14.326 // avasth td nsti $ y ligena na yujyate & kva cit tu abdasaskro % ligasynraye sati // BVaky_3,14.327 // kttaddhitbhidheyn $ bhvn na virudhyate & stre liga guvasth % tath cktir iyate // BVaky_3,14.328 // liga prati na bhedo 'sti $ dravyapake 'pi ka cana & tasmt sapta vikalp ye % saivtrvialigat // BVaky_3,14.329 // vacane niyama strd $ dravyasybhyupagamyate & yatas tad ktau stram % anyathaiva samarthyate // BVaky_3,14.330 // vartate yo bahuv artho $ 'bhede tasya vivakite & svrayair vyapadiasya % stre vacanam ucyate // BVaky_3,14.331 // yad tv rayabhedena $ bheda eva pratyate & kter dravyapakena % tad bhedo na vidyate // BVaky_3,14.332 // abhede tv ekaabdatvc $ chstrc ca vacane sati & ekaeo na vaktavyo % vacann ca sabhava // BVaky_3,14.333 // nanu cnabhidheyatve $ dravyasya tadapraya & kter upakro 'ya % dravybhvn na kalpate // BVaky_3,14.334 // vyapadeo 'bhidheyena $ na stre ka cid rita & dravya nma padrtho yo % na ca sa pratiidhyate // BVaky_3,14.335 // guabhvo 'bhidheyatva $ prati dravyasya nrita & upakri gua ea % parrtha iti kalpan // BVaky_3,14.336 // dravye na guabhvo 'sti $ vindravybhidhyitm & ktau v pradhnatvam % ata eva samarthyate // BVaky_3,14.337 // kai cid guapradhnatva $ nmkhytavad iyate & na vttivat parrthasya % guabhvas tu varyate // BVaky_3,14.338 // guabhtasya nntvd $ kter ekaabdat & siddho vacanabheda ca % dravyabhedasamanvayt // BVaky_3,14.339 // sdhana guabhvena $ kriyy bhedaka yath & khytev ekaabdy % jter dravya tathocyate // BVaky_3,14.340 // ekatve tulyarpatvc $ chabdn pratipdane &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 83/97

2/12/13

Bhartrhari: Vakyapadiya

nimittt tadvato 'rthasya % viiagrahae sati // BVaky_3,14.341 // so 'yam ity abhisabandhd $ rayair kte saha & pravttau bhinnaabdy % ligasakhye prasidhyata // BVaky_3,14.342 // prk ca jtyabhisabandht $ sarvanmbhidheyat & vastpalakaa sattve % prayujyante tyaddaya // BVaky_3,14.343 // pkau pk iti yath $ bhedaka kai cid raya & iyate cnupdno % dharmo 'sau guavcinm // BVaky_3,14.344 // rayasynupdne $ kevala labhate yadi & dhradharmn smnya % purastt tad vicritam // BVaky_3,14.345 // jtau prva pravttn $ abdn jtivcinm & aabdavcyt sabandhd % vyaktir apy upajyate // BVaky_3,14.346 // so 'yam ity abhisabandhj $ jtidharmopacaryate & dravya tadrayo bhedo % jte cbhyupagamyate // BVaky_3,14.347 // macaabdo yathdheya $ macev eva vyavasthita & tattvenha tath jti- % abdo dravyeu vartate // BVaky_3,14.348 // tatra jtipadrthatva $ tathaivbhyupagamyate & jtir utsasakhy tu % dravytmany anuajyate // BVaky_3,14.349 // asyedam iti v yatra $ so 'yam ity api v ruti & vartate paradharmea % tad anyad abhidhyate // BVaky_3,14.350 // yat pradhna na tasysti $ svarpam anirpant & guasya ctman dravya % tadbhvenopalakyate // BVaky_3,14.351 // guasya bhedakle tu $ prdhnyam upajyate & sasargarutir artheu % skd eva na vartate // BVaky_3,14.352 // jtau vtto yad dravye $ sa abdo vartate puna & jter eva padrthatva % na tadbhyupagamyate // BVaky_3,14.353 // pravttn punar vttir $ ekatvenopavaryate & pratipatter upyeu % na tattvam anugamyate // BVaky_3,14.354 // apthakabdavcyasya $ jtir ryate yad & dravyasya sati saspare % tad jtipadrthat // BVaky_3,14.355 // dravyasya sati saspare $ dravyam ryate yad & vcya tenaiva abdena % tad dravyapadrthat // BVaky_3,14.356 // apthakabdavcypi $ bhedamtre pravartate & yad sabandhavaj jti % spi dravyapadrthat // BVaky_3,14.357 // atyantabhinnayor eva $ jtidravybhidhyino & avcyasyopakritva % rite tbhayrthat // BVaky_3,14.358 // rite tv rayakta $ bhedam abhyupagacchat & puna cpy ekaabdatva % jtiabde 'nuvaritam // BVaky_3,14.359 // anirjtasya nirjna $ yena tan mnam ucyate & prasthdi tena meytm % skalyenvadhryate // BVaky_3,14.360 // anirjta prasiddhena $ yena taddharma gamyate & skalyenparijnd % upamna tad ucyate // BVaky_3,14.361 // dvayo samnayor dharma $ upamnopameyayo & samsa upamnn % abdais tadabhidhyibhi // BVaky_3,14.362 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 84/97

2/12/13

Bhartrhari: Vakyapadiya

dhrabhedd bhedo ya $ ymatve so 'vivakita & guo 'sv ritaikatvo % bhinndhra pratyate // BVaky_3,14.363 // guayor niyato bhedo $ guajtes tathaikat & ekatve 'tyantabhede v, % nopamnasya sabhava // BVaky_3,14.364 // jtimtravyapekym $ upamrtho na ka cana & ymatvam eka guayor % ubhayor api vartate // BVaky_3,14.365 // yenaiva hetun ym $ astr tatra pratyate & sa hetur devadatty % pratyaye na viiyate // BVaky_3,14.366 // rayd yo gue bhedo $ jter y cviiat & tbhym ubhbhy dravytm % savypra pratyate // BVaky_3,14.367 // so 'yam ekatvanntve $ vyavahra samrita & bhedbhedavimarena % vyatikrena vartate // BVaky_3,14.368 // ymety evbhidhiyeta $ jtimtre vivakite & astrydinm updne % tatra nsti prayojanam // BVaky_3,14.369 // aabdavcyo yo bheda $ ymamtre na vartate & ymeu keu cid vttir % yasya so 'tra vyapekyate // BVaky_3,14.370 // ymeu keu cit ki cit $ ki cit sarvatra vartate & smnya ka cid ekasmi % chyme bhedo vyavasthita // BVaky_3,14.371 // tath hi sati saurabhye $ bhedo jtyutpaldiu & gandhn sati bhede tu % sdyam upalabhyate // BVaky_3,14.372 // gunm rayd bheda $ svato vpy anugamyate & anirdeyd vied v % sakard v guntarai // BVaky_3,14.373 // upamna prasiddhatvt $ sarvatra vyatiricyate & upameyatvam dhikye % smye v na nivartate // BVaky_3,14.374 // anyais tu mna jtydi $ bhedyasyrthasya varyate & anirjtasvarpo hi % jeyo 'rthas tena myate // BVaky_3,14.375 // mitas tu svena mnena $ prasiddho yo guraya & rayntaramnya % svadharmea pravartate // BVaky_3,14.376 // rpntarea sasparo $ rpntaravat satm & bhinnena yasya bhedynm % upamna tad ucyate // BVaky_3,14.377 // dharma samna ymdir $ upamnopameyayo & riyamnaprdhnyo % dharmenyena bhidyate // BVaky_3,14.378 // astrkumryo sada $ yma ity evam rite & vyapadeyam aneneti % nimitta guayo sthitam // BVaky_3,14.379 // yad nimittais tadvanto $ gacchantva tadtmatm & bhedraya tadkhynam % upamnopameyayo // BVaky_3,14.380 // tattvsagavivaky $ yeu bhedo nivartate & luptopamni tny hus % taddharmea samrayt // BVaky_3,14.381 // astry prasiddha ymatva $ mna s tena myate & any ym tu tadrp % tentyanta na myate // BVaky_3,14.382 // astri svena guento $ mimnm rayntaram & asamptagua siddher % upamna pracakate // BVaky_3,14.383 // upameye sthito dharma $ ruto 'nyatrnumyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 85/97

2/12/13

Bhartrhari: Vakyapadiya

ruto 'tha vopamnastha % upameye 'numiyate // BVaky_3,14.384 // adhyate brhmaavat $ katriy iti dyate & upameyasya bhinnatvd % vacana katriyrayam // BVaky_3,14.385 // sdhraa bruvan dharma $ kva cid eva vyavasthitam & smnyavacana abda % iti stre 'padiyate // BVaky_3,14.386 // nbhedena na bhedena $ guo dviho 'bhidhyate & bhinnayor dharmayor eka % ryate 'nya pratyate // BVaky_3,14.387 // ntyantya mimte yat $ smnye samavasthitam & sdyd upameyrtha- % sampe parikalpyate // BVaky_3,14.388 // mna prati sampa v $ sdyena pratyate & paricchedd dhi sdyam % iha mnopamnayo // BVaky_3,14.389 // ekajtivyapeky $ tad evety avasyate & bhedasyaiva vyapekym % anyad eveti gamyate // BVaky_3,14.390 // karmatva karaatva ca $ bhedenaivrita yata & atyantaikatvaviayo % na syt tentra samaya // BVaky_3,14.391 // bhede 'pi tulyarpatvc $ chlm tn iti dyate & jtyabhedt sa evyam % iti bhinno 'bhidhyate // BVaky_3,14.392 // katha hy avayavo 'nyasya $ syd anya iti cocyate & atyantabhede nntva % yatra tattva na vidyate // BVaky_3,14.393 // abhedasya vivakym $ ekatva saghasaghino & saghinor na tv abhedo 'sti % tathnyatvam udhtam // BVaky_3,14.394 // tatrbhinnavyapekym $ upamrtho na vidyate & yo hi gaur iti vijne % hetu so 'sti gavntare // BVaky_3,14.395 // vyvttn vie $ vypre tu vivakite & na ka cid upakro 'sti % buddher buddhyantara prati // BVaky_3,14.396 // ki cid yatrsti smnya $ yadi bhed ca ke cana & gotva gov asti smnya % bhed ca abaldaya // BVaky_3,14.397 // smnya ymatnyaiva $ tad dhi sdhraa dvayo & tad eva siddhyasiddhibhy % bheda ity apadiyate // BVaky_3,14.398 // ymatvam eva smnyam $ anyem ubhayo sthitam & saprnatvt tad anyasmd % viea iti gamyate // BVaky_3,14.399 // ktau vpi smnye $ kva cid eva vyavasthit & ymdau ye 'vasyante % vies ta ihrit // BVaky_3,14.400 // jter abhede bhede v $ sdya tat pracakate & ka cit kad cit arthtm % tathbhto 'padiyate // BVaky_3,14.401 // yatrrthe pratyaybhedo $ na kad cid vikalpate & avidyamnabhedatvt % sa eka iti gamyate // BVaky_3,14.402 // yo 'rtha ritanntva $ sa evety apadiyate & vypra jtibhgasya % tatrpi pratijnate // BVaky_3,14.403 // jtibhgray prakhy $ tatrbhinn pravartate & vyaktibhgray buddhis % tatra bhedena jyate // BVaky_3,14.404 // anyatra vartamna sad $ bhedbhedasamanvitam & nimitta punar anyatra % nntveneva ghyate // BVaky_3,14.405 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 86/97

2/12/13

Bhartrhari: Vakyapadiya

dhreu padanysa $ ktvopaiti tadrayam & sa sdyasya viaya % ity anyair apadiyate // BVaky_3,14.406 // parpeke yath bhve $ krakhy pravartate & tathnydhigampekam % upamna pracakate // BVaky_3,14.407 // gurugiyapitputra- $ kriykldayo yath & vyavahrs tathaupamyam % apy apeknibandhanam // BVaky_3,14.408 // ymatvam upamne ced $ vtta vttau prayujyate & upameya samsena % bhya tatrbhidhyate // BVaky_3,14.409 // banta eva caitrdau $ ymabdas tath bhavet & stre ca prathambhvn % na ymdyupasarjanam // BVaky_3,14.410 // atha tv ekavibhaktitvd $ guatvd vopasarjanam & naiva tittirikalmym % ia strpratyayo bhavet // BVaky_3,14.411 // satiiabalyastvd $ bhye ii ca saty api & upamnasvaro na syt % tasmt stryanta samasyate // BVaky_3,14.412 // gue na copamnasthe $ spekatva prakalpate & pradhnasya tath na syd % vyghrdau ligadaranam // BVaky_3,14.413 // tasmt sati guatve 'pi $ prdhnya vigrahntare & naivajtyaka stre % sabhavaty upasarjanam // BVaky_3,14.414 // upameytmani ymo $ vartamno 'bhidhyate & upamnev anirdia % smarthyt sa pratyate // BVaky_3,14.415 // dravyamtre 'pi nirdie $ candravaktre 'nugamyate & viia eva candrastho % guo nopaplavdaya // BVaky_3,14.416 // bhedabhvanayaitac ca $ samse 'py upavaryate & viiaguabhinne 'rthe % padam anyat prayujyate // BVaky_3,14.417 // yadi bhinndhikarao $ vacand anugamyate & mgva capalety atra % puvadbhvo na sidhyati // BVaky_3,14.418 // astrprvapadatvt tu $ puvadbhvo bhaviyati & yathaiva mgadugdhdau % na cet stryartho vivakyate // BVaky_3,14.419 // astrva astrymeti $ devadattaiva kathyate & tasym evobhaya tasmd % ucyate stravigrahe // BVaky_3,14.420 // puvadbhvasya siddhyartha $ pake strpratyayasya ca & bahv apekyam atas tasym % ubhayapratipdanam // BVaky_3,14.421 // ym astr yath ym $ astrkalpeti cocyate & tatropamnetarayo % ymety etad apekyate // BVaky_3,14.422 // atha ymeva astrya $ ymety eva prayujyate & astr yatheyam ymeti % tvad eva pratyate // BVaky_3,14.423 // upalakaamtrrth $ guasysya yadi ruti & pthag dvayo ruto 'py ea % neasvrthasya vcaka // BVaky_3,14.424 // upameya tu yad vcya $ tasya cet pratipdane & savypr gus tatra % sarvasyokti sakcchrutau // BVaky_3,14.425 // prakrdhrabhedena $ viee samavasthita & abdntarbhisabandhe % smnyavacana katham // BVaky_3,14.426 // sdyamtra smnya $ dviha kai cit pratyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 87/97

2/12/13

Bhartrhari: Vakyapadiya

guo bhede 'py abhedena % dvivttir v vivakita // BVaky_3,14.427 // vypro jtibhgasya $ dravyayor vbhidhitsita & rpt smnyavcitva % prg v vtter udhtam // BVaky_3,14.428 // vyghraabdo yad auryt $ pururthe 'vatihate & taddhikarabhedt % samsasysti sabhava // BVaky_3,14.429 // raabdaprayoge tu $ vyghraabdo mge sthita & bhinne 'dhikarae vttes % tatra naivsti sabhava // BVaky_3,14.430 // smndhikaraye 'pi $ guabhedasya sabhavt & prayoga raabdasya % samse 'py anuajyate // BVaky_3,14.431 // pjopdhi ca yo da $ kutsanopdhaya ca ye & te bhinnanimittatvn % niyamrth puna ruti // BVaky_3,14.432 // asabhave 'pi v vtte $ syd etal ligadaranam & acver iti yath ligam % abhve 'pi bhdiu // BVaky_3,14.433 // vatyantvayave vkye $ yad aupamya pratyate & tatpratyayavidhau stre % nirdeo 'ya vicryate // BVaky_3,14.434 // kriyety updhi prthamyt $ praktyarthasya yady api & na prtipadika tatra % kriyvcy upapadyate // BVaky_3,14.435 // sattvavttasya ee v $ tty sdhane 'pi v & tim asattvavcitvd % ubhaya tan na vidyate // BVaky_3,14.436 // pkdayas ttynt $ sattvadharmasamanvayt & na kriyety apadiyante % ktvo 'rthapratyaye yath // BVaky_3,14.437 // ye cvyayakta ke cit $ kriydharmasamanvit & tem asattvavcitva % tiantair na viiyate // BVaky_3,14.438 // ktvasujviay ypi $ ayitavydiu kriy & upamnopameyatva % tatrtyantam asabhavi // BVaky_3,14.439 // na kevalau dravyaguau $ tadvn vpy upamyate & ayitavydibhis teu % nopamrtho 'sti ka cana // BVaky_3,14.440 // upamnopameyatve $ dravye cnuktadharmii & nimittatvena gamyante % rhayog kriygu // BVaky_3,14.441 // hotavyasado hotety $ atrpy artho na vidyate & virodht kriyay tasmt % kriyvn nopamyate // BVaky_3,14.442 // kriy samnajtiy $ tadbhvn nopamyate & jtibhede 'pi pkena % bhinn pkdaya kriy // BVaky_3,14.443 // dhrabhedd bhinnym $ upamnasya sabhava & adhyetavyena vipr % tulyam adhyayana vim // BVaky_3,14.444 // artht prakarad vpi $ yatrpekya pratyate & smarthyd anapekasya % tasya vtti prasajyate // BVaky_3,14.445 // tailapkena tulye ca $ ghtapke vivakite & kriyvad api kry % darant pratyayo bhavet // BVaky_3,14.446 // atigrahaam eva tu $ samsasya nivartakam & gamana krakasyeti % vuly anyasmin na sabhavet // BVaky_3,14.447 // sarvasya parihrrtha $ samudyatvam ritam & uddhy sabhavn na syt % kriyy brhmadiu // BVaky_3,14.448 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 88/97

2/12/13

Bhartrhari: Vakyapadiya

upamnavivaky $ svadharma ca nivartate & kriyy na rutd yasmd % upamna sampyate // BVaky_3,14.449 // ttyo 'py rito bhedo $ dharma sdhrao dvayo & vypravn na ktsnasya % smya ktsnena vidyate // BVaky_3,14.450 // dravye vpi kriyy v $ nimittt tat prakalpate & kriy vidyamnatvd % vttir na syd gavdiu // BVaky_3,14.451 // abhvt kevalys tu $ tadvn artha pratyate & pradhnsabhave yukt % lakarth kriyruti // BVaky_3,14.452 // kriyntareu spek $ kriyabd kriyntare & upakrya ghyante % yathaiva brhmadaya // BVaky_3,14.453 // yath prakara sarvatra $ nimittntarahetuka & dravyavad guaabde 'pi % sa nimittam apekate // BVaky_3,14.454 // yo ya uccryate abda $ sa svarpanibandhana & yath tathopamneu % vyapeka na nivartate // BVaky_3,14.455 // kriyvttes ttyntasy- $ aiva csabhave sati & prasiddhanyyakarao % bhye yujir udhta // BVaky_3,14.456 // antarbhte tu karae $ prayogo na punar bhavet & nyyenyuktam ity atra % jvatau prakarmavat // BVaky_3,14.457 // strbhysc ca bhedo 'yam $ ayuktam iti varyate & aobhanam asabaddham % iti rhir vyavasthit // BVaky_3,14.458 // vivibhakti praktyartha $ praty updhi katha bhavet & vibhaktiparime ca % prakalpya viayntaram // BVaky_3,14.459 // vibhaktyantarayogo hi $ yasya tad viayntare & vibhaktyantarasabandha % smarthyd anumyate // BVaky_3,14.460 // srpyt tu tad evedam $ iti tatropacaryate & abdntara vibhakty tu % yukta stre tad arutam // BVaky_3,14.461 // prakti cet ttynt $ tenety asmt pratyate & kriyeti prathamnt s % katha bhavitum arhati // BVaky_3,14.462 // kriyayeti tty ca $ prayoge kasya kalpyatm & tenety asya hi sabandha % strasthena na vidyate // BVaky_3,14.463 // sopaskreu streu $ vkyaea samarthyate & tena yat tat ttynta % kriy cet seti gamyate // BVaky_3,14.464 // updhe kasya cid vkye $ prayoga upalabhyate & pratyamnadharmnyo % na kad cit prayujyate // BVaky_3,14.465 // nlam utpalam ity atra $ na vieye na bhedake & ka cit taddharmavacano % vkye abda prayujyate // BVaky_3,14.466 // atyantnugamt tatra $ na stre na ca vigrahe & vibhaktiparimena % ki cid asti prayojanam // BVaky_3,14.467 // ttynta kriyety etad $ vigrahe na prayujyate & yath daa praharaa % krym iti dyate // BVaky_3,14.468 // ghavidhau yac ca sajym $ iti stra udhtam & updna prayogeu % tasytyanta na vidyate // BVaky_3,14.469 // yair aprayuktai saskra $ pradhneu pratyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 89/97

2/12/13

Bhartrhari: Vakyapadiya

te bhede 'pi vibhaktn % nirdiyanta updhaya // BVaky_3,14.470 // samudyeu vartante $ bhvn sahacrim & abds tat tv avivaky % samuccayavikalpayo // BVaky_3,14.471 // samuccayas tu kriyate $ yeu pratyarthavttiu & bheddhihnay yogas % tes bhavati sakhyay // BVaky_3,14.472 // sarvair viis tair arthair $ janyante sahacribhi & buddhaya pratipatt % abdrths tn ato vidu // BVaky_3,14.473 // sas pratyayev arth $ sarva evopakrina & te pratyayarpea % sarve abdavcyat // BVaky_3,14.474 // kevaln tu bhvn $ na rpam avadhryate & anirpitarpeu % teu abdo na vartate // BVaky_3,14.475 // prvaabdaprayogc ca $ samhn na nivartate & vartate 'vayave npi % noptta tyajate kva cit // BVaky_3,14.476 // samudybhidhyi ca $ yadi bheda vieayet & tatrtulyavibhaktitva % prvakydivad bhavet // BVaky_3,14.477 // samhe ca pradee ca $ pacl iti dyate & tath vieaa sarva % ity etad upapadyate // BVaky_3,14.478 // tathrdhapippalty atra $ jtyantaranivttaye & ardha ca pippal ceti % khande abda pratyate // BVaky_3,14.479 // pacln pradeo 'pi $ bhinno janapadntart & tatrnyasya nivttyarthe % abde bhedo na gamyate // BVaky_3,14.480 // prasiddhs tu vieea $ samudye vyavasthit & pradee darana tem % arthaprakaradibhi // BVaky_3,14.481 // yad upavyajana jte $ sahacri ca karmasu & tatra v rhasabandha % yat pryeopalakitam // BVaky_3,14.482 // samudya pradeo vety $ eva tasminn anrite & arthtmany avieea % vartante brhmadaya // BVaky_3,14.483 // ya ca tulyarutir da $ samudye vyavasthita & tenopacaritaikatva % pradee 'py upalabhyate // BVaky_3,14.484 // saskrd upaghtd v $ vtto 'ktaparimake & taildau jtiabdo 'tra % smarthyd avasyate // BVaky_3,14.485 // na jtiguaabdeu $ mrtibhedo vivakita & te jtiguasabandha- % bhedamtranibandhan // BVaky_3,14.486 // kdivyapadea ca $ sarvvayavavttibhi & guais te 'py ekadeasth % padn vieak // BVaky_3,14.487 // pavayavavtts tu $ yad tatra padaya & tad taildivat te % jtiabdatvam ucyate // BVaky_3,14.488 // nivttyarth rutir ye $ bhedas tev anapekita & pradee samudye v % guo 'nye nivartaka // BVaky_3,14.489 // brhmadhyayane tatra $ vartate brhmaaruti & sdya tatra da hi % katriydhyayandibhi // BVaky_3,14.490 // brhmadhyayane vttir $ yadi syd brhmaarute & vaktavya kena dharmea % tulyatva kriyayor iti // BVaky_3,14.491 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 90/97

2/12/13

Bhartrhari: Vakyapadiya

adhyetari yad vttir $ ucyate brhmaarute & nimittatva tadopaiti % kriyaivdhyetari sthit // BVaky_3,14.492 // simhaabdena sabandhe $ gauryamtrbhidhyin & caitrt ah prasajyeta % yoge attrydibhir yath // BVaky_3,14.493 // brhmayeva dtavya $ vaiyyety evamdiu & sapradndiyoga ca % kriymtre na kalpate // BVaky_3,14.494 // kriymtrbhidhyitvd $ avyayeu vater na ca & pha kad cit kartavyas % tulyau pakv ubhau yata // BVaky_3,14.495 // jahti jti dravya v $ tasmn nvayave sthita & kriyys tu rutir yasmt % tadvaty arthe 'vatihate // BVaky_3,14.496 // akriy nivttyarth, $ yata ctra kriyruti & kriyopalakite tasmt % kriyabda pratyate // BVaky_3,14.497 // hotavydiu yasmc ca $ kriyny brhmadivat & apekay uddhe 'rthe % tasmd vttir na kasya cit // BVaky_3,14.498 // sarva vpy ekadeo v $ yasminn riyate kva cit & vieavtti ta sarvam % hur bhede vyavasthitam // BVaky_3,14.499 // samuccayo vikalpo v $ prakr sarva eva v & vie iti varyante % smnya vvikalpitam // BVaky_3,14.500 // na hi brhmaa ity atra $ bheda ka cid aprita & apkto v tenya % samudye vyavasthita // BVaky_3,14.501 // kriy tv ryate yasmin $ sa bhedo 'dhyavasyate & tathnyath sarvath cety % aprayoge na vidyate // BVaky_3,14.502 // upamne kriyvttim $ upameye kriyruti & pratyyayant bhedasya % karotva padrthatm // BVaky_3,14.503 // vypreaiva sdye $ vyprasya vivakite & kriyvadvacanc chabdt % pratyaya pratipdyate // BVaky_3,14.504 // kriyvato 'pi sdye $ vaktum ie kriyvat & adhyet brhmaa iva % pratyayo na nivartate // BVaky_3,14.505 // adhte tulya ity eva $ pulligena vieaam & kriyvati kriyy tu % tulyaabde napusakam // BVaky_3,14.506 // praktyarthe viie 'pi $ pratyayrthvieat & putrea tulya kapila % iti vtti prasajyate // BVaky_3,14.507 // y putre rhasabandh $ kriy loke vivakit & tbhi kriyvata putrd % guatulye vatir bhavet // BVaky_3,14.508 // antarbhta nimitta ca $ rhiabdeu yady api & kriys tu sahacriyo % rh santi padrthavat // BVaky_3,14.509 // krama tu yadi bdhitv $ pratyayrthavieaam & pradhnnugraht smyd % vibhakte cvatihate // BVaky_3,14.510 // prakter aviiatvt $ kriytulye prasajyate & putrdau guaabdebhya % prvoktasya viparyaye // BVaky_3,14.511 // sthlena tulyo ytti $ bahirag kriyruti & animitta vates tulya % ytty atreyate vati // BVaky_3,14.512 // dvaya vieyate tena $ yad ekatra vieaa &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 91/97

2/12/13

Bhartrhari: Vakyapadiya

tulyaabdo hi ta dharmam % ubhayastham apekate // BVaky_3,14.513 // eka samno dharma ced $ upamnopameyayo & tulay samita tulyam % iti tatropapadyate // BVaky_3,14.514 // stre ruta ca dviho 'sv $ abhedena pratyate & na ca smnyaabdatvd % arut gamyate kriy // BVaky_3,14.515 // arut ca pratyante $ nideasthyitdaya & ye dharm niyats te % putrdiu na vidyate // BVaky_3,14.516 // anritakriyas tasmn $ na tulyo 'sti kriyvat & kriyy ravae spi % kriyvatt pratyate // BVaky_3,14.517 // dvayo pratividhnc ca $ jyyastvam abhidhyate & nitysattvbhidhyitvt % pratyayrthavieae // BVaky_3,14.518 // asattvabhto vypra $ kevala pratyaye yata & vidyate lakarthatva % nsti tena kriyrute // BVaky_3,14.519 // kriyvatas tu grahat $ praktyarthavieae & kriymtrena tulyatve % siddhsattvbhidhyit // BVaky_3,14.520 // yad kriynimitta tu $ sdya syt kriyvato & kriyvato 'bhidheyatvt % tad dravybhidhyit // BVaky_3,14.521 // avyayeu vate pha $ kryas tatra svardivat & brhmaena samo 'dhyetety % atra ca pratyayo bhavet // BVaky_3,14.522 // smndhikaraya ca $ vatyarthenpadiyate & tulyam ity anyath kalpyo % vkyaeo 'ruto bhavet // BVaky_3,14.523 // kriyvato ca sdye $ pratyayrthavieae & adhyetr sado 'dhyetety % atra nsti vater vidhi // BVaky_3,14.524 // tulyrthair iti y tasys $ ttyy na bhidyate & artho bhede 'pi sarvbhir % itarbhir vibhaktibhi // BVaky_3,14.525 // bhojyate brhmaa iva $ tulya bhukta dvijtin & payati brhmaam iva % tulya viprea payati // BVaky_3,14.526 // brhmaeneva vijta $ tulya jta dvijtin & dyat brhmayeva % tulya viprea dyatm // BVaky_3,14.527 // brhmad iva vaiyt tvam $ adhvdhyayana bahu & ity evamdibhir bhedas % ttyy na ka cana // BVaky_3,14.528 // tulya madhuraydhye $ mtr tulya smarmi tm & madhury ca mtu ca % katha sdyakalpan // BVaky_3,14.529 // madhurviaya pha $ smaraa mtkarmakam & madhurmtabdbhym % abhedenbhidhyate // BVaky_3,14.530 // urvayavatulyeu $ mukherarutir yath & vartate ghatulye ca % prsde madhurruti // BVaky_3,14.531 // yathdhyayanayo smyam $ adhyetror apadiyate & tath kriygatair dharmair % ucyante sdhanray // BVaky_3,14.532 // ivrthe yac ca vacana $ prvastre ca yo vidhi & kriyabdarutau bhedo % na ka cid vidyate tayo // BVaky_3,14.533 // yady apy updhir anyatra $ niyato na prayujyate & rpbhedt tv anirjt % kriytra ryate puna // BVaky_3,14.534 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 92/97

2/12/13

Bhartrhari: Vakyapadiya

yath vyutparaya pucchau $ kyaante sudurdaya & saty api pratyayrthatve % bhedbhvd udht // BVaky_3,14.535 // eva ca sati prvea $ siddho 'trpi vater vidhi & niyame vbhidhne v % bhidyate na kriyruti // BVaky_3,14.536 // ive dravydiviaya $ pratyaya punar ucyate & kriym eva sadve % prvastre vidhyate // BVaky_3,14.537 // madhurym iva gh $ brhmaasyeva pur & ity atra dravyaguayo % prvea na vatir bhavet // BVaky_3,14.538 // rambhasykriyrthatve $ nrtho yogena vidyate & te kriyy grahat % prvayogena sidhyati // BVaky_3,14.539 // madhurvayave vttir $ vvkhyt madhurrute & brhmavayavn dantn % vakyati brhmaaruti // BVaky_3,14.540 // na k cid ivayoge $ tu bhyt sabandhino & ah vidhyate tatra % prvea pratyayo bhavet // BVaky_3,14.541 // dhikya tulyaabdena $ sabandha upajyate & ahttye tatra stas % tulyaabdo hi vcaka // BVaky_3,14.542 // ivaabdaprayoge tu $ bhyt sabandhino vin & ndhikyam upamne 'sti % dyotaka sa prayujyate // BVaky_3,14.543 // ive yo vyatireko 'tra $ sa prsddihetuka & tulye tadviaypekam % dhikyam upajyate // BVaky_3,14.544 // gavayena samo 'nadvn $ iti vttis tath bhavet & na tv asti gaur ivety atra % vyatireka ivraya // BVaky_3,14.545 // upameyena sabandht $ prk prsddihetuke & vyatireke vater bhvo % na tulyrthatvahetuke // BVaky_3,14.546 // ivaabdena sabandhe $ na tty vidhyate & prakt tm atas tyaktv % vibhaktyantara ritam // BVaky_3,14.547 // saptamy api na tatrsti $ jpakrth tu s kt & i s eaviaye % niyatsu vibhaktiu // BVaky_3,14.548 // yadi tu vyatirekea $ viaye 'smin vibhaktaya & pravarteras ttyaiva % vyabhicra pradarayet // BVaky_3,14.549 // vyabhicre tath siddhe $ saptamgrahad vin & saptamy evocyate sarv % na santy any vibhaktaya // BVaky_3,14.550 // atyantam atra viaye $ saptamy jpakrthay & bdhit vinivarteta % ah s ghyate puna // BVaky_3,14.551 // prvbhym eva yogbhy $ vigrahntarakalpant & arhrthe 'pi vati siddha % sa tv ekena nidaryate // BVaky_3,14.552 // tena tulyam iti prpte $ kriyopdhi prasidhyati & rjavad vartate rjety % atra bhede vivakite // BVaky_3,14.553 // rjatvena prasiddh ye $ pthuprabhtayo np & yudhihirnts te 'nyem % upamna mahkitm // BVaky_3,14.554 // siddhyasiddhikto bheda $ upamnopameyayo & sarvatraiva yato 'siddha % prasiddhenopamyate // BVaky_3,14.555 // rjavad rpam asyeti $ rjany eva vivakite &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 93/97

2/12/13

Bhartrhari: Vakyapadiya

akriyrthena yogena % dvityena bhaviyati // BVaky_3,14.556 // upamnvivaky $ niyamrtho 'yam ucyate & dharmo 'rhatikriykart % tadartha vacana puna // BVaky_3,14.557 // ktahastavad ity etat $ prasiddhev eva dyate & rjatvena prasiddhe ca % rji rjavad ity api // BVaky_3,14.558 // arji ye dharm $ do 'tyantam asabhava & te rjani niyamyante % tyajyante vyabhicria // BVaky_3,14.559 // arhate ca kriy kartr $ y tasy vatir iyate & rjnam arhati cchattram % iti na tv evamdiu // BVaky_3,14.560 // prayuktn hi abdn $ strenugama satm & chattrdyarthe tu vacane % pratykhyna na sabhavet // BVaky_3,14.561 // tadarham iti nrabdha $ stra vykarantare & sabhavaty upamtrpi % bhedasya parikalpant // BVaky_3,14.562 // ekasya kryanirjnt $ siddhasya viayntare & taddharmatvavivaky % buddhy bheda prakalpyate // BVaky_3,14.563 // strrambhn na caitasmd $ ivaabdasya vidyate & prayoga so 'pi caitasya % viaye vidyate vate // BVaky_3,14.564 // dasyuhendra ivety etad $ aindramantre prayujyate & anyatra dakarmendro % yathety asmin vivakite // BVaky_3,14.565 // prvm avasthm ritya $ yvasth vyapadiyate & sadas tva tavaiveti % tatraivam abhidhyate // BVaky_3,14.566 // prasiddhabheda yatrnyad $ upamna na vidyate & upameyasya tatrtm % svabuddhy pravibhajyate // BVaky_3,14.567 // yo 'pi svbhviko bheda $ so 'pi buddhinibandhana & tensmin viaye bhinnam % abhinna v na vidyate // BVaky_3,14.568 // agad kual ceti $ darayan bhedahetubhi & caitram dam ity ha % buddhyavasthparigraht // BVaky_3,14.569 // etai abdair yathbhta $ pratyaytmopajyate & tatpratyaynukrea % viayo 'py upapadyate // BVaky_3,14.570 // buddhyavasthvibhgena $ bhedakrya pratyate & janyanta iva abdnm % arth sarve vivakay // BVaky_3,14.571 // tathvidhe 'pi bhye 'rthe $ bhidyante yatra buddhaya & na tatra ka cit sdya % sad api pratipadyate // BVaky_3,14.572 // atyanta viaye bhinne $ yvat prakhy na bhidyate & na tvat pratyabhijna % kasya cid vinivartate // BVaky_3,14.573 // ayam eva tu strea $ bhedo bhedena darita & prasiddham api durjnam % abudha pratipadyate // BVaky_3,14.574 // vaiykaraavad brte $ na vaiykaraa sad & vaiykaraavad brvety % ata so 'py abhidhyate // BVaky_3,14.575 // ke cit pumso bhante $ strvat puvac ca yoita & vyabhicre svadharmo 'pi % punas tenopadiyate // BVaky_3,14.576 // sadas tva tavaiveti $ loke yad abhidhyate & upamnntara tatra % prasakta vinivartate // BVaky_3,14.577 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 94/97

2/12/13

Bhartrhari: Vakyapadiya

yuktam aupayika rja $ ity arthasya nidarane & upamnvivaky % tadarham iti pahyate // BVaky_3,14.578 // prasaktnuprasaktas tu $ vatieo 'bhidhyate & upamnbhisabandhd % asmin vatir udhta // BVaky_3,14.579 // pradhnakalpanbhve $ guaabdasya darant & upasargd vatau siddh % dhtau dhtvarthakalpan // BVaky_3,14.580 // sva rpam iti caitasminn $ arthasypi parigraha & rpavaj jpitas tasmd % sanno 'rtho grahyate // BVaky_3,14.581 // dhtvarthenopajanita $ sdhanatvena sdhanam & dhtun ktam ity evam % asmin stre pratyate // BVaky_3,14.582 // ya abda caritrthatvd $ atyanta na prayujyate & viaye 'darant tatra % lopas tasybhidhyate // BVaky_3,14.583 // kriyy sdhane dravye $ prdayo ye vyavasthit & tebhya sattvbhidhyibhyo % vati svrthe vidhyate // BVaky_3,14.584 // pratyayena vin prdis $ tatrrthe na prayujyate & bhedena tu samkhyne % vibhga parikalpita // BVaky_3,14.585 // anagktasattva tu $ yadi ghyeta sdhanam & vibhaktibhir niyoga syd % yathaiva tasildiu // BVaky_3,14.586 // phd yair avibhaktitva $ vatyantev anugamyate & tem udvata ity atra % vaktavy savibhaktit // BVaky_3,14.587 // vatyartha nvaghete $ puvad ity asya darant & nasnav apavdasya % bdhaka tan niptanam // BVaky_3,14.588 // etam utkrmato nna $ vatyartha nasnav iti & tayo pravttv utsargo % bdhann nopapadyate // BVaky_3,14.589 // nasnaau vihitau yena $ sa yogo nvaghate & vatiprakaraa tad dhi % ligam eva samarthyate // BVaky_3,14.590 // abhedenopamnasya $ bhinnrthopaniptit & has tathopamnnm % agavan nopalabhyate // BVaky_3,14.591 // gvedhuke carau d $ govikartkavpayo & pa rudra iva hy etv % ity ekavacanaruti // BVaky_3,14.592 // upamnasya bhedc ca $ bahuu syd ao vidhi & kyap iti lopa syt % tath pratiktiv api // BVaky_3,14.593 // eva tu yuktavadbhvd $ atraikavacana bhavet & lum manuye tathokta syl % ligasyaikasya siddhaye // BVaky_3,14.594 // upameyeu bhinneu $ ki cid eka pravartate & pratyayasya vidhau tatra % nitya yuktavad iyate // BVaky_3,14.595 // yad pratyupameya tu $ tad ekaikam avasthitam & tad bhyrthabhedena % taddhitnta pracyate // BVaky_3,14.596 // yath samhapracaye $ dvign bhinnasakhyat & pacaplydiu tath % lubantapracayo bhavet // BVaky_3,14.597 // pracaye bhidyamne tu $ sakhy pleu bhidyate & arthabhedo lubanteu % naiva ka cana dyate // BVaky_3,14.598 // yepameyavacana $ abdo 'nyo na prayujyate &
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 95/97

2/12/13

Bhartrhari: Vakyapadiya

upamnasya tatrnyai % sakhyy bheda iyate // BVaky_3,14.599 // yath guatildn $ prayogd ekasakhyat & pkder aprayoge tu % bhinn sakhybhidhyate // BVaky_3,14.600 // ya sabandhigato bheda $ sa prayoge pratyate & sabandhinm ato bheda % upameye na gamyate // BVaky_3,14.601 // tasmt smnyaabdatva- $ prasagavinivttaye & upameyagato bheda % upamneu dyate // BVaky_3,14.602 // upamna samastnm $ abhinnam ryate kva cit & bhinnnm upameyanm % ekaikam vopamyate // BVaky_3,14.603 // yath garua ity etad $ vyhpeka prayujyate & ekena yatra sdya % vainateyena hastinm // BVaky_3,14.604 // ekasypi pratyeta $ bhinn pratikti saha & kyapasyeti tenya % pratyekam avatihate // BVaky_3,14.605 // megh aila ivety ukte $ samastn pratyate & sdyam giriaikena % pratyeka tena bhidyate // BVaky_3,14.606 // chpek tadviayat $ vidheyatvn na gamyate & kkatlyam ity atra % prasiddham hy upalakaam // BVaky_3,14.607 // rjvdi ca viaya $ syd anyo vety anicitam & tena cchasya vidhnt prg % vyapadeo na vidyate // BVaky_3,14.608 // dvayor ivrthayor atra $ nimittatva pratyate & ekenvayavo yukta % pratyayo 'nyena yujyate // BVaky_3,14.609 // caitrasya tatrgamana $ kkasygamana yath & dasyor abhiniptas tu % tlasya patana yath // BVaky_3,14.610 // sanipte tayor yny $ kriy tatropajyate & vadhdir upameye 'rthe % tay chavidhir iyate // BVaky_3,14.611 // kriyy samavety $ dravyaabdo 'vatihate & ptgamanayo kka- % tlaabdau tath sthitau // BVaky_3,14.612 // yad anvkhyyaka vkya $ tad eva parikalpyate & prayogavkva yal loke % tad eva na prayujyate // BVaky_3,14.613 // yayor atarkit prptir $ dyate kkatlavat & tayo samsaprakter % vttir abhyupagamyate // BVaky_3,14.614 // kkasya tlena yath $ vadho yasya tu dasyun & tatra citrkte 'nyasminn % upameye cha iyate // BVaky_3,14.615 // cacatprakra cacatko $ bhatka iti cpare & maimakakhadyotn % sdvena pracakate // BVaky_3,14.616 // tatronmeanimebhy $ khadyota upamyate & vsaprabandhair maka % spandamnaprabho mai // BVaky_3,14.617 // praviksiprabho 'lpo 'pi $ mahn ya upalabhyate & bhatka iti tatraia % maau abda prayujyate // BVaky_3,14.618 // sdyam eva sarvatra $ prakra kai cid iyate & bhede 'pi tu prakrkhy % kai cid abhyupagamyate // BVaky_3,14.619 // prakravacana ka cit $ prakravati sasthita & prakramtre vartitv % ka cit tadvati vartate // BVaky_3,14.620 //
gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm 96/97

2/12/13

Bhartrhari: Vakyapadiya

sdyagrahaa stre $ sadasyopalakaam & tulyayor avyaybhve % sahaabdo 'bhidhyaka // BVaky_3,14.621 // vipssdyayor vttir $ y yathrthbhidhyina & sa cyam avyaybhve % bhedo bhedena darita // BVaky_3,14.622 // sdya yogyat kai cid $ anv abhyupagamyate & yat tu mrtigata smya % tat sahenbhidhyate // BVaky_3,14.623 // itthabhve 'pi sdya $ buddhyavasthnibandhanam & grahae bhedamtrasya % tatrnyaivbhidhyate // BVaky_3,14.624 // gaur vhka iti dvitve $ sdya pratyudhtam & ukldau sati nipanne % vhko na dvir ucyate // BVaky_3,14.625 // iti bhartharikta vkyapadyam samptam

gretil.sub.uni-goettingen.de/gretil/1_sanskr/6_sastra/1_gram/vakyp1au.htm

97/97

You might also like