You are on page 1of 151

CHAPTER 6

/
अथ षष्थो - ‘ध्यायः(a)
6.1

/ / /
श्री - भगवा n उवा च
अना/श्रितः कर्म - फलं
का/र्यं कर्म करो/ति यः(a)
स सन्न्या/सी/ च यो/गी/ च
न निरग्निर् न चा/क्रियः(a)
6.2

/
यं सन्न्या सम् इति प्रा हुर् ।
/ /
यो गं तं विद्धि पा ण्डव
न ह्य् असन्न्यस्त - सङ्कल्पो ।
/ /
यो गी भवति कश्चन
6.3

/ / /
ä रुरुक्षो r मुने r यो गं/
/
कर्म का रणम् उच्यते ।
यो/गा/रू/ढस्य तस्यै/व
शमः का/रणम् उच्यते/
6.4

यदा / / / /
हि ने न्द्रिया र्थे षु
न कर्मस्व् अनुषज्जते/
सर्व - सङ्कल्प - सन्न्या/सी/
यो/गा/रू/ढस् तदो/च्यते/
6.5

/ / / /
उद्धरे d आ त्मना त्मा नं
ना/त्मा/नम् अवसा/दये/t
ä/tmai/va hy ä/tmano/ ....

.... bandhur
/ / /
ä त्मै व रिपुर् आ त्मनः(a)
6.6

/ /
बन्धुर् आ त्मा त्मनस् तस्य
ये/ना/त्मै/वा/त्मना/ जितः(a)
अना/त्मनस् तु शत्रुत्वे/
वर्ते/ता/त्मै/व शत्रु - वत्
6.7

/ /
जिता त्मनः प्रशा न्तस्य
परमा/त्मा/ समा/हितः(a)
çé/to/ष्ण - सुख - दुःखे/षु
तथा/ मा/ना/पमा/नयो/ù(o)
6.8

/ / / /
ज्ञा न - विज्ञा न - तृप्ता त्मा
कू/ट - स्थो/ विजिते/न्द्रियः(a)
yukta ity ucyate/ yo/gé/
सम - लो/ष्ट्रा/श्म - का/ञ्चनः(a)
6.9

/ / /
सुहृन् - मित्रा र्य् - उदा सी न -
/
मध्यस्थ - द्वे ष्य - बन्धुषु
/
सा धुष्व् अपि च पा पे षु । /
सम - बुद्धिर् विशिष्यते/
6.10

/ / युञ्जी/त सततम्
यो गी
ä/त्मा/नं रहसि स्थितः(a)
e/का/की/ यत - चित्ता/त्मा/
निरा/शी/r अपरिग्रहः(a)
6.11

शुचौ/ / / प्रतिष्ठा/प्य
दे शे
स्थिरम् ä/सनम् ä/त्मनः(a)
ना/त्य् - उच्छ्रितं ना/ति - नी/चं
चै/ला/जिन - कुशो/त्तरम्
6.12

/ /
तत्रै का ग्रं मनः कृत्वा ।
/
यत - चित्ते न्द्रिय - क्रियः(a)
उपविश्या/सने/ युञ्ज्या/d
यो/गम् ä/त्म - विशुद्धये/
6.13

/ /
समं का य - शिरो - ग्री वं ।
/
धा रयन्न् अचलं स्थिरः(a)
/ /
सम्प्रे क्ष्य ना सिका ग्रं । ....

.... स्वं
/
दिशश् चा नवलो कयन् ।
6.14

/ / / विगत - भी/r
प्रशा न्ता त्मा
ब्रह्मचा/रि - व्रते/ स्थितः(a)
मनः संयम्य मच् - चित्तो/
युक्त ä/सी/त मत् - परः(a)
6.15

/ / /
युञ्जन्न् ए वं सदा त्मा नं
यो/गी/ नियत - मा/नसः(a)
शा/न्तिं निर्वा/ण - परमा/à
मत् - संस्था/m अधिगच्छति
6.16

/ / /
ना त्य् - अश्नतस् 'तु यो गो ऽस्ति
/ /
न चै का न्तम् अनश्नतः(a)
na cä/ti - svapna - çé/lasya
jä/grato/ nai/va cä/rjuna
6.17

/ / /
युक्ता हा र - विहा रस्य
युक्त - चे/ष्टस्य कर्मसु
युक्त - स्वप्ना/ वबो/धस्य
यो/गो/ भवति दुःख - हा/
6.18

यदा / विनियतं चित्तम्


/ / /
ä त्मन्य् ए वा वतिष्ठते ।
/ / /
निस्पृहः सर्व - का मे भ्यो
युक्त इत्य् उच्यते/ तदा/
6.19

यथा/ दी/पो/ निवा/त - स्थो/


ने/ङ्गते/ सो/पमा/ स्मृता/
yo/gino/ yata - cittasya
युञ्जतो/ यो/गम् ä/त्मनः(a)
6.20

/
यत्रो परमते / चित्तं
/ /
निरुद्धं यो ग - से वया ।
/ / / /
यत्र चै वा त्मना त्मा नं
पश्यन्न् ä/त्मनि तुष्यति
6.21

/
सुखम् आ त्यन्तिकं यत् तद्
/
बुद्धि - ग्रा ह्यम् अतीन्द्रियम्
/ / /
वे त्ति यत्र न चै वा यं
स्थितश् चलति तत्त्वतः(a)
6.22

यं लब्ध्वा / चा/परं ....

.... /
ला भं
मन्यते / /ना धिकं ततः(a)
यस्मिन् स्थितो/ न दुःखे/न
गुरुणा/पि विचा/ल्यते/
6.23

/
तं विद्या d दुःख - संयो ग - /
/
वियो गं योग - संज्ञितम्
6.24 (six lines)

/
स निश्चये न यो क्तव्यो । /
यो/गो/ ‘निर्विण्ण - चे/तसा/
.... /
6.24 (con’t)
.... /
सङ्कल्प - प्रभवा n । ....

.... / /
का मा ंस्
/ सर्वा/n अशे/षतः(a)
त्यक्त्वा
मनसइ/वे/न्द्रिय - ग्रा/मं
विनियम्य समन्ततः(a)
6.25

/ /
शनै ù शनै r उपरमे d/
बुद्ध्या/ धृति - गृही/तया/
/
ä त्म - संस्थं मनः कृत्वा ।
/
न किञ्चिद् अपि चिन्तये t
6.26

/
यतो यतो / निश्चलति
मनश् चञ्चलम् अस्थिरम्
tatas tato / /
niyamyai tad
/ /
ä त्मन्य् ए व वशं नये t ।
6.27

/ /
प्रशा न्त - मनसं ह्य् ए नं
यो/गिनं सुखम् उत्तमम्
उपै/ति शा/न्त - रजसं
ब्रह्म - भू/तम् अकल्मषम्
6.28

/ /
युञ्जन्न् ए वं सदा त्मा नं ।
/ /
यो गी विगत - कल्मषः(a)
सुखे/न ब्रह्म - संस्पर्शम्
अत्यन्तं सुखम् अश्नुते ।
6.29

/
सर्व - भू त - स्थम् _

/ /
_ आ त्मा नं
सर्व - भू/ता/नि चा/त्मनि
é/क्षते/ यो/ग - युक्ता/त्मा/
सर्वत्र सम - दर्शनः(a)
6.30

/
यो ।
मा à पश्यति सर्वत्र
सर्वं च मयि पश्यति
/
तस्या हं न प्रणश्या मि ।
स च मे । न प्रणश्यति
6.31

/
सर्व - भू त - स्थितं यो । ....

.... मा à ।
/ /
भजत्य् ए कत्वम् आ स्थितः(a)
सर्वथा/ वर्तमा/नो/ 'पि
sa yo/gé/ mayi vartate/
6.32

/ / /
ä tmau pamye na sarvatra
समं पश्यति यो / 'र्जुन
सुखं वा/ यदि वा/ दुःखं
स यो/गी/ परमो/ मतः(a)
6.33

अर्जुन उवा च ।
/
यो ।
'यं यो गस् त्वया । ....

प्रो/क्तः(a)
....

सा/म्ये/न मधुसू/दन
e/तस्या/हं न पश्या/मि
चञ्चलत्वा/t स्थितिं स्थिरा/m
6.34
चञ्चलं हि मनः कृष्ण
/
प्रमा थि बलवद् दृढम्
/
तस्या हं निग्रहं मन्ये ।
वा/यो/r इव सु - दुष्करम्
6.35

/ / /
श्री - भगवा n उवा च
असंशयं महा/ - बा/हो/
मनो / दुर्निग्रहं चलम्
अभ्या/से/न तु कौ/न्ते/य
वै/रा/ग्ये/ण च गृह्यते/
6.36

/
असंयता त्मना / / /
यो गो
/
दुष्प्रा प इति मे/ मतिः(i)
वश्या/त्मना/ तु यतता/
शक्यो/ 'वा/प्तुम् उपा/यतः(a)
6.37

/
अर्जुन उवा च
ayatiù çraddhayo/pe/to/
यो/गा/c चलित - मा/नसः(a)
अप्रा/प्य यो/ग - संसिद्धिं
का/à गतिं कृष्ण गच्छति
6.38

/
कच्चिन् नो भय - विभ्रष्टश्
/
छिन्ना भ्रम् इव नश्यति
/ महा/ - बा/हो/
अप्रतिष्ठो
विमू/ढो/ ब्रह्मणः पथि
6.39

/
e तन् मे । संशयं कृष्ण
/ /
छे त्तुम् अर्हस्य् अशे षतः(a)
/
त्वद् - अन्यः संशयस्या स्य
/ /
छे त्ता न ह्य् उपपद्यते ।
6.40

/ /
श्री - भगवा n उवा च ।
/
pä rtha nai/ve/ha nä/mutra
/
विना शस् तस्य विद्यते/
/
न हि कल्या ण - कृत् कश्चिद्
/
दुर्गतिं ता त गच्छति
6.41

/ / / /
प्रा प्य पुण्य - कृता à लो का n
उषित्वा/ शा/श्वतीः समा/ù(a)
शुची/ना/à श्री/मता/à गे/हे/
यो/ग - भ्रष्टो/ 'भिजा/यते/
6.42

अथ वा / / / /
यो गिना m ए व
कुले / भवति धी/मता/m
/
e तद् धि दुर्लभतरं
लो/के/ /
जन्म यद् ई दृशम्
6.43

तत्र तं बुद्धि - संयो गं ।


labhate / / /
pau rva - de hikam
यतते/ च ततो/ भू/यः(a)
संसिद्धौ/ कुरु - नन्दन
6.44

/ / / / / /
पू र्वा भ्या से न ते नै व
ह्रियते/ ह्य् अवशो/ 'पि सः(a)
जिज्ञा/सुर् अपि यो/गस्य
शब्द - ब्रह्मा/तिवर्तते/
6.45

/ /
प्रयत्ना d यतमा नस् तु
/ / संशुद्ध - किल्बिषः(a)
यो गी
अने/क - जन्म - संसिद्धस्
ततो/ या/ति परा/à गतिम्
6.46

tapasvibhyo/ / yo/gé/
'dhiko
ज्ञा/निभ्यो/ 'पि मतो/ 'धिकः(a)
कर्मिभ्यश् चा/धिको/ यो/गी/
तस्मा/d यो/गी/ भवा/र्जुन
6.47

/ / / /
यो गिना m अपि सर्वे षा à
मद् - गते/ना/न्तर् - ä/त्मना/
श्रद्धा/वा/n भजते/ यो/ ....

....मा/à
स मे/ युक्ततमो/ मतः(a)
हरिः o/ à तत् सद् इति
श्री/मद् - भगवद् - गी/ता/
सू/पनिषत्सु
ब्रह्म - विद्या/या/à
yo/ga - çä/stre/
…../
…./

श्री/ - कृष्णा/र्जुन - संवा/दे/


ä/त्म - संयम - यो/गो/
ना/म
षष्ठो/ ‘ध्या/यः(a)

IIIII IuHHHHHH
CHAPTER 7

/
अथ सप्तमो - ‘ध्यायः(a)
7.1

/ / /
श्री - भगवा n उवा च
मय्य् ä/सक्त - मना/ù पा/र्थ
/
यो गं युञ्जन् मद् - _

_ /
ä श्रयः(a)
असंशयं समग्रं मा à ।
यथा / /
ज्ञा स्यसि तच् छृणु
7.2

/
ज्ञा नं ते । 'हं स - विज्ञा/नम्
इदं वक्ष्या/म्य् अशे/षतः(a)
यज् ज्ञा/त्वा/ ने/ह भू/यो/ ....

.... 'न्यज्
/
ज्ञा तव्यम् अवशिष्यते/
7.3

/ /
मनुष्या णा à सहस्रे षु/
कश्चिद् यतति सिद्धये/
यतता/m अपि सिद्धा/ना/à
कश्चिन् मा/à वे/त्ति तत्त्वतः(a)
7.4

/ / / 'नलो/ वा/युः(u)
भू मिर् आ पो
खं मनो/ बुद्धिर् e/व च
अहङ्का/र इती/यं मे/
भिन्ना/ प्रकृतिर् अष्टधा/
7.5

/
अपरे यम् इतस् त्व् अन्या à/
प्रकृतिं विद्धि मे/ परा/m
जी/व - भू/ता à महा/ - बा/हो/
यये/दं धा/र्यते/ जगत्
7.6

/ / / / /
e तद् - यो नी नि भू ता नि
सर्वा/णी/त्य् उपधा/रय
अहं कृत्स्नस्य जगतः(a)
प्रभवः प्रलयस् तथा ।
7.7

मत्तः परतरं ना न्यत्/


किञ्चिद् अस्ति धनञ्जय
मयि सर्वम् इदं प्रो तं ।
/ /
सू त्रे मणि - गणा । इव
7.8

raso / / /
'ham apsu kau nte ya
प्रभा/स्मि शशि - सू/र्ययो/ù(o)
प्रणवः सर्व - वे/दे/षु
शब्दः खे/ पौ/रुषं नृषु
7.9

पुण्यो / /
गन्धः पृथिव्या à च
/ / /
ते जश् चा स्मि विभा वसौ ।
जी/वनं सर्व - भू/ते/षु
तपश् चा/स्मि तपस्विषु
7.10

/ /
बी जं मा à सर्व - ....

.... / / /
भू ता ना à
विद्धि पा/र्थ सना/तनम्
बुद्धिर् बुद्धिमता/m अस्मि
ते/जस् ते/जस्विना/m अहम्
7.11

/
बलं बलवता à चा हं ।
/ /
kä ma - rä ga - vivarjitam
/
धर्मा विरुद्धो / / /
भू ते षु
का/मो/ 'स्मि भरतर्षभ
7.12

/ चै/व सा/त्त्विका/ भा/वा/


ये
रा/जसा/s ता/मसा/ç च ये/
matta e/ve/ti tä/n viddhi
न त्व् अहं ते/षु ते/ मयि
7.13

/ / /
त्रिभिर् गुण - मयै r भा वै r
/
e भिः सर्वम् इदं जगत्
/ /
मो हितं ना भिजा ना ति/ /
/ /
मा m ए भ्यः परम् अव्ययम्
7.14

/ /
दै वी । / गुण - मयी/
hy e ñä
मम मा/या/ दुरत्यया/
mä/m e/va ye/ prapadyante/
mä/yä/m e/tä/à taranti te/
7.15

/
न मा à दुष्कृतिनो । ....

.... / /
मू ढा ù(a)
प्रपद्यन्ते/ नरा/धमा/ù(a)
मा/यया/पहृत - ज्ञा/ना/
ä/सुरं भा/वम् ä/श्रिता/ù(a)
7.16

चतुर् - विधा / /
bhajante /
mä à
/
जना ù सुकृतिनो/ 'र्जुन
ä/र्तो/ जिज्ञा/सुर् अर्था/र्थी/
ज्ञा/नी/ च भरतर्षभ
7.17

/ / / / नित्य - युक्त
ते षा à ज्ञा नी
e/क - भक्तिर् विशिष्यते/
प्रियो/ हि ज्ञा/निनो/ 'त्यर्थम्
अहं स च मम प्रियः(a)
7.18

/ / / / /
उदा रा ù सर्व ए वै ते
ज्ञा/नी/ त्व् ä/त्मै/व मे/ ....

.... मतम्
/ / /
ä स्थितः स हि युक्ता त्मा
मा/m e/वा/नुत्तमा/à गतिम्
7.19

/ / /
बहू ना à जन्मना m अन्ते ।
ज्ञा/नवा/n मा/à प्रपद्यते/
वा/सुदे/वः सर्वम् इति
स महा/त्मा/ सु - दुर्लभः(a)
7.20

/ / / /
का मै s तै s तै r हृत - ....

/ /
.... ज्ञा ना ù(a)
प्रपद्यन्ते/ 'न्य - दे/वता/ù(a)
तं तं नियमम् ä/स्था/य
प्रकृत्या/ नियता/ù स्वया/
7.21

/
यो यो / /
या à या à तनुं/ ....

भक्तः(a)
....

/
श्रद्धया र्चितुम् इच्छति
/
तस्य तस्या चला à श्रद्धा à । /
/ /
ता m ए व विदधा म्य् अहम् ।
7.22

स तया / श्रद्धया/ युक्तस्


तस्या/रा/धनम् é/हते/
लभते/ च ततः का/मा/n
मयै/व विहिता/n हि ता/n
7.23

/ /
अन्तवत् तु फलं ते षा à
तद् भवत्य् अल्प - मे/धसा/m
दे/वा/n दे/व - यजो/ यान्ति
मद् - भक्ता/ या/न्ति मा/m अपि
7.24

/
अव्यक्तं व्यक्तिम् आ पन्नं
/
मन्यन्ते ।
मा m अबुद्धयः(a)
परं भा/वम् अजा/नन्तो/
ममा/व्ययम् अनुत्तमम्
7.25

/ /
ना हं प्रका शः सर्वस्य

यो/ग - मा/या/ - समा/वृतः(a)


मू/ढो/ 'यं ना/भिजा/ना/ति
lo/ko/ mä/m ajam avyayam
7.26

/ / / /
वे दा हं समती ता नि
वर्तमा/ना/नि चा/र्जुन
भविष्या/णि च भू/ता/नि
मा/à तु वे/द न कश्चन
7.27

/ / /
इच्छा - द्वे ष - समुत्थे न
द्वन्द्व - मो/हे/न भा/रत
सर्व - भू/ता/नि सम्मो/हं
sarge/ yä/nti parantapa
7.28

/ /
ये षा à त्व् अन्त - गतं ....

/
.... पा पं
जना/ना/à पुण्य - कर्मणा/m
ते/ द्वन्द्व - मो/ह - निर्मुक्ता/
भजन्ते/ मा/à दृढ - ....

व्रता/ù(a)
....
7.29

/ / /
जरा - मरण - मो क्षा य
/ /
मा m आ श्रित्य यतन्ति ये ।
ते । ब्रह्म तद् विदुः कृत्स्नम्
/
अध्या त्मं कर्म चा खिलम् ।
7.30

/ / / /
सा धिभू ता धिदै वं मा à ।
सा/धियज्ञं च ये/ विदुः(u)
प्रया/ण - का/ले/ 'पि च मा/à
ते/ विदुर् युक्त - चे/तसः(a)
हरिः o/ à तत् सद् इति
श्री/मद् - भगवद् - गी/ता/
सू/पनिषत्सु
ब्रह्म - विद्या/या/à
yo/ga - çä/stre/
…../
…./

श्री/ - कृष्णा/र्जुन - संवा/दे/


ज्ञा/न - विज्ञा/न - यो/गो/
ना/म
सप्तमो/ ‘ध्या/यः(a)

IIIII IuHHHHHH
CHAPTER 8

/
अथ अष्टमो - ‘ध्यायः(a)
8.1

अर्जुन उवा च ।
किं तद् ब्रह्म किम्
/
_

अध्या त्मं
_

किं कर्म पुरुषो त्तम ।


/
अधिभू तं च किं प्रो क्तम् ।
/
अधिदै वं किम् उच्यते ।
8.2

अधियज्ञः कथं को / 'त्र


दे/हे/ 'स्मिन् मधुसू/दन
प्रया/ण - का/ले/ च कथं
ज्ञे/यो/ 'सि नियता/त्मभिः(i)
8.3

/ /
श्री - भगवा n उवा च ।
अक्षरं ब्रह्म परमं
/ /
स्वभा वो ।
'ध्या त्मम्
/
_

_ उच्यते
भू/त - भा/वो/द्भव - करो/
विसर्गः कर्म - संज्ञितः(a)
8.4

/
अधिभू तं क्षरो / /
भा वः(a)
/ /
पुरुषश् चा धिदै वतम्
अधियज्ञो/ 'हम् e/वा/त्र
दे/हे/ दे/ह - भृता/à वर
8.5

/ /
anta - kä le /
ca mä m e va /
स्मरन् मुक्त्वा / /
कले वरम्
/
यः प्रया ति स मद् - भा वं ।
या/ति ना/स्त्य् अत्र संशयः(a)
8.6

/
यं यं वा पि स्मरन् ....

भा वं
.... /
tyajaty ante/ kale/varam
तं तम् e/वै/ति कौ/न्ते/य
सदा/ तद् - भा/व - भा/वितः(a)
8.7

/ /
तस्मा t सर्वे षु का ले षु/ /
/
mä m anusmara yudhya ca
/
mayy arpita - mano - buddhir
/ / /
मा m ए वै ष्यस्य् असंशयः(a)
8.8

/ / /
अभ्या स - यो ग - युक्ते न
चे/तसा/ ना/न्य - गा/मिना/
परमं पुरुषं दिव्यं
/ / /
या ति पा र्था नुचिन्तयन्
8.9

कविं पुरा/णम् अनुशा/सिता/रम्


अणो/r अणी/या/ंसम् _

अनुस्मरे/d यः(a)
सर्वस्य धा/ता/रम् अचिन्त्य - ....

रू/पम्....

ä/दित्य - वर्णं तमसः ....

परस्ता/t
....
8.10

/ / /
प्रया ण - का ले
/ /
....

मनसा चले न
....

/ /
भक्त्या युक्तो यो ग - / ....

bale na cai va
.... / /
/
भ्रुवो r मध्ये प्रा णम् । /
/ /
_

ä वे श्य सम्यक्
_

स तं परं पुरुषम् ....

उपै ति दिव्यम्
.... /
8.11

/
यद् अक्षरं वे द - विदो । ....

वदन्ति
....

विशन्ति यद् यतयो । / वी त - ....

रा/गा/ù(a)
....

यद् इच्छन्तो / ब्रह्मचर्यं ....

चरन्ति....

तत् ते/ पदं सङ्ग्रहे ण । ....

प्रवक्ष्ये
.... /
8.12

/ /
सर्व - द्वा रा णि संयम्य
मनो / हृदि निरुध्य च
/ / / /
मू र्ध्न्य् आ धा या त्मनः ....

/
.... प्रा णम्
ä/स्थितो/ यो/ग - धा/रणा/m
8.13

/ / /
o à it.y ए का क्षरं ब्रह्म
/ /
व्या हरन् मा m अनुस्मरन्
/
यः प्रया ति त्यजन् दे हं ।
/
स या ति परमा à गतिम्/
8.14

/ /
अनन्य - चे ता ù सततं
यो / /
मा à स्मरति नित्यशः(a)
/
तस्या हं सुलभः पा र्थ ।
/
नित्य - युक्तस्य यो गिनः(a)
8.15

/ /
mä m upe tya punar janma
/ /
दुःखा लयम् अशा श्वतम्
/ / /
ना प्नुवन्ति महा त्मा नः(a)
संसिद्धिं परमा/à गता/ù(a)
8.16

/ /
ä ब्रह्म - भुवना l लो का ù(a) / /
/
punar ä vartino / 'rjuna
/ /
mä m upe tya tu kau nte ya / /
punar janma na vidyate/
8.17
sahasra - yuga - paryantam

अहर् यद् ब्रह्मणो / विदुः(u)


/
रा त्रिं युग - सहस्रा न्ता à । /
/
te / /
'ho - rä tra - vido/ ....

.... /
जना ù(a)
8.18

/ /
अव्यक्ता d व्यक्तयः सर्वा ù(a)
prabhavanty ahar - ä/game/
rä/try - ä/game/ pralé/yante/
तत्रै/वा/व्यक्त - संज्ञके/
8.19

/ / / /
भू त - ग्रा मः स ए वा यं
भू/त्वा/ भू/त्वा/ प्रली/यते/
rä/try - ä/game/ 'vaçaù pä/rtha
prabhavaty ahar - ä/game/
8.20

/
परस् तस्मा t तु भा वो । / ....

.... 'nyo /
'vyakto / / /
'व्यक्ता t सना तनः(a)
यः स सर्वे/षु भू/ते/षु
नश्यत्सु न विनश्यति
8.21

अव्यक्तो / 'क्षर इत्य् उक्तस्


/ /
तम् आ हुः परमा à गतिम्
/
यं प्र् आप्य न निवर्तन्ते ।
तद् धा/म परमं मम
8.22

पुरुषः स परः पा र्थ ।


भक्त्या । लभ्यस् त्व् अनन्यया ।
/ / / /
यस्या न्तः - स्था नि भू ता नि
ये/न सर्वम् इदं ततम्
8.23

/ / त्व् अना/वृत्तिम्
यत्र का ले
ä/वृत्तिं चै/व यो/गिनः(a)
प्रया/ता/ या/न्ति तं का/लं
वक्ष्या/मि भरतर्षभ
8.24

/
अग्निर् ज्यो तिर् अहः शुक्लः(a)
षण् - मा/सा/ उत्तरा/यणम्
तत्र प्रया/ता/ गच्छन्ति
ब्रह्म ब्रह्म - विदो/ जना/ù(a)
8.25

/ / rä/tris
धू मो तथा ।
कृष्णः(a)
/ / दक्षिणा/यनम्
षण् - मा सा
तत्र चा/न्द्रमसं ज्यो/तिर्
यो/गी/ प्रा/प्य निवर्तते/
8.26

/ गती/ ह्य् e/ते/
शुक्ल - कृष्णे
जगतः शा/श्वते/ मते/
e/कया/ या/त्य् अना/वृत्तिम्
अन्यया/वर्तते/ पुनः(a)
8.27

/ / सृती/ पा/र्थ जा/नन्


नै ते
यो/गी/ मुह्यति कश्चन
तस्मा/t सर्वे/षु का/ले/षु
यो/ग - युक्तो/ भवा/र्जुन
8.28

वे/दे/षु यज्ञे/षु तपःसु ....

चै/व ....

दा/ने/षु यत् पुण्य - फलं ....

प्रदिष्टम्
....

अत्ये/ति तत् सर्वम् इदं ....

विदित्वा/
....

यो/गी/ परं स्था/नम् उपै/ति ....

चा/द्यम्
....
हरिः o/ à तत् सद् इति
श्री/मद् - भगवद् - गी/ता/
सू/पनिषत्सु
ब्रह्म - विद्या/या/à
yo/ga - çä/stre/
…../
…./

श्री/ - कृष्णा/र्जुन - संवा/दे/


अक्षर - ब्रह्म - यो/गो/
ना/मा/ष्टमो/ ‘ध्या/यः(a)

IIIII IuHHHHHH
CHAPTER 9

/
अथ नवमो - ‘ध्यायः(a)
9.1

/ /
श्री - भगवा n उवा च ।
/
इदं तु ते गुह्यतमं
/
प्रवक्ष्या म्य् अनसू यवे । /
/ /
ज्ञा नं विज्ञा न - सहितं
यज् ज्ञा/त्वा/ मो/क्ष्यसे/ ....

.... 'शुभा t ।
9.2

/ / /
रा ज - विद्या रा ज - गुह्यं
पवित्रम् इदम् उत्तमम्
/
प्रत्यक्षा वगमं धर्म्यं

सु - सुखं कर्तुम् अव्ययम्


9.3

/ /
अश्रद्दधा ना ù पुरुषा ।
धर्मस्या/स्य परन्तप
अप्रा/प्य मा/à निवर्तन्ते/
मृत्यु - संसा/र - वर्त्मनि
9.4

मया / ततम् इदं सर्वं


/
जगद् अव्यक्त - मू र्तिना ।
मत् - स्था/नि सर्व - भू/ता/नि
न चा/हं ते/ष्व् अवस्थितः(a)
9.5

/
न च मत् - स्था नि भू ता नि । /
पश्य मे / /
यो गम् ऐ श्वरम् ।
/
भू त - भृन् न च भू त - / ....

.... स्थो ।
/
ममा त्मा / /
भू त - ....

.... /
भा वनः(a)
9.6

/ /
यथा का श - स्थितो/ नित्यं
वा/युः सर्वत्र - गो/ महा/n
तथा/ सर्वा/णि भू/ता/नि
मत् - स्था/नी/त्य् उपधा/रय
9.7

/ / / /
सर्व - भू ता नि कौ न्ते य
प्रकृतिं या/न्ति मा/मिका/m
कल्प - क्षये/ पुनस् ता/नि
कल्पा/दौ/ विसृजा/म्य् अहम्
9.8

/
प्रकृतिं स्वा m अवष्टभ्य
/
विसृजा मि पुनः पुनः(a)
/ /
भू त - ग्रा मम् इमं कृत्स्नम्
/ /
अवशं प्रकृते r वशा t
9.9

/ /
न च मा à ता नि कर्मा णि ।
निबध्नन्ति धनञ्जय
/ / /
उदा सीन - वद् आ सी नम्
/
असक्तं ते षु कर्मसु
9.10

/ /
मया ध्यक्षे ण प्रकृतिः(i)
सू/यते/ स - चरा/चरम्
हे/तुना/ने/न कौ/न्ते/य
जगद् विपरिवर्तते/
9.11

/ /
अवजा नन्ति मा à मू ढा । /
/ / /
मा नुषी à तनुम् आ श्रितम्
परं भा/वम् अजा/नन्तो/
मम भू/त - महे/श्वरम्
9.12

/ / /
मो घा शा ।
मो घ - ....

.... / /
कर्मा णो
/ / / विचे/तसः(a)
मो घ - ज्ञा ना
रा/क्षसी/m ä/सुरी/à चै/व
प्रकृतिं मो/हिनी/à श्रिता/ù(i)
9.13

/ /
महा त्मा नस् तु मा à/ ....

.... /पा र्थ


दै/वी/à प्रकृतिम् ä/श्रिता/ù(a)
भजन्त्य् अनन्य - मनसो/
ज्ञा/त्वा/ भू/ता/दिम् अव्ययम्
9.14

/
सततं की र्तयन्तो । / मा à
यतन्तश् च दृढ - व्रता/ù(a)
नमस्यन्तश् च मा/à ....

भक्त्या/
....

नित्य - युक्ता/ उपा/सते/


9.15

/ / /
ज्ञा न - यज्ञे न चा प्य् अन्ये ।
/ मा/m उपा/सते/
यजन्तो
e/कत्वे/न पृथक्त्वे/न
बहुधा/ विश्वतो/ - मुखम्
9.16
अहं क्रतुर् अहं यज्ञः(a)
/ /
स्वधा हम् अहम् औ षधम्
mantro/ 'ham a/ham e/vä/jyam
अहम् अग्निर् अहं हुतम्
9.17

/
पिता हम् अस्य जगतो ।
/ / धा/ता/ पिता/महः(a)
मा ता
वे/द्यं पवित्रम् o/ंका/र
åk sä/ma yajur e/va ca
9.18

गतिर् भर्ता / / /
प्रभुः सा क्षी
/
निवा सः शरणं सुहृत्
प्रभवः प्रलयः स्था नं ।
/ /
निधा नं बी जम् अव्ययम्
9.19

/
तपा म्य् अहम् अहं वर्षं
/ /
निगृह्णा म्य् उत्सृजा मि च
/
अमृतं चै व मृत्युश् च
/
sad asac cä ham arjuna
9.20

त्रै/ - विद्या/ मा/à सो/म - ....

.... pä/ù pü/ta - pä/pä/


यज्ञै/r इष्ट्वा/ स्वर् - गतिं ....

प्रा/र्थयन्ते/
....

ते/ पुण्यम् ä/सा/द्य ....

sure/ndra - lo/kam
....

अश्नन्ति दिव्या/n दिवि दे/व - ....

भो/गा/n
....
9.21

ते/ तं भुक्त्वा/ स्वर्ग - ....

लो/कं विशा/लं
....

क्षी/णे/ पुण्ये/ मर्त्य - ....

लो/कं विशन्ति
....

e/वं त्रयी/ - धर्मम् _

अनुप्रपन्ना/
_

गता/गतं का/म - का/मा/ ....

लभन्ते/
....
9.22

/
अनन्या ç चिन्तयन्तो/ मा/à
ये/ जना/ù पर्युपा/सते/
ते/षा/à नित्या/भियुक्ता/ना/à
यो/ग - क्षे/मं वहा/म्य् अहम्
9.23

ये / /
'प्य् अन्य - दे वता - / ....

.... भक्ता ।
यजन्ते / /
श्रद्धया न्विता ù(a) /
/
te / /
'pi mä m e va kau nte ya / /
/
yajanty avidhi - pü rvakam
9.24

/ /
अहं हि सर्व - यज्ञा ना à
भो/क्ता/ च प्रभुर् e/व च
न तु मा/m अभिजा/नन्ति
तत्त्वे/ना/तश् च्यवन्ति ते/
9.25

/ /
या न्ति दे व - व्रता । दे/वा/n
पितॄ/n या/न्ति पितृ - व्रता/ù(a)
भू/ता/नि या/न्ति भू/ते/ज्या/
yä/nti mad - yä/jino/ 'pi mä/m
9.26

/
पत्रं पुष्पं फलं तो यं
/ / /
यो मे भक्त्या प्रयच्छति
तद् अहं भक्त्य् - उपहृतम्
/ /
अश्ना मि प्रयता त्मनः(a)
9.27

/
यत् करो षि यद् अश्ना सि ।
यज् जुहो/षि ।
ददा सि यत्
yat tapasyasi kau/nte/ya
तत् कुरुष्व मद् - अर्पणम्
9.28

/
शुभा शुभ - फलै r ए वं । /
/
मो क्ष्यसे । कर्म - ....

.... बन्धनै ù(i) /


/ /
सन्न्या स - यो ग - युक्ता त्मा । /
विमुक्तो/ मा/m ।
उपै ष्यसि
9.29

समो । 'हं सर्व - भू/ते/षु


न मे/ द्वे/ष्यो/ 'स्ति न ....

.... प्रियः(a)
ye / bhajanti tu mä à / ....

.... भक्त्या ।
mayi te / te/ñu /
cä py aham
9.30

/ / / /
अपि चे t सु - दुरा चा रो
भजते/ मा/m अनन्य - भा/k
सा/धुर् एव स मन्तव्यः(a)
सम्यग् व्यवसितो/ हि सः(a)
9.31

/
क्षिप्रं भवति धर्मा त्मा ।
/
शश्वच् - ch आन्तिं निगच्छति
कौ/न्ते/य प्रतिजा/नी/हि
न मे/ भक्तः प्रणश्यति
9.32

/ /
मा à हि पा र्थ व्यपा श्रित्य ।
ये/ 'पि स्युः पा प - / ....

/ .... यो नयः(a)
स्त्रियो/ वै/श्या/s तथा/ ....

.... / /
शू द्रा s
ते/ /
'पि या न्ति परा à गतिम् ।
9.33

/
किं पुनर् ब्रा ह्मणा ù । ....

.... पुण्या ।
/ रा/जर्षयस्
भक्ता तथा ।
/
अनित्यम् असुखं लो कम्
/
इमं प्रा प्य भजस्व मा m ।
9.34

मन् - मना । भव मद् - ....

.... bhakto /
/ / mä/à namaskuru
mad - yä jé
मा/m e/वै/ष्यसि युक्त्वै/वम्
ä/त्मा/नं मत् - परा/यणः(a)
हरिः o/ à तत् सद् इति
श्री/मद् - भगवद् - गी/ता/
सू/पनिषत्सु
ब्रह्म - विद्या/या/à
yo/ga - çä/stre/
…../
…./

श्री/ - कृष्णा/र्जुन - संवा/दे/


राज - विद्य - राज - यो/गो/
ना/म
नवमो/ ‘ध्या/यः(a)

IIIII IuHHHHHH

You might also like