You are on page 1of 113

Untitled 6 2008.04.22.

9:07

Kampar
iyaṟṟiya
Irāmāvatāram (Kamparāmāyaṇam)

Kiṭkintā kāṇṭam

kaṭavuḷ vāḻttu

mūṉṟu uru eṉak kuṇam mummai ām mutal,


tōṉṟu uru evaiyum, am mutalaic collutaṟku
ēṉṟu uru amaintavum, iṭaiyil niṉṟavum,
cāṉṟu uru uṇarviṉukku uṇarvum, āyiṉāṉ.

1. pampai vāvip paṭalam


pampaip poykaiyiṉ tōṟṟam

tēṉ paṭi malaratu; ceṅ kaṇ, veṅ kaimmā-


tāṉ paṭikiṉṟatu; teḷivu cāṉṟatu;
mīṉ paṭi mēkamum paṭintu, vīṅku nīr,
vāṉ paṭintu, ulakiṭaik kiṭanta māṇpatu; 1

īrnta nuṇ paḷiṅku eṉat teḷinta īrm puṉal


pērntu, oḷir nava maṇi paṭarnta pittikai
cērntuḻic cērntuḻi niṟattaic cērtalāl,
ōrntu uṇarvu illavar uḷḷam oppatu; 2

kuvāl maṇit taṭamtoṟum pavaḷak kompu ivar


kavāṉ aracuaṉṉamum, peṭaiyum kāṇṭaliṉ,
tavā neṭu vāṉakam tayaṅku mīṉoṭum,
uvā mati, ulappu ila utittatu oppatu; 3

ōta nīr ulakamum, uyirkaḷ yāvaiyum,


vētapārakaraiyum, vitikka vēṭṭa nāḷ,
cītam vīṅku uvariyaic cekukkumāṟu oru
kāti kātalaṉ taru kaṭaliṉ aṉṉatu; 4

'el paṭar nākartam irukkai ītu' eṉak-


kiṟpatu ōr kāṭciyatueṉiṉum, kīḻ uṟa,
kaṟpakam aṉaiya ak kaviñar nāṭṭiya
coṟ poruḷ ām eṉat tōṉṟal cāṉṟatu; 5

kaḷam navil aṉṉamē mutala, kaṇ akaṉ


taḷa malarp puḷ oli taḻaṅka, iṉṉatu ōr
kiḷavi eṉṟu aṟivu aruṅ kiḷarccittu; ātaliṉ,
vaḷa nakark kūlamē pōlum māṇpatu. 6

ari malarp paṅkayattu aṉṉam, eṅkaṇum,


'purikuḻal pukka iṭam pukalkilāta yām,
tirumukam nōkkalam; iṟantu tīrtum' eṉṟu,
eriyiṉil pukuvaṉa eṉat tōṉṟum īṭṭatu; 7

kācu aṭai viḷakkiya kāṭcittu āyiṉum,


mācu aṭai pētaimai iṭai mayakkalāl,
'ācu aṭai nal uṇarvu aṉaiyatu ām' eṉa,
pācaṭai vayintoṟum paranta paṇpatu; 8

Page 1 of 113
Untitled 6 2008.04.22. 9:07

'kaḷip paṭā maṉattavaṉ kāṇiṉ, "kaṟpu eṉum


kiḷip paṭā moḻiyavaḷ viḻiyiṉ kēḷ" eṉa
tuḷip paṭā nayaṉaṅkaḷ tuḷippac cōrum' eṉṟu,
oḷip paṭātu, āyiṭai oḷikkum mīṉatu; 9

kaḻai paṭu muttamum, kaluḻik kār mata


maḻai paṭu taraḷamum, maṇiyum, vāri, nēr
iḻai paṭarntaṉaiya nīr aruvi eytalāl,
kuḻai paṭu mukattiyar kōlam oppatu; 10

poṅku veṅ kaṭa kari, potuviṉ āṭaliṉ, -


kaṅkuliṉ, etir poru kalavip pūcalil
aṅkam nontu alaciya, vilaiyiṉ āy vaḷai
maṅkaiyar vaṭivu eṉa, - varuntum meyyatu; 11

viṇ toṭar neṭu varait tēṉum, vēḻattiṉ


vaṇṭu uḷar naṟu mata maḻaiyum maṇṭalāl,
uṇṭavar peruṅ kaḷi uṟaliṉ, ōtiyar
toṇṭai am kaṉi itaḻt tōṉṟal cāṉṟatu; 12

āriyam mutaliya patiṉeṇ pāṭaiyil


pūriyar oru vaḻip pukuntatu ām eṉa,
ōrkila kiḷavikaḷ oṉṟoṭu oppu ila,
cōrvu ila, viḷampu puḷ tuvaṉṟukiṉṟatu; 13

tāṉ uyir uṟat taṉi taḻuvum pēṭaiyai,


ūṉ uyir pirinteṉa, pirinta ōtimam,
vāṉ aramakaḷirtam vayaṅku nūpurat
tēṉ uku maḻalaiyaic ceviyiṉ ōrppatu; 14

īṟu iṭal ariya māl varai niṉṟu īrttu iḻi


āṟu iṭu virai akil āram ātiya
ūṟiṭa, oḷ nakar uraitta oṇ taḷac
cēṟu iṭu paraṇiyiṉ tikaḻum tēcatu. 15

poykai nikaḻccikaḷ

navvi nōkkiyar itaḻ nikar kumutattu naṟuntēṉ


vavvu māntariṉ kaḷi mayakku uṟuvaṉa, makaram;
evvam ōṅkiya iṟappoṭu piṟappu ivai eṉṉa,
kavvu mīṉoṭu muḻukuva, eḻuvaṉa, karaṇṭam. 16

kavaḷa yāṉai aṉṉāṟku, 'antak kaṭi naṟuṅ kamalat-


tavaḷai īkilam; āvatu ceytum' eṉṟu aruḷāl,
tivaḷa aṉṉaṅkaḷ tiru naṭai kāṭṭuva; ceṅ kaṇ
kuvaḷai kāṭṭuva; tuvar itaḻ kāṭṭuva kumutam. 17

pey kalaṉkaḷiṉ ilaṅku oḷi maruṅkoṭu piṟaḻa,


vaikalum puṉal kuṭaipavar vāṉ aramakaḷir;
ceykai aṉṉaṅkaḷ ēntiya cēṭiyar eṉṉap
poykai aṉṉaṅkaḷ ēntiya pūṅ kompar poliva. 18

ēlum nīḷ niḻal, iṭai iṭai eṟittaliṉ, paṭikam


pōlum vār puṉal pukuntuḷavām eṉap poṅki,

Page 2 of 113
Untitled 6 2008.04.22. 9:07

ālum mīṉ kaṇam añciṉa alamvara, vañcik


kūla mā marattu, iruñ ciṟai pularttuva - kuraṇṭam 19

aṅku or pākattil, añcaṉamaṇi niḻal aṭaiya,


paṅku peṟṟu oḷir patumarākattu oḷi pāya,
kaṅkulum pakalum meṉap polivaṉa kamalam;
maṅkaimār taṭa mulai eṉap polivaṉa, vāḷam. 20

vali naṭattiya vāḷ eṉa vāḷaikaḷ pāya,


oli naṭattiya tirai toṟum ukaḷvaṉa, nīr nāy
kalinaṭak kaḻaik kaṇṇuḷar eṉa naṭam kaviṉa,
polivu uṭaittu eṉa, tēraikaḷ pukaḻvaṉa pōlum. 21

kāṭcikaḷaik kaṇṭa irāmaṉ cītaiyiṉ niṉaivāl pulamputal

aṉṉatu ākiya akaṉ puṉal poykaiyai aṇuki,


kaṉṉi aṉṉamum kamalamum mutaliya kaṇṭāṉ;
taṉṉiṉ nīṅkiya taḷiriyaṟku urukiṉaṉ taḷarvāṉ,
uṉṉum nal uṇarvu oṭuṅkiṭa, pulampiṭaluṟṟāṉ: 22

'vari ār maṇik kāl vāḷamē! maṭa aṉṉaṅkāḷ! eṉai, nīṅkat


tariyāḷ naṭantāḷ; illaḷēl taḷarnta pōtum takavēyō?
eriyāniṉṟa ār uyirukku iraṅkiṉāl, ītu icai aṉṟō?
piriyātu iruntēṟku oru māṟṟam pēciṉ, pūcal peritu āmō? 23

'vaṇṇa naṟun tāmarai malarum, vācak kuvaḷai nāḷmalarum,


puṇṇiṉ eriyum oru neñcam potiyum maruntiṉ, tarum poykāy!
kaṇṇum mukamum kāṭṭuvāy; vaṭivum orukāl kāṭṭāyō?
oṇṇum eṉṉiṉ, aḵtu utavātu, ulōviṉārum uyarntārō? 24

virinta kuvaḷai, cētāmpal, virai meṉ kamalam, koṭi vaḷḷai,


taraṅkam, keṇṭai, varāl, āmai, eṉṟu ittakaiyatamai nōkki,
'maruntiṉ aṉaiyāḷ avayavaṅkaḷ avai niṟ kaṇṭēṉ; val arakkaṉ,
arunti akalvāṉ cintiṉavō? āvi! uraitti ām aṉṟē!' 25

'ōṭāniṉṟa kaḷi mayilē! cāyaṟku otuṅki, uḷ aḻintu,


kūṭātāriṉ tirikiṉṟa nīyum, ākam kuḷirntāyō?
tēṭāniṉṟa eṉ uyirait teriyak kaṇṭāy; cintai uvantu
āṭā niṉṟāy; āyiram kaṇ uṭaiyāykku oḷikkumāṟu uṇṭō ? 26

'aṭaiyīr eṉiṉum oru māṟṟam aṟintatu uraiyīr; - aṉṉattiṉ


peṭaiyīr! - oṉṟum pēcīrō? piḻaiyātēṟkup piḻaittīrō?
naṭai nīr aḻiyac ceytārē naṭu ilātār; naṉi avarōṭu
uṭaiyīr pakaitāṉ; umai nōkki uvakkiṉṟēṉai muṉivīrō? 27

'poṉ pāl poruvum virai alli pullip polinta polan tātu


taṉpāl taḻuvum kuḻal vaṇṭu, tamiḻp pāṭṭu icaikkum tāmaraiyē!
eṉpāl illai; ap pālō iruppār allar; viruppuṭaiya
uṉpāl illai eṉṟakkāl, oḷippārōṭum uṟavu uṇṭō ? 28

'oru vācakattai vāy tiṟantu iṅku utavāy, poykaik kuvintu oṭuṅkum


tiru vāy aṉaiya cētāmpaṟku ayalē kiṭanta ceṅ kiṭaiyē!
veruvātu etir niṉṟu amutu uyirkkum vīḻic cevvik koḻuṅ kaṉi vāy
taruvāy; av vāy iṉ amutum, taṇṇeṉ moḻiyum tārāyō? 29

Page 3 of 113
Untitled 6 2008.04.22. 9:07

'alakkaṇ uṟṟēṟku uṟṟu utavaṟku, aṭaivu uṇṭu aṉṟō?-koṭi vaḷḷāy!


malark kompu aṉaiya maṭac cītai kātē; maṟṟu oṉṟu allaiyāl;
polak kuṇṭalamum, koṭuṅ kuḻaiyum, puṉai tāḻ muttiṉ poṉ - tōṭum,
vilakki vantāy; kāṭṭāyō? iṉṉum pūcal virumputiyō? 30

'pañcu pūtta viral, patumam pavaḷam pūtta aṭiyāḷ, eṉ


neñcu pūtta tāmaraiyiṉ nilaiyam pūttāḷ, niṟam pūtta
mañcu pūtta maḻai aṉaiya kuḻalāḷ, kaṇpōl maṇik kuvaḷāy!
nañcu pūttatām aṉṉa nakaiyāl eṉṉai nalivāyō?' 31

eṉṟu ayā uyirkkiṉṟavaṉ, ēṭu aviḻ


koṉṟai āvip puṟattu ivai kūṟi, 'yāṉ
poṉṟa, yātum pukalkilai pōlumāl,
vaṉ tayāvili!' eṉṉa varuntiṉāṉ; 32

vār aḷit taḻai māp piṭi vāyiṭai,


kār aḷik kaluḻik karuṅ kaim malai
nīr aḷippatu nōkkiṉaṉ, niṉṟaṉaṉ -
pēr aḷikkup piṟanta il āyiṉāṉ. 33

irāmaṉ nīrāṭik kaṭaṉ muṭittu, cōlaiyil taṅkutal

āṇṭu, av vaḷḷalai, aṉpu eṉum ār aṇi


pūṇṭa tampi, 'poḻutu kaḻintatāl;
īṇṭu irum puṉal tōyntu, uṉ icai eṉa
nīṇṭavaṉ kaḻal tāḻ, neṭiyōy!' eṉṟāṉ. 34

araicum, av vaḻi niṉṟu aritu eyti, at


tirai cey tīrttam, muṉ cey tavam uṇmaiyāl,
varai cey mā mata vāraṇam nāṇuṟa,
virai cey pūm puṉal āṭalai mēyiṉāṉ. 35

nītta nīril neṭiyavaṉ mūḻkalum,


tītta kāmat teṟu katirt tīyiṉāl,
kāyttu irumpai, karumakak kammiyaṉ,
tōytta taṇ puṉal ottatu, at tōyamē. 36

āṭiṉāṉ, aṉṉam āy aru maṟaikaḷ pāṭiṉāṉ,


nīṭu nīr; muṉṉai nūl neṟi muṟaiyiṉ, nēmi tāḷ
cūṭiṉāṉ; muṉivartam tokuti cēr cōlaivāy,
māṭutāṉ vaikiṉāṉ; eri katirum vaikiṉāṉ. 37

nilaviṉ tōṟṟamum, iravil yāvum tuyilutalum

antiyāḷ vantu tāṉ aṇukavē, av vayiṉ


canta vār koṅkaiyāḷ taṉimaitāṉ nāyakaṉ
cintiyā, nontu tēy poḻutu, teṟu cīta nīr
intu vāṉ untuvāṉ, eri katiriṉāṉ eṉa. 38

pū oṭuṅkiṉa; viravu puḷ oṭuṅkiṉa, poḻilkaḷ;


mā oṭuṅkiṉa; maraṉum ilai oṭuṅkiṉa; kiḷikaḷ
nā oṭuṅkiṉa; mayilkaḷ naṭam oṭuṅkiṉa; kuyilkaḷ
kū oṭuṅkiṉa; piḷiṟu kural oṭuṅkiṉa, kaḷiṟu. 39

kaṇ uṟaṅkāmal irāmaṉ iravaik kaḻittal

Page 4 of 113
Untitled 6 2008.04.22. 9:07

maṇ tuyiṉṟaṉa; nilaiya malai tuyiṉṟaṉa; maṟu il


paṇ tuyiṉṟaṉa; viravu paṇi tuyiṉṟaṉa; pakarum
viṇ tuyiṉṟaṉa; kaḻutum viḻi tuyiṉṟaṉa; paḻutu il
kaṇ tuyiṉṟila, neṭiya kaṭal tuyiṉṟaṉa kaḷiṟu. 40

irāmaṉ mēlum cītaiyait tēṭi naṭattal

poṅki muṟṟiya uṇarvu puṇartalum, pukaiyiṉoṭu


paṅkam uṟṟaṉaiya viṉai parivuṟumpaṭi, muṭivu il
kaṅkul iṟṟatu; kamalam mukam eṭuttatu; - kaṭaliṉ
veṅ katirk kaṭavuḷ eḻa, vimalaṉ ven tuyariṉ eḻa. 41

kālaiyē kaṭitu neṭitu ēkiṉār - kaṭal kaviṉu


cōlai ēy malai taḻuvu kāṉa nīḷ neṟi tolaiya,
ālai ēy tuḻaṉi akanāṭar, ārkali amutu
pōlavē uraicey puṉa māṉai nāṭutal puriñar. 42

2. aṉumap paṭalam

irāma ilakkuvaraik kaṇṭa cukkirīvaṉ añci ōṭi oḷital

eytiṉār, cavari, neṭitu, ēya māl varai eḷitiṉ;


noytiṉ ēṟiṉar, ataṉiṉ; nōṉmai cāl kavi aracu,
ceyvatu ōrkilaṉ; aṉaiyar tevvar ām eṉa veruvi,
'uytum nām' eṉa, viraiviṉ ōṭiṉāṉ, malai muḻaiyiṉ. 1

'kāliṉ mā matalai! ivar kāṇmiṉō; kaṟuvu uṭaiya


vāli ēvaliṉ varaviṉārkaḷ tām; vari cilaiyar;
nīla māl varai aṉaiyar; nītiyā niṉaiti' eṉa,
mūlam ōrkilar maṟuki ōṭiṉār, muḻai ataṉiṉ. 2

aṉumaṉ maṟaintu niṉṟu cintittal

av iṭattu, avar maṟuki, añci, neñcu aḻi amaiti,


vev viṭattiṉai maṟuku tēvar, tāṉavar, veruval
tavviṭa, taṉi aruḷu tāḻ caṭaik kaṭavuḷ eṉa,
'iv iṭattu iṉitu irumiṉ; añcal' eṉṟu iṭai utavi, 3

añcaṉaikku oru ciṟuvaṉ, añcaṉak kiri aṉaiya


mañcaṉaik kuṟuki, oru māṇavap paṭivamoṭu,
'veñ camat toḻilar, tava meyyar, kaic cilaiyar' eṉa,
neñcu ayirttu, ayal maṟaiya niṉṟu, kaṟpiṉiṉ niṉaiyum: 4

'tēvarukku oru talaivar ām mutal tēvar eṉiṉ,


mūvar; maṟṟu, ivar iruvar; mūri vil karar; ivarai
yāvar oppavar, ulakil? yātu, ivarkku ariya poruḷ?
kēvalattu ivar nilaimai tērvatu ek kiḻamai koṭu? 5

'cintaiyil ciṟitu tuyar cērvuṟa, terumaraliṉ


nontu ayarttavar aṉaiyar; nō uṟac ciṟiyar alar;
antarattu amarar alar; māṉiṭap paṭivar; mayar
cintaṉaikku uriya poruḷ tēṭutaṟku uṟu nilaiyar; 6

'tarumamum, takavum, ivar; taṉam eṉum takaiyar, ivar;

Page 5 of 113
Untitled 6 2008.04.22. 9:07

karumamum piṟitu or poruḷ karuti aṉṟu; atu karutiṉ,


aru maruntu aṉaiyatu, iṭai aḻivu vantuḷatu; ataṉai,
iru maruṅkiṉum, neṭitu turuvukiṉṟaṉar, ivarkaḷ. 7

'katam eṉum poruṇmai ilar; karuṇaiyiṉ kaṭal aṉaiyar;


itam eṉum poruḷ alatu, ōr iyalpu uṇarntilar ivarkaḷ;
catamaṉ añcuṟu nilaiyar; tarumaṉ añcuṟu caritar;
mataṉaṉ añcuṟu vaṭivar; maṟali añcuṟu viṟalar.' 8

irāma ilakkuvarpāl aṉpu mika, 'ivarkaḷē tarumam' eṉṟu aṉumaṉ tuṇital

eṉpaṉa palavum eṇṇi, iruvarai eyta nōkki,


aṉpiṉaṉ, urukukiṉṟa uḷḷattaṉ, ārvattōrai
muṉ pirintu, viṉaiyartammai muṉṉiṉāṉ eṉṉa niṉṟāṉ -
taṉ peruṅ kuṇattāl taṉṉait tāṉ alatu oppu ilātāṉ. 9

'taṉ kaṉṟu kaṇṭa aṉṉa taṉmaiya, taṟukaṇ pēḻ vāy


miṉ kaṉṟum eyiṟṟuk kōḷ mā, vēṅkai, eṉṟu iṉaiyavēyum,
piṉ ceṉṟu, kātal kūrap pēḻkaṇittu iraṅkukiṉṟa;
eṉ kaṉṟukiṉṟatu, eṇṇip paṟpala ivarai? ammā! 10

'mayil mutal paṟavai ellām, maṇi niṟattu ivarkaḷ mēṉi


veyil uṟaṟku iraṅki, mītā, viri ciṟaip pantar vīci,
eyil vakuttu eytukiṉṟa; iṉa mukil kaṇaṅkaḷ, eṅkum
payilvuṟa, tivalai cinti, payap payat taḻuvum, pāṅkar. 11

'kāy eri kaṉalum kaṟkaḷ, kaḷḷuṭai malarkaḷēpōl,


tūya ceṅ kamala pātam tōytoṟum, kuḻaintu tōṉṟum;
pōyiṉa ticaikaḷtōṟum, maraṉoṭu pullum ellām
cāyvuṟum, toḻuvapōl; iṅku, ivarkaḷō tarumam āvār? 12

'tuṉpiṉait tuṭaittu, māyat tol viṉaitaṉṉai nīkki,


teṉ pulattu aṉṟi, mīḷā neṟi uykkum tēvarōtām?
eṉpu eṉakku urukukiṉṟatu; ivarkiṉṟatu aḷavu il kātal;
aṉpiṉukku avati illai; aṭaivu eṉkol? aṟital tēṟṟēṉ. 13

aṉumaṉ etir ceṉṟu varavēṟka, 'nī yār?' eṉa irāmaṉ viṉāvutal

iv vakai eṇṇi, āṇṭu, av iruvarum eytalōṭum,


cev vaḻi uḷḷattāṉum, terivuṟa etirceṉṟu eyti,
'kavvai iṉṟāka, nuṅkaḷ varavu!' eṉa, karuṇaiyōṉum,
'ev vaḻi nīṅkiyōy! nī yār?' eṉa, viḷampaluṟṟāṉ: 14

aṉumaṉiṉ viṭai

'mañcu eṉat tiraṇṭa kōla mēṉiya! makaḷirkku ellām


nañcu eṉat takaiya āki, naḷir irum paṉikkut tēmpāk
kañcam ottu alarnta ceyya kaṇṇa! yāṉ kāṟṟiṉ vēntaṟku
añcaṉai vayiṟṟil vantēṉ; nāmamum aṉumaṉ eṉpēṉ; 15

'im malai iruntu vāḻum eri katirp paritic celvaṉ


cemmalukku ēval ceyvēṉ; tēva! num varavu nōkki
vimmal uṟṟu aṉaiyāṉ ēva, viṉaviya vantēṉ' eṉṟāṉ-
em malaik kulamum tāḻa, icai cumantu, eḻunta tōḷāṉ. 16

Page 6 of 113
Untitled 6 2008.04.22. 9:07

irāmaṉ aṉumaṉaip pārāṭṭi, ilakkuvaṉukku uraittal

māṟṟam aḵtu uraittalōṭum, vari cilaik kuricil maintaṉ


tēṟṟam uṟṟu, ivaṉiṉ ūṅkuc cevviyōr iṉmai tēṟi,
'āṟṟalum, niṟaivum, kalvi amaitiyum, aṟivum, eṉṉum
vēṟṟumai ivaṉōṭu illaiyām' eṉa, viḷampaluṟṟāṉ: 17

'"illāta ulakattu eṅkum, iṅku ivaṉ icaikaḷ kūrak


kallāta kalaiyum, vētak kaṭalumē" eṉṉum kāṭci
collālē tōṉṟiṟṟu aṉṟē? yār kol ic colliṉ celvaṉ?-
vil ār tōḷ iḷaiya vīra! - viriñcaṉō? viṭaivalāṉō? 18

'māṇi ām paṭivam aṉṟu, maṟṟu ivaṉ vaṭivam; mainta!


āṇi iv ulakukku ellām eṉṉalām āṟṟaṟku ēṟṟa
cēṇ uyar perumaitaṉṉaic cikku aṟat teḷintēṉ; piṉṉark
kāṇuti meymmai' eṉṟu, tampikkuk kaḻaṟi, kaṇṇaṉ, 19

cukkirīvaṉaik kāṭṭumāṟu irāmaṉ vēṇṭutal

'ev vaḻi iruntāṉ, coṉṉa kavik kulattu aracaṉ? yāṅkaḷ,


av vaḻi avaṉaik kāṇum aruttiyāl aṇuka vantēm;
iv vaḻi niṉṉai uṟṟa emakku, nī iṉṟu coṉṉa
cev vaḻi uḷḷattāṉaik kāṭṭuti, teriya' eṉṟāṉ. 20

aṉumaṉ kūṟiya mukamaṉ urai

'mātirap poruppōṭu ōṅku varampu ilā ulakil, maṟṟup


pūtarap puyattu vīrar num okkum puṉitar yārē?
ātarittu avaṉaik kāṇṭaṟku aṇukiṉir eṉṉiṉ, aṉṉāṉ,
tītu avittu amaiyac ceyta, cey tavac celvam naṉṟē! 21

'iravitaṉ putalvaṉ taṉṉai, intiraṉ putalvaṉ eṉṉum


parivuilaṉ cīṟa, pōntu, paruvaraṟku oruvaṉ āki,
aruviam kuṉṟil, eṉṉōṭu iruntaṉaṉ; avaṉpāl celvam
varuvatu ōr amaiviṉ vantīr; varaiyiṉum vaḷarnta tōḷīr! 22

'oṭuṅkal il ulakam yāvum uvantaṉa utavi vēḷvi


toṭaṅkiṉar, maṟṟum, muṟṟat tol aṟam tuṇivar aṉṟē;
koṭuṅ kulap pakaiñaṉ ākik kolliya vanta kūṟṟai
naṭuṅkiṉarkku, apayam nalkum ataṉiṉum, nallatu uṇṭō ? 23

'"emmaiyē kāttir" eṉṟaṟku eḷitu arō? imaippu ilātōr -


tammaiyē mutal iṭṭu, āṉṟa carācaram camainta āṟṟal
mummai ēḻ ulakum kākkum mutalvar nīr; murukaṟ cevvi
ummaiyē pukal pukkēmukku, itiṉ varum uṟuti uṇṭō ? 24

aṉumaṉukku taṅkaḷ nilaimaiyai ilakkuvaṉ eṭutturaittal

'yār eṉa viḷampukēṉ nāṉ, em kulat talaivaṟku, ummai?


vīra! nīr paṇittir!' eṉṟāṉ, meymmaiyiṉ vēli pōlvāṉ;
vār kaḻal iḷaiya vīraṉ, marapuḷi, vāymai yātum
cōrvu ilaṉ, nilaimai ellām terivuṟac collaluṟṟāṉ: 25

'cūriyaṉ marapil tōṉṟi, cuṭar neṭu nēmi āṇṭa


āriyaṉ; amararkkāka acurarai āvi uṇṭa

Page 7 of 113
Untitled 6 2008.04.22. 9:07

vīriyaṉ; vēḷvi ceytu viṇ ulakōṭum āṇṭa,


kār iyal karuṇai aṉṉa kaṇ akaṉ kavikai maṉṉaṉ; 26

'puyal taru matat tiṇ kōṭṭup pukar malaikku iṟaiyai ūrntu,


mayal tarum avuṇar yārum maṭitara, vari vil koṇṭa,
iyal tarum pulamaic ceṅkōl maṉu mutal evarum ovvāt
tayarataṉ; kaṉaka māṭat taṭa matil ayōtti vēntaṉ; 27

'aṉṉavaṉ ciṟuvaṉāl, iv āṇtakai; aṉṉai ēva,


taṉṉuṭai urimaic celvam tampikkut takaviṉ nalki,
nal neṭuṅ kāṉam cērntāṉ; nāmamum irāmaṉ eṉpāṉ;
in neṭuñ cilaivalāṉukku ēval cey aṭiyeṉ yāṉē.' 28

ilakkuvaṉ urai kēṭṭa aṉumaṉ irāmaṉatu tiruvaṭikaḷai vaṇaṅkutal

eṉṟu, avaṉ tōṟṟam āti irāvaṇaṉ iḻaitta māyap


puṉ toḻil iṟuti āka, pukuntu uḷa poruḷkaḷ ellām,
oṉṟum āṇṭu oḻivuṟāmal, uṇarttiṉaṉ; uṇarttak kēṭṭu,
niṉṟa ak kāliṉ maintaṉ, neṭitu uvantu, aṭiyil tāḻntāṉ. 29

'ivvāṟu vaṇaṅkuvatu muṟaiyō?' eṉṟa irāmaṉukku aṉumaṉiṉ maṟumoḻi

tāḻtalum, 'takāta ceytatu eṉṉai, nī? tarumam aṉṟāl;


kēḷvi nūl maṟai valāḷa!' eṉṟaṉaṉ; eṉṉak kēṭṭa
pāḻiam taṭan tōḷ veṉṟi māruti, 'patumac ceṅ kaṇ
āḻiyāy! aṭiyaṉēṉum arik kulattu oruvaṉ' eṉṟāṉ. 30

aṉumaṉ taṉatu periya vāṉara uruvattuṭaṉ niṟṟal

miṉ uruk koṇṭa villōr viyappuṟa, vēta nal nūl


piṉ uruk koṇṭatu eṉṉum perumai ām poruḷum tāḻa,
poṉ uruk koṇṭa mēru, puyattiṟkum uvamai pōtāt
taṉ uruk koṇṭu niṉṟāṉ, tarumattiṉ taṉimai tīrppāṉ. 31

kaṇṭilaṉ, ulakam mūṉṟum kāliṉāl kaṭantu koṇṭa


puṇṭarīkak kaṇ āḻip puravalaṉ, polaṉ koḷ cōtik
kuṇṭala vataṉam eṉṟāl, kūṟalām takaimaittu oṉṟō,
paṇṭai nūl katirōṉ colla, paṭittavaṉ paṭivam? ammā! 32

irāmaṉ aṉumaṉaik kuṟittu ilakkuvaṉiṭam viyantu pēcutal

tāḷ paṭāk kamalam aṉṉa taṭaṅ kaṇāṉ, tampikku, 'ammā!


kīḻp paṭāniṉṟa nīkki, kiḷar paṭātu āki, eṉṟum
nāṭ paṭā maṟaikaḷālum, navai paṭā ñāṉattālum,
kōṭpaṭāp patamē, aiya! kurakku urukkoṇṭatu' eṉṟāṉ. 33

'nallaṉa nimittam peṟṟēm; nampiyaip peṟṟēm; nampāl


illaiyē, tuṉpam āṉatu; iṉpamum eytiṟṟu; iṉṉum,
villiṉāy! ivaṉaip pōlām kavik kulak kuricil vīraṉ
colliṉāl ēval ceyvāṉ; avaṉ nilai collaṟpāṟṟō?' 34

cukkirīvaṉai aḻaittuvara, aṉumaṉ cellutal

eṉṟu, akam uvantu, kōla mukam malarntu, iṉitiṉ niṉṟa


kuṉṟu uṟaḻ tōḷiṉārai nōkki, ak kurakkuc cīyam,

Page 8 of 113
Untitled 6 2008.04.22. 9:07

'ceṉṟu, avaṉ taṉṉai, iṉṉē koṇarkiṉṟēṉ, ciṟitu pōḻtil;


veṉṟiyir! iruntīr' eṉṟu, viṭaipeṟṟu, viraivil pōṉāṉ. 35

mikaip pāṭalkaḷ

aṉṉa ām eṉa veruvi, aṅkaṇ nillātu, aruku


tuṉṉu vāṉararkaḷoṭu tōm ilā mēru nikar
eṉṉum māmalai muḻaiyil eytiṉār; eytiyapiṉ,
nal nalam teri maṉatiṉ nāṭi māruti moḻiyum. 2-1

tāraṉ, nīlaṉai, maruvu tāma mārutiyai, mutal


vīrarōṭu, iravicutaṉ, mēru māl varaiyai nikar
pāra mā malaiyiṉ oru pākam ōṭutal puriya,
āra mārparum, ataṉiṉ ākumāṟu uṟal karuti, 2-2

māṉai nāṭutal puriñar - 'vāli ēvaliṉ varutal


āṉavāṟu' eṉa maṟuki, āvi cōr nilaiyar, toṭar
ēṉai vāṉarar cilarum ēka, mā muḻaiyil, muḻu
ñāṉa nātarai, aṟiviṉ nāṭi, māruti moḻiyum: 2-3

ulaku taṅkiya pala tol uyirkaḷ uyarntiṭu paricil


ilakum iṅkitam uṭaiyar; icaiyiṉ iṉpuṟu curuti
alaku il viñcaikaḷ uṭaiyar; akilamum toḻu kaḻalar;
vilaku tiṇ koṭu viṉaikaḷ vekuḷikoṇṭu aṭu viṟalar. 8-1

civaṉum ampuya malaril ayaṉum intirai koḻunaṉ


avaṉum vantiṭa utavum ari eṉum piramam atu
tuvaḷum añcaṉa uruvu toṭaru ceṅ kamala malar
uvamai koṇṭu itil oruvaṉ ulakil vantatukol eṉa. 8-2

maṟṟum, iv ulakattu uḷḷa muṉivar, vāṉavarkaḷ, ār, ic


col tiṟam uṭaiyār? maṟṟu ec curutiyiṉ tokuti yāvum
muṟṟu aṟitarum im māṇi moḻikku etir, mutalvar āya
peṟṟiyar mūvarkkēyum, pēr āṟṟal aritu maṉṉō'. 19-1

irukkaṉ mā maintarāṉa vāliyum, iḷavaltāṉum,


cerukkuṉōṭu irukkumkālai, ceṟunariṉ cīṟi vāli
nerukkuṟa, veruvi, inta neṭuṅ kuvaṭṭu iruttāṉ taṇpāl -
maruk kulām tārīr! - vantatu avaṉ cey mā tavattiṉ aṉṟō? 21-1

3. naṭpuk kōṭ paṭalam

aṉumaṉ cukkirīvaṉiṭam ceṉṟu, irāmaṉiṉ ciṟappukkaḷaik kūṟutal

pōṉa, mantara maṇip puya neṭum pukaḻiṉāṉ,-


āṉa taṉ poru ciṉattu aracaṉmāṭu aṇukiṉāṉ-
'yāṉum, eṉ kulamum, iv ulakum, uyntaṉam' eṉā,
māṉavaṉ kuṇam elām niṉaiyum mā matiyiṉāṉ. 1

mēlavaṉ, tirumakaṟku uraiceytāṉ, 'virai cey tār


vāli eṉṟa aḷavu ilā valiyiṉāṉ uyir teṟak
kālaṉ vantaṉaṉ; iṭark kaṭal kaṭantaṉam' eṉā,
ālam uṇṭavaṉiṉ niṉṟu, aru naṭam purikuvāṉ. 2

'maṇ uḷār, viṇ uḷār, māṟu uḷār, vēṟu uḷār,

Page 9 of 113
Untitled 6 2008.04.22. 9:07

eṇ uḷār, iyal uḷār, icai uḷār, ticai uḷār,


kaṇ uḷār āyiṉum; pakai uḷār, kaḻi neṭum
puṇ uḷār, ār uyirkku amutamēpōl uḷār. 3

'cūḻi māl yāṉaiyār toḻu kaḻal tayarataṉ,


pāḻiyāl ulaku elām oru vaḻip paṭara vāḻ
āḻiyāṉ, maintar; pēr aṟiviṉār; aḻakiṉār;
ūḻiyār; eḷitiṉ niṟku aracu tantu utavuvār. 4

'nītiyār; karuṇaiyiṉ neṟiyiṉār; neṟivayiṉ


pētiyā nilaimaiyār; evariṉum perumaiyār;
pōtiyātu aḷavu ilā uṇarviṉār; pukaḻiṉār;
kāti cēy taru neṭuṅ kaṭavuḷ vem paṭaiyiṉār. 5

'vēl ikal ciṉavu tāṭakai viḷintu uruḷa, vil


kōli, ak koṭumaiyāḷ putalvaṉaik koṉṟu, taṉ
kāl iyal poṭiyiṉāl, neṭiya kaṟ paṭivam ām
ālikaikku, ariya pēr uru aḷittaruḷiṉāṉ. 6

'nal uṟuppu amaiyum nampiyaril muṉṉavaṉ - nayantu,


el uṟuppu ariya pēr eḻu cuṭark kaṭavuḷtaṉ
pal iṟuttavaṉ valikku amai tiyampakam eṉum
vil iṟuttaruḷiṉāṉ - mitilai pukka aṉaiya nāḷ. 7

'uḷai vayap puraviyāṉ utava uṟṟu, oru colāl,


aḷavu il kaṟpu uṭaiya ciṟṟavai paṇittaruḷalāl,
vaḷaiyuṭaip puṇari cūḻ makitalat tiru elām
iḷaiyavaṟku utavi, it talai eḻuntaruḷiṉāṉ. 8

'tev irā vakai, neṭuñ cikai virā maḻuviṉāṉ


av irāmaṉaiyum, mā vali tolait taruḷiṉāṉ,
iv irākavaṉ; vekuṇṭu eḻum irā aṉaiyaṉ ām
av virātaṉai irāvakai tuṭaittaruḷiṉāṉ. 9

'karaṉ mutal karuṇai aṟṟavar, kaṭaṟpaṭai yoṭum


ciram ukac cilai kuṉittu utavuvāṉ; ticai uḷār
paramukap pakai tumittaruḷuvāṉ; paramar ām
araṉ mutal talaivarukku aticayat tiṟaliṉāṉ; 10

'āya māl nākar tāḻ āḻiyāṉē alāl,


kāyamāṉ āyiṉāṉ āvaṉē? kāvalā!
nī am māṉ nērtiyāl; nēr il mārīcaṉ ām
māya māṉ āyiṉāṉ mā yamāṉ āyiṉāṉ. 11

'ukka antamum, uṭal poṟai tuṟantu uyar patam


pukka antamum, namakku urai ceyum puraiyavō -
tikku avam tara, neṭun tiraḷ karam, ciṉavu tōḷ,
ak kavantaṉum, niṉaintu amarar tāḻ cavaripōl? 12

'muṉaivarum piṟarum, mēl, muṭivu arum pakal elām,


iṉaiyar vantu uṟuvar eṉṟu, iyal tavam purikuvār;
viṉai eṉum ciṟai tuṟantu uyar patam viraviṉār
eṉaiyar eṉṟu uraiceykēṉ? - iravitaṉ ciṟuvaṉē! 13

'māyaiyāl, mati ilā nirutarkōṉ, maṉaiviyait

Page 10 of 113
Untitled 6 2008.04.22. 9:07

tīya kāṉ neṟiyiṉ uyttaṉaṉ; avaḷ - tēṭuvār,


nī, aiyā, tavam iḻaittuṭaimaiyāl, neṭu maṉam
tūyaiyā uṭaiyaiyāl, uṟaviṉait tuṇikuvār. 14

'tantiruntaṉar aruḷ; takai neṭum pakaiñaṉ ām


intiraṉ ciṟuvaṉukku iṟuti, iṉṟu icai tarum;
puntiyiṉ perumaiyāy! pōtaru' eṉṟu urai ceytāṉ -
mantiram keḻumu nūl marapu uṇarntu utavuvāṉ. 15

cukkirīvaṉ irāmaṉai vantu kāṇutal

aṉṉa ām urai elām aṟiviṉāl uṇarkuvāṉ,


'uṉṉaiyē uṭaiya eṟku ariyatu ep poruḷ arō?
poṉṉaiyē poruvuvāy! pōtu' eṉa, pōtuvāṉ,
taṉṉaiyē aṉaiyavaṉ caraṇam vantu aṇukiṉāṉ. 16

kaṇṭaṉaṉ eṉpa maṉṉō - katiravaṉ ciṟuvaṉ, kāmar


kuṇṭalam tuṟanta kōla vataṉamum, kuḷirkkum kaṇṇum,
puṇṭarikaṅkaḷ pūttup puyal taḻīip polinta tiṅkaḷ
maṇṭalam utayam ceyta marakatak kiri aṉāṉai. 17

cukkirīvaṉiṉ cintaṉai

nōkkiṉāṉ; neṭitu niṉṟāṉ; 'noṭivu aruṅ kamalattu aṇṇal


ākkiya ulakam ellām, aṉṟu toṭṭu iṉṟu kāṟum'
pākkiyam purinta ellām kuvintu, iru paṭivam āki,
mēkku uyar taṭan tōḷ peṟṟu, vīrar āy viḷainta' eṉpāṉ. 18

tēṟiṉaṉ - 'amararkku ellām tēvar ām tēvar aṉṟē,


māṟi, ip piṟappil vantār māṉiṭar āki maṉṉō;
āṟu koḷ caṭilattāṉum, ayaṉum, eṉṟu ivarkaḷ āti
vēṟu uḷa kuḻuvai ellām, māṉuṭam veṉṟatu' aṉṟē! 19

cukkirīvaṉai irāmaṉ varavēṟṟal

eṉa niṉaintu, iṉaiya eṇṇi, ivarkiṉṟa kātal ōtak


kaṉai kaṭal karainiṉṟu ēṟā, kaṇ iṇai kaḷippa nōkki,
aṉakaṉaik kuṟukiṉāṉ; av aṇṇalum, arutti kūra,
puṉai malart taṭak kai nīṭṭi, 'pōntu iṉitu irutti' eṉṟāṉ. 20

iruvarum oruṅku irunta kāṭci

tavā vali arakkar eṉṉum takā iruḷ pakaiyait taḷḷi,


kuvāl aṟam niṟuttaṟku ēṟṟa kālattiṉ kūṭṭam ottār;
avā mutal aṟutta cintai aṉakaṉum, ariyiṉ vēntum,
uvā uṟa vantu kūṭum, uṭupati, iravi, ottār. 21

kūṭṭam uṟṟu irunta vīrar, kuṟittatu ōr poruṭku, muṉnāḷ


īṭṭiya tavamum, piṉṉar muyaṟciyum iyaintatu ottār;
mīṭṭum, vāḷ arakkar eṉṉum tīviṉai vēriṉ vāṅka,
kēṭṭu uṇar kalviyōṭu ñāṉamum kiṭaittatu ottār. 22

cukkirīvaṉ - irāmaṉ uraiyāṭal

āyatu ōr avatiyiṉkaṇ, arukkaṉcēy, aracai nōkki,

Page 11 of 113
Untitled 6 2008.04.22. 9:07

'tīviṉai tīya nōṟṟār eṉṉiṉ yār? celva! niṉṉai,


nāyakam ulakukku ellām eṉṉal ām nalam mikkōyai,
mēyiṉeṉ; vitiyē nalkiṉ, mēval ākātu eṉ?' eṉṟāṉ. 23

'mai aṟu tavattiṉ vanta cavari, im malaiyil nī vantu


eytiṉai irunta taṉmai, iyampiṉaḷ; yāṅkaḷ uṟṟa
kai aṟu tuyaram, niṉṉāl kaṭappatu karuti vantēm;
aiya! niṉ - tīrum' eṉṉa, arik kulattu aracaṉ colvāṉ: 24

'muraṇuṭait taṭak kai ōcci, muṉṉavaṉ, piṉ vantēṉai,


iruḷnilaip puṟattiṉkāṟum, ulaku eṅkum, toṭara, ik kuṉṟu
araṇ uṭaittu āki uyntēṉ; ār uyir tuṟakkalāṟṟēṉ;
caraṇ uṉaip pukuntēṉ; eṉṉait tāṅkutal tarumam' eṉṟāṉ. 25

eṉṟa ak kurakku vēntai, irāmaṉum iraṅki nōkki,


'uṉ taṉakku uriya iṉpa tuṉpaṅkaḷ uḷḷa, muṉ nāḷ
ceṉṟaṉa pōka, mēl vantu uṟuvaṉa tīrppal; aṉṉa
niṉṟaṉa, eṉakkum niṟkum nēr' eṉa moḻiyum nērā, 26

'maṟṟu, iṉi uraippatu eṉṉē? vāṉiṭai, maṇṇil, niṉṉaic


ceṟṟavar eṉṉaic ceṟṟār; tīyarē eṉiṉum, uṉṉōṭu
uṟṟavar eṉakkum uṟṟār; uṉ kiḷai eṉatu; eṉ kātal
cuṟṟam, uṉ cuṟṟam; nī eṉ iṉ uyirt tuṇaivaṉ' eṉṟāṉ. 27

irāmaṉ naṭpuk koṇṭamai kēṭṭu, kurakkuc cēṉai makiḻtal

ārttatu kurakkuc cēṉai; añcaṉai ciṟuvaṉ mēṉi,


pōrttaṉa, poṭittu urōmap puḷakaṅkaḷ; pūviṉ māri
tūrttaṉar, viṇṇōr, mēkam corinteṉa, aṉakaṉ coṉṉa
vārttai, ek kulattuḷōrkkum, maṟaiyiṉum mey eṉṟu uṉṉā, 28

cukkirīvaṉatu irukkaikku aṉumaṉ irāmaṉai aḻaittal

āṇṭu eḻuntu, aṭiyil tāḻnta añcaṉai ciṅkam, 'vāḻi!


tūṇ tiraḷ taṭan tōḷ mainta! tōḻaṉum nīyum vāḻi!
īṇṭu, num kōyil eyti, iṉitiṉ num irukkai kāṇa
vēṇṭum; num aruḷ eṉ?' eṉṟāṉ; vīraṉum, 'viḻumitu' eṉṟāṉ. 29

aṉaivarum putumalarc cōlai ceṉṟu cērtal

ēkiṉar - iravi cēyum, iruvarum, arikaḷ ēṟum,


ūka veñ cēṉai cūḻa, aṟam toṭarntu uvantu vāḻtta-
nākamum, narantak kāvum, naḷiṉa vāvikaḷum naṇṇi,
pōka pūmiyaiyum ēcum putu malarc cōlai pukkār. 30

āramum akilum tuṉṟi, avir paḷikku aṟai aḷāvi,


nāram niṉṟaṉa pōl tōṉṟi, nava maṇit taṭaṅkaḷ nīṭum
pāramum, maruṅkum, teyvat taruvum, nīrp paṇṇai āṭum
cūr aramakaḷir ūcal tuvaṉṟiya cummaittu aṉṟē. 31

ayarvu il kēḷvi cāl aṟiñar - vēlai muṉ,


payilvu il kalviyār polivu il pāṉmai pōl,
kuyilum mā maṇik kuḻuvu cōtiyāl,
veyilum, veḷḷi veṇ matiyum, mēmpaṭā. 32

Page 12 of 113
Untitled 6 2008.04.22. 9:07

irāmaṉ cukkirīvaṉōṭu viruntuṇṇal

ēya aṉṉatu ām iṉiya cōlaivāy,


mēya maintarum, kaviyiṉ vēntaṉum,
tūya pū aṇaip polintu tōṉṟiṉār,
āya aṉpiṉōṭu aḷavaḷāvuvār. 33

kaṉiyum, kantamum, kāyum, tūyaṉa


iṉiya yāvaiyum koṇara, yāriṉum
puṉitaṉ mañcaṉat toḻil purintu, piṉ
iṉitu iruntu, nal viruntum āyiṉāṉ. 34

'nīyum maṉaiviyaip pirintuḷḷāyō?' eṉa irāmaṉ cukkirīvaṉai viṉāvutal

viruntum āki, am meymmai aṉpiṉōṭu


iruntu, nōkki, nontu, iṟaivaṉ, cintiyā,
'poruntu naṉ maṉaikku uriya pūvaiyaip
pirintuḷāykolō nīyum piṉ?' eṉṟāṉ. 35

māruti cukkirīvaṉatu nilaiyai eṭutturaittal

eṉṟa vēlaiyil eḻuntu, māruti,


kuṉṟu pōla niṉṟu, iru kai kūppiṉāṉ-
'niṉṟa nītiyāy! neṭitu kēṭṭiyāl!
oṉṟu, yāṉ uṉakku uraippatu uṇṭu' eṉā: 36

vāliyiṉ ciṟappu

'nālu vētam ām navai il ārkali


vēli aṉṉavaṉ, malaiyiṉ mēl uḷāṉ,
cūlitaṉ aruḷ tuṟaiyiṉ muṟṟiṉāṉ,
vāli eṉṟu uḷāṉ, varampu il āṟṟalāṉ; 37

'kaḻaṟu tēvarōṭu, avuṇar kaṇṇiṉ niṉṟu,


uḻalum mantarattu uruvu tēya, muṉ,
aḻalum kōḷ arā akaṭu tī viṭa,
cuḻalum vēlaiyaik kaṭaiyum tōḷiṉāṉ; 38

'nilaṉum, nīrum, māy neruppum, kāṟṟum, eṉṟu


ulaivuil pūtam nāṉku uṭaiya āṟṟalāṉ;
alaiyiṉ vēlai cūḻ kiṭanta āḻi mā
malaiyiṉ niṉṟum im malaiyiṉ vāvuvāṉ; 39

'kiṭṭuvār porak kiṭaikkiṉ, aṉṉavar


paṭṭa nal valam pākam eytuvāṉ;
eṭṭu mātirattu iṟuti, nāḷum uṟṟu,
aṭṭa mūrtti tāḷ paṇiyum āṟṟalāṉ; 40

'kāl celātu avaṉ muṉṉar; kanta vēḷ


vēl celātu avaṉ mārpil; veṉṟiyāṉ
vāl celāta vāy alatu, irāvaṇaṉ
kōl celātu; avaṉ kuṭai celātu arō. 41

'mēruvē mutal kirikaḷ vēroṭum


pērumē, avaṉ pērumēl; neṭuṅ

Page 13 of 113
Untitled 6 2008.04.22. 9:07

kārum, vāṉamum, katirum, nākamum,


tūrumē, avaṉ periya tōḷkaḷāl. 42

'pār iṭanta vem paṉṟi, paṇṭai nāḷ


nīr kaṭainta pēr āmai, nēr uḷāṉ;
mārpu iṭanta mā eṉiṉum, maṟṟavaṉ
tār kiṭanta tōḷ takaiya vallatō! 43

'paṭarnta nīḷ neṭun talai parappi, mītu,


aṭarntu pāram vantu uṟa, aṉantaṉum
kiṭantu tāṅkum ik kiriyai mēyiṉāṉ,
naṭantu tāṅkum, ip puvaṉam, nāḷ elām. 44

'kaṭal uḷaippatum, kāl calippatum,


miṭal arukkar tērmītu celvatum,
toṭara maṟṟavaṉ cuḷiyum eṉṟu alāl,-
aṭaliṉ veṟṟiyāy! - ayaliṉ āvavō? 45

'veḷḷam ēḻu pattu uḷḷa, mēruvait


taḷḷal āṉa tōḷ ariyiṉ tāṉaiyāṉ;
uḷḷam oṉṟi ev uyirum vāḻumāl,-
vaḷḷalē! - avaṉ valiyiṉ vaṉmaiyāl, 46

'maḻai iṭippu uṟā; vaya veñ cīya mā


muḻai iṭippu uṟā; muraṇ veṅ kālum meṉ
taḻai tuṭippuṟac cārvu uṟātu; - avaṉ
viḻaiviṭattiṉmēl, viḷivai añcalāl. 47

'meykkoḷ vāliṉāl, miṭal irāvaṇaṉ


tokka tōḷ uṟat toṭarppaṭutta nāḷ,
pukkilātavum, poḻi aratta nīr
ukkilāta vēṟu ulakam yāvatō? 48

'intiraṉ taṉip putalvaṉ, iṉ aḷic


cantiraṉ taḻaittaṉaiya taṉmaiyāṉ,
antakaṉ taṉakku ariya āṇaiyāṉ,
munti vantaṉaṉ, ivaṉiṉ - moympiṉōy! 49

cukkirīvaṉōṭu vāli pakaimai koṇṭa kāraṇattai uraittal

'aṉṉavaṉ emakku aracaṉ ākavē,


iṉṉavaṉ iḷam patam iyaṟṟum nāḷ,
muṉṉavaṉ kulap pakaiñaṉ, - muṭṭiṉāṉ-
miṉ eyiṟṟu vāḷ avuṇaṉ, vemmaiyāṉ. 50

'muṭṭi niṉṟu, avaṉ muraṇ urattiṉ nēr


oṭṭa, añci, neñcu ulaiya ōṭiṉāṉ;
"vaṭṭa maṇṭalattu aritu vāḻvu" eṉā,
eṭṭa arum perum pilaṉuḷ eytiṉāṉ. 51

'eytu kālai, ap pilaṉuḷ eyti, "yāṉ


noytiṉ aṅku avaṟ koṇarveṉ; - nōṉmaiyāy!-
ceyti, kāval, nī, ciṟitu pōḻtu" eṉā,
veytiṉ eytiṉāṉ, vekuḷi mēyiṉāṉ. 52

Page 14 of 113
Untitled 6 2008.04.22. 9:07

'ēki, vāliyum irutu ēḻoṭu ēḻ


vēka vem pilam taṭavi, vemmaiyāṉ
mōka veṉṟimēl muyalviṉ vaikiṭa,
cōkam eytiṉaṉ, tuṇai tuḷaṅkiṉāṉ. 53

'aḻutu aḻuṅkuṟum ivaṉai, aṉpiṉiṉ


toḻutu irantu, "niṉ toḻil itu; ātalāl,
eḻutu veṉṟiyāy! aracu koḷka!" eṉa,
"paḻutu itu" eṉṟaṉaṉ, pariyum neñciṉāṉ. 54

'eṉṟu, tāṉum, "av vaḻi irum pilam


ceṉṟu, muṉṉavaṉ - tēṭuvēṉ; avaṟ
koṉṟuḷāṉ taṉaik kola oṇātu eṉiṉ,
poṉṟuvēṉ" eṉā, pukutal mēyiṉāṉ. 55

'taṭuttu, vallavar taṇivu ceytu, nōy


keṭuttu, mēlaiyōr kiḷattu nītiyāl
aṭutta kāvalum, arikaḷ āṇaiyāl
koṭuttatu uṇṭu; ivaṉ koṇṭaṉaṉ kolām? 56

'aṉṉa nāḷil, māyāvi, ap pilattu,


iṉṉa vāyiṉūṭu eytum eṉṉa, yām,
poṉṉiṉ māl varaip poruppu oḻittu, vēṟu
uṉṉu kuṉṟu elām uṭaṉ aṭukkiṉēm. 57

'cēmam av vaḻic ceytu, ceṅ katirk


kōmakaṉ taṉaik koṇṭuvantu, yām
mēvu kuṉṟiṉmēl vaikum vēlaivāy,
āvi uṇṭaṉaṉ avaṉai, aṉṉavaṉ. 58

'oḷittavaṉ uyirk kaḷḷai uṇṭu, uḷam


kaḷitta vāliyum, kaṭitiṉ eytiṉāṉ;
viḷittu niṉṟu, vēṟu urai peṟāṉ; "iruntu
aḷittavāṟu naṉṟu, iḷavalār!" eṉā, 59

'vāl vicaittu, vāṉ vaḷi nimirnteṉak


kāl vicaittu, avaṉ kaṭitiṉ eṟṟalum,
nīl niṟattu viṇ neṭu mukaṭṭavum,
vēlai pukkavum, periya veṟpu elām. 60

'ēṟiṉāṉ avaṉ; evarum añcuṟac


cīṟiṉāṉ; neṭuñ cikaram eytiṉāṉ;
vēṟu il, ātavaṉ putalvaṉ, meymmai ām
āṟiṉāṉum, vantu aṭi vaṇaṅkiṉāṉ. 61

'vaṇaṅki, "aṇṇal! niṉ varavu ilāmaiyāl,


uṇaṅki, uṉ vaḻip paṭara uṉṉuvēṟku,
iṇaṅkar iṉmaiyāl, iṟaiva! nummuṭaik
kaṇaṅkaḷ, 'kāval, uṉ kaṭaṉmai"' eṉṟaṉar. 62

'"āṇai añci, iv aracai eyti vāḻ


nāṇ ilāta eṉ navaiyai, nalkuvāy;
pūṇ nilāvu tōḷiṉai! poṟāy!" eṉa,
kōṇiṉāṉ, neṭuṅ koṭumai kūṟiṉāṉ. 63

Page 15 of 113
Untitled 6 2008.04.22. 9:07

'aṭal kaṭanta tōḷ avaṉai añci, veṅ


kuṭal kalaṅki, em kulam oṭuṅka, muṉ
kaṭal kaṭainta ak karatalaṅkaḷāl,
uṭal kaṭaintaṉaṉ, ivaṉ ulaintaṉaṉ. 64

'ivaṉ, ulaintu ulaintu, eḻu kaṭal puṟattu


avaṉiyum kaṭantu, eyil aṭaintaṉaṉ;
kavaṉam oṉṟu ilāṉ, kāl kaṭāyeṉa,
avaṉi vēlai ēḻ, ariyiṉ vāviṉāṉ. 65

'nakkarak kaṭal puṟattu naṇṇum nāḷ,


cekkar meyt taṉic cōti cērkalāc
cakkarap poruppiṉ talaikkum ap
pakkam uṟṟu, avaṉ kaṭitu paṟṟiṉāṉ. 66

'paṟṟi, añcalaṉ paḻiyiṉ, veñciṉam


muṟṟi niṉṟa, taṉ muraṇ valik kaiyāl,
eṟṟuvāṉ eṭuttu eḻutalum, piḻaittu,
aṟṟam oṉṟu peṟṟu, ivaṉ, akaṉṟaṉaṉ. 67

vālikkup payantu, cukkirīvaṉ malaiyil vāḻtalaik kūṟal

'entai! maṟṟu avaṉ eyiṟu atukkumēl,


antakaṟkum ōr araṇam illaiyāl;
inta veṟpiṉ vantu ivaṉ iruntaṉaṉ -
muntai uṟṟatu ōr cāpam uṇmaiyāl. 68

'urumai eṉṟu ivaṟku uriya tāram ām


aru maruntaiyum, avaṉ virumpiṉāṉ;
irumaiyum tuṟantu, ivaṉ iruntaṉaṉ;
karumam iṅku itu; em kaṭavuḷ!' eṉṟaṉaṉ. 69

aṉumaṉ urai kēṭṭa irāmaṉ ciṉantu, vāliyaik kolvatākac cūḷuraittal

poy ilātavaṉ varaṉmuṟai im moḻi pukala,


aiyaṉ, āyiram peyaruṭai amararkkum amaraṉ,
vaiyam nuṅkiya vāy itaḻ tuṭittatu; malark kaṇ -
ceyya tāmarai, āmpal am pōtu eṉac civanta. 70

īram nīṅkiya ciṟṟavai coṟṟaṉaḷ eṉṉa,


āram vīṅku tōḷ tampikkut taṉ aracu urimaip
pāram īntavaṉ, 'parivu ilaṉ, oruvaṉ taṉ iḷaiyōṉ
tāram vauviṉaṉ' eṉṟa col tarikkumāṟu uḷatō? 71

'ulakam eḻiṉōṭu ēḻum vantu avaṉ uyirkku utavi


vilakum eṉṉiṉum, villiṭai vāḷiyiṉ vīṭṭi,
talaimaiyōṭu, niṉ tāramum, uṉakku iṉṟu taruveṉ;
pulamaiyōy! avaṉ uṟaiviṭam kāṭṭu' eṉṟu pukaṉṟāṉ. 72

eḻuntu, pēr uvakaik kaṭaṟ perun tirai iraippa,


aḻuntu tuṉpiṉukku ak karai kaṇṭaṉaṉ aṉaiyāṉ,
'viḻuntatē iṉi vāli taṉ vali!' eṉa, virumpā,
moḻinta vīraṟku, 'yām eṇṇuvatu uṇṭu' eṉa moḻintāṉ. 73

amaiccarkaḷōṭu cukkirīvaṉ ālōcikka, aṉumaṉ pēcutal

Page 16 of 113
Untitled 6 2008.04.22. 9:07

aṉaiya āṇṭu uraittu, aṉumaṉē mutaliya amaiccar,


niṉaivum, kalviyum, nītiyum, cūḻcciyum niṟaintār
eṉaiyar, aṉṉavarōṭum vēṟu iruntaṉaṉ, iravi
taṉaiyaṉ; av vaḻi, camīraṇaṉ makaṉ uraitaruvāṉ: 74

'uṉṉiṉēṉ, uṉ taṉ uḷḷattiṉ uḷḷatai, uravōy!


"aṉṉa vāliyaik kālaṉukku aḷippatu ōr āṟṟal
iṉṉa vīrarpāl illai" eṉṟu ayirttaṉai; iṉi, yāṉ
coṉṉa kēṭṭu, avai kaṭaippiṭippāy' eṉac coṉṉāṉ. 75

'caṅku cakkarak kuṟi uḷa, taṭak kaiyil, tāḷil;


eṅkum ittaṉai ilakkaṇam yāvarkkum illai;
ceṅ kaṇ viṟ karattu irāmaṉ, at tiru neṭu mālē;
iṅku utittaṉaṉ, īṇṭu aṟam niṟuttutaṟku; iṉṉum, 76

'ceṟukkum vaṉ tiṟal tiripuram tī eḻac ciṉavik


kaṟukkum, veñ ciṉak kālaṉ taṉ kālamum kālāl
aṟukkum puṅkavaṉ āṇṭa pēr āṭakat taṉi vil
iṟukkum taṉmai, am māyavaṟku aṉṟiyum eḷitō? 77

'eṉṉai īṉṟavaṉ, "iv ulaku yāvaiyum īṉṟāṉ-


taṉṉai īṉṟavaṟku aṭimai cey; tavam uṉakku aḵtē;
uṉṉai īṉṟa eṟku uṟu patam uḷatu" eṉa uraittāṉ;
iṉṉa tōṉṟalē avaṉ; itaṟku ētu uṇṭu; - iṟaiyōy! 78

'tuṉpu tōṉṟiya poḻutu, uṭaṉ tōṉṟuvaṉ; "evarkkum


muṉpu tōṉṟalai aṟitaṟku muṭivu eṉ?" eṉṟu iyampa,
"aṉpu cāṉṟu" eṉa uraittaṉaṉ; aiya! eṉ ākkai,
eṉpu tōṉṟala urukiṉaeṉiṉ, piṟitu evaṉō? 79

irāmaṉiṉ āṟṟal aṟitaṟku aṉumaṉ uraitta upāyam

'piṟitum, aṉṉavaṉ peru vali āṟṟalai, periyōy!


aṟitieṉṉiṉ, uṇṭu upāyamum; aḵtu aru maraṅkaḷ
neṟiyil niṉṟaṉa ēḻil, oṉṟu uruva, in neṭiyōṉ
poṟi koḷ veñ caram pōvatu kāṇ!' eṉap pukaṉṟāṉ. 80

aṉumaṉ collukku iṇaṅkiya cukkirīvaṉ, irāmaṉiṭam taṉ eṇṇattai uraittal

'naṉṟu naṉṟu' eṉā, nal neṭuṅ kuṉṟamum nāṇum


taṉ tuṇait taṉi māruti tōḷiṇai taḻuvi,
ceṉṟu, cemmalaik kuṟuki, 'yāṉ ceppuvatu uḷatāl,
oṉṟu uṉakku' eṉa, irāmaṉum, 'uraitti aḵtu' eṉṟāṉ. 81

mikaip pāṭalkaḷ

'pirivu il kāṉ atu taṉil, periya cūrppaṇakaitaṉ


kariya mā nakiloṭum, kātoṭum, nāciyai
ariyiṉār; avaḷ cola, tiricirā avaṉoṭum,
karaṉoṭum, avuṇarum, kālaṉ vāy āyiṉār.' 10-1

kaṭuttu eḻu tamattaic cīṟum katirc cuṭark kaṭavuḷ āyntu


vaṭitta nūl muḻutum tāṉ ōr vaikaliṉ, varampu tōṉṟap
paṭittavaṉ vaṇaṅki, vāḻtti, paru maṇik kaṉakat tōḷmēl

Page 17 of 113
Untitled 6 2008.04.22. 9:07

eṭuttaṉaṉ, iraṇṭupālum iruvarai; ēkaluṟṟāṉ. 29-1

'eṉṟu kālmakaṉ iyampa, īcaṉum,


"naṉṟu naṉṟu" eṉā, naṉi toṭarntu piṉ
ceṉṟa vālimuṉ ceṉṟa cemmaltāṉ
aṉṟu vāvutaṟku aṟintaṉaṉkolām?' 65-1

iṉaiyavā viyantu iḷavaltaṉṉoṭum,


vaṉaiyum vār kaḻal karuṇai vaḷḷal, piṉpu,
'iṉaiya vīrar ceytamai iyampu' eṉa,
puṉaiyum vākaiyāṉ pukaṟal mēyiṉāṉ: 65-2

'tiṟattu mā maṟai ayaṉoṭu aimmukaṉ, piṟar, tēṭip


puṟattu akattu uṇar ariya taṉ polaṉ aṭik kamalam
uṟac civappa it tarai micai uṟal, aṟam ākkal,
maṟattai vīṭṭutal, aṉṟiyē, piṟitu maṟṟu uṇṭō ?' 70-1

'nīlakaṇṭaṉum, nēmiyum, kulicaṉum, malariṉ -


mēl uḷāṉum, vantu, avaṉ uyirkku utaviṉum, vīṭṭi
ālum uṉ aracu urimaiyōṭu aḷikkuveṉ; aṉalōṉ
cālum, iṉṟu eṉatu uraikku aruñ cāṉṟu' eṉac camaintāṉ. 71-1

'maṇṇuḷ ōr arā mutukiṭai muḷaitta mā maraṅkaḷ


eṇṇil ēḻ uḷa; avaṟṟil oṉṟu uruva eytiṭuvōṉ,
viṇṇuḷ vālitaṉ ār uyir viṭukkum' eṉṟu ulakiṉ -
kaṇ uḷōrkaḷ tām kaḻaṟiṭum kaṭṭurai uḷatāl. 80-1

4. marāmarap paṭalam

cukkirīvaṉ irāmaṉai ēḻu marāmaraṅkaḷuḷ oṉṟai ōr ampiṉāl eyya vēṇṭutal

'ēka vēṇṭum in neṟi' eṉa, iṉitu koṇṭu ēki,


'mākam nīṇṭaṉa kuṟukiṭa nimirntaṉa maraṅkaḷ
āka aintiṉōṭu iraṇṭiṉ oṉṟu uruva, niṉ ampu
pōkavē, eṉ taṉ maṉattu iṭar pōm' eṉap pukaṉṟāṉ. 1

irāmaṉ villai nāṇēṟṟi, marāmaraṅkaḷiṉ arukē cellutal

maṟu ilāṉ atu kūṟalum, vāṉavarkku iṟaivaṉ,


muṟuval ceytu, avaṉ muṉṉiya muyaṟciyai uṉṉi,
eṟuḻ valit taṭan tōḷkaḷāl cilaiyai nāṇ ēṟṟi,
aṟiviṉāl aḷappa ariyavaṟṟu aruku ceṉṟu, aṇaintāṉ. 2

marāmaraṅkaḷ niṉṟa kāṭci

ūḻi pēriṉum pērvila; ulakaṅkaḷ ulaintu


tāḻum kālattum, tāḻvila; tayaṅku pēr iruḷ cūḻ
āḻi mā nilam tāṅkiya aruṅ kulak kirikaḷ
ēḻum, āṇṭuc ceṉṟu oru vaḻi niṉṟeṉa, iyainta; 3

kalai koṇṭu ōṅkiya matiyamum, katiravaṉ tāṉum,


'talaikaṇṭu ōṭutaṟku arun tavam toṭaṅkuṟum cāral
malai kaṇṭō m' eṉpatu allatu, malarmicai ayaṟkum,
'ilai kaṇṭō m' eṉa, terippa arun tarattaṉa ēḻum; 4

Page 18 of 113
Untitled 6 2008.04.22. 9:07

okka nāḷ elām uḻalvaṉa, ulaivu ila āka,


mikkatu ōr poruḷ uḷatu eṉa vēṟu kaṇṭilamāl -
tikkum, vāṉamum, ceṟinta at taru niḻal cītam
pukku nīṅkaliṉ, taḷarvu il, iravi tērp puravi; 5

nīṭu nāḷkaḷum, kōḷkaḷum, eṉṉa, mēl nimirntu


māṭu tōṟṟuva malar eṉap polikiṉṟa vaḷatta;
ōṭu māc cuṭar veṇ matikku, uṭkaṟuppu, uyarnta
kōṭu tēyttaliṉ, kaḷaṅkam uṟṟa ām aṉṉa kuṟiya; 6

tītu aṟum peruñ cākaikaḷ taḻaikkiṉṟa ceyalāl


vētam eṉṉavum takuvaṉa; vicumpiṉum uyarnta
āti aṇṭam muṉpu aḷittavaṉ ulakiṉ, aṅku avaṉ ūr
ōtimam, taṉip peṭaiyoṭum puṭai iruntu uṟaiva. 7

nāṟṟam malku pōtu, aṭai, kaṉi, kāy, mutal nāṉā


vīṟṟu, maṇtalattu yāvaiyum vīḻkila, yāṇṭum
kāṟṟu alampiṉum; kali neṭu vāṉiṭaik kalanta
āṟṟiṉ vīḻntu pōy, alai kaṭal pāytarum iyalpa; 8

aṭiyiṉāl ulaku aḷantavaṉ aṇṭattukku appāl


muṭiyiṉmēl ceṉṟa muṭiyaṉa ātaliṉ, muṭiyā
neṭiya māl eṉum nilaiyaṉa; nīriṭaik kiṭanta
paṭiyiṉmēl niṉṟa mēru māl varaiyiṉum, pariya; 9

vaḷḷal intiraṉ maintaṟkum, tampikkum vayirtta


uḷḷamē eṉa, oṉṟiṉ oṉṟu uḷ vayirppu uṭaiya;
teḷḷu nīriṭaik kiṭanta pār cumakkiṉṟa cēṭaṉ
veḷḷi veṇ paṭam kuṭaintu kīḻ pōkiya vēra; 10

ceṉṟu tikkiṉai aḷantaṉa, paṇaikaḷiṉ; tēvar,


'eṉṟum niṟkum' eṉṟu icaippaṉa; iru cuṭar tiriyum
kuṉṟiṉukku uyarntu akaṉṟaṉa; oṉṟiṉum kuṟukā;
oṉṟiṉukku oṉṟiṉ iṭai, neṭitu yōcaṉai uṭaiya. 11

irāmaṉ ampu eytal

āya mā maram aṉaittaiyum nōkki niṉṟu, amalaṉ,


tūya vār kaṇai turappatu ōr ātaram tōṉṟa,
cēya vāṉamum, ticaikaḷum, ceviṭu uṟa, tēvarkku
ēyvu ilātatu ōr payam vara, cilaiyiṉ nāṇ eṟintāṉ. 12

okka niṉṟatu, ev ulakamum aṅku aṅkē ōcai;


pakkam niṉṟavarkku uṟṟatu pakarvatu eppaṭiyō?
tikkayaṅkaḷum mayaṅkiṉa; ticaikaḷum tikaitta;
pukku, ayaṉ pati calippuṟa olittatu, ap poru vil. 13

arintamaṉ cilai nāṇ neṭitu ārttalum, amarar


irintu nīṅkiṉar, kaṟpattiṉ iṟuti eṉṟu ayirttār;
parinta tampiyē pāṅku niṉṟāṉ; maṟṟaip pallōr
purinta taṉmaiyai uraiceyiṉ, paḻi, avarp puṇarum. 14

'eytal kāṇṭumkol, iṉṉam?' eṉṟu, aritiṉ vantu eyti,


poy il māruti mutaliṉōr pukaḻvuṟum poḻutil,
moy koḷ vār cilai nāṇiṉai muṟai uṟa vāṅki,

Page 19 of 113
Untitled 6 2008.04.22. 9:07

veyya vāḷiyai, āḷuṭai villiyum, viṭṭāṉ. 15

ēḻu mā maram uruvi, kīḻ ulakam eṉṟu icaikkum


ēḻum ūṭu pukku uruvi, piṉ uṭaṉ aṭuttu iyaṉṟa
ēḻ ilāmaiyāl mīṇṭatu, av irākavaṉ pakaḻi;
ēḻu kaṇṭapiṉ, uruvumāl; oḻivatu aṉṟu, iṉṉum. 16

ampu eytamaiyāl ulakil uṇṭāṉa accam

ēḻu vēlaiyum, ulakam mēl uyarntaṉa ēḻum,


ēḻu kuṉṟamum, iruṭikaḷ eḻuvarum, puravi
ēḻum, maṅkaiyar eḻuvarum, naṭuṅkiṉar eṉpa -
'ēḻu peṟṟatō ik kaṇaikku ilakkam?' eṉṟu eṇṇi. 17

aṉṉatu āyiṉum, aṟattiṉukku ār uyirt tuṇaivaṉ


eṉṉum taṉmaiyai nōkkiṉar yāvarum, evaiyum;
poṉṉiṉ vār kaḻal putu naṟun tāmarai pūṇṭu,
ceṉṉimēl koḷūu arukkaṉ cēy, ivai ivai ceppum: 18

cukkirīvaṉ irāmaṉaip pukaḻnturaittal

'vaiyam nī! vāṉum nī! maṟṟum nī! malariṉmēl


aiyaṉ nī! āḻimēl āḻi vāḻ kaiyaṉ nī!
ceyya tī aṉaiya at tēvum nī! nāyiṉēṉ,
uyya vantu utaviṉāy, ulakam muntu utaviṉāy! 19

'eṉ eṉakku ariyatu, ep poruḷum eṟku eḷitu alāl?


uṉṉai it talai viṭuttu utaviṉār, vitiyiṉār;
aṉṉai oppuṭaiya uṉ aṭiyarukku aṭiyeṉ yāṉ;
maṉṉavarkku araca!' eṉṟu uraiceytāṉ - vacai ilāṉ. 20

vāṉara vīrarkaḷiṉ makiḻcci

āṭiṉār; pāṭiṉār; aṅkum iṅkum kaḷittu


ōṭiṉār; uvakai iṉ naṟavai uṇṭu uṇarkilār;-
'nēṭiṉām vāli kālaṉai' eṉā, neṭitu nāḷ
vāṭiṉār tōḷ elām vaḷara, maṟṟu avar elām. 21

5. tuntupip paṭalam

tuntupiyiṉ uṭalaip pārttu, irāmaṉ viṉāvutal

aṇṭamum, akilamum aṭaiya, aṉṟu aṉaliṭaip


paṇṭu ventaṉa neṭum pacai vaṟantiṭiṉum, vāṉ
maṇṭalam toṭuvatu, am malaiyiṉmēl malai eṉak
kaṇṭaṉaṉ, tuntupi, kaṭal aṉāṉ, uṭal arō! 1

'teṉ pulak kiḻavaṉ ūr mayiṭamō? ticaiyiṉ vāḻ


vaṉpu ulak kari maṭintatu kolō? makaramīṉ
eṉpu ulappuṟa ularntatu kolō? itu eṉā,
aṉpu ulappu ariya nī, uraiceyvāy' eṉa, avaṉ, 2

tuntupiyiṉ varalāṟṟaic cukkirīvaṉ uraittal

'tuntupip peyaruṭaic cuṭu ciṉattu avuṇaṉ, mītu

Page 20 of 113
Untitled 6 2008.04.22. 9:07

intuvait toṭa nimirntu eḻu maruppu iṇaiyiṉāṉ,


mantarak kiri eṉap periyavaṉ, makara nīr
cintiṭa, karu niṟattu ariyiṉait tēṭuvāṉ. 3

'aṅku vantu ari etirntu, "amaiti eṉ?" eṉṟalum,


"poṅku veñ ceruviṉil poruti" eṉṟu uraiceya,
"kaṅkaiyiṉ kaṇavaṉ, ak kaṟai miṭaṟṟu iṟaivaṉē
uṅkaḷ veṅ kata valikku oruvaṉ" eṉṟu uraiceytāṉ. 4

'kaṭitu ceṉṟu, avaṉum, ak kaṭavuḷtaṉ kayilaiyai,


koṭiya kompiṉiṉ maṭuttu eḻutalum, kuṟuki, "muṉ
noṭiti; niṉ kuṟai eṉ?" eṉṟalum, nuvaṉṟaṉaṉ arō
"muṭivu il veñ ceru, eṉakku aruḷ ceyvāṉ muyalka!" eṉā, 5

'"mūlamē, vīramē mūṭiṉāyōṭu, pōr


ēlumē? tēvarpāl ēku" eṉā, ēviṉāṉ -
"cāla nāḷ pōr ceyvāy ātiyēl, cāral; pōr
vālipāl ēku" eṉā - vāṉ uḷōr vāṉ uḷāṉ. 6

'aṉṉavaṉ viṭa, uvantu, avaṉum vantu, "arikaḷ tam


maṉṉavaṉ! varuka! pōr ceyka!" eṉā, malaiyiṉaic
ciṉṉapiṉṉam paṭuttiṭutalum, ciṉavi, eṉ
muṉṉavaṉ, muṉṉar vantu aṉaiyavaṉ muṉaitalum, 7

'iruvarum tirivuṟum poḻutiṉ iṉṉavarkaḷ eṉṟu


oruvarum ciṟitu uṇarntilarkaḷ; ev ulakiṉum,
veruvarum takaivuilar, viḻuvar, niṉṟu eḻuvarāl;
maruva arun takaiyar, tāṉavarkaḷ vāṉavarkaḷtām. 8

'tī eḻuntatu, vicumpuṟa; neṭun ticai elām


pōy eḻuntatu, muḻakku; uṭaṉ eḻuntatu, pukai;
tōya naṉ puṇariyum, toṭar taṭaṅ kirikaḷum,
cāy aḻintaṉa; - aṭittalam eṭuttiṭutalāl. 9

'aṟṟatu ākiya cerup purivuṟum aḷaviṉil,


koṟṟa vāliyum, avaṉ, kulavu tōḷ valiyoṭum
paṟṟi, ācaiyiṉ neṭum paṇai maruppu iṇai paṟittu,
eṟṟiṉāṉ; avaṉum, vāṉ iṭiyiṉ niṉṟu uraṟiṉāṉ. 10

'talaiyiṉmēl aṭi paṭa, kaṭitu cāy neṭiya tāḷ


ulaiya, vāy muḻai tiṟantu utira āṟu oḻuka, mā
malaiyiṉmēl urum iṭitteṉṉa, vāṉ maṇṇoṭum
kulaiya, mā ticaikaḷum ceviṭuṟa, - kuttiṉāṉ. 11

'kavari iṅku itu eṉa, karatalamkoṭu tirittu


ivartalum, kuruti paṭṭu icaitoṟum ticaitoṟum,
tuvar aṇintaṉa eṉa, poci tutaintaṉa - tuṇaip
pavar neṭum paṇai matam payilum vaṉ karikaḷē. 12

'puyal kaṭantu, iravitaṉ pukal kaṭantu, ayal uḷōr


iyalum maṇṭilam ikantu, eṉaiyavum tavira, mēl
vayira vaṉ karatalattu avaṉ valittu eṟiya, aṉṟu
uyirum viṇ paṭara, iv uṭalum ip paricu arō! 13

'muṭṭi, vāṉ mukaṭu ceṉṟu aḷavi, im muṭai uṭaṟ

Page 21 of 113
Untitled 6 2008.04.22. 9:07

kaṭṭi, māl varaiyai vantu uṟutalum, karuṇaiyāṉ


iṭṭa cāpamum, eṉakku utavum' eṉṟu iyalpiṉiṉ,
paṭṭavā muḻuvatum, pariviṉāl uraiceytāṉ. 14

ilakkuvaṉ tuntupiyiṉ uṭalai untutal

kēṭṭaṉaṉ, amalaṉum, kiḷantavāṟu elām,


vāḷ toḻil iḷavalai, 'itaṉai, mainta! nī
ōṭṭu' eṉa, avaṉ kaḻal viraliṉ untiṉāṉ;
mīṭṭu, atu viriñcaṉ nāṭu uṟṟu mīṇṭatē! 15

mikaip pāṭalkaḷ

'puyalum, vāṉakamum, ap puṇariyum, puṇaricūḻ


ayalum, vīḻ tūḷiyāl aṟivu arun takaiyavām
mayaṉiṉ mā makaṉum vāliyum maṟattu uṭaliṉār,
iyalum mā matiyam īr-āṟum vantu eytavē.' 9-1

6. kalaṉ kāṇ paṭalam

cōlaiyil irunta irāmaṉiṭam cukkirīvaṉ cila ceytikaḷ terivittal

āyiṭai, arikkulam acaṉi añciṭa


vāy tiṟantu ārttatu; vaḷḷal, ōṅkiya
tūya nal cōlaiyil irunta cūḻalvāy,
'nāyaka! uṇarttuvatu uṇṭu nāṉ' eṉā, 1

'iv vaḻi, yām iyaintu iruntatu ōr iṭai,


vev vaḻi irāvaṇaṉ koṇara, mēlai nāḷ,
cev vaḻi nōkki, niṉ tēviyē kolām,
kavvaiyiṉ araṟṟiṉaḷ, kaḻinta cēṇ uḷāḷ? 2

'"uḻaiyariṉ uṇarttuvatu uḷatu" eṉṟu uṉṉiyō?


kuḻai poru kaṇṇiṉāḷ kuṟittatu ōrntilam;
maḻai poru kaṇ iṇai vāriyōṭu taṉ
iḻai potintu iṭṭaṉaḷ; yāṅkaḷ ēṟṟaṉam. 3

cītaiyiṉ aṇikala muṭippaik cukkirīvaṉ kāṭṭutal

'vaittaṉam iv vaḻi; - vaḷḷal! - niṉ vayiṉ


uyttaṉam tantapōtu uṇartiyāl' eṉā,
kaittalattu aṉṉavai koṇarntu kāṭṭiṉāṉ; -
neyttalaip pāl kalantaṉaiya nēyattāṉ. 4

aṇikalaṉkaḷaik kaṇṭa irāmaṉiṉ nilai

terivuṟa nōkkiṉaṉ, terivai mey aṇi;


eri kaṉal eytiya meḻukiṉ yākkaipōl
urukiṉaṉ eṉkilam; uyirukku ūṟṟam āyp
parukiṉaṉ eṉkilam; pakarvatu eṉkol yām? 5

nalkuvatu eṉ iṉi? naṅkai koṅkaiyaip


pulkiya pūṇum, ak koṅkai pōṉṟaṉa;
alkuliṉ aṇikaḷum, alkul āyiṉa;
pal kalaṉ piṟavum, ap paṭivam āṉavē. 6

Page 22 of 113
Untitled 6 2008.04.22. 9:07

viṭṭa pēr uṇarviṉai viḷitta eṉkeṉō?


aṭṭaṉa uyirai av aṇikaḷ eṉkeṉō?
koṭṭiṉa cāntu eṉak kuḷirnta eṉkeṉō?
cuṭṭaṉa eṉkeṉō? yātu collukēṉ? 7

mōntiṭa, naṟu malar āṉa; moympiṉil


ēntiṭa, uttariyattai ēyntaṉa;
cāntamum āy, oḷi taḻuva, pōrttalāl,
pūn tukil āya, ap pūvai pūṇkaḷē. 8

īrttaṉa, ceṅ kaṇ nīr veḷḷam, yāvaiyum;


pōrttaṉa, mayirp puṟam puḷakam; poṅku tōḷ,
vērttaṉa eṉkeṉō? vetumpiṉāṉ eṉkō?
tīrttaṉai, av vaḻi, yātu ceppukēṉ? 9

cukkirīvaṉ tēṟutal moḻi pala kūṟi irāmaṉai tēṟṟutal

viṭam parantaṉaiyatu ōr vemmai mīkkoḷa,


neṭum poḻutu, uṇarviṉōṭu uyirppu nīṅkiya
taṭam peruṅ kaṇṇaṉait tāṅkiṉāṉ, taṉatu
uṭampiṉil ceṟi mayir cuṟukkeṉṟu ēṟavē. 10

tāṅkiṉaṉ irutti, at tuyaram tāṅkalātu


ēṅkiya neñciṉaṉ, iraṅki vimmuvāṉ-
'vīṅkiya tōḷiṉāy! viṉaiyiṉēṉ uyir
vāṅkiṉeṉ, iv aṇi varuvittē' eṉā. 11

ayaṉuṭai aṇṭattiṉ ap puṟattaiyum


mayarvu aṟa nāṭi eṉ valiyum kāṭṭi, uṉ
uyar pukaḻt tēviyai utavaṟpāleṉāl;
tuyar uḻantu ayartiyō, curuti nūl valāy? 12

'tirumakaḷ aṉaiya at teyvak kaṟpiṉāḷ


veruvarac ceytuḷa veyyavaṉ puyam
irupatum, īr - aintu talaiyum, niṟka; uṉ
oru kaṇaikku āṟṟumō, ulakam ēḻumē? 13

'īṇṭu nī iruntaruḷ; ēḻoṭu ēḻ eṉāp


pūṇṭa pēr ulakaṅkaḷ valiyiṉ pukku, iṭai
tēṇṭi, av arakkaṉait tiruki, tēviyaik
kāṇṭi; yāṉ iv vaḻik koṇarum kaippaṇi. 14

'ēval cey tuṇaivarēm, yāṅkaḷ; īṅku, ivaṉ,


tā arum peru valit tampi; nampi! niṉ
cēvakam itu eṉiṉ, ciṟuka nōkkal eṉ?
mūvakai ulakum niṉ moḻiyiṉ muntumō? 15

'perumaiyōr āyiṉum, perumai pēcalār;


karumamē allatu piṟitu eṉ kaṇṭatu?
tarumam, nī allatu taṉittu vēṟu uṇṭō?
arumai ētu uṉakku? niṉṟu avalam kūrtiyō? 16

'muḷarimēl vaikuvāṉ, murukaṉ - tanta at


taḷiriyal pākattāṉ, taṭak kai āḻiyāṉ,

Page 23 of 113
Untitled 6 2008.04.22. 9:07

aḷavi oṉṟu āvarē aṉṟi, - aiyam il


kiḷaviyāy! - taṉit taṉik kiṭaipparō tuṇai? 17

'eṉṉuṭaic ciṟu kuṟai muṭittal īṇṭu orīip


piṉṉuṭaittu āyiṉum āka! pētuṟum
miṉ iṭaic caṉakiyai mīṭṭu, mīḷtumāl-
poṉṉuṭaic cilaiyiṉāy! - viraintu pōy' eṉṟāṉ. 18

cukkirīvaṉ uraiyāl teḷinta irāmaṉ maṟumoḻi pakartal

eri katirk kātalaṉ iṉaiya kūṟalum,


aruvi am kaṇ tiṟantu, aṉpiṉ nōkkiṉāṉ;
tiru uṟai mārpaṉum, teḷivu tōṉṟiṭa,
oruvakai uṇarvu vantu, uraippatuāyiṉāṉ: 19

'vilaṅku eḻil tōḷiṉāy, viṉaiyiṉēṉum, iv


ilaṅku vil karattilum, irukkavē, avaḷ
kalaṉ kaḻittaṉaḷ; itu, kaṟpu mēviya
polaṉ kuḻait terivaiyar purintuḷōrkaḷ yār? 20

'vāḷ neṭuṅ kaṇṇi eṉ varavu nōkka, yāṉ,


tāḷ neṭuṅ kiriyoṭum, taṭaṅkaḷ tammoṭum,
pūṇoṭum, pulampiṉeṉ poḻutu pōkki, in
nāṇ neṭuñ cilai cumantu, uḻalveṉ; nāṇ ilēṉ. 21

'āṟuṭaṉ celpavar, am col mātarai


vēṟu uḷār vali ceyiṉ, vilakki, veñ camattu
ūṟuṟa, tam uyir ukuppar; eṉṉaiyē
tēṟiṉaḷ tuyaram, nāṉ tīrkkakiṟṟilēṉ. 22

'karuṅ kaṭal toṭṭaṉar; kaṅkai tantaṉar;


porum puli māṉoṭu puṉalum ūṭṭiṉar;
perun takai eṉ kulattu aracar: piṉ, oru
tiruntiḻai tuyaram nāṉ tīrkkakiṟṟilēṉ. 23

'intiraṟku uriyatu ōr iṭukkaṇ tīrttu, ikal


antakaṟku ariya pōr avuṇaṉ - tēyttaṉaṉ,
entai; maṟṟu, avaṉiṉ vantu utitta yāṉ, uḷēṉ,
ven tuyark koṭum paḻi villiṉ tāṅkiṉēṉ. 24

'"virumpu eḻil entaiyār meymmai vīyumēl,


varum paḻi" eṉṟu, yāṉ makuṭam cūṭalēṉ;
karumpu aḻi colliyaip pakaiñaṉ kaikkoḷa,
perum paḻi cūṭiṉēṉ; piḻaittatu eṉ arō?' 25

irāmaṉ tuyarāl mīṇṭum cōra, cukkirīvaṉ āṟṟuvittal

eṉṉa nontu, iṉṉaṉa paṉṉi, ēṅkiyē,


tuṉṉa arun tuyarattuc cōrkiṉṟāṉ taṉai,
paṉṉa aruṅ katiravaṉ putalvaṉ, paiyuḷ pārttu,
aṉṉa ven tuyar eṉum aḷakkar nīkkiṉāṉ. 26

'niṉ kuṟai muṭittalē mutaṟ paṇi' eṉa irāmaṉ kūṟutal

'aiya, nī āṟṟaliṉ āṟṟiṉēṉ alatu,

Page 24 of 113
Untitled 6 2008.04.22. 9:07

uyveṉē? eṉakku itiṉ uṟuti vēṟu uṇṭō ?


vaiyakattu, ip paḻi tīra māyvatu
ceyveṉ; niṉ kuṟai muṭittu aṉṟic ceykalēṉ.' 27

appoḻutu aṉumaṉ irāmaṉai nōkkip pēcutal

eṉṟaṉaṉ irākavaṉ; iṉaiya kālaiyil,


vaṉ tiṟal māruti vaṇaṅkiṉāṉ; 'neṭuṅ
kuṉṟu ivar tōḷiṉāy! kūṟa vēṇṭuvatu
oṉṟu uḷatu; ataṉai nī uṇarntu kēḷ!' eṉā, 28

'koṭun toḻil vāliyaik koṉṟu, kōmakaṉ


kaṭuṅ katirōṉ makaṉ ākki, kai vaḷar
neṭum paṭai kūṭṭiṉāl aṉṟi, nēṭa aritu,
aṭum paṭai arakkartam irukkai - āṇaiyāy! 29

'vāṉatō? maṇṇatō? maṟṟu veṟpatō?


ēṉai mā nākartam irukkaip pālatō?-
tēṉ ulām teriyalāy! - teḷivatu aṉṟu, nām
ūṉ uṭai māṉiṭam āṉatu uṇmaiyāl! 30

'ev ulakaṅkaḷum imaippiṉ eytuvar,


vavvuvar, av vaḻi makiḻnta yāvaiyum;
vev viṉai vanteṉa varuvar, mīḷvarāl;
av avar uṟaiviṭam aṟiyaṟpālatō? 31

'oru muṟaiyē parantu ulakam yāvaiyum,


tiru uṟai vēṟu iṭam tēravēṇṭumāl;
varaṉmuṟai nāṭiṭa, varampu iṉṟāl ulaku;
arumai uṇṭu; aḷappa arum āṇṭum vēṇṭumāl. 32

'ēḻu - pattu ākiya veḷḷattu em paṭai,


ūḻiyil kaṭal eṉa ulakam pōrkkumāl;
āḻiyaik kuṭippiṉum, ayaṉ cey aṇṭattaik
kīḻ maṭuttu eṭuppiṉum, kiṭaitta ceyyumāl. 33

aṉaivarum vāli irukkum iṭattiṟkuc cellutal

'ātalāl, aṉṉatē amaivatu ām eṉa,


nītiyāy! niṉaintaṉeṉ' eṉa, nikaḻttiṉāṉ;
'cātu ām' eṉṟa, at taṉuviṉ cevaṉum,
'pōtum nām vālipāl' eṉṉa, pōyiṉār. 34

7. vāli vataip paṭalam

irāmaṉ mutaliya yāvarum ceṉṟa malaivaḻi

veṅ kaṇ āḷiēṟum, mīḷi māvum, vēka nākamum,


ciṅka ēṟu iraṇṭoṭum tiraṇṭa aṉṉa ceykaiyār,
taṅku cālam, mūlam ār tamālam, ēlam, mālaipōl
poṅku nākamum, tuvaṉṟu, cāralūṭu pōyiṉār. 1

uḻai ulām neṭuṅ kaṇ mātar ūcal; ūcal allavēl,


taḻai ulāvu cantu alarnta cāral; cāral allavēl,
maḻai ulāvu muṉṟil; alla, maṉṟal nāṟu caṇpakak

Page 25 of 113
Untitled 6 2008.04.22. 9:07

kuḻai ulāvu cōlai; cōlai alla, poṉ cey kuṉṟamē. 2

aṟaṅkaḷ nāṟum mēṉiyār, arik kaṇaṅkaḷōṭum, aṅku


iṟaṅku pōtum, ēṟu pōtum, īṟu ilāta ōtaiyāl,
kaṟaṅku vār kaḻal kalaṉ kalippa, muntu kaṇ mukiḻttu
uṟaṅku mēkam, naṉku uṇarntu, mācu mītu ulāvumē. 3

nīṭu nākamūṭu mēkam ōṭa, nīrum ōṭa, nēr


āṭu nākam ōṭa, māṉai yāṉai ōṭa, āḷi pōm -
māṭu nākam nīṭu cāral, vāḷai ōṭum vāviyūṭu
ōṭu nākam ōṭa, vēṅkai ōṭum, yūkam ōṭavē. 4

maruṇṭa mā malait taṭaṅkaḷ cellal āva alla - māl


teruṇṭilāta matta yāṉai cīṟi niṉṟu cintalāl,
iruṇṭa kāḻ akil, taṭattoṭu iṟṟu vīḻnta cantu vantu
uruṇṭapōtu, aḻinta tēṉ oḻukku pēr iḻukkiṉē! 5

miṉal maṇik kulam tuvaṉṟi, vil alarttu, viṇ kulāy,


aṉal parappal oppa, mītu imaippa, vantu avippapōl
puṉal parappal oppu irunta poṉ parappum eṉparāl -
iṉaiya vil taṭak kai vīrar ēkukiṉṟa kuṉṟamē. 6

maruvi āṭum vāvitōṟum vāṉa yāṟu pāyum, vantu;


iruvi ār taṭaṅkaḷ tōṟum ēṟu pāyumāṟupōl,
aruvi pāyum; muṉṟil, oṉṟi yāṉai pāyum; ēṉalil,
kuruvi pāyum; ōṭi, manti kōṭu pāyum - māṭu elām. 7

tēṉ iḻukku cāral vāri celliṉ, mītu cellum nāḷ -


mīṉ iḻukkum; aṉṟi, vāṉa vil iḻukkum; veṇ matik
kūṉ iḻukkum; maṟṟu ulāvu kōḷ iḻukkum; eṉparāl -
vāṉ iḻukkum ēla vāca maṉṟal nāṟu kuṉṟamē. 8

vāliyiṉ iruppiṭam cārntu, oruvarkkoruvar ālōcittal

aṉṉatu āya kuṉṟiṉ āṟu, ceṉṟa vīrar, aintoṭu aintu


eṉṉal āya yōcaṉaikkum umpar ēṟi, imparil
poṉṉiṉ nāṭu iḻintatu aṉṉa, vāli vāḻ poruppu iṭam
tuṉṉiṉārkaḷ; 'ceyvatu eṉṉai?' eṉṟu niṉṟu colluvār: 9

irāmaṉ taṉ karuttai veḷiyiṭutal

av iṭattu, irāmaṉ, 'nī aḻaittu, vāli āṉatu ōr


vev viṭattiṉ vantu pōr viḷaikkum ēlvai, vēṟu niṉṟu,
evviṭat tuṇintu amaintatu; eṉ karuttu itu' eṉṟaṉaṉ;
tev aṭakkum veṉṟiyāṉum, 'naṉṟu itu' eṉṟu cintiyā, 10

cukkirīvaṉ āravārittu, vāliyaip pōrukku aḻaittal

vārttai aṉṉatu āka, vāṉ iyaṅku tēriṉāṉ makaṉ,


nīrt taraṅka vēlai añca, nīla mēkam nāṇavē,
vērttu maṇ uḷōr irintu, viṇ uḷōrkaḷ vimma, mēl
ārtta ōcai, īcaṉ uṇṭa aṇṭam muṟṟum uṇṭatē. 11

iṭittu, urappi, 'vantu pōr etirttiyēl aṭarppeṉ' eṉṟu,


aṭittalaṅkaḷ koṭṭi, vāy maṭittu, aṭuttu alaṅku tōḷ

Page 26 of 113
Untitled 6 2008.04.22. 9:07

puṭaittu niṉṟu, uḷaitta pūcal pukkatu eṉpa - mikku iṭam


tuṭippa, aṅku, uṟaṅku vāli tiṇ cevit tuḷaikkaṇē. 12

muḻakkam kēṭṭu, vāli pōrukku eḻutal

māl peruṅ kaṭa kari muḻakkam vāḷ ari


ēṟpatu cevittalattu eṉṉa, ōṅkiya
ārppu oli kēṭṭaṉaṉ - amaḷimēl oru
pāṟkaṭal kiṭantatē aṉaiya pāṉmaiyāṉ. 13

uruttaṉaṉ pora etirntu iḷaval uṟṟamai,


varait taṭan tōḷiṉāṉ, maṉattiṉ eṇṇiṉāṉ;
cirittaṉaṉ; av oli, ticaiyiṉ ap puṟattu
irittatu, av ulakam ōr eḻoṭu ēḻaiyum. 14

eḻuntaṉaṉ, val viraintu, iṟuti ūḻiyil


koḻun tiraik kaṭal kiḷarntaṉaiya koḷkaiyāṉ;
aḻuntiyatu, ak kiri; arukil māl varai
viḻuntaṉa, tōḷ puṭai vicitta kāṟṟiṉē. 15

pōyp poṭittaṉa mayirp puṟatta, vem poṟi;


kāyppoṭu uṟṟu eḻu vaṭa kaṉalum kaṇ keṭa,
tīp poṭittaṉa, viḻi; tēvar nāṭṭiṉum
mīp poṭittaṉa pukai, uyirppu vīṅkavē. 16

kaik koṭu kaittalam puṭaippa, kāvaliṉ


tik kayaṅkaḷum matac cerukkuc cintiṉa;
ukkaṉa urum iṉam; ulainta umparum;
nekkaṉa, nerintaṉa, niṉṟa kuṉṟamē. 17

'vantaṉeṉ! vantaṉeṉ!' eṉṟa vācakam


intiri mutal ticai eṭṭum kēṭṭaṉa;
cantiraṉ mutaliya tārakaik kuḻām
cintiṉa, maṇi muṭic cikaram tīṇṭavē. 18

vīciṉa kāṟṟiṉ vēr paṟintu, veṟpu iṉam


ācaiyai uṟṟaṉa; aṇṭap pittikai
pūciṉa, veṇ mayir poṭitta vem poṟi;
kūciṉaṉ antakaṉ; kulaintatu umparē. 19

kaṭitta vāy eyiṟu uku kaṉalkaḷ kār vicumpu


iṭitta vāy ukum urum iṉattiṉ cintiṉa;
taṭittu vīḻvaṉa eṉat takarntu cintiṉa,
vaṭitta tōḷ valayattiṉ vayaṅku kācu arō. 20

ñālamum, nāl ticaip puṉalum, nākarum,


mūlamum, muṟṟiṭa muṭivil tīkkum ak
kālamum ottaṉaṉ; kaṭalil tāṉ kaṭai
ālamum ottaṉaṉ, evarum añcavē. 21

maṉaivi tārai taṭukka, vāli maṟuttuk kūṟutal

āyiṭai, tārai eṉṟu amiḻtiṉ tōṉṟiya


vēyiṭait tōḷiṉāḷ, iṭai vilakkiṉāḷ;
vāyiṭaip pukai vara, vāli kaṇ varum

Page 27 of 113
Untitled 6 2008.04.22. 9:07

tīyiṭai, taṉ neṭuṅ kūntal tīkiṉṟāḷ. 22

'vilakkalai; viṭu; viṭu; viḷintuḷāṉ uram


kalakki, ak kaṭal kaṭaintu amutu kaṇṭeṉa,
ulakka iṉ uyir kuṭittu, ollai mīḷkuval,
malaik kula mayil!' eṉa, maṭantai kūṟuvāḷ: 23

'koṟṟava! niṉ peruṅ kuvavut tōḷ valikku


iṟṟaṉaṉ, muṉṉai nāḷ, īṭu uṇṭu ēkiṉāṉ;
peṟṟilaṉ perun tiṟal; peyarttum pōr ceyaṟku
uṟṟatu, neṭun tuṇai uṭaimaiyāl' eṉṟāḷ. 24

'mūṉṟu eṉa muṟṟiya muṭivu il pēr ulaku


ēṉṟu, uṭaṉ uṟṟaṉa, eṉakku nēr eṉat
tōṉṟiṉum, tōṟṟu, avai tolaiyum eṉṟaliṉ
cāṉṟu uḷa; aṉṉavai - taiyal! - kēṭṭiyāl: 25

'mantara neṭu varai mattu, vācuki


antam il kaṭai kayiṟu, aṭai kal āḻiyāṉ,
cantiraṉ tūṇ, etir tarukkiṉ vāṅkunar,
intiraṉ mutaliya amarar, ēṉaiyōr; 26

'peyarvuṟa valikkavum, miṭukku il peṟṟiyār


ayarvuṟal uṟṟatai nōkki, yāṉ, atu
tayir eṉak kaṭaintu, avarkku amutam tantatu,
mayil iyal kuyilmoḻi! maṟakkal āvatō? 27

'āṟṟal il amararum, avuṇar yāvarum,


tōṟṟaṉar; eṉaiyavar collaṟpālarō?
kūṟṟum, eṉ peyar colak kulaiyum; ār iṉi
māṟṟalarkku āki vantu, etirum māṇpiṉār? 28

'pētaiyar etirkuvar eṉiṉum, peṟṟuṭai


ūtiya varaṅkaḷum, uramum, uḷḷatil
pātiyum, eṉṉatāl; pakaippatu eṅṅaṉam?
nī, tuyar oḻika!' eṉa, niṉṟu kūṟiṉāṉ. 29

'cukkirīvaṉukku irāmaṉ tuṇai vantuḷḷāṉ' eṉṟu tārai colla, vāli irāmaṉatu naṟpaṇpukaḷai kūṟi,
maṟutturaittal

aṉṉatu kēṭṭavaḷ, 'araca! "āyavaṟku


iṉ uyir naṭpu amaintu irāmaṉ eṉpavaṉ,
uṉ uyir kōṭalukku uṭaṉ vantāṉ" eṉa,
tuṉṉiya aṉpiṉar colliṉār' eṉṟāḷ. 30

'uḻaitta val iru viṉaikku ūṟu kāṇkilātu


aḻaittu ayar ulakiṉukku aṟattiṉ āṟu elām
iḻaittavaṟku, iyalpu ala iyampi eṉ ceytāy?
piḻaittaṉai; pāvi! uṉ peṇmaiyāl' eṉṟāṉ. 31

'irumaiyum nōkkuṟum iyalpiṉāṟku itu


perumaiyō? iṅku itil peṟuvatu eṉkolō?
arumaiyiṉ niṉṟu, uyir aḷikkum āṟuṭait
tarumamē tavirkkumō taṉṉait tāṉ arō? 32

Page 28 of 113
Untitled 6 2008.04.22. 9:07

'ēṟṟa pēr ulaku elām eyti, īṉṟavaḷ


māṟṟavaḷ ēva, maṟṟu, avaḷtaṉ maintaṉukku
āṟṟa arum uvakaiyāl aḷitta aiyaṉaip
pōṟṟalai; iṉṉaṉa pukaṟalpālaiyō?' 33

'niṉṟa pēr ulaku elām nerukki nēriṉum,


veṉṟi veñ cilai alāl, piṟitu vēṇṭumō?
taṉ tuṇai oruvarum, taṉṉil vēṟu ilāṉ,
puṉ toḻil kuraṅkoṭu puṇarum naṭpaṉō? 34

'tampiyar allatu taṉakku vēṟu uyir


impariṉ ilatu eṉa eṇṇi ēyntavaṉ,
empiyum yāṉum uṟṟu etirnta pōriṉil
ampu iṭai toṭukkumō, aruḷiṉ āḻiyāṉ? 35

'irutti, nī, iṟai, ivaṇ; imaippu il kālaiyil,


uruttavaṉ uyir kuṭittu, uṭaṉ vantāraiyum
karuttu aḻittu, eytuveṉ; kalaṅkal' eṉṟaṉaṉ;
viraik kuḻal, piṉ, urai viḷampa añciṉāḷ. 36

pōrai virumpi vāli kuṉṟiṉ puṟattu varutal

ollai, ceru vēṭṭu, uyar vaṉ puya ōṅkal umpar


ellaikkum appāl ivarkiṉṟa iraṇṭiṉōṭum,
mallal kiriyiṉ talai vantaṉaṉ, vāli - kīḻpāl,
tollaik kiriyiṉ talai tōṟṟiya ñāyiṟu eṉṉa. 37

niṉṟāṉ, etir yāvarum neñcu naṭuṅki añca,


taṉ tōḷ valiyāl takai māl varai cālum vāli,
kuṉṟūṭu vantu uṟṟaṉaṉ - kōḷ avuṇaṉ kuṟitta
vaṉ tūṇiṭait tōṉṟiṭa mā naraciṅkam eṉṉa. 38

ārkkiṉṟa piṉṉōṉ taṉai nōkkiṉaṉ; tāṉum ārttāṉ;


vērkkiṉṟa vāṉattu urum ēṟu veṟittu vīḻap
pōrkkiṉṟatu, ellā ulakum potirvuṟṟa pūcal -
kārk kuṉṟam aṉṉāṉ nilam tāviya kāl itu eṉṉa. 39

iruvaraiyum kaṇṭa irāmaṉ viyantu iḷavalukkuk kūṟutal

av vēlai, irāmaṉum, aṉpuṭait tampikku, 'aiya!


cevvē cela nōkkuti; tāṉavar tēvar niṟka,
ev vēlai, em mēkam, ek kāloṭu ek kāla ven tī,
vev vēṟu ulakattu ivar mēṉiyai māṉum?' eṉṟāṉ. 40

cukkirīvaṉ kuṟittu ilakkuvaṉ aiyuṟṟuk kūṟutal

vaḷḷaṟku, iḷaiyāṉ pakarvāṉ, 'ivaṉ, tammuṉ vāḻnāḷ


koḷḷa, koṭuṅ kūṟṟuvaṉaik koṇarntāṉ; kuraṅkiṉ
eḷḷaṟkuṟu pōr ceya eṇṇiṉaṉ eṉṉum iṉṉal
uḷḷattu ūṉṟa, uṇarvu uṟṟileṉ oṉṟum' eṉṟāṉ. 41

āṟṟātu, piṉṉum pakarvāṉ, 'aṟattāṟu aḻuṅkat


tēṟṟātu ceyvārkaḷait tēṟutal cevviyatu aṉṟāl;
māṟṟāṉ eṉat tammuṉaik kolliya vantu niṉṟāṉ,
vēṟṟārkaḷ tiṟattu ivaṉ tañcam eṉ? vīra!' eṉṟāṉ. 42

Page 29 of 113
Untitled 6 2008.04.22. 9:07

iḷavalukku irāmaṉ ēṟṟa maṟumoḻi pakartal

'attā! itu kēḷ' eṉa, āriyaṉ kūṟuvāṉ, 'ip


pittu āya vilaṅkiṉ oḻukkiṉaip pēcal āmō?
et tāyar vayiṟṟiṉum, piṉ piṟantārkaḷ ellām
ottāl, parataṉ peritu uttamaṉ ātal uṇṭō ? 43

'vil tāṅku veṟpu aṉṉa vilaṅku eḻil tōḷa! "meymmai


uṟṟār cilar; allavarē palar" eṉpatu uṇmai.
peṟṟāruḻaip peṟṟa payaṉ peṟum peṟṟi allāl,
aṟṟār navai eṉṟalukku ākunar, ārkol?' eṉṟāṉ. 44

vāli-cukkirīvaṉ pōr

vīrat tiṟalōr, ivai iṉṉa viḷampum vēlai,


tēril tirivāṉ makaṉ, intiraṉ cemmal, eṉṟu ip
pāril tiriyum paṉi māl varai aṉṉa paṇpār,
mūrit ticai yāṉai iraṇṭu eṉa, muṭṭiṉārē. 45

kuṉṟōṭu kuṉṟu ottaṉar; kōḷ arik koṟṟa val ēṟu


oṉṟōṭu ceṉṟu, oṉṟu etir uṟṟaṉavēyum ottār;
niṉṟār; tirintār neṭuñ cāri; nilam tirinta,
vaṉ tōḷ kuyavaṉ tiri maṭkalattu āḻi eṉṉa. 46

tōḷōṭu tōḷ tēyttaliṉ tol nilam tāṅkal āṟṟāt


tāḷōṭu tāḷ tēyttaliṉ, tanta taḻal piṟaṅkal,
vāḷōṭu miṉ ōṭuvapōl, neṭu vāṉiṉ ōṭum -
kōḷōṭu kōḷ uṟṟeṉa ottu aṭarntār, kotittār. 47

tam tōḷ vali mikkavar, tām oru tāy vayiṟṟiṉ


vantōr, maṭa maṅkai poruṭṭu malaikkaluṟṟār;
cintu ōṭu ari oṇ kaṇ tilōttamai kātal ceṟṟa
cuntōpacuntap peyart tollaiyiṉōrum ottār. 48

kaṭal oṉṟiṉoṭu oṉṟu malaikkavum, kāval mērut


tiṭal oṉṟiṉoṭu oṉṟu amar ceyyavum, cīṟṟam eṉpatu
uṭal koṇṭu iraṇṭu āki uṭaṟṟavum, kaṇṭilātēm,
miṭal, iṅku ivar ven toḻiṟku oppurai vēṟu kāṇēm. 49

ūkaṅkaḷiṉ nāyakar veṅ kaṇ umiḻnta tīyāl,


mēkaṅkaḷ erintaṉa; veṟpum erinta; tikkiṉ
nākaṅkaḷ naṭuṅkiṉa; nāṉilamum kulainta;
mākaṅkaḷai naṇṇiya viṇṇavar pōy maṟaintār. 50

'viṇ mēliṉarō? neṭu veṟpiṉ mukaṭṭiṉārō?


maṇ mēliṉarō? puṟa mātira vītiyārō?
kaṇ mēliṉarō?' eṉa, yāvarum kāṇ niṉṟār,
puṇmēl irattam poṭippa, kaṭippār, puṭaippār. 51

ēḻ ottu, uṭaṉ ām ticai eṭṭoṭu iraṇṭum muṭṭum,


āḻik kiḷar ār kalikku aim maṭaṅku ārppiṉ ōcai;
pāḻit taṭan tōḷiṉum mārpiṉum kaikaḷ pāya,
ūḻik kiḷar kār iṭi ottatu, kuttum ōtai. 52

Page 30 of 113
Untitled 6 2008.04.22. 9:07

vev vāy eyiṟṟāl miṭal vīrar kaṭippa, mīc ceṉṟu,


av vāy eḻu cōri atu, ācaikaḷ tōṟum vīca,
ev vāyum eḻunta koḻuñ cuṭar mīṉkaḷ yāvum,
cev vāyai nikarttaṉa; cekkarai otta, mēkam. 53

venta val irumpiṭai neṭuṅ kūṭaṅkaḷ vīḻppa,


cinti eṅkaṇum citaṟuvapōl, poṟi teṟippa,
intiraṉ makaṉ puyaṅkaḷum, iravi cēy uraṉum,
canta val neṭun taṭak kaikaḷ tākkaliṉ takarva. 54

urattiṉāl maṭuttu untuvar; pātam iṭṭu utaippar;


karattiṉāl vicaittu eṟṟuvar; kaṭippar; niṉṟu iṭippar;
marattiṉāl aṭittu urappuvar; poruppu iṉam vāṅkic
cirattiṉ mēl eṟintu oṟukkuvar; teḻippar; tī viḻippar. 55

eṭuppar paṟṟi; uṟṟu oruvarai oruvar viṭṭu eṟivar;


koṭuppar, vantu, uram; kuttuvar kaittalam kuḷippa;
kaṭuppiṉil peruṅ kaṟaṅku eṉac cārikai piṟaṅkat
taṭuppar; piṉṟuvar; oṉṟuvar; taḻuvuvar; viḻuvar. 56

vāliṉāl uram varintaṉar, nerintu uka valippar;


kāliṉāl neṭuṅ kāl piṇittu uṭaṟṟuvar; kaḻalvar;
vēliṉāl aṟa eṟinteṉa, viṟal vali ukirāl,
tōliṉāl uṭaṉ neṭu varai muḻai eṉat toḷaippar. 57

maṇṇakattaṉa malaikaḷum, maraṅkaḷum, maṟṟum


kaṇṇakattiṉil tōṉṟiya yāvaiyum, kaiyāl,
eṇ nakap paṟittu eṟitaliṉ, eṟṟaliṉ, iṟṟa,
viṇṇakattiṉai maṟaittaṉa; maṟi kaṭal vīḻnta. 58

veruvic cāyntaṉar, viṇṇavar; vēṟu eṉṉai viḷampal?


oruvarkku āṇṭu amar, oruvarum tōṟṟilar; uṭaṉṟu
ceruvil tēyttaliṉ, ceṅ kaṉal veṇ mayirc cella,
muri pul kāṉiṭai eri parantaṉa eṉa muṉaivār. 59

aṉṉa taṉmaiyar, āṟṟaliṉ amar puri poḻutiṉ,


val neṭun taṭan tiraḷ puyattu aṭu tiṟal vāli,
coṉṉa tampiyai, tumpiyai ari tolaitteṉṉa,
kol nakaṅkaḷiṉ, karaṅkaḷiṉ, kulaintu, uka malaintāṉ. 60

varuttattuṭaṉ cukkirīvaṉ irāmaṉai aṭaiya, avaṉ, 'koṭip pū aṇintu celka' eṉak kūṟal

malaintapōtu iṉaintu, iravi cēy, aiyaṉmāṭu aṇuki,


ulainta cintaiyōṭu uṇaṅkiṉaṉ, vaṇaṅkiṭa, 'uḷḷam
kulaintiṭēl; umai vēṟṟumai terintilam; koṭip pū
milaintu celka' eṉa viṭuttaṉaṉ; etirttaṉaṉ mīṭṭum. 61

tayaṅku tārakai nirai toṭuttu aṇinteṉa, pōla


vayaṅku ceṉṉiyaṉ, vayap puli vāṉa val ēṟṟoṭu
uyaṅkum ārppiṉaṉ, ollai vantu, aṭu tiṟal vāli
payam koḷap puṭaittu, eṟṟiṉaṉ; kuttiṉaṉ, palakāl. 62

ayirtta cintaiyaṉ, antakaṉ kulaikulaintu añca,


ceyirttu nōkkiṉaṉ; ciṉattoṭu ciṟu nakai ceyyā,
vayirtta kaiyiṉum, kāliṉum, katirmakaṉ mayaṅka,

Page 31 of 113
Untitled 6 2008.04.22. 9:07

uyirt talamtoṟum, puṭaittaṉaṉ, aṭittaṉaṉ, utaittāṉ. 63

kakkiṉāṉ uyir, uyirppoṭum; cevikaḷiṉ, kaṇṇiṉ,


ukkatu, āṅku, erip paṭalaiyōṭu utirattiṉ ōtam;
tikku nōkkiṉaṉ, ceṅ katirōṉ makaṉ; cerukkip
pukku, mīk koṭu nerukkiṉaṉ, intiraṉ putalvaṉ. 64

cukkirīvaṉaip vāli mēlē tūkkalum, vāli mēl irāmaṉ ampu eytalum

'eṭuttup pāriṭai eṟṟuveṉ, paṟṟi' eṉru, iḷaval


kaṭittalattiṉum, kaḻuttiṉum, taṉ iru karaṅkaḷ
maṭuttu, mīk koṇṭa vālimēl, kōl oṉṟu vāṅki,
toṭuttu, nāṇoṭu tōḷ uṟuttu, irākavaṉ turantāṉ. 65

kār uṇ cuvaik kataliyiṉ kaṉiyiṉaik kaḻiyac


cērum ūciyiṉ ceṉṟatu - niṉṟatu eṉ, ceppa?-
nīrum, nīr taru neruppum, vaṉ kāṟṟum, kīḻ nivanta
pārum, cār vali paṭaittavaṉ urattai ap pakaḻi. 66

vāli maṇṇil cāytal

alaṅku tōḷ vali aḻinta at tampiyai aruḷāṉ,


valam koḷ pāriṭai eṟṟuvāṉ uṟṟa pōr vāli,
kalaṅki, val vicaik kāl kiḷarntu eṟivuṟa, kaṭaikkāl
vilaṅkal mēruvum vēr paṟintāleṉa, vīḻntāṉ. 67

cukkirīvaṉai viṭuttu, ampiṉai vāli iṟukap paṟṟutal

caiyam vēroṭum urum uṟac cāynteṉa, cāyntu,


vaiyam mītiṭaik kiṭanta pōr aṭu tiṟal vāli,
veyyavaṉ taru matalaiyai miṭal koṭu kavarum
kai nekiḻntaṉaṉ; nekiḻntilaṉ, kaṭuṅ kaṇai kavartal. 68

vāli ampiṉai veḷiyil eṭukka muyaltal

eḻuntu, 'vāṉ mukaṭu iṭittu akappaṭuppal' eṉṟu, ivarum;


'uḻuntu pēru muṉ, ticai tirintu oṟuppal' eṉṟu, utaikkum;
'viḻuntu, pāriṉai vēroṭum paṟippal' eṉṟu, uṟukkum;
'aḻuntum ic caram eytavaṉ ārkol?' eṉṟu, ayirkkum. 69

eṟṟum kaiyiṉai nilattoṭum; erip poṟi paṟappa,


cuṟṟum nōkkuṟum; cuṭu caramtaṉait tuṇaik karattāl
paṟṟi, vāliṉum kāliṉum vali uṟa, paṟippāṉ
uṟṟu, uṟāmaiyiṉ ulaivuṟum; malai eṉa uruḷum. 70

'tēvarō?' eṉa ayirkkum; 'at tēvar, ic ceyalukku


āvarō? avarkku āṟṟal uṇṭō ?' eṉum; 'ayalōr
yāvarō?' eṉa nakaiceyum; 'oruvaṉē, iṟaivar
mūvarōṭum oppāṉ, ceyal ām' eṉa moḻiyum. 71

'nēmitāṉ kolō? nīlakaṇṭaṉ neṭuñ cūlam,


ām itu, ām kolō? aṉṟu eṉiṉ, kuṉṟu uruvu ayilum,
nāma intiraṉ vaccirap paṭaiyum, eṉ naṭuvaṇ
pōm eṉum tuṇai pōtumō? yātu?' eṉap puḻuṅkum. 72

Page 32 of 113
Untitled 6 2008.04.22. 9:07

'villiṉāl turappa aritu, iv veñ caram' eṉa viyakkum;


'colliṉāl neṭu muṉivarō tūṇṭiṉār' eṉṉum;
palliṉāl paṟippuṟum; pala kālum taṉ urattaik
kalli ārppoṭum paṟikkum ap pakaḻiyaik kaṇṭāṉ. 73

'caram eṉumpaṭi terintatu; pala paṭac calittu eṉ?


uram eṉum patam, uyiroṭum uruviya oṉṟai,
karam iraṇṭiṉum, vāliṉum, kāliṉum, kaḻaṟṟi,
paramaṉ aṉṉavaṉ peyar aṟikuveṉ' eṉa, paṟippāṉ. 74

vāli mārpiṉiṉṟu ampaip paṟikka, iratta veḷḷam perukutal

ōṅku arum perun tiṟaliṉum, kāliṉum, urattiṉ,


vāṅkiṉāṉ, maṟṟu av vāḷiyai, āḷipōl vāli
āṅku nōkkiṉar, amararum avuṇarum piṟarum,
vīṅkiṉārkaḷ tōḷ; - vīrarai yār viyavātār? 75

mōṭu teṇ tirai muritaru kaṭal eṉa muḻaṅki,


īṭu pēr ulaku iṟantuḷatu ām eṉaṟku eḷitō?
kāṭu, mā neṭu vilaṅkalkaḷ, kaṭantatu; ak kaṭaliṉ -
ūṭu pōtal uṟṟataṉai ottu uyarntuḷatu utiram. 76

uṭaṉpiṟanta pācattāl cukkirīvaṉum varuntit tarai mītu viḻutal

vācat tāravaṉ mārpu eṉum malai vaḻaṅku aruvi


ōcaic cōriyai nōkkiṉaṉ; uṭaṉpiṟappu eṉṉum
pācattāl piṇippuṇṭa at tampiyum, pacuṅ kaṇ
nēcat tāraikaḷ coritara, neṭu nilam cērntāṉ. 77

ampil irāma nāmam poṟittiruttalai vāli pārttal

paṟitta vāḷiyai, paru valit taṭak kaiyāl paṟṟi,


'iṟuppeṉ' eṉṟu koṇṭu eḻuntaṉaṉ, mēruvai iṟuppōṉ;
'muṟippeṉ eṉṉiṉum, muṟivatu aṉṟu ām' eṉa moḻiyā,
poṟitta nāmattai aṟikuvāṉ nōkkiṉaṉ, pukaḻōṉ. 78

mummai cāl ulakukku ellām mūla mantirattai, muṟṟum


tammaiyē tamarkku nalkum taṉip perum patattai, tāṉē
immaiyē, eḻumai nōykkum maruntiṉai, 'irāmaṉ' eṉṉum
cemmai cēr nāmam taṉṉai, kaṇkaḷiṉ teriyak kaṇṭāṉ. 79

ampu eytavaṉ irāmaṉ tāṉ eṉa aṟintu vāli ikaḻnturaittal

'illaṟam tuṟanta tampi, emmaṉōrkkākat taṅkaḷ


vil aṟam tuṟanta vīraṉ tōṉṟalāl, vēta nal nūl
col aṟam tuṟantilāta cūriyaṉ marapum, tollai
nal aṟam tuṟantatu' eṉṉā, nakai vara nāṇ uṭkoṇṭāṉ. 80

veḷkiṭum makuṭam cāykkum; veṭipaṭac cirikkum; mīṭṭum


uḷkiṭum; 'ituvumtāṉ ōr ōṅku aṟamō?' eṉṟu uṉṉum,
muḷkiṭum kuḻiyil pukka mūri veṅ kaḷi nal yāṉai
toḷkoṭum kiṭantatu eṉṉa, tuyar uḻantu aḻintu cōrvāṉ. 81

etiril tōṉṟiya irāmaṉai vāli ikaḻntu pēcutal

Page 33 of 113
Untitled 6 2008.04.22. 9:07

'iṟai tiṟampiṉaṉāl; eṉṉē, iḻintuḷōr iyaṟkai! eṉṉiṉ,


muṟai tiṟampiṉaṉāl' eṉṟu moḻikiṉṟa mukattāṉ muṉṉar,
maṟai tiṟampāta vāymai maṉṉarkku maṉuvil collum
tuṟai tiṟampāmal kākkat tōṉṟiṉāṉ, vantu tōṉṟa, 82

kaṇṇuṟṟāṉ vāli, nīlak kār mukil kamalam pūttu,


maṇ uṟṟu, vari vil ēnti, varuvatē pōlum mālai;
puṇ uṟṟatu aṉaiya cōri poṟiyōṭum poṭippa, nōkki,
'eṇṇuṟṟāy! eṉ ceytāy?' eṉṟu, ēcuvāṉ iyampaluṟṟāṉ: 83

'vāymaiyum, marapum, kāttu, maṉ uyir tuṟanta vaḷḷal


tūyavaṉ, maintaṉē! nī, parataṉmuṉ tōṉṟiṉāyē!
tīmaitāṉ, piṟaraik kāttu, tāṉ ceytāl tīṅku aṉṟu āmō?
tāymaiyum aṉṟi, naṭpum, tarumamum, taḻuvi niṉṟāy! 84

'kulam itu; kalvi ītu; koṟṟam ītu; uṟṟu niṉṟa


nalam itu; puvaṉam mūṉṟiṉ nāyakam uṉṉatu aṉṟō?
valam itu; iv ulakam tāṅkum vaṇmai ītu; eṉṟāl - tiṇmai
alamarac ceyyalāmō, aṟintiruntu ayarntuḷār pōl? 85

'kō iyal tarumam, uṅkaḷ kulattu utittōrkaṭku ellām -


ōviyattu eḻuta oṇṇā uruvattāy! - uṭaimai aṉṟō?
āviyai, caṉakaṉ peṟṟa aṉṉattai, amiḻtiṉ vanta
tēviyai, pirinta piṉṉai, tikaittaṉai pōlum, ceykai! 86

'arakkar ōr aḻivu ceytu kaḻivarēl, ataṟku vēṟu ōr


kurakku iṉattu aracaik kolla, maṉu neṟi kūṟiṟṟu uṇṭō?
irakkam eṅku ukuttāy? eṉpāl ep piḻai kaṇṭāy? appā!
parakkaḻi itu nī pūṇṭāl, pukaḻai yār parikkaṟpālār? 87

'oli kaṭal ulakam taṉṉil ūr taru kuraṅkiṉ māṭē,


kaliyatu kālam vantu kalantatō? - karuṇai vaḷḷāl!-
meliyavar pālatēyō, oḻukkamum viḻuppam tāṉum?
valiyavar melivu ceytāl, pukaḻ aṉṟi, vacaiyum uṇṭō ? 88

'kūṭṭu oruvaraiyum vēṇṭāk koṟṟava! peṟṟa tātai


pūṭṭiya celvam āṅkē tampikkuk koṭuttup pōntu,
nāṭṭu oru karumam ceytāy; empikku, iv aracai nalki,
kāṭṭu oru karumam ceytāy; karumam tāṉ itaṉmēl uṇṭō ? 89

'aṟai kaḻal alaṅkal vīrar āyavar purivatu āṇmait


tuṟai eṉal āyiṟṟu aṉṟē? toṉmaiyiṉ nal nūṟku ellām
iṟaiva! nī, eṉṉaic ceytatu ītu eṉil, "ilaṅkai vēntaṉ
muṟai ala ceytāṉ" eṉṟu, muṉitiyō? - muṉivu ilātāy! 90

'iruvar pōr etirum kālai, iruvarum nal uṟṟārē;


oruvar mēl karuṇai tūṇṭi, oruvarmēl, oḷittu niṉṟu,
vari cilai kuḻaiya vāṅki, vāy ampu marumattu eytal
tarumamō? piṟitu oṉṟu āmō? takkilatu eṉṉum pakkam. 91

'vīram aṉṟu; viti aṉṟu; meymmaiyiṉ


vāram aṉṟu; niṉ maṇṇiṉukku eṉ uṭal
pāram aṉṟu; pakai aṉṟu; paṇpu aḻintu
īram iṉṟi, itu eṉ ceytavāṟu arō? 92

Page 34 of 113
Untitled 6 2008.04.22. 9:07

'irumai nōkki niṉṟu, yāvarkkum okkiṉṟa


arumai āṟṟal aṉṟō, aṟam kākkiṉṟa
perumai eṉpatu? itu eṉ? piḻai pēṇal viṭṭu,
orumai nōkki oruvaṟku utavalō? 93

'ceyalaic ceṟṟa pakai teṟuvāṉ terintu,


ayalaip paṟṟit tuṇai amaintāy eṉiṉ,
puyalaip paṟṟum ap poṅku ari pōkki, ōr
muyalaip paṟṟuvatu eṉṉa muyaṟciyō? 94

'kār iyaṉṟa niṟatta kaḷaṅkam oṉṟu


ūr iyaṉṟa matikku uḷatām eṉa,
cūriyaṉ marapukkum or tol maṟu,
āriyaṉ piṟantu ākkiṉaiyām arō! 95

'maṟṟu oruttaṉ valintu aṟaikūva vantu


uṟṟa eṉṉai, oḷittu, uyir uṇṭa nī,
iṟṟaiyil, piṟarkku, ikal ēṟu eṉa,
niṟṟipōlum, kiṭanta nilattu arō! 96

'nūl iyaṟkaiyum, num kulattu untaiyar


pōl iyaṟkaiyum, cīlamum, pōṟṟalai;
vāliyaip paṭuttāy alai; maṉ aṟa
vēliyaip paṭuttāy - viṟal vīraṉē! 97

'tāram maṟṟu oruvaṉ koḷa, taṉ kaiyil


pāra veñ cilai vīram paḻutuṟa,
nērum aṉṟu, maṟaintu, nirāyutaṉ
mārpiṉ eyyavō, vil ikal vallatē?' 98

eṉṟu, tāṉum eyiṟu poṭipaṭat


tiṉṟu, kānti viḻivaḻit tī uka,
aṉṟu av vāli, aṉaiyaṉa viḷampiṉāṉ.
niṉṟa vīraṉ, iṉaiya nikaḻttiṉāṉ: 99

irāmaṉ taṉ ceykai muṟai eṉa moḻital

'"pilam pukkāy neṭu nāḷ peyarāy" eṉap


pulampuṟṟu, uṉ vaḻip pōtaluṟṟāṉ taṉai,
kulam pukku āṉṟa mutiyar, "kuṟik koḷ nī -
alam poṉ tāravaṉē! - aracu" eṉṟalum, 100

'"vāṉam āḷa eṉ tammuṉai vaittavaṉ


tāṉum māḷa, kiḷaiyum iṟat taṭintu,
yāṉum māḷveṉ; iruntu aracu āḷkileṉ;
ūṉam āṉa urai pakarntīr" eṉa, 101

'paṟṟi, āṉṟa paṭait talai vīrarum,


muṟṟu uṇarnta mutiyarum, muṉparum,
"eṟṟum num aracu eytuvaiyām" eṉa,
koṟṟa naṉ muṭi koṇṭatu, ik kōtu ilāṉ. 102

'vanta uṉṉai vaṇaṅki makiḻntaṉaṉ;


"entai! eṉkaṇ, iṉattavar āṟṟaliṉ,
tantatu uṉ aracu" eṉṟu, tarukku ilāṉ

Page 35 of 113
Untitled 6 2008.04.22. 9:07

muntai uṟṟatu colla, muṉintu nī, 103

'kollal uṟṟaṉai, umpiyai; kōtu avaṟku


illai eṉpatu uṇarntum, iraṅkalai;
"allal ceyyal; uṉakku apayam; piḻai
pullal" eṉṉavum, pullalai, poṅkiṉāy. 104

'ūṟṟam uṟṟu uṭaiyāṉ, "uṉakku ār amar


tōṟṟum" eṉṟu, toḻutu uyar kaiyaṉai,
"kūṟṟam uṇṇak koṭuppeṉ" eṉṟu eṇṇiṉāy;
nāl ticaikkum puṟattaiyum naṇṇiṉāṉ. 105

'aṉṉa taṉmai aṟintu, aruḷalai;


piṉṉavaṉ ivaṉ eṉpatum pēṇalai;
vaṉṉitāṉ iṭu cāpa varampuṭaip
poṉ malaikku avaṉ naṇṇaliṉ, pōkalai; 106

'īram āvatum, iṟ piṟappu āvatum,


vīram āvatum, kalviyiṉ meyn neṟi,
vāram āvatum, maṟṟu oruvaṉ puṇar
tāram āvatait tāṅkum tarukku atō? 107

'maṟam tiṟampal, "valiyam" eṉā, maṉam


puṟam tiṟampa eḷiyavarp poṅkutal;
aṟam tiṟampal, aruṅ kaṭi maṅkaiyar
tiṟam tiṟampal; - teḷivu uṭaiyōrkku elām. 108

'tarumam iṉṉatu eṉum takait taṉmaiyum,


irumaiyum terintu, eṇṇalai; eṇṇiṉāl,
arumai umpitaṉ ār uyirt tēviyai,
perumai nīṅkiṉai, eytap peṟutiyō? 109

'ātalāṉum, avaṉ eṉakku ār uyirk


kātalāṉ eṉalāṉum, niṟ kaṭṭaṉeṉ;
ētilārum, eḷiyar eṉṟāl, avar,
tītu tīrppatu eṉ cintaik karuttu arō. 110

vāliyiṉ maṟumoḻi

'piḻaitta taṉmai itu' eṉap pēr eḻil


taḻaitta vīraṉ uraiceya, takkilātu
iḻaitta vāli, 'iyalpu ala, it tuṇai
viḻait tiṟam, toḻil' eṉṉa viḷampuvāṉ: 111

'aiya! nuṅkaḷ aruṅ kulak kaṟpiṉ, ap


poy il maṅkaiyarkku ēynta puṇarccipōl
ceytilaṉ, emait tē malar mēlavaṉ;
eytiṉ eytiyatu āka, iyaṟṟiṉāṉ. 112

'maṇamum illai, maṟai neṟi vantaṉa;


kuṇamum illai, kula mutaṟku ottaṉa;-
uṇarvu ceṉṟuḻic cellum oḻukku alāl-
niṇamum neyyum iṇaṅkiya nēmiyāy! 113

'peṟṟi maṟṟu itu; peṟṟatu ōr peṟṟiyiṉ

Page 36 of 113
Untitled 6 2008.04.22. 9:07

kuṟṟam uṟṟilaṉ; nī, atu kōṭiyāl-


veṟṟi uṟṟatu or veṟṟiyiṉāy!' eṉac
coṟṟa col tuṟaikku uṟṟatu, colluvāṉ: 114

vāliyiṉ kūṟṟai irāmaṉ maṟuttal

'nalam koḷ tēvariṉ tōṉṟi, navai aṟak


kalaṅkalā aṟa nal neṟi kāṇṭaliṉ,
vilaṅku alāmai viḷaṅkiyatu; ātalāl,
alaṅkalārkku, ītu aṭuppatu aṉṟu ām arō. 115

'poṟiyiṉ yākkaiyatō? pulaṉ nōkkiya


aṟiviṉ mēlatu aṉṟō, aṟattāṟutāṉ?
neṟiyum nīrmaiyum nēritu uṇarnta nī
peṟutiyō, piḻai uṟṟuṟu peṟṟitāṉ? 116

'māṭu paṟṟi iṭaṅkar valittiṭa,


kōṭu paṟṟiya koṟṟavaṟ kūyatu ōr
pāṭu peṟṟa uṇarviṉ payattiṉāl,
vīṭu peṟṟa vilaṅkum vilaṅku atō? 117

'cintai, nal aṟattiṉ vaḻic cēṟalāl,


pain toṭit tiruviṉ parivu āṟṟuvāṉ,
ven toḻil tuṟai vīṭu peṟṟu eytiya
entaiyum, eruvaikku aracu allaṉō? 118

'naṉṟu, tītu, eṉṟu iyal teri nal aṟivu


iṉṟi vāḻvatu aṉṟō, vilaṅkiṉ iyal?
niṉṟa nal neṟi, nī aṟiyā neṟi
oṉṟum iṉmai, uṉ vāymai uṇarttumāl. 119

'takka iṉṉa, takātaṉa iṉṉa, eṉṟu


okka uṉṉalar āyiṉ, uyarntuḷa
makkaḷum, vilaṅkē; maṉuviṉ neṟi
pukkavēl, av vilaṅkum puttēḷirē. 120

'kālaṉ āṟṟal kaṭinta kaṇicciyāṉ-


pāliṉ āṟṟiya patti payattalāl,
māliṉāl taru vaṉ perum pūtaṅkaḷ
nāliṉ āṟṟalum āṟṟuḻi naṇṇiṉāy. 121

'mēva arun tarumat tuṟai mēviṉār,


ēvarum, pavattāl iḻintōrkaḷum;
tā arun tavarum, pala taṉmai cāl
tēvarum, uḷar, tīmai tiruttiṉār. 122

'iṉaiyatu ātaliṉ, ek kulattu yāvarkkum,


viṉaiyiṉāl varum, mēṉmaiyum kīḻmaiyum;
aṉaiya taṉmai aṟintum, aḻittaṉai,
maṉaiyiṉ māṭci' eṉṟāṉ, maṉu nītiyāṉ. 123

'maṟaintu niṉṟu eyvatu muṟaiyō?' eṉa vāli viṉava, ilakkuvaṉ viṭai pakartal

av urai amaiyak kēṭṭa ari kulattu aracum, 'māṇṭa


cevviyōy! aṉaiyatu āka! ceruk kaḷattu uruttu eyyātē,

Page 37 of 113
Untitled 6 2008.04.22. 9:07

vevviya puḷiñar eṉṉa, vilaṅkiyē maṟaintu, villāl


evviyatu eṉṉai?' eṉṟāṉ; ilakkuvaṉ iyampaluṟṟāṉ: 124

'muṉpu, niṉ tampi vantu caraṇ puka, "muṟai ilōyait


teṉ pulattu uyppeṉ" eṉṟu ceppiṉaṉ; ceruvil, nīyum,
aṉpiṉai uyirukku āki, "aṭaikkalam yāṉum" eṉṟi
eṉpatu karuti, aṇṇal, maṟaintu niṉṟu eytatu' eṉṟāṉ. 125

ilakkuvaṉ uraikēṭṭa vāliyiṉ maṉa māṟṟam

kavi kulattu aracu, aṉṉa kaṭṭurai karuttil koṇṭāṉ;


aviyuṟu maṉattaṉ āki, 'aṟat tiṟaṉ aḻiyac ceyyāṉ
puviyiṭai aṇṇal' eṉpatu eṇṇiṉil porunta, muṉṉē
ceviyuṟu kēḷvic celvaṉ ceṉṉiyiṉ iṟaiñci, coṉṉāṉ: 126

'tāy eṉa uyirkku nalki, tarumamum, takavum, cālpum,


nī eṉa niṉṟa nampi! neṟiyiṉiṉ nōkkum nērmai
nāy eṉa niṉṟa empāl, navai aṟa uṇaralāmē?
tīyaṉa poṟutti' eṉṟāṉ - ciṟiyaṉa cintiyātāṉ. 127

irantaṉaṉ piṉṉum, 'entai! yāvatum eṇṇal tēṟṟāk


kuraṅku eṉak karuti, nāyēṉ kūṟiya maṉattuk koḷḷēl;
arantai vem piṟavi nōykkum aru maruntu aṉaiya aiyā!
varam tarum vaḷḷāl! oṉṟu kēḷ!' eṉa maṟittum colvāṉ: 128

irāmaṉait tutittu, vāli ōr varam vēṇṭutal

'ēvu kūr vāḷiyāl eytu, nāy aṭiyaṉēṉ


āvi pōm vēlaivāy, aṟivu tantu aruḷiṉāy;
mūvar nī! mutalvaṉ nī! muṟṟum nī! maṟṟum nī!
pāvam nī! tarumam nī! pakaiyum nī! uṟavum nī! 129

'puram elām eri ceytōṉ mutaliṉōr poru ilā


varam elām uruvi, eṉ vacai ilā valimai cāl
uram elām uruvi, eṉ uyir elām nukarum niṉ
caram alāl, piṟitu vēṟu uḷatu arō, tarumamē? 130

'"yāvarum evaiyum āy, irutuvum payaṉum āy,


pūvum nal veṟiyum ottu; oruva arum potumaiyāy
āva nī āvatu" eṉṟu aṟiviṉār aruḷiṉār;
tā arum patam eṉakku arumaiyō? taṉimaiyōy! 131

'uṇṭu eṉum tarumamē uruvamā uṭaiya niṟ


kaṇṭu koṇṭēṉ; iṉik kāṇa eṉ kaṭaveṉō?
paṇṭoṭu iṉṟu aḷavumē eṉ perum paḻaviṉait
taṇṭamē; aṭiyaṉēṟku uṟu patam taruvatē. 132

'maṟṟu iṉi utavi uṇṭō ? - vāṉiṉum uyarnta māṉak


koṟṟava! - niṉṉai, eṉṉaik kolliya koṇarntu, tollaic
ciṟṟiṉak kuraṅkiṉōṭum terivu uṟac ceyta ceykai,
veṟṟu aracu eyti, empi, vīṭṭu aracu eṉakku viṭṭāṉ. 133

'ōviya uruva! nāyēṉ uḷatu oṉṟu peṟuvatu uṉpāl;


pū iyal naṟavam mānti, punti vēṟu uṟṟa pōḻtil,
tīviṉai iyaṟṟamēṉum, empimēl cīṟi, eṉmēl

Page 38 of 113
Untitled 6 2008.04.22. 9:07

ēviya pakaḻi eṉṉum kūṟṟiṉai ēval' eṉṟāṉ. 134

'iṉṉam oṉṟu irappatu uṇṭāl; empiyai, umpimārkaḷ


"taṉ muṉaik kolvittāṉ" eṉṟu ikaḻvarēl, taṭutti, takkōy!
muṉmuṉē moḻintāy aṉṟē, ivaṉ kuṟai muṭippatu? aiyā!
piṉ ivaṉ viṉaiyiṉ ceykai ataṉaiyum piḻaikkal āmō? 135

aṉumaṉiṉ āṟṟalaik kuṟittu vāli irāmaṉukkuk kūṟutal

'maṟṟu ilēṉ eṉiṉum, māya arakkaṉai vāliṉ paṟṟi,


koṟṟava! niṉkaṇ tantu, kurakku iyal toḻilum kāṭṭap
peṟṟileṉ; kaṭanta colliṉ, payaṉ ilai; piṟitu oṉṟēṉum,
"uṟṟatu ceyka!" eṉṟālum, uriyaṉ iv aṉumaṉ eṉṟāṉ. 136

'aṉumaṉ eṉpavaṉai - āḻi aiya! - niṉ ceyya ceṅ kait


taṉu eṉa niṉaiti; maṟṟu, eṉ tampi niṉ tampi āka
niṉaiti; ōr tuṇaivar iṉṉōr aṉaiyavar ilai; nī, īṇṭu, av
vaṉitaiyai nāṭik kōṭi - vāṉiṉum uyarnta tōḷāy!' 137

cukkirīvaṉukku vāli uraitta uṟuti moḻikaḷ

eṉṟu, avaṟku iyampi, piṉṉar, iruntaṉaṉ iḷavaltaṉṉai


vaṉ tuṇait taṭak kai nīṭṭi vāṅkiṉaṉ taḻuvi, 'mainta!
oṉṟu uṉakku uraippatu uṇṭāl; uṟuti aḵtu uṇarntu kōṭi;
kuṉṟiṉum uyarnta tōḷāy! varuntalai!' eṉṟu kūṟum: 138

'maṟaikaḷum, muṉivar yārum, malarmicai ayaṉum, maṟṟait


tuṟaikaḷiṉ muṭivum, collum tuṇi poruḷ, tiṇi vil tūkki,
aṟai kaḻal irāmaṉ āki, aṟa neṟi niṟutta vantatu;
iṟai oru caṅkai iṉṟi eṇṇuti; eṇṇam mikkōy! 139

'niṟkiṉṟa celvam vēṇṭi neṟi niṉṟa poruḷkaḷ ellām


kaṟkiṉṟatu, ivaṉ taṉ nāmam; karutuvatu ivaṉaik kaṇṭāy;
poṉ kuṉṟam aṉaiya tōḷāy! potu niṉṟa talaimai nōkkiṉ,
eṟ koṉṟa valiyē cālum; itaṟku oṉṟum ētu vēṇṭā. 140

'kaitavam iyaṟṟi, yāṇṭum kaḻippa aruṅ kaṇakku il tīmai


vaikalum purintuḷārum, vāṉ uyar nilaiyai, vaḷḷal
eytavar peṟuvar eṉṟāl, iṇai aṭi iṟaiñci, ēval
ceytavar peṟuvatu, aiyā! ceppal ām cīrmaittu āmō? 141

'arumai eṉ, vitiyiṉārē utavuvāṉ amaintakālai?


irumaiyum eytiṉāy; maṟṟu iṉic ceyaṟpālatu eṇṇiṉ,
tiru maṟu mārpaṉ ēval ceṉṉiyil cērtti, cintai
orumaiyiṉ niṟuvi, mummai ulakiṉum uyarti aṉṟē. 142

'mata iyal kurakkuc ceykai mayarvoṭu māṟṟi, vaḷḷal


utaviyai uṉṉi, āvi uṟṟiṭattu utavukiṟṟi;
pataviyai evarkkum nalkum paṇṇavaṉ paṇitta yāvum
citaivu ila ceytu, noytiṉ tīrvu arum piṟavi tīrti. 143

'araciyal - pāram pūrittu ayarntaṉai ikaḻātu, aiyaṉ


marai malarp pātam nīṅkā vāḻuti; maṉṉar eṉpār
eri eṉaṟku uriyār eṉṟē eṇṇuti; eṇṇam yāvum
puriti; "ciṟṟaṭimai kuṟṟam poṟuppar" eṉṟu eṇṇavēṇṭā. 144

Page 39 of 113
Untitled 6 2008.04.22. 9:07

cukkirīvaṉai irāmaṉiṭam aṭaikkalamākki, vāli vaṇaṅkutal

eṉṉa, it takaiya āya uṟutikaḷ yāvum, ēṅkum


piṉṉavaṟku iyampi, niṉṟa pēr eḻilāṉai nōkki,
'maṉṉavarkku aracaṉ mainta! maṟṟu ivaṉ cuṟṟattōṭum
uṉ aṭaikkalam' eṉṟu uyttē, uyar karam ucci vaittāṉ. 145

aṅkataṉ varukai

vaittapiṉ, urimait tampi mā mukam nōkki, 'vallai


uyttaṉai koṇarti, uṉ taṉ ōṅku aru makaṉai' eṉṉa,
at talai avaṉai ēvi aḻaittaliṉ, aṇaintāṉ eṉpa,
kaittalattu uvari nīraik kalakkiṉāṉ payanta kāḷai. 146

aṅkataṉ tantaiyaik kaṇṭu pulamputal

cuṭaruṭai matiyam eṉṉat tōṉṟiṉaṉ; tōṉṟi, yāṇṭum


iṭaruṭai uḷḷattōrai eṇṇiṉum uṇarntilā tāṉ,
maṭaluṭai naṟu meṉ cēkkai malai aṉṟi, utira vārik
kaṭaliṭaik kiṭanta kātal tātaiyai, kaṇṇiṉ kaṇṭāṉ. 147

kaṇṭa kaṇ kaṉalum nīrum kurutiyum kāla, mālai,


kuṇṭalam alampukiṉṟa kuvavut tōḷ kuricil, tiṅkaḷ
maṇṭalam ulakil vantu kiṭantatu; am matiyiṉ mītā
viṇ talam taṉṉiṉ niṉṟu ōr mīṉ viḻunteṉṉa, vīḻntāṉ. 148

'entaiyē! entaiyē! iv eḻu tirai vaḷākattu, yārkkum,


cintaiyāl, ceykaiyāl, ōr tīviṉai ceytilātāy!
nontaṉai! atutāṉ niṟka, niṉ mukam nōkkik kūṟṟam
vantatē aṉṟō, añcātu? ār ataṉ valiyait tīrppār? 149

'taṟai aṭittatupōl tīrāt takaiya, it ticaikaḷ tāṅkum


kaṟaiyaṭikku aḻivu ceyta kaṇṭakaṉ neñcam, untaṉ
niṟai aṭik kōla vāliṉ nilaimaiyai niṉaiyum tōṟum,
paṟai aṭikkiṉṟa antap payam aṟap paṟantatu aṉṟē? 150

'kula varai, nēmik kuṉṟam, eṉṟu vāṉ uyarnta kōṭṭiṉ


talaikaḷum, niṉ poṉ - tāḷiṉ taḻumpu, iṉi, tavirnta aṉṟē?
malai koḷum aravum, maṟṟum, matiyamum, palavum tāṅki,
alai kaṭal kaṭaiya vēṇṭiṉ, ār iṉik kaṭaivar? - aiyā! 151

'pañciṉ mel aṭiyāḷ paṅkaṉ pātukam alātu, yātum


añcalittu aṟiyāc ceṅ kai āṇaiyāy! amarar yārum
eñcalar iruntār uṉṉāl; iṉ amutu īnta nīyō,
tuñciṉai; vaḷḷiyōrkaḷ, niṉṉiṉ yār collaṟpālār?' 152

aṅkataṉait taḻuvi, vāli tēṟṟutal

āyaṉa palavum paṉṉi, aḻuṅkiṉaṉ puḻuṅki, nōkki,


tī uṟu meḻukiṉ cintai urukiṉaṉ ceṅ kaṇ vāli,
'nī iṉi ayarvāy allai' eṉṟu taṉ neñcil pulli,
'nāyakaṉ, irāmaṉ, ceyta nalviṉaip payaṉ itu' eṉṟāṉ. 153

'tōṉṟalum, iṟattaltāṉum, tukaḷ aṟat tuṇintu nōkkiṉ,

Page 40 of 113
Untitled 6 2008.04.22. 9:07

mūṉṟu ulakattiṉōrkkum, mūlattē muṭinta aṉṟē?


yāṉ tavam uṭaimaiyāl, iv iṟuti vantu icaintatu; yārkkum
cāṉṟu eṉa niṉṟa vīraṉ tāṉ vantu, vīṭu tantāṉ. 154

'pālamai tavir nī; eṉ col paṟṟutiāyiṉ, taṉṉiṉ


mēl oru poruḷum illā meypporuḷ, villum tāṅki,
kāl tarai tōya niṉṟu, kaṭpulakku uṟṟatu ammā!
"māl tarum piṟavi nōykku maruntu" eṉa, vaṇaṅku, mainta! 155

'eṉ uyirkku iṟuti ceytāṉ eṉpatai iṟaiyum eṇṇātu,


uṉ uyirkku uṟuti ceyti; ivaṟku amar uṟṟatu uṇṭēl,
poṉ uyirttu oḷirum pūṇāy! potu niṉṟu, tarumam nōkki,
maṉṉuyirkku uṟuti ceyvāṉ malar aṭi cumantu vāḻti.' 156

vāli aṅkataṉai irāmaṉiṭam oppuvittal

eṉṟaṉaṉ, iṉaiya āya uṟutikaḷ yāvum colli,


taṉ tuṇait taṭak kai ārat taṉaiyaṉait taḻuvi, cālak
kuṉṟiṉum uyarnta tiṇ tōḷ kurakkuiṉattu aracaṉ, koṟṟap
poṉ tiṇi vayirap paim pūṇ puravalaṉ taṉṉai nōkki, 157

'ney aṭai neṭu vēl tāṉai nīl niṟa nirutar eṉṉum


tuy aṭai kaṉali aṉṉa tōḷiṉaṉ, toḻilum tūyaṉ;
poy aṭai uḷḷattārkkup pulappaṭāp pulava! maṟṟu uṉ
kaiyaṭai ākum' eṉṉa, irāmaṟkuk kāṭṭum kālai, 158

irāmaṉ aṅkataṉukku uṭaivāḷ aḷittalum, vāli viṇ ēkutalum

taṉ aṭi tāḻtalōṭum, tāmarait taṭaṅ kaṇāṉum,


poṉ uṭaivāḷai nīṭṭi, 'nī itu poṟutti' eṉṟāṉ;
eṉṉalum, ulakam ēḻum ēttiṉa; iṟantu, vāli,
an nilai tuṟantu, vāṉukku ap puṟattu ulakaṉ āṉāṉ. 159

vāliyiṉ kai nekiḻa, irāma pāṇam kaṭaluḷ tōyntu, irāmaṉiṭam mīḷtal

kai avaṇ nekiḻtalōṭum, kaṭuṅ kaṇai, kāla vāli


veyya mārpu akattuḷ taṅkātu uruvi, mēkku uyara mīp pōy,
tuyya nīrk kaṭaluḷ tōyntu, tūy malar amarar cūṭṭa,
aiyaṉ ven viṭāta koṟṟattu āvam vantu aṭaintatu aṉṟē. 160

mikaip pāṭalkaḷ

pērvuṟa valikkavum miṭukku il peṟṟiyār


nōvuṟa ulantaṉar; ataṉai nōkki, yāṉ
ārkalitaṉaik kaṭaintu, amutu koṇṭaṉeṉ;
pōr vali aḻintu pōy, puṟam tantu ōṭaleṉ. 27-1

āṟṟalaṉ vālikku āki, aruṅ katirp putalvaṉ mīṇṭum


ēṟṟiya cilai irāmaṉ iṇai aṭi iṟaiñci vīḻntu,
'tōṟṟumuṉ, āvikoṇṭu, it tol uṟai iruntēṉ; uṉṟaṉ
māṟṟamēvali āyc ceṉṟēṉ; uṭal vali māyntatu' eṉṟāṉ. 61-1

eṉṟalum, irāmaṉ, 'nīṅkaḷ iruvarum etirnta pōril,


oṉṟiṭum uṭaliṉālē urut terivu ariyatu āki,
koṉṟiṭu pāṇam ēvak kuṟittilēṉ; kuṟiyāl ceyta

Page 41 of 113
Untitled 6 2008.04.22. 9:07

maṉṟalar mālai cūṭṭi ēvutum, maṟittum' eṉṟāṉ. 61-2

irāmaṉ aḵtu uraippak kēṭṭē, iravi cēy ēḻatu ākum


tarātalattu atira ārttu, tam muṉōṉ muṉṉarc cella,
parāparam āya mērup paruppatam tōṟṟiṟṟu eṉṉa
karātalam maṭittu vāli kaṉal-tukaḷ civantu kāṭṭa, 61-3

civanta kaṇṇuṭai vāliyum, ceṅ katirc cēyum,


vevanta pōtu, avar iruvarum nōkkiṉṟa vēlai,
kavanta tampiyaik kaiyiṉāl eṭuttu, avaṉ uyirai
avanta maṟṟavaṉ ār uyir antakaṟku aḷippōṉ. 62-1

veṟṟi vīraṉatu aṭu kaṇai, avaṉ miṭal urattūṭu


uṟṟatu; ap puṟattu uṟāta muṉ, uṟu valik karattāl
paṟṟi, vāliṉum kāliṉum piṇittu, akappaṭuttāṉ;
koṟṟa veṅ koṭu maṟaliyum, ciratalam kulaintāṉ. 66-1

oṉṟāka niṉṉōṭu uṟum ceṟṟam illai;


ulakukku nāṉ ceytatu ōr kuṟṟam illai;
veṉṟu āḷvatē eṉṉil, vēṟu oṉṟum illai;
vīṇē piṭittu, eṉ taṉ mēl ampu viṭṭāy;
taṉ tātai mātā uṭaṉ kūṭi uṇṇat
taṇṇīr cumakkum tavattōṉai eytāṉ,
niṉ tātai; aṉṟēyum, nīyum piṭittāy;
neṟi paṭṭavāṟu iṉṟu nērpaṭṭatu āmē! 89-1

mā valac cūliyār vāḻttunarkku uyar varam


ōval aṟṟu utaval, niṉ oru taṉip peyar iyampu
āvalippu uṭaimaiyāl ākum; ap poruḷai ām
tēva! niṟ kaṇṭa eṟku aritu eṉō, tēriṉē? 128-1

iṭaikkalam allaṉ; ēviyatu ōr paṇi


kiṭaitta pōtu, atu ceyyum ik kēṇmaiyaṉ;
paṭaikkalak kaip paḻam pēr aruḷē! niṉatu
aṭaikkalam-aṭiyēṉ peṟṟa aiyaṉē. 158-1

8. tārai pulampuṟu paṭalam

tārai ceyti kēṭṭu vantu, vālimēl vīḻntu aḻutalum

vāliyum ēka, yārkkum varampu ilā ulakil iṉpam


pāliyā, muṉṉar niṉṟa pariti cēy ceṅ kai paṟṟi,
āl ilaip paḷḷiyāṉum, aṅkataṉōṭum, pōṉāṉ;
vēl viḻit tārai kēṭṭāḷ; vantu, avaṉ mēṉi vīḻntāḷ. 1

kuṅkumam koṭṭi eṉṉa, kuvi mulaik kuvaṭṭukku otta


poṅku veṅ kuruti pōrppa, puri kuḻal civappa, poṉ - tōḷ
aṅku avaṉ alaṅkal mārpil puraṇṭaṉaḷ - akaṉṟa cekkar,
veṅ katir vicumpil tōṉṟum miṉ eṉat tikaḻum meyyāḷ. 2

vēyṅ kuḻal, viḷari nal yāḻ, vīṇai, eṉṟu iṉaiya nāṇa,


ēṅkiṉaḷ; iraṅki vimmi urukiṉaḷ; iru kai kūppit
tāṅkiṉaḷ talaiyil; cōrntu, carintu tāḻ kuḻalkaḷ taḷḷi,
ōṅkiya kuralāl paṉṉi, iṉaiyaṉa uraikkaluṟṟāḷ: 3

Page 42 of 113
Untitled 6 2008.04.22. 9:07

tāraiyiṉ pulampal

'varai cēr tōḷiṭai nāḷum vaikuvēṉ,


karai cērā iṭar vēlai kaṇṭilēṉ;
urai cēr ār uyirē! eṉ uḷḷamē!
araicē! yāṉ itu kāṇa añciṉēṉ. 4

'tuyarālē tolaiyāta eṉṉaiyum,


payirāyō? pakaiyāta paṇpiṉāy!
ceyir tīrāy, viti āṉa teyvamē!
uyir pōṉāl, uṭalārum uyvarō? 5

'naṟitu ām nal amiḻtu uṇṇa nalkaliṉ,


piṟiyā iṉ uyir peṟṟa peṟṟi, tām
aṟiyārō namaṉār? atu aṉṟu eṉiṉ,
ciṟiyārō, upakāram cintiyār? 6

'aṇaṅku ār pākaṉai ācaitōṟum uṟṟu,


uṇaṅkā nāḷ malar tūy, uḷ aṉpiṉāl
iṇaṅkā, kālam iraṇṭoṭu oṉṟiṉum
vaṇaṅkātu, it tuṇai vaika vallaiyō? 7

'"varai ār tōḷ poṭi āṭa vaikuvāy!


tarai mēlāy! uṟu taṉmai ītu?" eṉak
karaiyātēṉ iṭu pūcal kaṇṭum, oṉṟu
uraiyāy, eṉvayiṉ ūṉam yāvatō? 8

'naiyā niṉṟaṉeṉ, nāṉ iruntu iṅṅaṉ;


mey vāṉōr tiru nāṭu mēviṉāy;
aiyā! nī eṉatu āvi eṉpatum,
poyyō? poy uraiyāta puṇṇiyā! 9

'ceru ār tōḷa! niṉ cintai uḷēṉ eṉṉiṉ,


maruvār veñ caram eṉaiyum vavvumāl;
oruvēṉuḷ uḷai ākiṉ, uytiyāl;
iruvēmuḷ iruvēm iruntilēm. 10

'"entāy! nī amiḻtu īya, yām elām


uyntēm" eṉṟu, upakāram uṉṉuvār,
nantā nāḷmalar cinti, naṇpoṭum
vantārō etir, vāṉ uḷōr elām? 11

'ōyā vāḷi oḷittu niṉṟu eyvāṉ


ēyā vanta irāmaṉ eṉṟu uḷāṉ,
vāyāl ēyiṉaṉ eṉṉiṉ, vāḻvu elām
īyāyō? amiḻtēyum īkuvāy! 12

'coṟṟēṉ, muntuṟa; aṉṉa col koḷāy;


"aṟṟāṉ, aṉṉatu ceykalāṉ" eṉā,
uṟṟāy, umpiyai; ūḻi kāṇum nī,
iṟṟāy; nāṉ uṉai eṉṟu kāṇkeṉō? 13

'nīṟu ām, mēruvum, nī nerukkiṉāl;


māṟu ōr vāḷi, uṉ mārpai īrvatō?
tēṟēṉ yāṉ itu; tēvar māyamō?

Page 43 of 113
Untitled 6 2008.04.22. 9:07

vēṟu ōr vāli kolām, viḷintuḷāṉ? 14

'takai nēr vaṇ pukaḻ niṉṟu, tampiyār,


pakai nērvār uḷar āṉa paṇpiṉāl,
uka nēr cinti ulantu aḻintaṉaṉ;
makaṉē! kaṇṭilaiyō, nam vāḻvu elām? 15

'aru maintu aṟṟam akaṟṟum villiyār,


oru maintaṟkum aṭātatu uṉṉiṉār;
tarumam paṟṟiya takkavarkku elām,
karumam kaṭṭaḷai eṉṟal kaṭṭatō?' 16

aṉumaṉ vālikku iṟutik kaṭaṉ ceytu, irāmaṉiṭam ceṉṟu nikaḻntaṉa kūṟal

eṉṟāḷ, iṉṉaṉa paṉṉi, iṉṉalōṭu


oṉṟu āṉāḷ; uṇarvu ētum uṟṟilāḷ;
niṉṟāḷ; an nilai nōkki, nīti cāl,
vaṉ tāḷ māl varai aṉṉa, māruti, 17

maṭavārāl, a(m) maṭantai muṉṉar vāḻ


iṭam mēvumpaṭi ēvi, vālipāl
kaṭaṉ yāvum kaṭaikaṇṭu, kaṇṇaṉōṭu
uṭaṉ āy, uṟṟatu elām uṇarttalum, 18

cūriyaṉ maṟaivum, irāmaṉ irāppoḻutaik kaḻitta vakaiyum

akam vēr aṟṟu uka vīcu arukkaṉār,


pukaḻ mēlaik kiri pukka pōḻtiṉil,
nakamē otta kurakku nāyakaṉ
mukamē ottatu, mūri maṇṭilam. 19

maṟaintāṉ mālai arukkaṉ; vaḷḷiyōṉ


uṟaintāṉ, maṅkai tiṟattai uṉṉuvāṉ;
kuṟaintāṉ, neñcu kuḻaintu aḻuṅkuvāṉ,
niṟaintu ār kaṅkuliṉ vēlai nīntiṉāṉ. 20

9. araciyaṟ paṭalam

irāmaṉ cukkirīvaṉukku muṭi cūṭṭumāṟu iḷavalaip paṇittal

putalvaṉ poṉ makuṭam poṟuttalāl,


mutalvaṉ, pēr uvakaikku muntuvāṉ,
utavum pūmakaḷ cēra, oṇ malark
katavam ceyya karattiṉ nīkkiṉāṉ. 1

atu kālattil, aruṭku nāyakaṉ,


mati cāl tampiyai vallai ēviṉāṉ-
'katirōṉ maintaṉai, aiya! kaikaḷāl,
vitiyāl mauli milaiccuvāy' eṉā, 2

muṭicūṭṭutaṟku vēṇṭuvaṉa koṇara aṉumaṉai ēva, avaṉ avvitam ceytal

appōtē, aruḷ niṉṟa aṇṇalum,


meyp pōr mārutitaṉṉai, 'vīra! nī,
ippōtē koṇarka, iṉṉa cey viṉaikku

Page 44 of 113
Untitled 6 2008.04.22. 9:07

oppu ām yāvaiyum' eṉṟu uṇarttalum, 3

maṇṇum nīr mutal maṅkalaṅkaḷum,


eṇṇum poṉ muṭi mutala yāvaiyum,
naṇṇum vēlaiyil, nampi tampiyum,
tiṇṇam ceyvaṉa ceytu, cemmalai, 4

cukkirīvaṉukku muṭi cūṭṭutal

maṟaiyōr āci vaḻaṅka, vāṉuḷōr


naṟai tōy nāḷmalar tūva, nal neṟikku
iṟaiyōṉ taṉ iḷaiyōṉ, av ēntalai,
tuṟaiyōr nūl muṟai mauli cūṭṭiṉāṉ. 5

taṉṉai vaṇaṅkiya cukkirīvaṉukku irāmaṉiṉ aṟivurai

poṉ mā mauli puṉaintu, poy ilāṉ,


taṉ māṉak kaḻal tāḻum vēlaiyil,
naṉ mārpil taḻuvuṟṟu, nāyakaṉ,
coṉṉāṉ, muṟṟiya colliṉ ellaiyāṉ; 6

'īṉṭuniṉṟu ēki, nī niṉ iyalpu amai irukkai eyti,


vēṇṭuva marapiṉ eṇṇi, viti muṟai iyaṟṟi, vīra!
pūṇṭa pēr aracukku ēṟṟa yāvaiyum purintu, pōril
māṇṭavaṉ maintaṉōṭum vāḻti, nal tiruviṉ vaiki. 7

vāymai cāl aṟiviṉ vāytta mantira māntarōṭum,


tīmai tīr oḻukkiṉ vanta tiṟat toḻil maṟavarōṭum,
tūymai cāl puṇarcci pēṇi, tukaḷ aṟu toḻilai āki,
cēymaiyōṭu aṇimai iṉṟi, tēvariṉ teriya niṟṟi. 8

'"pukai uṭaittu eṉṉiṉ, uṇṭu poṅku aṉal aṅku" eṉṟu uṉṉum


mikai uṭaittu ulakam; nūlōr viṉaiyamum vēṇṭaṟpāṟṟē;
pakaiyuṭaic cintaiyārkkum, payaṉ uṟu paṇpiṉ tīrā
nakaiyuṭai mukattai āki, iṉ urai nalku, nāvāl. 9

'tēvarum veḵkaṟku otta ceyir aṟu celvam aḵtu uṉ


kāvalukku uriyatu eṉṟāl, aṉṉatu karutik kāṇṭi;
ē varum iṉiya naṇpar, ayalavar, viravār, eṉṟu im
mūvakai iyalōr āvar, muṉaivarkkum ulaka muṉṉē. 10

'ceyvaṉa ceytal, yāṇṭum tīyaṉa cintiyāmai,


vaivaṉa vantapōtum vacai ila iṉiya kūṟal,
meyyaṉa vaḻaṅkal, yāvum mēviṉa veḵkal iṉmai,
uyvaṉa ākkit tammōṭu uyarvaṉa; uvantu ceyvāy. 11

'ciṟiyar eṉṟu ikaḻntu nōvu ceyvaṉa ceyyal; maṟṟu, in


neṟi ikaḻntu, yāṉ ōr tīmai iḻaittalāl, uṇarcci nīṇṭu,
kuṟiyatu ām mēṉi āya kūṉiyāl, kuvavut tōḷāy!
veṟiyaṉa eyti, noytiṉ ven tuyark kaṭaliṉ vīḻntēṉ. 12

'"maṅkaiyar poruṭṭāl eytum māntarkku maraṇam" eṉṟal,


caṅkai iṉṟu uṇarti; vāli ceykaiyāl cālum; iṉṉum,
aṅku avar tiṟattiṉāṉē, allalum paḻiyum ātal
eṅkaḷiṉ kāṇṭi aṉṟē; itaṟku vēṟu uvamai uṇṭō ? 13

Page 45 of 113
Untitled 6 2008.04.22. 9:07

'"nāyakaṉ allaṉ; nammai naṉi payantu eṭuttu nalkum


tāy" eṉa, iṉitu pēṇi, tāṅkuti tāṅkuvārai;
āyatu taṉmaiyēṉum, aṟavarampu ikavā vaṇṇam,
tīyaṉa vantapōtu, cuṭutiyāl tīmaiyōrai. 14

'iṟattalum piṟattaltāṉum eṉpaṉa iraṇṭum, yāṇṭum,


tiṟattuḷi nōkkiṉ, ceyta viṉai tarat terinta aṉṟē?
puṟattu iṉi uraippatu eṉṉē? pūviṉmēl puṉitaṟkēṉum,
aṟattiṉatu iṟuti, vāḻnāṭku iṟuti; aḵtu uṟuti, aṉpa! 15

'ākkamum, kēṭum, tām cey aṟattoṭu pāvam āya


pōkki, vēṟu uṇmai tēṟār, poru arum pulamai nūlōr;
tākkiṉa oṉṟōṭu oṉṟu tarukkuṟum ceruvil, takkōy!
pākkiyam aṉṟi, eṉṟum, pāvattaip paṟṟalāmō? 16

cukkirīvaṉiṭam mārik kālam ceṉṟa piṉ, cēṉaiyōṭum varumāṟu irāmaṉ kūṟal

'"iṉṉatu takaimai" eṉpa, iyalpuḷi marapiṉ eṇṇi,


maṉ aracu iyaṟṟi, eṉkaṇ maruvuḻi mārik kālam
piṉṉuṟu muṟaiyiṉ, uṉ taṉ peruṅ kaṭaṟ cēṉaiyōṭum
tuṉṉuti; pōti' eṉṟāṉ, cuntaraṉ. avaṉum colvāṉ: 17

cukkirīvaṉ irāmaṉaik kiṭkintaiyil vantu vacikka vēṇṭutalum, irāmaṉ maṟutturaittalum

'"kuraṅku uṟai irukkai" eṉṉum kuṟṟamē kuṟṟam allāl,


araṅku eḻu tuṟakka nāṭṭukku aracu eṉal ākum aṉṟē,
maram kiḷar aruvik kuṉṟam; vaḷḷal! nī, maṉattiṉ emmai
iraṅkiya paṇi yām ceyya, iruttiyāl, cil nāḷ, empāl. 18

'arintama! niṉṉai aṇmi, aruḷukkum uriyēm āki,


pirintu, vēṟu eytum celvam veṟumaiyiṉ piṟitu aṉṟāmāl;
karun taṭaṅ kaṇṇiṉāḷai nāṭal ām kālamkāṟum
iruntu, aruḷ taruti, emmōṭu' eṉṟu, aṭi iṇaiyiṉ vīḻntāṉ. 19

ēntalum, itaṉaik kēḷā, iṉ iḷa muṟuval nāṟa,


'vēntu amai irukkai, empōl viratiyar viḻaitaṟku ovvā;
pōntu avaṇ iruppiṉ, emmaip pōṟṟavē poḻutu pōmāl;
tērntu, iṉitu iyaṟṟum uṉ taṉ araciyal tarumam tīrti. 20

'ēḻ - iraṇṭu āṇṭu, yāṉ pōntu eri vaṉattu irukka ēṉṟēṉ;


vāḻiyāy! aracar vaikum vaḷa nakar vaikal ollēṉ;
pāḻi am taṭan tōḷ vīra! pārttilaipōlum aṉṟē!
yāḻ icai moḻiyōṭu aṉṟi, yāṉ uṟum iṉpam eṉṉō? 21

'"tēvi vēṟu arakkaṉ vaitta cēmattuḷ iruppa, tāṉ taṉ


āvipōl tuṇaivarōṭum aḷaviṭaṟku ariya iṉpam
mēviṉāṉ, irāmaṉ" eṉṟāl, aiya! iv veyya māṟṟam,
mūvakai ulakam muṟṟum kālattum, muṟṟa vaṟṟō? 22

'illaṟam tuṟantilātōr iyaṟkaiyai iḻantum, pōriṉ


vil aṟam tuṟantum, vāḻvēṟku, iṉṉaṉa, mēṉmai illāc
cil aṟam; purintu niṉṟa tīmaikaḷ tīrumāṟu,
nal aṟam toṭarnta nōṉpiṉ, navai aṟa nōṟpal nāḷum. 23

Page 46 of 113
Untitled 6 2008.04.22. 9:07

'nāṉku tiṅkaḷ ceṉṟapiṉ cēṉaiyuṭaṉ varuka' eṉa irāmaṉ kūṟutal

'araciyaṟku uriya yāvum āṟṟuḻi āṟṟi, āṉṟa


karai ceyaṟku ariya cēṉaik kaṭaloṭum, tiṅkaḷ nāṉkiṉ
viracuka, eṉpāl; niṉṉai vēṇṭiṉeṉ, vīra!' eṉṟāṉ -
urai ceyaṟku eḷitum āki, aritum ām oḻukkil niṉṟāṉ. 24

cukkirīvaṉ irāmaṉai vaṇaṅkic cellutal

maṟittu oru māṟṟam kūṟāṉ, 'vāṉ uyar tōṟṟattu aṉṉāṉ


kuṟippu aṟintu oḻukal mātō, kōtu ilar ātal' eṉṉā;
neṟip paṭa, kaṇkaḷ poṅki nīr vara, neṭitu tāḻntu,
poṟippa arun tuṉpam muṉṉā, kavi kulattu aracaṉ pōṉāṉ. 25

taṉṉai vaṇaṅkiya aṅkataṉukku irāmaṉiṉ aṟivurai

vāli kātalaṉum āṇṭu, malar aṭi vaṇaṅkiṉāṉai,


nīla mā mēkam aṉṉa neṭiyavaṉ, aruḷiṉ nōkki,
'cīlam nī uṭaiyai ātal, ivaṉ ciṟu tātai eṉṉā,
mūlamē tanta nuntai ām eṉa, muṟaiyiṉ niṟṟi.' 26

eṉṉa, maṟṟu iṉaiya kūṟi, 'ēku avaṉ-toṭara' eṉṟāṉ;


poṉ aṭi vaṇaṅki, maṟṟu ap pukaḻuṭaik kuricil pōṉāṉ;
piṉṉar, mārutiyai nōkki, 'pēr eḻil vīra! nīyum,
aṉṉavaṉ aracukku ēṟṟatu āṟṟuti, aṟiviṉ' eṉṟāṉ. 27

'nāṉ iṅkiruntu aṭimai ceyvēṉ' eṉa aṉumaṉ kūṟal

poyttal il uḷḷattu aṉpu poḻikiṉṟa puṇarcciyālum,


'it talai iruntu, nāyēṉ, ēyiṉa eṉakkut takka
kait toḻil ceyvēṉ' eṉṟu, kaḻal iṇai vaṇaṅkum kālai,
meyt talai niṉṟa vīraṉ, iv urai viḷampi viṭṭāṉ: 28

aṉumaṉaik kiṭkintaikkuc cellumāṟu, irāmaṉ uraittal

'nirampiṉāṉ oruvaṉ kātta niṟai aracu iṟuti niṉṟa


varampu ilātataṉai, maṟṟu ōr talaimakaṉ valitiṉ koṇṭāl,
arumpuva, nalaṉum tīṅkum; ātaliṉ, aiya! niṉpōl
perum poṟai aṟiviṉōrāl, nilaiyiṉaip peṟuvatu ammā! 29

'āṉṟavaṟku uriyatu āya araciṉai niṟuvi, appāl,


ēṉṟu eṉakku uriyatu āṉa karumamum iyaṟṟaṟku otta
cāṉṟavar, niṉṉiṉ illai; ātalāl, tarumamtāṉē
pōṉṟa nī, yāṉē vēṇṭa, at talai pōti' eṉṟāṉ. 30

aṉumaṉ kiṭkintai cella, irāma ilakkuvar vēṟu ōr malaikkuc cellutal

āḻiyāṉ aṉaiya kūṟa, 'āṇai ītu āyiṉ, aḵtē,


vāḻiyāy! puriveṉ' eṉṟu vaṇaṅki, mārutiyum pōṉāṉ;
cūḻi māl yāṉai aṉṉa tampiyum, tāṉum tollai
ūḻi nāyakaṉum, vēṟu ōr uyar taṭaṅ kuṉṟam uṟṟār. 31

cukkirīvaṉ aracu ceytu, iṉitu iruttal

āriyaṉ aruḷiṉ pōyt taṉ akal malai akattaṉ āṉa

Page 47 of 113
Untitled 6 2008.04.22. 9:08

cūriyaṉ makaṉum, māṉat tuṇaivarum, kiḷaiyum, cuṟṟa,


tāraiyai vaṇaṅki, aṉṉāḷ tāy eṉa, tantai muntaic
cīriyaṉ collē eṉṉa, cevvitiṉ aracu ceytāṉ. 32

vaḷa aracu eyti, maṟṟai vāṉara vīrar yārum


kiḷaiñariṉ utava, āṇai kiḷar ticai aḷappa, kēḷōṭu,
aḷavu ilā āṟṟal āṇmai aṅkataṉ, aṟam koḷ celvattu
iḷavaracu iyaṟṟa, ēvi, iṉitiṉiṉ iruntāṉ, ippāl. 33

mikaip pāṭalkaḷ

vaḷḷalum, avaṇ niṉṟu ēki, mataṅkaṉatu irukkai āṉa


veḷḷa vāṉ kuṭumik kuṉṟattu oru ciṟai mēvi, meymmai
aḷḷuṟu kātal tampi, aṉpiṉāl amaikkappaṭṭa
eḷḷal il cālai eyti, iṉitiṉiṉ irunta kālai, 33-1

10. kārkālap paṭalam

cūriyaṉ teṉ ticaiyil otuṅkiya kāṭci

mā iyal vaṭa ticai niṉṟu, vāṉavaṉ,


ōviyamē eṉa oḷik kaviṉ kulām
tēviyai nāṭiya, munti, teṉ ticaikku
ēviya tūtu eṉa, iravi ēkiṉāṉ. 1

maḻai vāṉiṉ tōṟṟam

pai aṇaip pal talaip pāntaḷ ēntiya


moy nilat takaḷiyil, muḻaṅku nīr neyiṉ,
veyyavaṉ viḷakkamā, mērup poṉ tiri,
mai eṭuttu ottatu - maḻaitta vāṉamē. 2

naṇṇutal aruṅ kaṭal nañcam nuṅkiya


kaṇṇutal kaṇṭattiṉ kāṭci ām eṉa
viṇṇakam iruṇṭatu; veyiliṉ veṅ katir
taṇṇiya melintaṉa; taḻaitta, mēkamē. 3

nañciṉiṉ, naḷir neṭuṅ kaṭaliṉ, naṅkaiyar


añcaṉa nayaṉattiṉ, aviḻnta kūntaliṉ,
vañcaṉai arakkartam vaṭiviṉ, ceykaiyiṉ,
neñciṉiṉ, iruṇṭatu - nīla vāṉamē. 4

miṉṉalum iṭiyum

nāṭkaḷil, naḷir kaṭal nāram nā uṟa


vēṭkaiyiṉ parukiya mēkam, miṉṉuva,
vāṭ kaikaḷ mayaṅkiya ceruviṉ, vār matap
pūṭkaikaḷ niṟatta puṇ tiṟappa pōṉṟavē. 5

nīl niṟap peruṅ kari niraitta nīrttu eṉa,


cūl niṟa mukiṟ kulam, tuvaṉṟi, cūḻ tirai
māl niṟa neṭuṅ kaṭal vāri, mūri vāṉ
mēl niraittuḷatu eṉa, muḻakkam mikkatē. 6

arip perum peyaravaṉ mutaliṉōr aṇi,

Page 48 of 113
Untitled 6 2008.04.22. 9:08

virippavum ottaṉa; veṟpu mītu, tī


erippavum ottaṉa; ēcu il ācaikaḷ
cirippavum ottaṉa; - terinta miṉ elām. 7

mātirak karumakaṉ, mārik kār maḻai -


yātiṉum iruṇṭa viṇ - iruntaik kuppaiyiṉ,
kūtir veṅ kāl neṭun turuttik kōḷ amaittu,
ūtu veṅ kaṉal umiḻ ulaiyum, ottatē. 8

cūṭiṉa maṇi muṭit tukaḷ il viñcaiyar


kūṭu uṟai nīkkiya kuruti vāṭkaḷum,
āṭavar peyar toṟum ācai yāṉaiyiṉ
ōṭaikaḷ oḷi piṟaḻvaṉavum, ottatē. 9

pirintu uṟai makaḷirum, pilatta pāntaḷum,


erintu uyir naṭuṅkiṭa, iraviyiṉ katir
arintaṉa ām eṉa, acaṉi nā eṉa,
virintaṉa ticaitoṟum - micaiyiṉ miṉ elām. 10

ūtaik kāṟṟu vīcutal

talaimaiyum - kīḻmaiyum tavirtal iṉṟiyē,


malaiyiṉum marattiṉum maṟṟum muṟṟiṉum,
vilai niṉaintu uḷa vaḻi vilaṅkum vēcaiyar
ulaivuṟum maṉam eṉa, ulāya ūtaiyē. 11

aḻuṅkuṟu makaḷir, tam aṉpart tīrntavar,


puḻuṅkuṟu puṇar mulai kotippap pukku ulāy,
koḻuṅ kuṟait tacai eṉa īrntu koṇṭu, atu
viḻuṅkuṟu pēy eṉa, vāṭai vīṅkiṟṟē. 12

paruva maḻai poḻital

ārttu eḻu tukaḷ vicumpu aṭaittalāṉum, miṉ


kūrttu eḻu vāḷ eṉap piṟaḻum koṭpiṉum,
tārp perum paṇaiyiṉ viṇ taḻaṅku kāriṉum,
pōrp peruṅ kaḷam eṉap polintatu - umparē. 13

iṉ nakaic caṉakiyaip pirinta ēntalmēl,


maṉmataṉ malark kaṇai vaḻaṅkiṉāṉ eṉa,
poṉ neṭuṅ kuṉṟiṉmēl poḻinta, tāraikaḷ -
miṉṉoṭum tuvaṉṟiṉa mēka rāciyē. 14

kalliṭaip paṭum tuḷit tivalai, kār iṭu


villiṭaic caram eṉa, vicaiyiṉ vīḻntaṉa;
celliṭaip piṟanta ceṅ kaṉalkaḷ cintiṉa,
alliṭai, maṇi ciṟantu, aḻal iyaṟṟalpōl. 15

maḷḷarkaḷ maṟu paṭai, māṉa yāṉaimēl


veḷḷi vēl eṟivaṉa pōṉṟa; mēkaṅkaḷ;
taḷḷa arum tuḷi paṭa, takarntu cāy kiri,
puḷḷi veṅ kaṭa kari puraḷva pōṉṟavē. 16

vāṉ iṭu taṉu, neṭuṅ karuppu vil; maḻai,


mīṉ neṭuṅ koṭiyavaṉ; pakaḻi, vīḻ tuḷi;

Page 49 of 113
Untitled 6 2008.04.22. 9:08

tāṉ neṭuñ cār tuṇai pirinta taṉmaiyar


ūṉuṭai uṭampu elām ukkatu ottatē. 17

'tīrttaṉum kavikaḷum ceṟintu, nam pakai


pērttaṉar iṉi' eṉap pēci, vāṉavar
ārtteṉa, ārttaṉa mēkam; āy malar
tūrttaṉa ottaṉa, tuḷḷi veḷḷamē. 18

vaṇṇa vil karatalattu arakkaṉ, vāḷiṉaṉ,


viṇṇiṭaik kaṭitu koṇṭu ēkum vēlaiyil,
peṇṇiṉukku aruṅ kalam aṉaiya peyvaḷai
kaṇ eṉa, poḻintatu-kāla māriyē. 19

parañcuṭarp paṇṇavaṉ, paṇṭu, viṇ toṭar


puram cuṭa viṭu caram puraiyum miṉ iṉam,
aram cuṭap poṟi nimir ayiliṉ, āṭavar
uram cuṭa uḷaintaṉar, pirintuḷōr elām. 20

poruḷ tarap pōyiṉarp pirinta poy uṭaṟku,


uruḷtaru tērmicai uyirkoṇṭu uyttalāṉ,
maruḷtaru piriviṉ nōy mācuṇam keṭa,
karuṭaṉaip poruviṉ-kāla māriyē. 21

muḻaṅkiṉa muṟai muṟai mūri mēkam, nīr


vaḻaṅkiṉa, miṭaivaṉa, - māṉa yāṉaikaḷ,
taḻaṅkiṉa, poḻi matat tivalai tāḻtarap
puḻuṅkiṉa, etir etir poruva pōṉṟavē. 22

vicaikoṭu mārutam maṟittu vīcalāl,


acaivuṟu ciṟu tuḷi appu māriyiṉ,
icaivuṟa eyvaṉa iyaivavāy, irun
ticaiyoṭu ticai ceruc ceytal ottavē. 23

maram ceṭi koṭikaḷ polivuṭaṉ pūttal

viḻaivuṟu poruḷ tarap pirinta vēntar vantu


uḻai uṟa, uyir uṟa uyirkkum mātariṉ,
maḻai uṟa, mā mukam malarntu tōṉṟiṉa,
kuḻai uṟap polintaṉa-ulavaik kompu elām. 24

pāṭalam vaṟumai kūra, pakalavaṉ pacumai kūra,


kōṭalkaḷ perumai kūra, kuvalayam ciṟumai kūra,
āṭiṉa mayilkaḷ; pēcātu aṭaṅkiṉa kuyilkaḷ - aṉpar
kēṭuṟat taḷarntār pōṉṟum, tiru uṟak kiḷarntār pōṉṟum. 25

nāl niṟac curumpum, vaṇṭum, nava maṇi aṇiyiṉ cāra,


tēṉ uka malarntu cāynta cēyitaḻk kāntaṭ cem pū,
'vēṉilai veṉṟatu ammā, kār!' eṉa viyantu nōkki,
mā nilak kiḻatti kaikaḷ maṟittaṉa pōṉṟa maṉṉō. 26

vāḷ eyiṟṟu aravam pōla vāṉ talai tōṉṟa vārnta


tāḷuṭaik kōṭal tammait taḻīiyiṉa, kātal taṅka
mīḷala; avaiyum aṉṉa viḻaivaṉa, uṇarvu vīnta
kōḷ aravu eṉṉap piṉṉi, avaṟṟoṭum kuḻaintu cāynta. 27

Page 50 of 113
Untitled 6 2008.04.22. 9:08

intira kōpaṅkaḷ eṅkum iyaṅkutal

eḷ iṭa iṭamum iṉṟi eḻuntaṉa ilaṅku kōpam,


taḷḷuṟa, talaivar tammaip pirintu, avar taḻīiya tūmak
kaḷḷuṭai ōtiyār tam kalaviyil, palakāl kāṉṟa
veḷḷaṭait tampal kuppai citarnteṉa, virinta mātō. 28

malai aruviyil malarkaḷ aṭittu varutal

tīm kaṉi nāval ōṅkum cēṇ uyar kuṉriṉ, cem poṉ


vāṅkiṉa koṇṭu, pāril maṇṭum māl yāṟu māṉa,
vēṅkaiyiṉ malarum, koṉṟai virintaṉa vīyum, īrttu,
tāṅkiṉa kaluḻi, ceṉṟu talai mayakkuṟuva tammil. 29

ceṅkāntaḷ malaril koṉṟaip pūvum intirakōpamum

nal neṭuṅ kāntaḷ pōtil, naṟai viri kaṭukkai meṉ pū,


tuṉṉiya kōpattōṭum tōṉṟiya tōṟṟam - tumpi
iṉ icai muralva nōkki, iru nila makaḷ kai ēnti,
poṉṉoṭum kācai nīṭṭik koṭuppatē pōṉṟatu aṉṟē! 30

nāṭaka araṅku

kiḷait tuṇai maḻalai vaṇṭu kiṉṉaram nikartta; miṉṉum


tuḷik kural mēkam vaḷ vārt tūriyam tuvaippa pōṉṟa;
vaḷaik kaiyar pōṉṟa, maññai; tōṉṟikaḷ, araṅkiṉmāṭē
viḷakkuiṉam otta; kāṇpōr viḻi otta, viḷaiyiṉ meṉ pū. 31

pēṭaiyum ñimiṟum pāyap peyarvuḻip piṟakkum ōcai


ūṭuṟat tākkumtōṟum ol oli piṟappa, nallār
āṭu iyal pāṇikku okkum; āriya amiḻtap pāṭal
kōṭiyar tāḷam koṭṭal, malarnta kūtāḷam otta. 32

kāṭṭāṟṟiṉ oḻukkum, koṉṟaiyiṉ poṟpūvum

vaḻai tuṟu kāṉa yāṟu, mā nilak kiḻatti, makkaṭku


uḻai tuṟu malai māk koṅkai karanta pāl oḻukkai otta;
viḻaivuṟu vēṭkaiyoṭum vēṇṭiṉarkku utava vēṇṭi,
kuḻaitoṟum kaṉakam tūṅkum kaṟpakam nikartta, koṉṟai. 33

māṉkaḷ

pū iyal puṟavam eṅkum poṟi vari vaṇṭu pōrppa,


tīviya kaḷiya ākic cerukkiṉa; kāmac cevvi,
ōviya maraṉkaḷtōṟum uraittu, aṟa uriñci, oṇ kēḻ
nāviya cevvi nāṟa, kalaiyoṭum pulanta navvi. 34

kuvaḷai kuvitalum, mullai arumputalum

tēril nal neṭun ticai celac cerukku aḻintu oṭuṅkum


kūr ayil tarum kaṇ eṉak kuvintaṉa kuvaḷai;
māraṉ aṉṉavar varavu kaṇṭu uvakkiṉṟa makaḷir
mūral meṉ kuṟu muṟuval ottu arumpiṉa, mullai. 35

aruviyiliruntu varum icaiyum, tāmarai malartalum

Page 51 of 113
Untitled 6 2008.04.22. 9:08

kaḷikkum maññaiyai, kaṇṇuḷar iṉam eṉak kaṇṇuṟṟu,


aḷikkum maṉṉariṉ, poṉ maḻai vaḻaṅkiṉa aruvi;
veḷikkaṇ vanta kār viruntu eṉa, viruntu kaṇṭu uḷḷam
kaḷikkum maṅkaiyar mukam eṉa, polintaṉa, kamalam. 36

tēṉī

carata nāḷ malar yāvaiyum kuṭaintaṉa, taṭavic


curata nūl teri viṭar eṉa, tēṉ koṇṭu tokuppa,
parata nūl muṟai nāṭakam payaṉ uṟap pakuppāṉ,
iratam īṭṭuṟum kaviñaraip poruviṉa - tēṉī. 37

kaḷitta māṉkaḷ

'"nōkkiṉāl namai nōkku aḻi kaṇṭa nuṇ maruṅkul


tākku aṇaṅku aruñ cītaikku, tāṅka arun tuṉpam
ākkiṉāṉ namatu uruviṉ" eṉṟu, arum peṟal uvakai
vākkiṉāl uraiyām' eṉa, kaḷittaṉa - māṉkaḷ. 38

aṉṉam, kokku, mutaliya paṟavai iṉaṅkaḷ

nīṭu neñcu uṟu nēyattāl neṭitu uṟap pirintu


vāṭukiṉṟaṉa, maruḷuṟu kātaliṉ mayaṅki,
kūṭu nal natit taṭamtoṟum kuṭaintaṉa, paṭivuṟṟu
āṭukiṉṟaṉa - koḻunaraip poruviṉa - aṉṉam. 39

kār eṉum peyark kariyavaṉ mārpiṉiṉ katir muttu-


āram eṉṉavum polintaṉa-aḷappa arum aḷakkar
nīr mukanta mā mēkattiṉ aruku uṟa niraittu,
kūrum veṇ niṟat tirai eṉap paṟappaṉa kuraṇṭam. 40

maruvi nīṅkal cellā neṭu mālaiya, vāṉil


paruva mēkattiṉ aruku uṟak kuruku iṉam paṟappa,
'tiruviṉ nāyakaṉ ivaṉ' eṉat tē maṟai terikkum
oruvaṉ mārpiṉiṉ uttariyattiṉai otta. 41

taḻaitta pacum pullum, mayiliṉ akavalum

uṟa vetuppuṟum koṭun toḻil vēṉilāṉ oḻiya,


tiṟam niṉaippa aruṅ kār eṉum cevviyōṉ cēra,
niṟa maṉattu uṟu kuḷirppiṉiṉ, neṭu nila maṭantai,
puṟa mayirttalam poṭittaṉa pōṉṟaṉa - pacum pul. 42

tēṉ avām malart ticaimukaṉ mutaliṉar teḷintōr,


ñāṉa nāyakaṉ navai uṟa, nōkkiṉar nalka,
kāṉam yāvaiyum parappiya kaṇ eṉa, caṉakaṉ
māṉai nāṭi niṉṟu aḻaippaṉa pōṉṟaṉa - maññai. 43

centāmarai malarkaḷum, koṭikaḷum

ceñ ce(v) vēlavar, ceṟi cilaik kuricilar, iruṇṭa


kuñci cēyoḷi katuvuṟap putu niṟam koṭukkum
pañci pōrtta mel aṭi eṉap polintaṉa, patumam;
vañci pōliyar maruṅku eṉa nuṭaṅkiṉa, valli. 44

Page 52 of 113
Untitled 6 2008.04.22. 9:08

kuyilkaḷ vāyaṭaṅkiṉa

'nīyiṉ, aṉṉavaḷ kutalaiyir ātaliṉ, nēṭi,


pōya taiyalait tarutir' eṉṟu, irākavaṉ pukala,
tēyam eṅkaṇum tirintaṉa pōntu, iṭait tēṭik
kūya āy, kural kuṟaintapōl kuṟaintaṉa - kuyilkaḷ. 45

pacukkaḷ pul mēytalum, kāḷāṉ tōṉṟutalum

poḻinta mā nilam pul tara, kumaṭṭiya puṉiṟṟā


eḻunta āmpikaḷ iṭaṟiṉa, ceṟi tayir
moḻinta tēṉuṭai mukiḻ mulai āycciyar muḻavil
piḻinta pāl vaḻi nuraiyiṉaip poruviṉa- piṭavam. 46

vēṅkai nāṟiṉa, koṭicciyar vaṭik kuḻal; virai vaṇṭu


ēṅka, nākamum nāṟiṉa, nuḷaicciyar aimpāl;
ōṅku nāḷ mullai nāṟiṉa, āycciyar ōti; -
ñāṅkar, uṟpalam uḻattiyar pittikai nāṟa. 47

kār kālattaik kaṇṭa irāmaṉiṉ maṉa nilai

tēraik koṇṭa pēr alkulāḷ tirumukam kāṇāṉ;


āraik kaṇṭu uyir āṟṟuvāṉ? uṇarvu aḻintāṉ;
māraṟku eṇ il pal āyiram malark kaṇai vakutta
kāraik kaṇṭaṉaṉ; ven tuyarkku oru karai kāṇāṉ. 48

aḷavu il kār eṉum ap perum paruvam vantu aṇaintāl,


taḷarvar eṉpatu tavam purivōrkaṭkum takumāl;
kiḷavi tēṉiṉum amiḻtiṉum kuḻaittavaḷ kiḷaittōḷ
vaḷavi uṇṭavaṉ, varuntum eṉṟāl, atu varuttō? 49

kāviyum, karuṅ kuvaḷaiyum, neytalum, kāyām-


pūvaiyum poruvāṉ avaṉ, pulampiṉaṉ taḷarvāṉ,
'āviyum ciṟitu uṇṭu kolām' eṉa, ayarntāṉ,
tūvi aṉṉam aṉṉāḷ tiṟattu, ivai ivai collum. 50

cītaiyiṉ pirivāl varuntiya irāmaṉ, mēkattai nōkki iraṅkik kūṟutal

'vār ēr mulaiyāḷai maṟaikkunar vāḻ


ūrē aṟiyēṉ; uyirōṭu uḻalvēṉ;
nīrē uṭaiyāy, aruḷ niṉ ilaiyō?
kārē! eṉatu āvi kalakkutiyō? 51

'veppu ār neṭu miṉṉiṉ eyiṟṟai; vekuṇṭu,


ep pālum, vicumpiṉ iruṇṭu eḻuvāy;
ap pātaka vañca arakkaraiyē
oppāy; uyir koṇṭu alatu ōvalaiyō? 52

'ayil ēy viḻiyār, viḷai ār amutiṉ


kuyil ēy moḻiyārk koṇarāy; koṭiyāy!
tuyilēṉ oruvēṉ uyir cōrvu uṇarvāy;
mayilē! eṉai nī vali āṭutiyō? 53

'maḻai vāṭaiyōṭu āṭi, valintu, uyirmēl

Page 53 of 113
Untitled 6 2008.04.22. 9:08

nuḻaivāy; malarvāy noṭiyāy - koṭiyē! -


iḻaivāḷ nutalāḷ iṭaipōl iṭaiyē
kuḻaivāy; eṉatu āvi kuḻaikkutiyō? 54

'viḻaiyēṉ viḻaivāṉavai; meymmaiyiṉ niṉṟu


iḻaiyēṉ, uṇarvu eṉvayiṉ iṉmaiyiṉāl;
piḻaiyēṉ; uyirōṭu pirintaṉarāl;
uḻaiyē! avar ev uḻaiyār? uraiyāy! 55

'payil pāṭaka mel aṭi pañcu aṉaiyār


ceyir ētum ilāroṭu tīrutiyō?
ayirātu uṭaṉē akalvāy alaiyō?
uyirē! keṭuvāy! uṟavu ōrkilaiyō? 56

'oṉṟaip pakarāy, kuḻalukku uṭaivāy;


vaṉ taippuṟu nīḷ vayirattiṉaiyō! -
koṉṟaik koṭiyāy! - koṇarkiṉṟilaiyō!
eṉṟaikku uṟavu āka iruntaṉaiyē? 57

'kurā arumpu aṉaiya kūr vāḷ eyiṟṟu veṅ kuruḷai nākam


virāvu veṅ kaṭuviṉ kollum mēl iṇar mullai, veytiṉ
urāva arun tuyaram mūṭṭi, ōyvu aṟa malaivatu oṉṟō?
irāvaṇa kōpam niṟka, intirakōpam eṉṉō? 58

'ōṭai vāḷ nutaliṉāḷai oḷikkalām upāyam uṉṉi,


nāṭi, mārīcaṉār ōr āṭaka navvi āṉār;
vāṭai āy, kūṟṟiṉārum, uruviṉai māṟṟi vantār;
kēṭu cūḻvārkku vēṇṭum uruk koḷak kiṭaitta aṉṟē? 59

'aru viṉai arakkar eṉṉa, antaram ataṉil yārum


veruvara, muḻaṅkukiṉṟa mēkamē! miṉṉukiṉṟāy;
"taruval" eṉṟu iraṅkiṉāyō? tāmarai maṟanta taiyal
uruviṉaik kāṭṭik kāṭṭi, oḷikkiṉṟāy, oḷikkiṉṟāyāl! 60

'uḷ niṟaintu uyirkkum vemmai uyir cuṭa, ulaivēṉ uḷḷam


puṇ uṟa, vāḷi tūrttal paḻutu, iṉi; pōti; - māra! -
eṇ uṟu kalvi uḷḷattu iḷaiyavaṉ, iṉṉē, uṉṉaik
kaṇṇuṟum āyiṉ, piṉṉai, yār, avaṉ cīṟṟam kāppār? 61

'villum, veṅ kaṇaiyum, vīrar, veñ camattu añciṉārmēl


pulluva alla, āṟṟal; - pōṟṟalark kuṟittal pōlām;-
allum naṉ pakalum nīṅkā aṉaṅka! - nī aruḷiṉ tīrntāy;
"cellum" eṉṟu, eḷivantōrmēl celuttalum cīrmaittu āmō?' 62

irāmaṉai ilakkuvaṉ tēṟṟutal

eṉṉa it takaiya paṉṉi, īṭu aḻintu, iraṅkukiṉṟa


taṉṉai oppāṉai nōkki, takai aḻintu ayarnta tampi,
'niṉṉai et takaiyai āka niṉaintaṉai?-neṭiyōy!' eṉṉa,
ceṉṉiyil cumanta kaiyaṉ tēṟṟuvāṉ, ceppaluṟṟāṉ: 63

'"kālam nīḷitu, kārum māriyum vantatu" eṉṟa kavaṟciyō?


nīla mēṉi arakkar vīram niṉaintu aḻuṅkiya nīrmaiyō?
vāli cēṉai maṭantai vaiku iṭam nāṭa vāral ilāmaiyō?
cālum nūl uṇar kēḷvi vīra! - taḷarntatu eṉṉai? - tavattiṉōy! 64

Page 54 of 113
Untitled 6 2008.04.22. 9:08

'maṟai tuḷaṅkiṉum, mati tuḷaṅkiṉum, vāṉum āḻ kaṭal vaiyamum,


niṟai tuḷaṅkiṉum, nilai tuḷaṅkuṟu nilaimai niṉvayiṉ niṟkumō?
piṟai tuḷaṅkuva aṉaiya pēr eyiṟu uṭaiya pētaiyar perumai, niṉ
iṟai tuḷaṅkuṟu puruva veñ cilai iṭai tuḷaṅkuṟa, icaiyumō? 65

'aṉumaṉ eṉpavaṉ aḷavu aṟintaṉam; aṟiña! aṅkataṉ ātiyōr


eṉaiyar eṉpatu or iṟutikaṇṭilam; eḻupatu eṉṟu eṉum iyalpiṉār
viṉaiyiṉ ven tuyar viravu tiṅkaḷum, viraivu ceṉṟaṉa, eḷitiṉ; niṉ
taṉu eṉum tiru nutali vantaṉaḷ; caratam; vaṉ tuyar tavirtiyē! 66

'maṟai aṟintavar varavu kaṇṭu, "umai valiyum vañcakar vaḻiyoṭum


kuṟaiya veṉṟu, iṭar kaḷaiveṉ" eṉṟaṉai; kuṟai muṭintatu vitiyiṉāl;
iṟaiva! aṅku avar iṟutikaṇṭu,iṉitu icai puṉaintu,imaiyavarkaḷtām,
uṟaiyum umparum utavi niṉṟaruḷ; uṇarvu aḻintiṭal uṟutiyō! 67

'kātu koṟṟam niṉakku alātu piṟarkku evvāṟu kalakkumō?


vētaṉaikku iṭam ātal vīratai aṉṟu; mētamai ām arō;
pōtu piṟpaṭal uṇṭu; itu ōr poruḷ aṉṟu; niṉṟu puṇarttiyēl,
yātu uṉakku iyalātatu? entai! varuntal' eṉṉa iyampiṉāṉ. 68

tampi collāl irāmaṉ tuyar nīṅkutalum, maḻai poḻitalum

coṟṟa tampi uraikku uṇarntu, uyir cōrvu oṭuṅkiya tollaiyōṉ;


iṟṟa iṉṉal iyakkam eytiṭa, vaikal paṟpala ēka, mēl
uṟṟu niṉṟa viṉaik koṭum piṇi, oṉṟiṉmēl uṭaṉ oṉṟu urāy,
maṟṟum vem piṇi paṟṟiṉāleṉa, vantu etirntatu māriyē. 69

niṟaintaṉa neṭuṅ kuḷam; neruṅkiṉa taraṅkam;


kuṟaintaṉa karuṅ kuyil; kuḷirnta uyar kuṉṟam;
maṟaintaṉa taṭan ticai; varuntiṉar pirintār;
uṟaintaṉa, makaṉṟiluṭaṉ aṉṟil uyir oṉṟi. 70

pāciḻai arampaiyar, paḻippu il akal alkul


tūcu, toṭar ūcal, naṉi vemmai toṭarvuṟṟē
vīciyatu, vāṭai - eri venta viri puṇ vīḻ
ācu il ayil vāḷi eṉa, ācaipurivār mēl. 71

vēlai niṟaivuṟṟaṉa; veyil katir vetuppum


cīlam aḻivuṟṟa; puṉal uṟṟu uruvu ceppiṉ
kālam aṟivuṟṟu uṇartal, kaṉṉal aḷavu allāl,
mālai pakal uṟṟatu eṉa, ōrvu aritu mātō! 72

nel kiḻiya neṟ poti nirampiṉa, nirampāc


coṟku iḻiya nal kiḷikaḷ; tōkaiyavar, tū meṉ
paṟku iḻi maṇip paṭar tiraip paratar muṉṟil,
poṟ kiḻi virittaṉa, ciṉaip potuḷu puṉṉai. 73

niṟam karuku kaṅkul, pakal, niṉṟa nilai nīvā -


aṟam karutu cintai muṉi antaṇariṉ, ālip
piṟaṅku aru neṭun tuḷi paṭap peyarvu il kuṉṟil,
uṟaṅkala, piṟaṅkal ayal niṉṟa, uyar vēḻam. 74

cantiṉ aṭaiyiṉ paṭalai vētikai taṭamtōṟu,


anti iṭu akil pukai nuḻainta, kuḷir aṉṉam;

Page 55 of 113
Untitled 6 2008.04.22. 9:08

manti tuyil uṟṟa, muḻai; vaṉ kaṭuvaṉ, aṅkattu


intiyam avitta taṉi yōkiyiṉ irunta. 75

ācu il cuṉai vāl aruvi, āy iḻaiyar aimpāl


vāca maṇam nāṟal ila āṉa; maṇi vaṉ kāl
ūcal vaṟitu āṉa; itaṇ oṇ maṇikaḷ viṇmēl
vīcal ila vāṉa;- neṭu māri tuḷi vīca. 76

karun takaiya, taṇ ciṉaiya, kaitai maṭal, kātal


tarum takaiya pōtu kiḷaiyil puṭai tayaṅka,
perun takaiya poṟ ciṟai oṭukki, uṭal pērātu,
irunta, kurukiṉ peṭai- pirintavarkaḷ eṉṉa. 77

pataṅkaḷ mukil otta, icai pal ñimiṟu paṉṉa,


vitaṅkaḷiṉ naṭittiṭu vikaṟpa vaḻi mēvum
mataṅkiyarai otta, mayil; vaiku mara mūlattu
otuṅkiṉa, uḻaik kulam; - maḻaik kulam muḻakka. 78

viḷakku oḷi akil pukai viḻuṅku amaḷi, meṉ kompu


iḷaikkum iṭai maṅkaiyarum, maintarkaḷum, ēṟa;
taḷat taku malart tavicu ikantu, naku cantiṉ
tuḷait tuyil uvantu, tuyilvuṟṟa, kuḷir tumpi. 79

tāmarai malart tavicu ikantu, takai aṉṉam,


māmaram nirait toku potumparuḻai vaika;
tē maram aṭukku itaṉiṭaic ceṟi kurampai,
tū maruvu eyiṟṟiyaroṭu aṉpar tuyilvuṟṟār. 80

vaḷḷi puṭai cuṟṟi uyar ciṟṟalai maramtōṟu,


eḷḷa aru maṟik kuruḷoṭu aṇṭarkaḷ iruntār;
kaḷḷariṉ oḷittu uḻal neṭuṅ kaḻutu oṭuṅki,
muḷ eyiṟu tiṉṟu, paci mūḻkiṭa irunta. 81

caram payil neṭun tuḷi niranta puyal cāra,


uram peyarvu il vaṉ kari karantu uṟa oṭuṅkā,
varampu akal naṟum piracam vaikal pala vaikum
murampiṉil nirampaṉa; -muḻaiñciṭai nuḻainta. 82

irāmaṉiṉ virakatāpam

it takaiya māriyiṭai, tuṉṉi iruḷ eyta,


mait taku maṇik kuṟu nakaic caṉakaṉ māṉmēl
uytta uṇarvattiṉaṉ, neruppiṭai uyirppāṉ,
vittakaṉ, ilakkuvaṉai muṉṉiṉaṉ, viḷampum: 83

'maḻaik karu miṉ eyiṟṟu arakkaṉ vañcaṉai


iḻaippa, aruṅkoṅkaiyum etirvuṟṟu, iṉṉaliṉ
uḻaittaṉaḷ, ulaintu uyir ulakkum; oṉṟiṉum
piḻaippa aritu, eṉakkum; itu eṉṉa peṟṟiyō? 84

'tū niṟac cuṭu caram, tūṇi tūṅkiṭa,


vāṉ uṟap piṟaṅkiya vairat tōḷoṭum,
yāṉ uṟak kaṭavatē ituvum? in nilai
vēl niṟattu uṟṟatu ottuḻiyum, vīkilēṉ. 85

Page 56 of 113
Untitled 6 2008.04.22. 9:08

'teri kaṇai malaroṭum tiṟanta neñcoṭum,


ariya vaṉ tuyaroṭum, yāṉum vaikuvēṉ;
eriyum miṉmiṉi maṇi viḷakkiṉ, iṉ tuṇaik
kuri iṉam, peṭaiyōṭum tuyilva, kūṭṭiṉuḷ. 86

'vāṉakam miṉṉiṉum, maḻai muḻaṅkiṉum,


yāṉ akam melikuveṉ, eyiṟṟu arā eṉa;
kāṉakam pukuntu yāṉ muṭitta kāriyam,
mēl nakum, kīḻ nakum; iṉi eṉ vēṇṭumō? 87

'maṟantiruntu uykilēṉ; māri ītueṉiṉ,


iṟantu viṇ cērvatu caratam; ip paḻi,
piṟantu piṉ tīrvalō? piṉṉar, aṉṉatu
tuṟantu ceṉṟu uṟuvalō? tuyariṉ vaikuvēṉ! 88

'īṇṭu niṉṟu, arakkartam irukkai yām iṉik


kāṇṭaliṉ, paṟpala kālam kāṇṭumāl;
vēṇṭuvatu aṉṟu itu; vīra! "nōy teṟa
māṇṭaṉaṉ eṉṟatu" māṭcippālatu ām. 89

'ceppu urukku aṉaiya im māric cīkaram


veppuṟap puram cuṭa, ventu vīvatō-
appu uruk koṇṭa vāḷ neṭuṅ kaṇ āyiḻai
tuppu uruk kumuta vāy amutam tuytta yāṉ? 90

'ney aṭai, tī etir niṟuvi, "niṟku ivaḷ


kaiyaṭai" eṉṟa ac caṉakaṉ kaṭṭurai
poy aṭai ākkiya poṟi ilēṉoṭu,
mey aṭaiyātu; iṉi, viḷital naṉṟu arō. 91

'tēṟṟuvāy, nī uḷaiyāka, tēṟi niṉṟu


āṟṟuvēṉ, nāṉ uḷaṉāka, āyvaḷai
tōṟṟuvāḷ allaḷ; it tuṉpam ār iṉi
māṟṟuvār? tuyarkku oru varampu uṇṭākumō? 92

'viṭṭa pōr vāḷikaḷ viriñcaṉ viṇṇaiyum


cuṭṭapōtu, imaiyavar mutal tollaiyōr
paṭṭapōtu, ulakamum uyirum paṟṟu aṟak
kaṭṭapōtu, allatu, mayilaik kāṇṭumō? 93

'tarumam eṉṟa oru poruḷtaṉṉai añci, yāṉ


terumarukiṉṟatu; ceṟunar tēvarōṭu
orumaiyiṉ vantaṉarēṉum uykalār; -
urum eṉa olipaṭum ura vilōy!' eṉṟāṉ. 94

ilakkuvaṉ irāmaṉait tēṟṟutal

iḷavalum uraiceyvāṉ, 'eṇṇum nāḷ iṉum


uḷa ala; kūtirum, iṟuti uṟṟatāl;
kaḷavu ceytavaṉ uṟai kāṇum kālam vantu
aḷaviyatu; ayarvatu eṉ? - āṇai āḻiyāy! 95

'tiraicey at tiṇ kaṭal, amiḻtam ceṅ kaṇāṉ


uraiceyat tariṉum, at toḻil uvantilaṉ;
varai mutal kalappaikaḷ māṭu nāṭṭi, taṉ

Page 57 of 113
Untitled 6 2008.04.22. 9:08

kurai malart taṭak kaiyāl kaṭaintu koṇṭaṉaṉ. 96

'maṉattiṉiṉ ulaku elām vakuttu, vāyp peyum


niṉaippiṉaṉ āyiṉum, nēmiyōṉ neṭum
eṉaip pala paṭaikkalam ēnti, yāraiyum,
viṉaip peruñ cūḻcciyiṉ porutu vellumāl. 97

'kaṇṇuṭai nutaliṉaṉ, kaṇicci vāṉavaṉ,


viṇṇiṭaip puram cuṭa, vekuṇṭa mēlaināḷ,
eṇṇiya cūḻcciyum, īṭṭik koṇṭavum, -
aṇṇalē! - oruvarāl aṟiyaṟpālatō? 98

'ākunar yāraiyum tuṇaivar ākki, piṉ


ēkuṟu nāḷiṭai eyti, eṇṇuva
cēku aṟap pal muṟai teruṭṭi, ceyta piṉ,
vākai eṉṟu oru poruḷ vaḻuvaṟpālatō? 99

'aṟat tuṟai tiṟampiṉar, arakkar; "āṟṟalar


maṟat tuṟai namakku" eṉa valikkum vaṉmaiyōr -
tiṟattu uṟai nal neṟi tiṟampal uṇṭueṉiṉ,
puṟattu, iṉi yār tiṟam pukaḻum vākaiyum? 100

'paintoṭikku iṭar kaḷai paruvam paiyavē


vantu aṭuttuḷatu; iṉi, varuttam nīṅkuvāy;
antaṇarkku ākum nām; arakkarkku ākumō? -
cuntarat taṉu valāy! - collu, nī' eṉṟāṉ. 101

maḻaik kālam māṟutal

uṟuti aḵtē eṉa uṇarnta ūḻiyāṉ,


'iṟuti uṇṭē kol im mārikku?' eṉpatu ōr
teṟu tuyar uḻantaṉaṉ tēya, tēyvu ceṉṟu
aṟutiyai aṭaintatu, ap paruvam, āṇṭu pōy. 102

maḻaiyiṉ piṉ tōṉṟiya kūtir kālattu nikaḻccikaḷ

maḷkal il peruṅ koṭai maruvi, maṇ uḷōr


uḷkiya poruḷ elām utavi, aṟṟa pōtu
eḷkal il iravalarkku īvatu iṉmaiyāl,
veḷkiya māntariṉ, veḷutta - mēkamē. 103

tīviṉai, nalviṉai, eṉṉat tēṟṟiya


pēy viṉaip poruḷtaṉai aṟintu peṟṟatu ōr
āy viṉai meyyuṇarvu aṇuka, ācu aṟum
māyaiyiṉ māyntatu - mārip pēr iruḷ. 104

mūḷ amar tolaivuṟa, muracu avintapōl,


kōḷ amai kaṇa mukil kumuṟal ōviṉa;
nīḷ aṭu kaṇai eṉat tuḷiyum nīṅkiṉa;
vāḷ uṟai uṟṟeṉa maṟainta, miṉ elām. 105

taṭutta tāḷ neṭun taṭaṅ kirikaḷ tāḻvarai


aṭutta nīr oḻintaṉa; aruvi tūṅkiṉa;
eṭutta nūl uttariyattoṭu eyti niṉṟu,
uṭutta vāl niṟat tukil oḻinta pōṉṟavē. 106

Page 58 of 113
Untitled 6 2008.04.22. 9:08

mēkam mā malaikaḷiṉ puṟattu vītalāl,


māka yāṟu yāvaiyum vāri aṟṟaṉa;
ākaiyāl, takavu iḻantu, aḻivu il naṉ poruḷ
pōka, āṟu oḻukalāṉ celvam pōṉṟavē. 107

kaṭam tiṟantu eḻu kaḷiṟu aṉaiya kār mukil


iṭam tuṟantu ēkaliṉ, polintatu intuvum -
naṭam tiṟaṉ navilvuṟu naṅkaimār mukam,
paṭam tiṟantu uruvaliṉ, poliyum pāṉmaipōl. 108

pāciḻai maṭantaiyar pakaṭṭu vem mulai


pūciya cantaṉam, puḻuku, kuṅkumam,
mūciṉa muyaṅku cēṟu ulara, moṇṭu uṟa
vīciṉa, naṟum poṭi viṇṭu, vāṭaiyē. 109

maṉṉavaṉ talaimakaṉ varuttam māṟṟuvāṉ,


an neṟip paruvam vantu naṇukiṟṟu ātalāl,
"poṉṉiṉai nāṭiya pōtum" eṉpapōl,
aṉṉamum, ticai ticai akaṉṟa, viṇṇiṉvāy. 110

tam ciṟai oṭukkiṉa, taḻuvum iṉṉala,


neñcu uṟu mammarum, niṉaippum nīṇṭaṉa, -
mañcu uṟu neṭu maḻai piritalāl, mayil -
añciṉa, mitilai nāṭṭu aṉṉam eṉṉavē. 111

vañcaṉai, tīviṉai, maṟanta mā tavar


neñcu eṉat teḷinta nīr nirantu tōṉṟuva;
'pañcu' eṉa, civakkum meṉ pātap pētaiyar
añcaṉak kaṇ eṉap piṟaḻnta, āṭal mīṉ. 112

ūṭiya maṭantaiyar vataṉam ottaṉa,


tāḷtoṟu malarntaṉa, mutirnta tāmarai;
kūṭiṉar tuvar itaḻk kōlam koṇṭaṉa,
cēṭu uṟu naṟu mukai virinta ceṅkiṭai. 113

kalviyiṉ tikaḻ kaṇakkāyar kampalaip


pal vitac ciṟār eṉap pakarva pal ari,
cel iṭattu allatu oṉṟu uraittal ceykalā
nal aṟivāḷariṉ, avinta, nā elām. 114

ceṟi puṉal pūn tukil tiraik kaiyāl tiraittu,


uṟu tuṇaik kāl maṭuttu ōṭi, ōta nīr
eṟuḻ valik kaṇavaṉai eyti, yāṟu elām,
muṟuvalikkiṉṟaṉa pōṉṟa, muttu elām. 115

col niṟai kēḷviyiṉ toṭarnta māntariṉ,


il, niṟap pacalai uṟṟu irunta mātariṉ,
taṉ niṟam payap paya nīṅki, taḷḷa arum
poṉ niṟam poruntiṉa, pūkat tāṟu elām. 116

payiṉṟu uṭal kuḷirppavum pāṇi nīttu, avaṇ


iyaṉṟaṉa iḷa veyil ēynta meyyiṉa,
vayiṉ toṟum, vayiṉ toṟum, maṭitta vāyiṉa,
tuyiṉṟaṉa, iṭaṅkar mā, taṭaṅkaḷtōṟumē. 117

Page 59 of 113
Untitled 6 2008.04.22. 9:08

koñcuṟu kiḷi neṭuṅ kutalai kūṭiṉa,


añciṟai aṟupata aḷaka ōtiya,
eñcal il kuḻaiyaṉa, iṭai nuṭaṅkuva -
vañcikaḷ polintaṉa, makaḷir māṉavē. 118

aḷittaṉa muttuiṉam tōṟpa, māṉ aṉār


veḷittu etir viḻikkavum veḷki, mēṉmaiyāl
oḷittaṉa ām eṉa, oṭuṅku kaṇṇaṉa,
kuḷittaṉa, maṇṇiṭai - kūṉal tantu elām. 119

maḻai paṭap potuḷiya marutat tāmarai


taḻai paṭap pēr ilaip puraiyil taṅkuva,
viḻaipaṭu peṭaiyoṭum, meḷḷa, naḷḷikaḷ,
puḻai aṭaittu oṭuṅkiṉa, vaccai, mākkaḷpōl. 120

mikaip pāṭalkaḷ

eṇ vakai nākaṅkaḷ, ticaikaḷ eṭṭaiyum


naṇṇiṉa nā vaḷaittaṉaiya miṉ naka;
kaṇṇutal miṭaṟu eṉak karuki, kār vicumpu
uḷ niṟai uyirppu eṉa, ūtai ōṭiṉa. 9-1

11. kiṭkintaip paṭalam

cukkirīvaṉ varātatāl ciṉanta irāmaṉ ilakkuvaṉaik kiṭkintaikku aṉupputal

aṉṉa kālam akalum aḷaviṉil,


muṉṉai vīraṉ, iḷavalai, 'moympiṉōy!
coṉṉa ellaiyiṉ ūṅkiṉum tūṅkiya
maṉṉaṉ vantilaṉ; eṉ ceytavāṟu arō? 1

'peṟal arun tirup peṟṟu, utavip perun


tiṟam niṉaintilaṉ; cīrmaiyiṉ tīrntaṉaṉ;
aṟam maṟantaṉaṉ; aṉpu kiṭakka, nam
maṟam aṟintilaṉ; vāḻviṉ mayaṅkiṉāṉ. 2

'naṉṟi koṉṟu, aru naṭpiṉai nār aṟuttu,


oṉṟum meymmai citaittu, urai poyttuḷārk
koṉṟu nīkkutal kuṟṟattil taṅkumō?
ceṉṟu, maṟṟu avaṉ cintaiyait tērkuvāy. 3

'"vempu kaṇṭakar viṇ puka vēr aṟuttu,


impar nal aṟam ceyya eṭutta viṟ
kompum uṇṭu; aruṅ kūṟṟamum uṇṭu; uṅkaḷ
ampum uṇṭu" eṉṟu collu, nam āṇaiyē. 4

'nañcam aṉṉavarai nalintāl, atu


vañcam aṉṟu; maṉu vaḻakku ātalāl:
añcil, aimpatil, oṉṟu aṟiyātavaṉ
neñcil niṉṟu nilāva, niṟuttuvāy. 5

'"ūrum, āḷum, aracum, um cuṟṟamum,


nīrum, āḷutirē eṉiṉ, nērnta nāḷ
vārum; vāralir, ām eṉiṉ, vāṉarap

Page 60 of 113
Untitled 6 2008.04.22. 9:08

pērum māḷum" eṉum poruḷ pēcuvāy. 6

'"iṉṉum nāṭutum, iṅku ivarkkum vali


tuṉṉiṉārai" eṉat tuṇintār eṉiṉ,
uṉṉai vella, ulaku oru mūṉṟiṉum,
niṉ alāl piṟar iṉmai nikaḻttuvāy. 7

'nīti āti nikaḻttiṉai, niṉṟu, atu,


vētiyāta poḻutu, vekuṇṭu, avaṇ
cātiyātu, avar col tarat takkaṉai;
pōti āti' eṉṟāṉ - pukaḻp pūṇiṉāṉ. 8

irāmaṉiṉ āṇaippaṭi ilakkuvaṉ kiṭkintai cērtal

āṇai cūṭi, aṭi toḻutu, āṇṭu, iṟai


pāṇiyātu, paṭar verin pāḻpaṭāt
tūṇi pūṭṭi, toṭu cilai toṭṭu, aruñ
cēṇiṉ nīṅkiṉaṉ - cintaiyiṉ nīṅkalāṉ. 9

māṟu niṉṟa maraṉum, malaikaḷum,


nīṟu ceṉṟu neṭu neṟi nīṅkiṭa,
vēṟu ceṉṟaṉaṉ - mēṉmaiyiṉ ōṅkiṭum
āṟu ceṉṟilaṉ āṇaiyiṉ ēkuvāṉ. 10

viṇ uṟat toṭar mēruviṉ cīr varai


maṇ uṟap pukku aḻuntiṉa, mātiram;
kaṇ uṟat terivuṟṟatu, kaṭcevi -
oṇ niṟak kaḻal cēvaṭi ūṉṟalāl. 11

vempu kāṉiṭaip pōkiṉṟa vēkattāl,


umpar tōyum marāmarattu ūṭu cel
ampiṉ pōṉṟaṉaṉ, aṉṟu - aṭal vālitaṉ
tampimēl celum māṉavaṉ tampiyē. 12

māṭu veṉṟi or mātira yāṉaiyiṉ


cēṭu ceṉṟu ceṭil, oru tikkiṉ mā
nāṭukiṉṟatum, naṇṇiya kāl piṭittu
ōṭukiṉṟatum, ottuḷaṉ āyiṉāṉ. 13

uruk koḷ oṇ kiri oṉṟiṉniṉṟu oṉṟiṉaip


porukka eytiṉaṉ, poṉ oḷir mēṉiyāṉ -
arukkaṉ mā utayattiṉ niṉṟu attam ām
paruppatattiṉai eytiya paṇpupōl. 14

taṉ tuṇait tamaiyaṉ taṉi vāḷiyiṉ


ceṉṟu, cēṇ uyar kiṭkintai cērntavaṉ,
kuṉṟiṉniṉṟu oru kuṉṟiṉil kuppuṟum
poṉ tuḷaṅku uḷaic cīyamum pōṉṟaṉaṉ. 15

ilakkuvaṉ varukaiyai kaṇṭa vāṉarar aṅkataṉukkuc ceyti terivittal

kaṇṭa vāṉaram kālaṉaik kaṇṭa pōl


maṇṭi ōṭiṉa; vāli makaṟku, 'amar
koṇṭa cīṟṟattu iḷaiyōṉ kuṟukiṉāṉ,
caṇṭa vēkattiṉāl' eṉṟu, cāṟṟalum, 16

Page 61 of 113
Untitled 6 2008.04.22. 9:08

ilakkuvaṉatu kuṟippu uṇarntu, aṅkataṉ cukkirīvaṉai kāṇap pōtal

aṉṉa tōṉṟalum, āṇ toḻilāṉ varavu


iṉṉatu eṉṟu aṟivāṉ, maruṅku eytiṉāṉ;
maṉṉaṉ maintaṉ maṉak karuttu uṭ koḷā,
poṉṉiṉ vār kaḻal tātai il pōyiṉāṉ. 17

cukkirīvaṉ irunta nilai

naḷaṉ iyaṟṟiya nāyakak kōyiluḷ,


taḷa malart takaip paḷḷiyil, tāḻ kuḻal
iḷa mulaicciyar ēntu aṭi taivara,
viḷai tuyiṟku viruntu virumpuvāṉ; 18

cintuvārat, taru naṟai, tēkku, akil,


cantam, mā mayiṟ cāyalar tāḻ kuḻal
kanta mā malark kāṭukaḷ, tāviya
manta mārutam vantu uṟa, vaikuvāṉ; 19

tittiyāniṉṟa ceṅ kiṭai vāycciyar


mutta vāḷ nakai muḷ eyiṟṟu ūṟu tēṉ,
pittum, mālum, piṟavum, perukkalāl,
matta vāraṇam eṉṉa mayaṅkiṉāṉ; 20

makuṭa kuṇṭalam ēy mukamaṇṭalattu


uku neṭuñ cuṭark kaṟṟai ulāvalāl,
pakalavaṉ cuṭar pāy paṉi māl varai
taka malarntu, polintu tayaṅkuvāṉ; 21

aṅkataṉ cukkirīvaṉai tuyil eḻupputal

kiṭantaṉaṉ - kiṭantāṉaik kiṭaittu iru


taṭaṅ kai kūppiṉaṉ, tārai muṉ nāḷ tanta
maṭaṅkal vīraṉ, nal māṟṟam viḷampuvāṉ
toṭaṅkiṉāṉ, avaṉait tuyil nīkkuvāṉ. 22

'entai! kēḷ; av irāmaṟku iḷaiyavaṉ,


cintaiyuḷ neṭuñ cīṟṟam tiru mukam
tantu aḷippa, taṭuppa arum vēkattāṉ
vantaṉaṉ; uṉ maṉak karuttu yātu?' eṉṟāṉ. 23

iṉaiya māṟṟam icaittaṉaṉ eṉpatu ōr


niṉaivu ilāṉ, neṭuñ celvam nerukkavum,
naṉai naṟun tuḷi nañcu mayakkavum,
taṉai uṇarntilaṉ, mel aṇait taṅkiṉāṉ. 24

aṅkataṉ aṉumaṉiṭam cellutal

ātalāl, av aracu iḷaṅ kōḷ ari, -


yātum muṉ niṉṟu iyaṟṟuvatu iṉmaiyāl,
kōtu il cintai aṉumaṉaik kūvuvāṉ
pōtal mēyiṉaṉ - pōtakamē aṉāṉ. 25

aṉumaṉum aṅkataṉum tāraiyiṉ māḷikai cērtal

Page 62 of 113
Untitled 6 2008.04.22. 9:08

mantirat taṉi mārutitaṉṉoṭum,


ven tiṟal paṭai vīrar virāy vara,
antarattiṉ vantu, aṉṉaitaṉ kōyilai,
intiraṟku makaṉ makaṉ eytiṉāṉ. 26

tāraiyiṉ urai

eyti, 'mēl ceyattakkatu eṉ?' eṉṟalum,


'ceytir, ceytaṟku aru neṭun tīyaṉa;
noytil aṉṉavai nīkkavum nōkkutir;
uytir pōlum, utavi koṉṟīr?' eṉā, 27

mīṭṭum oṉṟu viḷampukiṉṟāḷ, '"paṭai


kūṭṭum" eṉṟu, umaik koṟṟavaṉ, "kūṟiya
nāḷ tiṟampiṉ, um nāḷ tiṟampum" eṉak
kēṭṭilīr; iṉik kāṇṭir; kiṭaittirāl. 28

'vāli ār uyir kālaṉum vāṅka, viṟ


kōli, vāliya celvam koṭuttavar
pōlumāl, um puṟattu iruppār! itu
cālumāl, uṅkaḷ taṉmaiyiṉōrkku elām. 29

'tēvi nīṅka, at tēvariṉ cīriyōṉ


āvi nīṅkiṉaṉpōl ayarvāṉ; atu
pāviyātu, parukutir pōlum, num
kāvi nāḷ malark kaṇṇiyar kātal nīr. 30

'tiṟampiṉīr mey; citaittīr utaviyai;


niṟam polīr; uṅkaḷ tīviṉai nērntatāl,
maṟam ceyvāṉ uṟiṉ, māḷutir; maṟṟu iṉip
puṟañceytu āvatu eṉ?' eṉkiṉṟa pōtiṉvāy, 31

kuraṅkukaḷ nakaravāyilait aṭaittu kallaṭukki pōrukkuc cittamātal

kōḷ uṟuttaṟku ariya kurakkiṉam,


nīḷ eḻut toṭarum neṭu vāyilait
tāḷ uṟutti, taṭa varai tantaṉa
mūḷuṟutti aṭukkiṉa, moympiṉāl. 32

cikkuṟak kaṭai cēmitta ceykaiya,


tokkuṟutta maratta, tuvaṉṟiṉa;
'pukku uṟukkip puṭaittum' eṉa, puṟam
mikku iṟuttaṉa; veṟpum iṟuttaṉa. 33

ilakkuvaṉ ciṉattuṭaṉ katavai utaittal

'kākkavō karuttu?' eṉṟu, katattiṉāl


pūkka mūral, puravalar puṅkavaṉ,
tākkaṇaṅku uṟai tāmarait tāḷiṉāl,
nūkkiṉāṉ ak kataviṉai, noytiṉiṉ. 34

kāval mā matilum, katavum, kaṭi


mēvum vāyil aṭukkiya veṟpoṭum,
tēvu cēvaṭi tīṇṭalum, tīṇṭa arum

Page 63 of 113
Untitled 6 2008.04.22. 9:08

pāvam ām eṉa, paṟṟu aḻintu iṟṟavāl. 35

kuraṅkukaḷ añci, nāḷ ticaiyilum ōṭutal

noytiṉ nōṉ katavum, mutu vāyilum,


ceyta kal matilum, ticai, yōcaṉai
ai - iraṇṭiṉ aḷavu aṭi aṟṟu uka,
veytiṉ niṉṟa kuraṅkum, veruk koḷā, 36

pariya mā matilum, paṭar vāyilum,


cariya vīḻnta; taṭittiṉ muṭit talai
neriya, neñcu piḷakka, neṭun ticai
iriyaluṟṟaṉa; iṟṟila iṉ uyir. 37

pakaravēyum aritu; parintu eḻum


pukar il vāṉaram añciya pūcalāl,
cikara māl varai ceṉṟu tirintuḻi
makara vēlaiyai ottatu, mā nakar. 38

vāṉaraṅkaḷ veruvi, malai orīi,


kāṉ oruṅku paṭara, ak kār varai,
mī neruṅkiya vāṉakam, mīṉ elām
pōṉa piṉ, polivu aṟṟatu pōṉṟatē. 39

tāraiyiṭam vaḻi kēṭṭal

aṉṉa kālaiyil, āṇ takai āḷiyum,


poṉṉiṉ nal nakar vītiyil pukkaṉaṉ;
coṉṉa tāraiyaic cuṟṟiṉar, niṉṟavar,
'eṉṉa ceykuvatu? eytiṉaṉ!' eṉṟaṉar. 40

aṉumaṉ uraitta upāyam

'aṉaiyaṉ uḷḷamum - āyvaḷaiyāy! - alar


maṉaiyiṉ vāyil vaḻiyiṉai māṟṟiṉāl,
niṉaiyum vīraṉ an nīḷ neṟi nōkkalaṉ;
viṉaiyam ītu' eṉṟu aṉumaṉ viḷampiṉāṉ. 41

tārai ilakkuvaṉai vaḻi maṟittal

'nīr elām, ayal nīṅkumiṉ; nērntu, yāṉ,


vīraṉ uḷḷam viṉavuval' eṉṟalum,
pēra niṉṟaṉar, yāvarum; pērkalāt
tārai ceṉṟaṉaḷ, tāḻ kuḻalāroṭum. 42

uraicey vāṉara vīrar uvantu uṟai


aracar vīti kaṭantu, akaṉ kōyilaip
puracai yāṉai aṉṉāṉ pukalōṭum, av
virai cey vār kuḻal tārai vilakkiṉāḷ. 43

vilaṅki, mel iyal, veṇ nakai, veḷ vaḷai,


ilaṅku nuṇ iṭai, ēntu iḷa meṉ mulai,
kulam koḷ tōkai makaḷir kuḻāttiṉāl,
valam koḷ vīti neṭu vaḻi māṟṟiṉāḷ. 44

Page 64 of 113
Untitled 6 2008.04.22. 9:08

makaḷir cūḻa tārai vanta vakai

villum, vāḷum, aṇitoṟum miṉṉiṭa,


mel arik kural mēkalai ārttu eḻa,
pal vakaip paruvak koṭi pampiṭa,
valli āyam valattiṉil vantatē. 45

ilakkuvaṉ am mātaraip pārkka añci niṟṟal

ārkkum nūpuraṅkaḷ pēri, alkul ām taṭan tēr cuṟṟa,


vēṟ kaṇ vil puruvam pōrppa melliyar vaḷaintapōtu,
pērkka aruñ cīṟṟam pēra, mukam peyarntu otuṅkiṟṟu allāl,
pārkkavum añciṉāṉ, ap paṉaiyiṉum uyarnta tōḷaṉ. 46

tārai ilakkuvaṉai nōkkip pēcutal

tāmarai vataṉam cāyttu, taṉu neṭun taraiyil ūṉṟi,


māmiyar kuḻuviṉ vantāṉ ām eṉa, maintaṉ niṟpa,
pūmiyil aṇaṅku aṉārtam potuviṭaip pukuntu, poṉ - tōḷ
tū maṉa neṭuṅ kaṇ tārai, naṭuṅkuvāḷ, iṉaiya coṉṉāḷ: 47

'antam il kālam nōṟṟa āṟṟal uṇṭāyiṉ aṉṟi,


intiraṉ mutaliṉōrāl eytal ām iyalpiṟṟu aṉṟē?
mainta! niṉ pātam koṇṭu em maṉai varap peṟṟu, vāḻntēm;
uyntaṉam; viṉaiyum tīrntēm; uṟuti vēṟu itaṉiṉ uṇṭō ? 48

'veytiṉ nī varutal nōkki, veruvuṟum cēṉai, vīra!


ceytitāṉ uṇarkilātu; tiruvuḷam teritti' eṉṟāḷ;
'aiya! nī āḻi vēntaṉ aṭi iṇai pirikalātāy;
eytiyatu eṉṉai?' eṉṟāḷ, icaiyiṉum iṉiya collāḷ. 49

ilakkuvaṉ taṉ tāyarai niṉaintu naitalum

'ār kolō urai ceytār?' eṉṟu aruḷ vara, cīṟṟam aḵka,


pār kulām muḻu veṇ tiṅkaḷ, pakal vanta paṭivam pōlum
ēr kulām mukattiṉāḷai, iṟai mukam eṭuttu nōkki,
tār kulām alaṅkal mārpaṉ, tāyarai niṉaintu naintāṉ. 50

maṅkala aṇiyai nīkki, maṇi aṇi tuṟantu, vācak


koṅku alar kōtai māṟṟi, kuṅkumam cāntam koṭṭāp
poṅku vem mulaikaḷ, pūkak kaḻuttoṭu maṟaiyap pōrtta
naṅkaiyaik kaṇṭa vaḷḷal, nayaṉaṅkaḷ paṉippa naintāṉ. 51

tāraikku ilakkuvaṉ uraitta māṟṟam

'iṉaiyar ām, eṉṉai īṉṟa iruvarum' eṉṉa vanta


niṉaiviṉāl ayarppuc ceṉṟa neñciṉaṉ, neṭitu niṉṟāṉ;
'viṉaviṉāṭku etir ōr māṟṟam viḷampavum vēṇṭum' eṉṟu, ap
puṉai kuḻalāṭku vanta kāriyam pukalvatu āṉāṉ; 52

'"cēṉaiyum yāṉum tēṭit tēviyait taruveṉ" eṉṟu,


māṉavaṟku uraitta māṟṟam maṟantaṉaṉ, arukkaṉ maintaṉ;
"āṉavaṉ amaiti vallai aṟi" eṉa, aruḷiṉ vantēṉ;
mēl nilai aṉaiyāṉ ceykai viḷaintavā viḷampuka!' eṉṟāṉ. 53

Page 65 of 113
Untitled 6 2008.04.22. 9:08

tāraiyiṉ maṟumoḻi

'cīṟuvāy allai - aiya! - ciṟiyavar tīmai ceytāl,


āṟuvāy; nī alāl, maṟṟu ār uḷar? ayarntāṉ allaṉ;
vēṟu vēṟu ulakam eṅkum tūtarai viṭuttu, av vēlai
ūṟumā nōkkit tāḻttāṉ; utavi māṟu utavi uṇṭō ? 54

'āyira kōṭi tūtar, arik kaṇam aḻaikka, āṇai


pōyiṉar; pukutum nāḷum pukuntatu; pukal pukkōrkkut
tāyiṉum nalla nīrē taṇitirāl; tarumam aḵtalāl;
tīyaṉa ceyyār āyiṉ, yāvarē ceṟunar āvār? 55

'aṭaintavarkku apayam nīvir aruḷiya aḷavil celvam


toṭarntu, num paṇiyiṉ tīrntāl, atuvum num toḻilē aṉṟō?
maṭantaitaṉ poruṭṭāl vanta vāḷ amark kaḷattu māṇṭu
kiṭantilar eṉṉiṉ, piṉṉai, niṟkumō kēṇmai ammā? 56

'cemmai cēr uḷḷattīrkaḷ ceyta pēr utavi tīrā;


vemmai cēr pakaiyum māṟṟi, aracu vīṟṟirukkaviṭṭīr;
ummaiyē ikaḻvar eṉṉiṉ, eḷimaiyāy oḻivatu oṉṟō?
immaiyē vaṟumai eyti, irumaiyum iḻappar aṉṟē? 57

'āṇṭu pōr vāli āṟṟal māṟṟiyatu ampu oṉṟu āyiṉ,


vēṇṭumō, tuṇaiyum numpāl? villuṉum mikkatu uṇṭō ?
tēṇṭuvārt tēṭukiṉṟīr, tēviyai; ataṉaic cevvē
pūṇṭu niṉṟu uyttaṟpālār, num kaḻal pukuntuḷōrum.' 58

ciṉam taṇinta ilakkuvaṉ arukil aṉumaṉ varutal

eṉṟu avaḷ uraitta māṟṟam yāvaiyum iṉitu kēṭṭu,


naṉṟu uṇar kēḷviyāḷaṉ, aruḷvara, nāṇ uṭkoṇṭāṉ,
niṉṟaṉaṉ; niṟṟalōṭum, 'nīttaṉaṉ muṉivu' eṉṟu uṉṉi,
vaṉ tuṇai vayirat tiṇ tōḷ māruti maruṅkiṉ vantāṉ. 59

'nīyum maṟantaṉaiyō?' eṉṟu ilakkuvaṉ viṉava, aṉumaṉ maṟumoḻi uraittal

vantu aṭi vaṇaṅki niṉṟa māruti vataṉam nōkki,


'antam il kēḷvi nīyum ayarttaṉai ākum aṉṟē,
muntiya ceykai?' eṉṟāṉ, muṉiviṉum muḷaikkum aṉpāṉ,
'entai kēṭṭu aruḷuka!' eṉṉa iyampiṉaṉ, iyampa vallāṉ; 60

'citaivu akal kātal tāyai, tantaiyai, kuruvai, teyvap


patavi antaṇarai, āvai, pālarai, pāvaimārai,
vatai purikunarkkum uṇṭām māṟṟal ām āṟṟal; māyā
utavi koṉṟārkku eṉṟēṉum oḻikkalām upāyam uṇṭō ? 61

'aiya! nummōṭum, eṅkaḷ arik kulattu aracaṉōṭum,


mey uṟu kēṇmai ākki, mēlai nāḷ viḷaivatu āṉa
ceykai, eṉ ceykai aṉṟō? aṉṉatu citaiyum āyiṉ,
uy vakai evarkkum uṇṭō ? uṇarvu mācuṇṭatu aṉṟō? 62

'tēvarum, tavamum, ceyyum nal aṟat tiṟamum, maṟṟum


yāvaiyum, nīrē eṉpatu, eṉvayiṉ kiṭantatu; entāy!
āvatu niṟka, cērum araṇ uṇṭō ? aruḷ uṇṭu aṉṟē -
mūvakai ulakum kākkum moympiṉīr! - muṉivu uṇṭāṉāl? 63

Page 66 of 113
Untitled 6 2008.04.22. 9:08

'maṟantilaṉ, kaviyiṉ vēntaṉ; vayap paṭai varuvippārait


tiṟam tiṟam ēvi, aṉṉār cērvatu pārttut tāḻttāṉ;
aṟam tuṇai numakku uṟṟāṉ taṉ vāymaiyai aḻikkum āyiṉ,
piṟantilaṉ aṉṟē? oṉṟō? narakamum piḻaippatu aṉṟāl. 64

'utavāmal oruvaṉ ceyta utavikkuk kaimmāṟāka,


mata yāṉai aṉaiya mainta! maṟṟum uṇṭāka vaṟṟō -
citaiyāta ceruvil aṉṉāṉ muṉ ceṉṟu, ceṟunar mārpil
utaiyāṉēl, utaiyuṇṭu āvi ulavāṉēl, ulakil maṉṉō? 65

'īṇṭu, iṉi, niṟṟal eṉpatu iṉiyatu ōr iyalpiṟṟu aṉṟāl;


vēṇṭalar aṟivarēṉum, kēṇmai tīr viṉaiyiṟṟu āmāl;
āṇ takai āḷi moympiṉ aiya! nīr aḷitta celvam
kāṇṭiyāl, uṉmuṉ vanta kavik kulak kōṉoṭu' eṉṟāṉ. 66

mārutiyiṉ urai kēṭṭa ilakkuvaṉ cīṟṟam taṇital

māruti māṟṟam kēṭṭa, malai purai vayirat tōḷāṉ,


tīrviṉai ceṉṟu niṉṟa cīṟṟattāṉ, cintai ceytāṉ -
'āriyaṉ aruḷiṉ tīrntāṉ allaṉ; vantu aṭutta celvam
pērvu aritākac ceyta ciṟumaiyāṉ' eṉṉum peṟṟi. 67

aṉaiyatu karuti, piṉṉar, arik kulattavaṉai nōkki,


'niṉai; oru māṟṟam iṉṉē nikaḻttuvatu uḷatu, niṉpāl;
iṉaiyaṉa uṇartaṟku ēṟṟa; eṇṇiya nīti' eṉṉā,
vaṉai kaḻal vayirat tiṇ tōḷ maṉ iḷaṅ kumaraṉ colvāṉ: 68

'tēviyaik kuṟittuc ceṟṟa cīṟṟamum, māṉat tīyum,


āviyaik kuṟittu niṉṟatu, aiyaṉai; ataṉaik kaṇṭēṉ;
kō iyal tarumam nīṅka, koṭumaiyōṭu uṟavu kūṭi,
pāviyarkku ēṟṟa ceykai karutuvaṉ; paḻiyum pārēṉ. 69

'āyiṉum, eṉṉai yāṉē āṟṟi niṉṟu, āvi uṟṟu,


nāyakaṉ taṉaiyum tēṟṟa nāḷ pala kaḻinta; aṉṟēl,
tīyum, iv ulakam mūṉṟum; tēvarum vīvar; oṉṟō?
vīyum, nal aṟamum; pōkā vitiyai yār vilakkaṟpālār? 70

'uṉṉaik kaṇṭu, um kōṉ taṉṉai uṟṟa iṭattu utavum peṟṟi,


eṉṉaik kaṇṭaṉaṉ pōl kaṇṭu, iṅku it tuṇai neṭitu vaiki,
taṉṉai koṇṭu iruntē tāḻttāṉ; aṉṟu eṉiṉ, taṉu oṉṟālē
miṉṉaik kaṇṭaṉaiyāḷ taṉṉai nāṭutal vilakkaṟpāṟṟō? 71

'oṉṟumō, vāṉam? aṉṟi ulakamum patiṉāl uḷḷa


veṉṟi mā kaṭalum ēḻ ēḻ malai uḷḷa eṉṉavēyāy
niṉṟatu ōr aṇṭattuḷḷē eṉiṉ, atu neṭiyatu oṉṟō?
aṉṟu nīr coṉṉa māṟṟam tāḻvittal tarumam aṉṟāl. 72

'tāḻvittīr allīr; pal nāḷ tarukkiya arakkar tammai


vāḻvittīr; imaiyōrkku iṉṉal varuvittīr; marapiṉ tīrāk
kēḷvit tīyāḷar tuṉpam kiḷarvittīr; pāvam taṉṉai
mūḷvittīr; muṉiyātāṉai muṉivittīr, muṭiviṉ' eṉṟāṉ. 73

aṉumaṉ ilakkuvaṉukku āṟutal kūṟi, cukkirīvaṉ iruppiṭattiṟku varumāṟu aḻaittal

Page 67 of 113
Untitled 6 2008.04.22. 9:08

tōṉṟal aḵtu uraittalōṭum, māruti toḻutu, 'tollai


āṉṟa nūl aṟiña! pōṉa poruḷ maṉattu aṭaippāy allai;
ēṉṟatu muṭiyēm eṉṉiṉ, iṟattum; it tiṟattukku ellām
cāṉṟu iṉi aṟaṉē; pōntu, uṉ tammuṉaic cārti' eṉṟāṉ. 74

ilakkuvaṉum aṉumaṉum cellutal

'muṉṉum, nī colliṟṟu aṉṟō muyaṉṟatu; muyaṟṟuṅkāṟum,


iṉṉum nī icaitta ceyvāṉ iyaintaṉam' eṉṟu kūṟi,
aṉṉatu ōr amaitiyāṉ taṉ aruḷ ciṟitu aṟivāṉ nōkki,
poṉṉiṉ vār cilaiyiṉāṉum, mārutiyōṭum pōṉāṉ. 75

makaḷirōṭu tārai cellutal

ayil viḻi, kumutac cev vāy, cilai nutal, aṉṉap pōkkiṉ,


mayil iyal, koṭit tēr alkul, maṇi nakai, tiṇi vēy meṉ tōḷ,
kuyil moḻi, kalacak koṅkai, miṉ iṭai, kumiḻ ēr mūkkiṉ,
puyal iyal kūntal, mātar kuḻāttoṭum tārai pōṉāḷ. 76

aṅkataṉ ilakkuvaṉai vaṇaṅki cukkirīvaṉukkuc ceyti collac cellutal

valla mantiriyarōṭum, vāli kātalaṉum, maintaṉ


alli am kamalam aṉṉa aṭi paṇintu, accam tīrntāṉ;
villiyum avaṉai nōkki, 'viraiviṉ eṉ varavu, vīra!
colluti nuntaikku' eṉṟāṉ; 'naṉṟu' eṉa, toḻutu pōṉāṉ. 77

ilakkuvaṉiṉ ciṉattukkāṉa kāraṇattai cukkīrivaṉ viṉāvutal

pōṉapiṉ, tātai kōyil pukku, avaṉ polam koḷ pātam


tāṉ uṟap paṟṟi, muṟṟum taivantu, 'taṭak kai vīra!
māṉavaṟku iḷaiyōṉ vantu, uṉ vācaliṉ puṟattāṉ; cīṟṟam
mīṉ uyar vēlai mēlum peritu; itu viḷaintatu' eṉṟāṉ. 78

aṟivuṟṟu, makaḷir veḷḷam alamarum amalai nōkkip


piṟivu uṟṟa mayakkattāl, muntu uṟṟatu ōr peṟṟi ōrāṉ,
'ceṟi poṉ - tār alaṅkal vīra! ceytilam kuṟṟam; nammaik
kaṟuvuṟṟa poruḷukku eṉṉō kāraṇam kaṇṭatu?' eṉṟāṉ. 79

nikaḻntavaṟṟai aṅkataṉ eṭutturaittal

'"iyainta nāḷ ellai, nī ceṉṟu eytalai; celvam eyti


viyantaṉai; utavi koṉṟāy; mey ilai" eṉṉa vīṅki,
uyarntatu cīṟṟam; maṟṟu, atu uṟṟatu ceyyat tīrntu,
nayam teri aṉumaṉ vēṇṭa, nalkiṉaṉ, nammai iṉṉum. 80

'varukiṉṟa vēkam nōkki, vāṉara vīrar, vāṉaip


porukiṉṟa nakara vāyil poṟ katavu aṭaittu, kaṟ kuṉṟu
aruku oṉṟum illā vaṇṇam vāṅkiṉar aṭukki, maṟṟum
terikiṉṟa ciṉat tīp poṅka, ceruc ceyvāṉ cerukki niṉṟār. 81

'āṇtakai, ataṉai nōkki, am malark kamalat tāḷāl


tīṇṭiṉaṉ; tīṇṭāmuṉṉam, teṟkoṭu vaṭakkuc cella
nīṇṭa kal matilum, koṟṟa vāyilum, niraitta kuṉṟum,
kīṇṭaṉa takarntu, piṉṉaip poṭiyoṭum keḻīiya aṉṟē. 82

Page 68 of 113
Untitled 6 2008.04.22. 9:08

'an nilai kaṇṭa, tiṇ tōḷ arik kulattu aṉikam, ammā!


en nilai uṟṟatu eṉkēṉ? yāṇṭup pukku oḷittatu eṉkēṉ?
in nilai kaṇṭa aṉṉai, ēntu iḻai āyattoṭu,
miṉ nilai villiṉāṉai vaḻi etir vilakki niṉṟāḷ. 83

'maṅkaiyar mēṉi nōkkāṉ, maintaṉum, maṉattu vantu


poṅkiya cīṟṟam paṟṟip pukuntilaṉ; porumi niṉṟāṉ;
naṅkaiyum, iṉitu kūṟi, "nāyaka! naṭantatu eṉṉō,
eṅkaḷpāl?" eṉṉac coṉṉāḷ; aṇṇalum iṉaiya coṉṉāṉ. 84

'atu peritu aṟinta aṉṉai, aṉṉavaṉ cīṟṟam māṟṟi,


"viti muṟai maṟantāṉ allaṉ; veñ ciṉac cēṉai veḷḷam
katumeṉak koṇarum tūtu kal atar cella ēvi,
etir muṟai iruntāṉ" eṉṟāḷ; itu iṅkup pukuntatu' eṉṟāṉ. 85

ilakkuvaṉ varavai muṉṉamē ēṉ terivikkavillai eṉa cukkirīvaṉ viṉavutal

coṟṟalum, arukkaṉ tōṉṟal colluvāṉ, 'maṇṇil viṇṇil


niṟka uriyārkaḷ yāvar, aṉaiyavar ciṉattiṉ nērntāl?
viṟku uriyār, it taṉmai vekuḷiyiṉ viraiviṉ eyta,
eṟku uraiyātu, nīr ītu iyaṟṟiyatu eṉkol?' eṉṟāṉ. 86

aṅkataṉ maṟumoḻi kūṟal

'uṇarttiṉēṉ muṉṉar; nī aḵtu uṇarntilai; uṇarviṉ tīrntāy;


puṇarppatu oṉṟu iṉmai nōkki, mārutikku uraippāṉ pōṉēṉ;
iṇart tokai īṉṟa poṉ - tār eṟuḻ valit taṭan tōḷ entāy!
kaṇattiṭai, avaṉai, nīyum kāṇutal karumam' eṉṟāṉ. 87

matuviṉāl mayaṅkiya taṉceyalukku cukkirīvaṉ iraṅkutal

uṟavuṇṭa cintaiyāṉum urai ceyvāṉ; 'oruvaṟku iṉṉam


peṟal uṇṭē, avarāl īṇṭu yāṉ peṟṟa pēr utavi? uṟṟatu
iṟal uṇṭē? eṉṉiṉ tīrvāṉ irunta pēr iṭarai ellām,
naṟavu uṇṭu maṟantēṉ; kāṇa nāṇuval, mainta!' eṉṟāṉ. 88

'ēyiṉa itu alāl, maṟṟu, ēḻaimaip pālatu eṉṉō?


"tāy ivaḷ, maṉaivi" eṉṉum teḷivu iṉṟēl, tarumam eṉ ām?
tīviṉai aintiṉ oṉṟu ām; aṉṟiyum, tirukku nīṅkā
māyaiyiṉ mayaṅkukiṉṟōm; mayakkiṉ mēl mayakkum vaittām! 89

'"teḷintu tīviṉaiyaic ceṟṟār piṟaviyait tīrvar" eṉṉa,


viḷintilā uṇarviṉōrum, vētamum, viḷampavēyum,
neḷintu uṟai puḻuvai nīkki, naṟavu uṇṭu niṟaikiṉṟēṉāl -
aḷintu akattu eriyum tīyai neyyiṉāl avikkiṉṟāriṉ, 90

'"taṉṉait tāṉ uṇarat tīrum, takai aṟu piṟavi" eṉpatu


eṉṉat tāṉ maṟaiyum maṟṟat tuṟaikaḷum icaitta ellām,
muṉṉai, tāṉ taṉṉai ōrā muḻup piṇi aḻukkiṉ mēlē,
piṉṉait tāṉ peṟuvatu, ammā! naṟavu uṇṭu tikaikkum pittō? 91

'aḷittavar, añcum neñciṉ aṭaittavar, aṟivil mūḻkik


kuḷittavar, iṉpa tuṉpam kuṟaittavar, aṉṟi, vēri
oḷittavar uṇṭu, mīṇṭu, iv ulaku elām uṇara ōṭik
kaḷittavar eyti niṉṟa kati oṉṟu kaṇṭatu uṇṭō ? 92

Page 69 of 113
Untitled 6 2008.04.22. 9:08

'ceṟṟatum pakaiñar, naṭṭār ceyta pēr utavitāṉum,


kaṟṟatum, kaṇkūṭākak kaṇṭatum, kalaivalāḷar
koṟṟatum, māṉam vantu toṭarntatum, paṭarnta tuṉpam
uṟṟatum, uṇarāta vayiṉ, iṟuti vēṟu itaṉiṉ uṇṭō ? 93

'vañcamum, kaḷavum, poyyum, mayakkamum, marapu il koṭpum,


tañcam eṉṟārai nīkkum taṉmaiyum, kaḷippum, tākkum;
kañca mel aṇaṅkum tīrum, kaḷḷiṉāl; aruntiṉārai
nañcamum kolvatu allāl, narakiṉai nalkātu aṉṟē! 94

'kēṭṭaṉeṉ, "naṟavāl kēṭu varum" eṉa; kiṭaitta ac col


kāṭṭiyatu; aṉumaṉ nītik kalviyāl kaṭantatu allāl,
mīṭṭu iṉi uraippatu eṉṉai? viraiviṉ, vantu aṭainta vīraṉ
mūṭṭiya vekuḷiyāl yām muṭivataṟku aiyam uṇṭō ? 95

'aiya! nāṉ añciṉēṉ, in naṟaviṉiṉ ariya kēṭu;


kaiyiṉāl aṉṟiyēyum karututal karumam aṉṟāl;
veyyatu ām matuvai iṉṉam virumpiṉēṉ eṉṉiṉ, vīraṉ
ceyya tāmaraikaḷ aṉṉa cēvaṭi citaikka' eṉṟāṉ. 96

ilakkuvaṉai etirkoḷḷa cukkirīvaṉ cuṟṟattōṭu talaivāyilil niṟṟal

eṉṟu koṇṭu, iyampi, aṇṇaṟku etirkoḷaṟku iyainta ellām


naṉṟu koṇṭu, 'iṉṉum nīyē naṇuku!' eṉa, avaṉai ēvi,
taṉ tuṇait tēvimārum, tamaroṭum taḻuva, tāṉum
niṉṟaṉaṉ, neṭiya vāyil kaṭaittalai, niṟainta cīrāṉ. 97

ilakkuvaṉai varavēṟṟa vāṉarar nilai

uraitta ceñ cāntum, pūvum, cuṇṇamum, pukaiyum, ūḻiṉ,


niraitta poṟ kuṭamum, tīpa mālaiyum, nikar il muttum,
kuraittu eḻu vitāṉattōṭu toṅkalum, koṭiyum, caṅkum,
iraittu imiḻ muracum, muṟṟum iyaṅkiṉa, vīti ellām. 98

tūya tiṇ paḷiṅkiṉ ceyta cuvarkaḷiṉ talattil, cuṟṟil,


nāyaka maṇiyiṉ ceyta naṉi neṭun tūṇiṉ nāppaṇ,
cāyai pukku uṟalāl, kaṇṭō r ayarvuṟa, "kai vilōṭum
āyiram maintar vantār uḷar' eṉap polintatu av ūr. 99

aṅkataṉaik kaṇṭa ilakkuvaṉ viṉāvum, aṅkataṉ maṟumoḻiyum

aṅkataṉ, peyarttum vantu, āṇṭu aṭi iṇai toḻutāṉ, 'aiya!


eṅku iruntāṉ num kōmāṉ?' eṉṟalum, 'etirkōḷ eṇṇi,
maṅkul tōy kōyil koṟṟak kaṭaittalai maruṅku niṉṟāṉ -
ciṅka ēṟu aṉaiya vīra! - cey tavac celvaṉ' eṉṟāṉ. 100

cukkirīvaṉ ilakkuvaṉ muṉ varavēṟka vanta vakai

cuṇṇamum tūcum vīci, cūṭakat toṭik kaim mātar,


kaṇ akaṉ kavarik kaṟṟaik kāl uṟa, kalai veṇ tiṅkaḷ
viṇ uṟa vaḷarntatu eṉṉa veṇ kuṭai viḷaṅka, vīra
vaṇṇa vil karattāṉ muṉṉar, kavik kulattu aracaṉ vantāṉ. 101

arukkiyam mutal āṉa aruccaṉaikku amainta yāvum

Page 70 of 113
Untitled 6 2008.04.22. 9:08

murukku itaḻ makaḷir ēnta, muracu iṉam mukiliṉ ārppa,


irukku iṉam muṉivar ōta, icai ticai aḷappa, yāṇart
tiruk kiḷar celvam nōkki, tēvarum maruḷac ceṉṟāṉ. 102

vem mulai makaḷir veḷḷam mīṉ eṉa viḷaṅka, viṇṇil


cummai vāṉ matiyam kuṉṟil tōṉṟiyatu eṉavum tōṉṟi,
cemmalai etirkōḷ eṇṇi, tiruvoṭu malarnta celvaṉ,
am malai utayam ceyta tātaiyum aṉaiyaṉ āṉāṉ. 103

cukkirīvaṉaik kaṇṭavuṭaṉ eḻunta cīṟṟattait ilakkuvaṉ āṟṟutal

tōṟṟiya arik kulattu aracai, tōṉṟalum,


ēṟṟu etir nōkkiṉaṉ; eḻuntatu, av vaḻic
cīṟṟam; aṅku, atutaṉai, teḷinta cintaiyāl
āṟṟiṉaṉ, tarumattiṉ amaiti uṉṉuvāṉ. 104

aṉaivarum māḷikaiyai aṭaital

eḻuviṉum, malaiyiṉum, eḻunta tōḷkaḷāl,


taḻuviṉar, iruvarum; taḻuvi, taiyalār
kuḻuvoṭum, vīrartam kuḻāttiṉōṭum pukku,
oḻivu ilāp poṟ kuḻāttu uṟaiyuḷ eytiṉār. 105

ariyaṇaiyil amara uṭaṉpaṭātu ilakkuvaṉ kal taraiyil iruttal

ariyaṇai amaintatu kāṭṭi, 'aiya! īṇṭu


iru' eṉak kavik kulattu aracaṉ ēvalum,
'tirumakaḷ talaimakaṉ pullil cēra, eṟku
uriyatō iḵtu?' eṉa maṉattiṉ uṉṉuvāṉ. 106

'kal aṇai maṉattiṉaiyuṭaik kaikēciyāl,


el aṇai maṇi muṭi tuṟanta empirāṉ
pul aṇai vaika, yāṉ poṉ cey pūn toṭar
mel aṇai vaikavum vēṇṭumō?' eṉṟāṉ. 107

eṉṟu avaṉ uraittalum, iravi kātalaṉ


niṉṟaṉaṉ; vimmiṉaṉ, malarkkaṇ nīr uka;
kuṉṟu eṉa uyarnta ak kōyil kuṭṭima
vaṉ talattu iruntaṉaṉ, maṉuviṉ kō makaṉ. 108

kaṇṭavar aṉaivarum uṟṟa varuttam

maintarum, mutiyarum, makaḷir veḷḷamum,


antam il nōkkiṉar, aḻuta kaṇṇiṉar,
intiyam avittavar eṉa iruntaṉar;
nontaṉar; taḷarntaṉar; nuvalvatu ōrkilār. 109

nīrāṭi amutu uṇṇac cukkirīvaṉ vēṇṭalum, ilakkuvaṉ maṟuttu uraittalum

'mañcaṉa viti muṟai marapiṉ āṭiyē,


eñcal il iṉ amutu aruntiṉ, yām elām
uyñcaṉam iṉi' eṉa aracu uraittalum,
añcaṉa vaṇṇaṉukku aṉucaṉ kūṟuvāṉ: 110

'varuttamum paḻiyumē vayiṟu mīk koḷa,

Page 71 of 113
Untitled 6 2008.04.22. 9:08

iruttum eṉṟāl, emakku iṉiyatu yāvatō?


arutti uṇṭu āyiṉum, avalamtāṉ taḻīi,
karuttu vēṟu uṟṟapiṉ, amirtum kaikkumāl. 111

'mūṭṭiya paḻi eṉum muruṅku tī avittu,


āṭṭiṉai kaṅkai nīr - aracaṉ tēviyaik
kāṭṭiṉai eṉiṉ - emaik kaṭaliṉ ār amirtu
ūṭṭiṉaiyāl; piṟitu uyavum illaiyāl. 112

'paccilai, kiḻaṅku, kāy, paramaṉ nuṅkiya


miccilē nukarvatu; vēṟutāṉ oṉṟum
naccilēṉ; nacciṉēṉ āyiṉ, nāy uṇṭa
eccilē atu; itaṟku aiyam illaiyāl. 113

'aṉṟiyum oṉṟu uḷatu; aiya! yāṉ iṉic


ceṉṟaṉeṉ koṇarntu aṭai tiruttiṉāl, atu
nuṉ tuṇaik kō makaṉ nukarvatu; ātalāṉ,
iṉṟu, iṟai tāḻttalum iṉitu aṉṟām' eṉṟāṉ. 114

ilakkuvaṉ urai kēṭṭa cukkirīvaṉiṉ varuttam

vāṉara vēntaṉum, 'iṉitiṉ vaikutal,


māṉavar talaimakaṉ iṭariṉ vaikavē,
āṉatu kurakkuiṉattu emarkaṭku ām!' eṉā,
mēl nilai aḻintu, uyir vimmiṉāṉ arō. 115

'cēṉai uṭaṉ varuka!' eṉa aṉumaṉai ēvi, cukkirīvaṉ irāmaṉiṭattiṟkuc cellutal

eḻuntaṉaṉ porukkeṉa, iravi kāṉmuḷai;


viḻunta kaṇṇīriṉaṉ, veṟutta vāḻviṉaṉ,
aḻintu ayar cintaiyaṉ, aṉumaṟku, āṇṭu, oṉṟu
moḻintaṉaṉ, avaṉuḻaip pōtal muṉṉuvāṉ. 116

'pōyiṉa tūtariṉ pukutum cēṉaiyai,


nī uṭaṉ koṇaruti, neṟi valōy!' eṉa,
ēyiṉaṉ, aṉumaṉai, 'irutti īṇṭu' eṉā,
nāyakaṉ iruntuḻik kaṭitu naṇṇuvāṉ. 117

cukkirīvaṉ ilakkuvaṉait taḻuvi, parivāraṅkaḷuṭaṉ cellutal

aṅkataṉ uṭaṉ cela, arikaḷ muṉ cela,


maṅkaiyar uḷḷamum vaḻiyum piṉ cela,
caṅkai il ilakkuvaṉ - taḻuvi, tammuṉiṉ,
ceṅ katirōṉ makaṉ, kaṭitu ceṉṟaṉaṉ. 118

oṉpatiṉāyira kōṭi yūkam, taṉ


muṉ cela, piṉ cela, maruṅku moyppuṟa,
maṉ peruṅ kiḷaiñarum maruṅku cuṟṟuṟa,
miṉ poru pūṇiṉāṉ cellum vēlaiyil. 119

koṭi vaṉam miṭaintaṉa; kumuṟu pēriyiṉ


iṭi vaṉam miṭaintaṉa; paṇilam ēṅkiṉa;
taṭi vaṉam miṭaintaṉa, tayaṅku pūṇ oḷi;
poṭi vaṉam eḻuntaṉa; vāṉam pōrttavē. 120

Page 72 of 113
Untitled 6 2008.04.22. 9:08

poṉṉiṉiṉ, muttiṉiṉ, puṉai meṉ tūciṉiṉ,


miṉṉiṉa maṇiyiṉiṉ, paḷiṅkiṉ, veḷḷiyiṉ,
piṉṉiṉa, vicumpiṉum periya; peṭpuṟat
tuṉṉiṉa, civikai; veṇ kavikai cuṟṟiṉa. 121

vīraṉukku iḷaiyavaṉ viḷaṅku cēvaṭi


pāriṉil cēṟaliṉ, pariti maintaṉum,
tāriṉiṉ polaṅ kaḻal taḻaṅka, tāraṇit
tēriṉil ceṉṟaṉaṉ, civikai piṉ cela. 122

eytiṉaṉ, māṉavaṉ irunta māl varai,


noytiṉiṉ - cēṉai piṉpu oḻiya, nōṉ kaḻal
aiya vil kumaraṉum, tāṉum, aṅkataṉ
kai toṭarntu ayal cela, kātal muṉ cela, 123

cukkirīvaṉ irāmaṉ cēvaṭi paṇital

kaṇṇiya kaṇippa aruñ celvak kātal viṭṭu,


aṇṇalai aṭi toḻa aṇaiyum aṉpiṉāl,
naṇṇiya kavik kulattu aracaṉ, nāḷ toṟum
puṇṇiyaṉ - toḻu kaḻal parataṉ pōṉṟaṉaṉ. 124

piṟivu arun tampiyum piriya, pēr ulaku


iṟutiyil tāṉ eṉa irunta ēntalai,
aṟai maṇit tāriṉōṭu, āram pār toṭa,
ceṟi malarc cēvaṭi muṭiyiṉ tīṇṭiṉāṉ. 125

irāmaṉ cukkirīvaṉait taḻuvi, nalaṉ ucāvutal

tīṇṭalum, mārpiṭait tiruvum nōvuṟa,


nīṇṭa poṉ taṭak kaiyāl neṭitu pulliṉāṉ;
mūṇṭu eḻu vekuḷi pōy oḷippa, muṉpupōl
īṇṭiya karuṇai tantu, irukkai ēviyē, 126

ayal iṉitu irutti, 'niṉ aracum āṇaiyum


iyalpiṉiṉ iyaintavē? iṉitiṉ vaikumē,
puyal poru taṭak kai nī purakkum pal uyir?
veyil ilatē, kuṭai?' eṉa viṉāyiṉāṉ. 127

cukkirīvaṉ taṉ piḻaikku iraṅkutal

poruḷuṭai av urai kēṭṭa pōḻtu, vāṉ


uruḷuṭait tēriṉōṉ putalvaṉ, 'ūḻiyāy!
iruḷuṭai ulakiṉukku iravi aṉṉa niṉ
aruḷuṭaiyēṟku avai ariyavō?' eṉṟāṉ. 128

piṉṉarum viḷampuvāṉ, 'perumaiyōy! niṉatu


iṉ aruḷ utaviya celvam eytiṉēṉ;
maṉṉava! niṉ paṇi maṟuttu vaiki, eṉ
pul nilaik kurakku iyal putukkiṉēṉ' eṉṟāṉ. 129

'perun ticai aṉaittaiyum picaintu tēṭiṉeṉ


tarum takai amaintum, at taṉmai ceytilēṉ;
tiruntiḻai tiṟattiṉāl, teḷinta cintai nī,
varuntiṉai iruppa, yāṉ vāḻviṉ vaikiṉēṉ. 130

Page 73 of 113
Untitled 6 2008.04.22. 9:08

'iṉaiyaṉa yāṉuṭai iyalpum, eṇṇamum,


niṉaivum, eṉṟāl, iṉi, niṉṟu yāṉ ceyum
viṉaiyum, nal āṇmaiyum, viḷampa vēṇṭumō? -
vaṉai kaḻal, vari cilai, vaḷḷiyōy!' eṉṟāṉ. 131

irāmaṉ upacāra vārttai kūṟi cukkirīvaṉai tēṟṟutal

tiru uṟai mārpaṉum, 'tīrntatō vantu


oruva aruṅ kālam? uṉ urimaiyōr urai -
taru viṉaittu ākaiyiṉ, tāḻviṟṟu ākumō?
parataṉ nī! iṉaiyaṉa, pakaraṟpālaiyō?' 132

irāmaṉ aṉumaṉ paṟṟi viṉava, cukkirīvaṉ avaṉ paṭaiyuṭaṉ varuvāṉ eṉal

āriyaṉ, piṉṉarum amaintu, 'naṉku uṇar


māruti ev vaḻi maruviṉāṉ?' eṉa,
cūriyaṉ kāṉ muḷai, 'tōṉṟumāl, avaṉ
nīr arum paravaiyiṉ neṭitu cēṉaiyāṉ.' 133

'kōṭi ōr āyiram kuṟitta kōtu il tūtu


ōṭiṉa; neṭum paṭai koṇartal uṟṟatāl;
nāḷ tarak kuṟittatum, iṉṟu; nāḷai, av
āṭal am tāṉaiyōṭu avaṉum eytumāl. 134

'oṉpatiṉāyira kōṭi uṟṟatu


niṉ peruñ cēṉai; an neṭiya cēṉaikku
naṉku uṟum avati nāḷ nāḷai; naṇṇiya
piṉ, ceyattakkatu pēcaṟpāṟṟu' eṉṟāṉ. 135

paṭaikaḷ vantatum varumāṟu irāmaṉ colla cukkirīvaṉ toḻutu cellutal

virumpiya irāmaṉum, 'vīra! niṟku atu ōr


arum poruḷ ākumō? amaiti naṉṟu' eṉā,
'perum pakal iṟantatu; peyarti; niṉ paṭai
poruntuḻi vā' eṉa, toḻutu pōyiṉāṉ. 136

aṅkataṉaiyum cukkirīvaṉuṭaṉ aṉuppi, irāmaṉ ilakkuvaṉuṭaṉ vaikutal

aṅkataṟku iṉiyaṉa aruḷi, 'aiya! pōyt


taṅkuti untaiyōṭu' eṉṟu, tāmaraic
ceṅ kaṇāṉ, tampiyum, tāṉum, cintaiyiṉ
maṅkaiyum, av vaḻi, aṉṟu vaikiṉāṉ. 137

mikaip pāṭalkaḷ

teḷḷiyōr utava, peruñ celvam ām


kaḷḷiṉāl, atikam kaḷittāṉ; katirp
puḷḷi mā neṭum poṉ varai pukkatu or
veḷḷi māl varai eṉṉa viḷaṅkuvāṉ. 18-1

ceṉṟu māruti taṉṉiṭam cērntu, avaṇ


niṉṟa taṉmaikaḷ yāvum nikaḻttalum,
veṉṟi vīraṉ viyappoṭu mēlviṉai
oṉṟuvāṉ avaṉ taṉṉai ucāviṉāṉ. 25-1

Page 74 of 113
Untitled 6 2008.04.22. 9:08

nīḷum māl varaiyiṉ neṟitāṉ kaṭantu,


ūḻi kālattu oru mutal ākiya
āḻinātaṉukku aṉpuṭait tampiyām
mīḷitāṉ varum vēkattukku añciyē. 32-1

mēviṉāṉ kaṭai cēmitta meṉmai kaṇṭu


ōvu ilā maṉattu uṉṉiṉaṉ-eṅkaḷ pāl
pāviyārkaḷ tam paṟṟu ituvō eṉāt
tēvarāṉum ciṉattoṭu nōkkiyē. 34-1

aṉṉai pōṉa piṉ, aṅkatak kāḷaiyai,


taṉṉai nēr il ac camīraṇaṉ kātalaṉ,
'iṉṉam nī ceṉṟu, irun tuyil nīkku' eṉa,
maṉṉaṉ vaiku iṭattu ēkiṉaṉ, mācu ilāṉ. 41-1

cēy uyar kīrttiyāṉ, 'katiriṉ cemmalpāl


pōyatum, av vayiṉ pukunta yāvaiyum,
ōyvuṟātu uṇarttu' eṉa, uṇarttiṉāṉ arō,
vāymaiyā - uṇarvuṟu vali koḷ moympiṉōṉ. 137-1

12. tāṉai kāṇ paṭalam

cēṉait talaivar tam peruñ cēṉaiyuṭaṉ vantu cērtal

aṉṟu avaṇ iṟuttaṉar; alari kīḻṭṭicaip


poṉ tiṇi neṭu varai polivuṟātamuṉ,
vaṉ tiṟal tūtuvar koṇara, vāṉarak
kuṉṟu uṟaḻ neṭum paṭai aṭaital kūṟuvām; 1

āṉai āyiram āyirattu eṟuḻ vali amainta


vāṉarātipar āyirar uṭaṉ vara, vakutta
kūṉal māk kuraṅku ai - iraṇṭu āyira kōṭit
tāṉaiyōṭum, - ac catavali eṉpavaṉ - cārntāṉ. 2

ūṉṟi mēruvai eṭukkuṟum miṭukkiṉukku uriya


tēṉ terintu uṇṭu teḷivuṟu vāṉarac cēṉai,
āṉṟa pattu nūṟu āyira kōṭiyōṭu amaiyat
tōṉṟiṉāṉ, vantu - cucēṭaṇaṉ eṉum peyart tōṉṟal. 3

īṟu il vēlaiyai imaippuṟum aḷaviṉil kalakkic


cēṟu kāṇkuṟum tiṟal keḻu vāṉarac cēṉai
āṟu - eṇ āyira kōṭi atu uṭaṉ vara, - amiḻtam
māṟu ilā moḻi urumaiyaip payantavaṉ - vantāṉ. 4

aimpatu āya nūṟāyira kōṭi eṇ amainta,


moympu māl varai purai neṭu vāṉaram moyppa, -
impar ñālattum vāṉattum eḻutiya cīrtti
nampaṉait tanta kēcari - kaṭal eṉa naṭantāṉ. 5

maṇ koḷ vāḷ eyiṟṟu ēṉattiṉ valiyiṉa, vayirat


tiṇ koḷ māl varai mayirp puṟattaṉa eṉat tiraṇṭa
kaṇ koḷ āyira kōṭiyiṉ iraṭṭiyiṉ kaṇitta
eṇkiṉ īṭṭam koṇṭu, - eṟuḻ valit tūmiraṉ - iṟuttāṉ. 6

Page 75 of 113
Untitled 6 2008.04.22. 9:08

muṉiyum ām eṉiṉ arukkaṉai muraṇ aṟa murukkum,


taṉimai tāṅkiya ulakaiyum calam variṉ kumaikkum,
iṉiya māk kuraṅku īr - iraṇṭu āyira kōṭi
aṉikam muṉ vara, -āṉ peyark kaṇṇaṉ - vantu aṭaintāṉ. 7

taṉi varum taṭaṅ kiri eṉap periyavaṉ, calattāl


niṉaiyum neñcu iṟa urum eṉa uṟukkuṟum nilaiyaṉ,
paṉacaṉ eṉpavaṉ - paṉṉiraṇṭu āyira kōṭip
puṉita veñ ciṉa vāṉarap paṭai koṭu - pukuntāṉ. 8

iṭiyum, māk kaṭal muḻakkamum veruk koḷa icaikkum


muṭivu il pēr uṟukku uṭaiyaṉa, vicaiyaṉa, muraṇ,
koṭiya kūṟṟaiyum oppaṉa, patiṟṟaintu kōṭi
neṭiya vāṉarap paṭai koṇṭu pukuntaṉaṉ - nīlaṉ. 9

mā karattaṉa, urattaṉa, valiyaṉa, nilaiya,


vēkarattu, veṅ kaṇ umiḻ veyilaṉa, malaiyiṉ
ākarattiṉum periyaṉa, āṟu - aintu kōṭi
cākarattoṭum - tarīmukaṉ eṉpavaṉ - cārntāṉ. 10

iḷaittu vēṟu oru mā nilam vēṇṭum eṉṟu iraṅka,


muḷaitta muppatiṉāyira kōṭiyiṉ muṟṟum,
viḷaitta veñ ciṉattu, ari iṉam veruvuṟa virinta
aḷakkarōṭum, -ak kayaṉ eṉpavaṉum-vantu aṭaintāṉ. 11

āyirattu aṟunūṟu kōṭiyiṉ kaṭai amainta


pāyirap perum paṭai koṇṭu, paravaiyiṉ tiraiyiṉ
tāy, uruttu uṭaṉē vara - taṭa neṭu varaiyai
ēy urup puyac cāmpaṉ eṉpavaṉum,-vantu iṟuttāṉ. 12

vakutta tāmarai malar ayaṉ, nicicarar vāḻnāḷ


ukutta tīviṉai poruvarum peru vali uṭaiyāṉ,
pakutta pattu nūṟāyirap pattiṉiṉ iraṭṭi
tokutta kōṭi vem paṭai koṇṭu,-tuṉmukaṉ-toṭarntāṉ. 13

iyainta pattu nūṟāyirap pattu eṉum kōṭi


uyarnta veñ ciṉa vāṉarap paṭaiyoṭum, oruṅkē,-
cayam taṉakku oru vaṭivu eṉat tiṟal koṭu taḻaitta
mayintaṉ - mal kacakōmukaṉ taṉṉoṭum, vantāṉ. 14

kōṭi kōṭi nūṟāyiram eṇ eṉak kuvinta


nīṭu veñ ciṉattu ari iṉam iru puṭai neruṅka,
mūṭum, umparum, imparum, pūḻiyil mūḻka,-
tōṭu ivarnta tārk kiri purai tumintaṉum-toṭarntāṉ. 15

kaṟaṅku pōlvaṉa, kāṟṟiṉum kūṟṟiṉum kaṭiya,


piṟaṅku teṇ tiraik kaṭal puṭaipeyarnteṉap peyarva,
maṟam koḷ vāṉaram oṉpatu kōṭi eṇ vakutta,
tiṟamkoḷ, veñ ciṉap paṭaikoṭu,-kumutaṉum-cērntāṉ. 16

ēḻiṉ ēḻu nūṟāyira kōṭi eṉṟu icainta


pāḻi nal neṭun tōḷ kiḷar paṭai koṇṭu, paravai
ūḻi pēriṉum ulaivila, ulakiṉil uyarnta
pūḻi viṇ puka,-patumukaṉ eṉpavaṉ-pukuntāṉ. 17

Page 76 of 113
Untitled 6 2008.04.22. 9:08

ēḻum ēḻum eṉṟu uraikkiṉṟa ulakaṅkaḷ evaiyum


tāḻum kālattum, tāḻvu ilāt taṭa varaik kulaṅkaḷ
cūḻum tōṟṟatta, vali koḷ toḷḷāyirakōṭip
pāḻi vem puyattu ariyoṭum,-iṭapaṉum-paṭarntāṉ. 18

tīrkkapātaṉum, viṉataṉum, carapaṉum, - tiraikkum


māl karuṅ kaṭaṟku uyarntuḷa maim mukattu aṉikam
ārkkum eṇṇa aruṅ kōṭi koṇṭu, aṇṭamum puṟamum,
pōrkkum pūḻiyil maṟaitara, - muṟaiyiṉiṉ pukuntār. 19

kai nañcu āyutam uṭaiya ak kaṭavuḷaik kaṇṭum


mey añcātavaṉ, mātiram ciṟitu eṉa virinta
vaiyam cāyvarat tiritaru vāṉarac cēṉai
ai - añcu āyira kōṭi koṇṭu, aṉumaṉ vantu aṭaintāṉ. 20

noytiṉ kūṭiya cēṉai, nūṟāyirakōṭi


eyta, tēvarum, 'eṉkolō muṭivu?' eṉpatu eṇṇa,
maiyal cintaiyāl antakaṉ maṟukkuṟṟu mayaṅka,-
teyvat taccaṉ meyt tiru neṭuṅ kātalaṉ-cērntāṉ. 21

kumpaṉum, kulac caṅkaṉum, mutaliṉar, kuraṅkiṉ


tam perum paṭaittalaivarkaḷ tara vanta tāṉai,
impar niṉṟavarkku eṇṇa aritu, irākavaṉ āvattu
ampu eṉum tuṇaikku uriya; maṟṟu uraippu aritu aḷavē. 22

vāṉara cēṉaikaḷiṉ āṟṟalum, ciṟappum

tōyiṉ, āḻi ōr ēḻum nīr cuvaṟi veṇ tukaḷ ām;


cāyiṉ, aṇṭamum mēruvum oruṅkuṭaṉ cāyum;
ēyiṉ, maṇṭalam eḷ iṭa iṭam iṉṟi iriyum;
kāyiṉ, veṅ kaṉal-kaṭavuḷum iraviyum kariyum. 23

eṇṇiṉ, nāṉmukar eḻupatiṉāyirarkku iyalā;


uṇṇiṉ, aṇṭaṅkaḷ ōr piṭi uṇṇavum utavā;
kaṇṇiṉ nōkkuṟiṉ, kaṇṇutalāṉukkum katuvā, -
maṇṇiṉmēl vanta vāṉara cēṉaiyiṉ varampē! 24

oṭikkumēl, vaṭa mēruvai vēroṭum oṭikkum;


iṭikkumēl, neṭu vāṉaka mukaṭṭaiyum iṭikkum;
piṭikkumēl, peruṅ kāṟṟaiyum kūṟṟaiyum piṭikkum;
kuṭikkumēl, kaṭal ēḻaiyum kuṭaṅkaiyiṉ kuṭikkum. 25

āṟu pattu eḻu kōṭiyām, vāṉararkku atipar,


kūṟu tikkiṉukku appuṟam kuppuṟaṟku uriyār,
māṟu il koṟṟavaṉ niṉaittaṉa muṭikkuṟum valiyar, -
ūṟum ip peruñ cēṉai koṇṭu-eḷitiṉ vantuṟṟār. 26

vāṉarat talaivarkaḷ vantu cukkirīvaṉai vaṇaṅkutal

ēḻu māk kaṭal parappiṉum parappu eṉa icaippac


cūḻum vāṉarap paṭaiyoṭu, at talaivarum tuvaṉṟi,
'āḻi māp parit tēravaṉ kātalaṉ aṭikaḷ
vāḻi! vāḻi!' eṉṟu uraittu, alar tūviṉar, vaṇaṅki. 27

irāmaṉai cēṉaiyaik kāṇumāṟu cukkirīvaṉ vēṇṭutal

Page 77 of 113
Untitled 6 2008.04.22. 9:08

aṉaiyatu ākiya cēṉai vantu iṟuttalum, arukkaṉ


taṉaiyaṉ, noytiṉiṉ tayarataṉ putalvaṉaic cārntāṉ;
'niṉaiyum muṉṉam vantu aṭaintatu, niṉ peruñ cēṉai;
viṉaiyiṉ kūṟṟuva, kaṇṭaruḷ, nī' eṉa viḷampa, 28

cēṉai kāṇa irāmaṉ ōr malaiccikarattil ēṟutal

aiyaṉum uvantu, akam eṉa mukam malarntaruḷi,


taiyalāḷ varak kaṇṭaṉaṉ ām eṉat taḷirppāṉ,
eytiṉāṉ, aṅku ōr neṭu varaic cikarattiṉ irukkai;
veyyavaṉ makaṉ, peyarttum, ac cēṉaiyiṉ mīṇṭāṉ. 29

cēṉaiyai oḻuṅkākac cella uttaraviṭṭu, cēṉait talaivarkaḷuṭaṉ cukkirīvaṉ irāmaṉai aṭaital

añcoṭu ai-iraṇṭu yōcaṉai akalattatu āki,


ceñcevē vaṭa ticainiṉṟu teṉ ticaic cella,
eñcal il peruñ cēṉaiyai, 'eḻuka' eṉa ēvi,
veñ ciṉap paṭai vīrarai uṭaṉ koṇṭu mīṇṭāṉ. 30

cukkirīvaṉ vanta paṭaikaḷai irāmaṉukku varaṉmuṟai kāṭṭutal

mīṇṭu, irāmaṉai aṭaintu, 'ikal vīraruḷ vīra!


kāṇṭi, nī' eṉa, varaṉmuṟai terivuṟak kāṭṭi,
āṇṭu iruntaṉaṉ; ārttu uruttu eḻuntataiyaṉṟē,
īṇṭu cēṉai, pāl eṟi kaṭal neṟi paṭarnteṉṉa. 31

vāṉarap paṭaiyiṉ perukkam

eṭṭut tikkaiyum, iru nilap parappaiyum, imaiyōr


vaṭṭa viṇṇaiyum, maṟi kaṭal aṉaittaiyum, maṟaiyat
toṭṭu mēl eḻuntu ōṅkiya tūḷiyiṉ pūḻi,
aṭṭic cemmiya niṟai kuṭam ottatu, iv aṇṭam. 32

atti oppu eṉiṉ, aṉṉavai uṇarntavar uḷarāl;


vittakarkku iṉi uraikkalām uvamai vēṟu yātō?
pattu iraṭṭi naṉ pakal iravu oruvalar pārppār,
et tiṟattiṉum naṭuvu kaṇṭilar, muṭivu evaṉō? 33

paṭaiyaip perukkam kuṟittu irāma ilakkuvar uraiyāṭal

viṇṇiṉ, tīmpuṉal ulakattiṉ, nākariṉ, veṟṟi


eṇṇiṉ, taṉ alatu oppu ilaṉ eṉa niṉṟa irāmaṉ,
kaṇṇiṉ, cintaiyiṉ, kalviyiṉ, ñāṉattiṉ, karuti,
aṇṇal-tampiyai nōkkiṉaṉ, uraiceyvatāṉāṉ: 34

'aṭal koṇṭu ōṅkiya cēṉaikku, nāmum nam aṟivāl


uṭal kaṇṭō m; iṉi muṭivu uḷa kāṇumāṟu uḷatō? -
maṭal koṇṭu ōṅkiya alaṅkalāy! - maṇṇiṭai mākkaḷ,
"kaṭal kaṇṭō m" eṉpar; yāvarē muṭivu uṟak kaṇṭār? 35

'īcaṉ mēṉiyai, īr - aintu ticaikaḷai, īṇṭu iv


ācu il cēṉaiyai, aim perum pūtattai, aṟivai,
pēcum pēcciṉai, camayaṅkaḷ piṇakkuṟum piṇakkai, -
vāca mālaiyāy! - yāvarē muṭivu eṇṇa vallār? 36

Page 78 of 113
Untitled 6 2008.04.22. 9:08

'iṉṉa cēṉaiyai, muṭivuṟa iruntu ivaṇ nōkki,


piṉṉai kāriyam puritumēl, nāḷ pala peyarum;
uṉṉi, ceykaimēl oruppaṭal uṟuvatē uṟuti'
eṉṉa - vīraṉaik kaitoḻutu, iḷaiyavaṉ iyampum: 37

'yāvatu ev ulakattiṉiṉ, iṅku, ivarkku iyaṟṟal -


āvatu ākuvatu; ariyatu oṉṟu uḷatu eṉal āmē? -
tēva! - tēviyait tēṭuvatu eṉpatu ciṟitāl;
pāvam tōṟṟatu, tarumamē veṉṟatu, ip paṭaiyāl. 38

'taraṅka nīr eḻu tāmarai nāṉmukaṉ tanta


varam koḷ pēr ulakattiṉil, maṟṟai maṉṉuyirkaḷ,
uram koḷ māl varai uyir paṭaittu eḻuntaṉa okkum
kuraṅkiṉ māp paṭaikku, uṟaiyiṭap paṭaittaṉaṉ kollām? 39

'īṇṭu, tāḻkkiṉṟatu eṉ, iṉi - eṇ ticai maruṅkum,


tēṇṭuvārkaḷai vallaiyil celuttuvatu allāl?
nīṇṭa nūlvalāy!' eṉṟaṉaṉ, iḷaiyavaṉ; neṭiyōṉ,
pūṇṭa tēravaṉ kātalaṟku, oru moḻi pukalum: 40

mikaip pāṭalkaḷ

aṉṟu avaṇ vāṉarac cēṉai yāvaiyum,


veṉṟi koḷ talaivarum, eṇkiṉ vīrarum,
kuṉṟukaḷ oru vaḻik kūṭiṉāleṉa,
vaṉ tiṟal irāmaṉai vāḻtti, vantavē. 1-1

iṉṉatu ākiya tiṟattu avar irukka, muṉ pōkac


coṉṉa āyira kōṭiyil tūtartam tiṟattāl,
paṉṉa āṟu - iru veḷḷam ām kavip paṭai payila,-
poṉṉiṉ vār kaḻal iṭapaṉ - ak kiṭkintai pukuntāṉ. 1-2

'tāmaraip perun tavicu uṟai catumukak kaṭavuḷ


ōma aṅkiyil utittaṉa, ulappu ila kōṭi
ām' eṉap pukal vāṉarat tāṉai aṅku aṇittā,-
mā vayap puyattu eṟuḻ vali mayintaṉ-vantu aṭaintāṉ. 1-3

kaṅkaicūṭitaṉ karuṇai peṟṟuṭaiya muṉ vāli


poṅkum āṇaiyiṉ eṇ ticaip poruppiṉum poliyat
taṅki vāḻ kalit tāṉai aṅku āṟu-aintu kōṭi
vaṅka vēlaiyiṉ parantiṭa,-vacantaṉ-vantu aṭaintāṉ. 1-4

vaṭṭa viṇṇaiyum maṇṇaiyum eṭukkuṟum valiya,


neṭṭu arāviṉaic ciṉattoṭu piṭuṅkuva nimirva,
aṭṭa tikkaiyum maṟaippaṉa, āyiram kōṭi
tuṭṭa eṇku vem paṭaiyoṭu tūmiraṉ vantāṉ. 19-1

ōṅku mēruvai vēruṭaṉ paṟittu, oru kaiyāl


vāṅkum eṇ aruṅ kōṭi mēl mantiyiṉ cēṉai
pāṅku cūḻtara, paravai atu ām eṉap paṭiyil
āṅku uyarntiṭu kapāṭaṉum ak kaṇattu uṟṟāṉ. 19-2

vīrai ēḻaiyum kalakkuṟu miṭukkiṉar, virinta


pārai vēroṭum paṟittiṭa vēṇṭiṉum paṟippar,

Page 79 of 113
Untitled 6 2008.04.22. 9:08

īr-aiññūṟṟu eḻu kōṭi vāṉarap paṭai īṇṭa,


tāraiyait tanta tatimukaṉ noṭiyiṉil cārntāṉ. 19-3

13. nāṭa viṭṭa paṭalam

cukkirīvaṉiṭam vāṉara cēṉaiyiṉ aḷavu paṟṟi irāmaṉ ucāvutal

'vakaiyum, māṉamum, māṟu etirntu āṟṟuṟum


pakaiyum iṉṟi, niraintu, parantu eḻum
takaivu il cēṉaikku, alaku camaintatu ōr
tokaiyum uṇṭu kolō?' eṉac colliṉāṉ. 1

cukkirīvaṉatu maṟumoḻi

'"ēṟṟa veḷḷam eḻupatiṉ iṟṟa" eṉṟu


āṟṟalāḷar aṟiviṉ aṟaintatu ōr
māṟṟam uṇṭu; atu allatu, maṟṟatu ōr
tōṟṟam eṉṟu itaṟku eṇṇi muṉ collumō? 2

'āṟu pattu eḻu kōṭi aṉīkarukku


ēṟu koṟṟat talaivar, ivarkku muṉ
kūṟu cēṉaip pati, koṭuṅ kūṟṟaiyum
nīṟu ceytiṭum nīlaṉ' eṉṟu ōtiṉāṉ. 3

irāmaṉ 'iṉi ceytaṟkuriyaṉa kuṟittuc cintaṉaiceyka' eṉal

eṉṟu uraitta erikatir maintaṉai,


veṉṟi viṟ kai irāmaṉ viruppiṉāl,
'niṉṟu iṉip pala pēci eṉṉō? neṟi
ceṉṟu iḻaippaṉa cintaṉai ceyka' eṉṟāṉ. 4

cukkirīvaṉ aṉumaṉai aṅkataṉ mutaliyavarkaḷuṭaṉ teṉ ticaikku aṉupputal

avaṉum-aṇṇal aṉumaṉai, 'aiya! nī,


puvaṉam mūṉṟum niṉ tātaiyiṉ pukku uḻal
tavaṉa vēkattai ōrkilai; tāḻttaṉai;
kavaṉa māk kuraṅkiṉ ceyal kāṇṭiyō? 5

'ēki, ēntiḻaitaṉṉai, iruntuḻi,


nākam nāṭuka; nāṉilam nāṭuka;
pōka pūmi pukuntiṭa valla niṉ
vēkam īṇṭu veḷippaṭa vēṇṭumāl. 6

'teṉ ticaikkaṇ, irāvaṇaṉ cēṇ nakar


eṉṟu icaikkiṉṟatu, eṉ aṟivu, iṉṉaṇam;
vaṉ ticaikku, iṉi, māruti nī alāl,
veṉṟu, icaikku uriyār piṟar vēṇṭumō? 7

'vaḷḷal tēviyai vañcittu vauviya


kaḷḷa vāḷ arakkaṉ celak kaṇṭatu,
teḷḷiyōy! "atu teṉ ticai eṉpatu ōr
uḷḷamum eṉakku uṇṭu" eṉa uṉṉuvāy. 8

'tārai maintaṉum, cāmpaṉum, tām mutal


vīrar yāvarum, mēmpaṭum mēṉmaiyāl

Page 80 of 113
Untitled 6 2008.04.22. 9:08

cērka niṉṉoṭum; tiṇ tiṟal cēṉaiyum,


pērka veḷḷam iraṇṭoṭum peṟṟiyāl. 9

piṟa ticaikku cuṭēṇaṉ mutaliyōraip paṭaikaḷuṭaṉ aṉupputal

'kuṭa ticaikkaṇ, cuṭēṇaṉ; kupēraṉ vāḻ


vaṭa ticaikkaṇ, catavali; vācavaṉ
miṭal ticaikkaṇ, viṉataṉ; viṟal taru
paṭaiyoṭu uṟṟup paṭarka' eṉap paṉṉiṉāṉ. 10

oru mātattiṟkuḷ tēṭit tirumpumāṟu cukkirīvaṉ āṇaiyiṭal

'veṟṟi vāṉara veḷḷam iraṇṭoṭum


cuṟṟi ōṭit turuvi, oru mati
muṟṟuṟātamuṉ, muṟṟutir, iv iṭai;
koṟṟa vākaiyiṉīr!' eṉak kūṟiṉāṉ. 11

teṉ ticaic cellum vīrarkkuc cukkirīvaṉ vaḻi kūṟutal

'īṇṭuniṉṟu iṟantu, īr-aintu nūṟu eḻil


tūṇṭu cōtik koṭu muṭi tōṉṟalāl,
nīṇṭa nēmi kolām eṉa nēr toḻa
vēṇṭum vintamalaiyiṉai mēvuvīr. 12

'tēṭi, av varai tīrnta piṉ, tēvarum


āṭukiṉṟatu, aṟupatam aintiṇai
pāṭukiṉṟatu, pal maṇiyāl iruḷ
ōṭukiṉṟa narumatai uṉṉuvīr. 13

'vāma mēkalai vāṉavar maṅkaiyar,


kāma ūcal kaṉi icaik kaḷḷiṉāl,
tūma mēṉi acuṇam tuyilvuṟum
ēmakūṭam eṉum malai eytuvīr 14

'noytiṉ, am malai nīṅki, numaroṭum,


poykaiyiṉ karai piṟpaṭap pōtirāl;
ceyya peṇṇai, kariya peṇṇaic cila
vaikal tēṭi, kaṭitu vaḻik koḷvīr. 15

'tāṅkum ār akil, taṇ naṟuñ cantaṉam,


vīṅku vēli vitarppamum, melleṉa
nīṅki, nāṭu neṭiyaṉa piṟpaṭa,
tēṅku vār puṉal taṇṭakam cērtirāl. 16

'paṇṭu akattiyaṉ vaikiyatāp pakar


taṇṭakattatu, tāpatar tammai uḷ
kaṇṭu, akat tuyar tīrvatu kāṇṭirāl,
muṇṭakattuṟai eṉṟu oru moy poḻil. 17

'ñālam nal aṟattōr uṉṉum nal poruḷ


pōla niṉṟu polivatu, pūm poḻil;
cīla maṅkaiyar vāy eṉat tīm kaṉi
kālam iṉṟik kaṉivatu kāṇṭirāl. 18

'nayaṉam naṉku imaiyār; tuyilār naṉi;

Page 81 of 113
Untitled 6 2008.04.22. 9:08

ayaṉam illai arukkaṉukku av vaḻi;


cayaṉa mātar kalavittalait tarum
payaṉum, iṉpamum, nīrum, payakkumāl. 19

āṇṭu iṟantapiṉ, antarattu intuvait


tīṇṭukiṉṟatu, ceṅ katirc celvaṉum
īṇṭu uṟaintu alatu ēkalam eṉpatu -
pāṇṭuviṉ malai eṉṉum paruppatam. 20

'muttu īrttu, poṉ tiraṭṭi, maṇi uruṭṭi, mutu nīttam muṉṟil āyar
mattu īrttu, maraṉ īrttu, malai īrttu, māṉ īrttu, varuvatu; yārkkum
puttu īrttiṭṭu alaiyāmal, pulavar nāṭu utavuvatu; puṉitam āṉa
at tīrttam akaṉ kōtāvari eṉpar; am malaiyiṉ arukiṟṟu ammā!21

'av āṟu kaṭantu appāl, aṟattu āṟē eṉat teḷinta aruḷiṉ āṟum,
vev āṟu am eṉak kuḷirntu, veyil iyaṅkā vakai ilaṅkum viri pūñ cōlai,
ev āṟum uṟat tuvaṉṟi, iruḷ ōṭa maṇi imaippatu, imaiyōr vēṇṭa,
tev āṟu mukattu oruvaṉ, taṉik kiṭanta cuvaṇattaic cērtir mātō! 22

'cuvaṇanati kaṭantu, appāl, cūriya kāntakam eṉṉat tōṉṟi, mātar


kavaṇ umiḻ kal veyil iyaṅkum kaṉa varaiyum, cantirakāntamum, kāṇpīr;
avaṇ avai nīttu ēkiya piṉ, akal nāṭu pala kaṭantāl, aṉantaṉ eṉpāṉ
uvaṇa patikku oḷittu uṟaiyum koṅkaṇamum, kulintamum, ceṉṟu uṟutir mātō.23

'"araṉ atikaṉ; ulaku aḷanta ari atikaṉ" eṉṟu uraikkum aṟivilōrkkup


para kati ceṉṟu aṭaivu ariya paricēpōl, pukal ariya paṇpiṟṟu āmāl;
cura natiyiṉ ayalatu, vāṉ tōy kuṭumic cuṭart tokaiya, toḻutōrkku ellām
varaṉ atikam tarum takaiya,aruntati ām neṭumalaiyai vaṇaṅki,appāl.24

'añcu varum veñ curaṉum, āṟum, akaṉ peruñ cuṉaiyum, akil ōṅku āram
mañcu ivarum neṭuṅ kiriyum, vaḷa nāṭum, piṟpaṭap pōy vaḻimēl ceṉṟāl,
nañcu ivarum miṭaṟṟu aravukku, amirtu naṉi koṭuttu, āyaik kaluḻaṉ nalkum
eñcu il marakatap poruppai iṟaiñci, ataṉ puṟam cāra ēki mātō, 25

'vaṭa coṟkum teṉ coṟkum varampu āki, nāṉ maṟaiyum, maṟṟai nūlum,
iṭai coṟṟa poruṭku ellām ellai āy, nal aṟivukku īṟu āy, vēṟu
puṭai cuṟṟum tuṇai iṉṟi, pukaḻ potinta meyyēpōl pūttu niṉṟa
aṭai cuṟṟum taṇ cāral ōṅkiya vēṅkaṭattil ceṉṟu aṭaitir mātō; 26

'iruviṉaiyum, iṭaiviṭā ev viṉaiyum, iyaṟṟātē, imaiyōr ēttum


tiruviṉaiyum, iṭu patam tēr ciṟumaiyaiyum, muṟai oppat teḷintu nōkki,
"karu viṉaiyatu ip piṟavikku" eṉṟu uṇarntu, aṅku atu kaḷaiyum, kaṭai il ñāṉattu,
aru viṉaiyiṉ perum pakaiñar āṇṭu uḷar; īṇṭu iruntum aṭi vaṇaṅkaṟpālār.27

'cūtu akaṟṟum tiru maṟaiyōr tuṟai āṭum niṟai āṟum, curutit tol nūl
mātavattōr uṟai iṭamum, maḻai uṟaṅkum maṇit taṭamum, vāṉa mātar
kītam otta kiṉṉaraṅkaḷ iṉ narampu varuṭutoṟum kiḷakkum ōtai
pōtakattiṉ maḻakkaṉṟum pulippaṟaḻum uṟaṅku iṭaṉum,poruntiṟṟu ammā!28

'kōṭu uṟu māl varai ataṉaik kuṟukutirēl, um neṭiya koṭumai nīṅki,


vīṭu uṟutir; ātaliṉāl vilaṅkutir; ap puṟattu, nīr mēvu toṇṭai -
nāṭu uṟutir; uṟṟu, ataṉai nāṭuṟutir; ataṉpiṉṉai, naḷi nīrp poṉṉic
cēṭu uṟu naṇ puṉal teyvat tiru natiyiṉ iru karaiyum teritir mātō. 29

'tuṟakkam uṟṟār maṉam eṉṉa,tuṟaikeḻu nīrccōṇāṭu kaṭantāl,tollai

Page 82 of 113
Untitled 6 2008.04.22. 9:08

maṟakkam uṟṟār ataṉ ayalē maṟaintu uṟaivar; av vaḻi nīr vallai ēki,
uṟakkam uṟṟār kaṉavu uṟṟār eṉum uṇarviṉoṭum otuṅki, maṇiyāl ōṅkal
piṟakkam uṟṟa malai nāṭu nāṭi, akaṉ tamiḻnāṭṭil peyartir mātō. 30

'teṉ tamiḻ nāṭṭu akaṉ potiyil tiru muṉivaṉ tamiḻc caṅkam cērkiṟpīrēl,
eṉṟum avaṇ uṟaiviṭam ām; ātaliṉāl, am malaiyai iṟaiñci ēki,
poṉ tiṇinta puṉal perukum porunai eṉum tiru nati piṉpu oḻiya, nākak
kaṉṟu vaḷar taṭañ cāral mayēntira mā neṭu varaiyum, kaṭalum, kāṇṭir. 31

'āṇṭu kaṭantu, ap puṟattum, ip puṟattum, oru tiṅkaḷ avati āka,


tēṇṭi, ivaṇ vantu aṭaitir; viṭai kōṭir, kaṭitu' eṉṉac ceppum vēlai,
nīṇṭavaṉum, mārutiyai niṟai aruḷāl uṟa nōkki, 'nīti vallōy!
kāṇṭi eṉiṉ, kuṟi kēṭṭi!' eṉa, vēṟu koṇṭu iruntu, kaḻaṟaluṟṟāṉ: 32

irāmaṉ aṉumaṉiṭam taṉiyē cītaiyiṉ aṅka aṭaiyāḷaṅkaḷaik kūṟutal

'pāṟkaṭal piṟanta ceyya pavaḷattai, pañci ūṭṭi,


mēṟpaṭa matiyam cūṭṭi, viḷaṅkuṟa niraitta noyya
kāl takai viralkaḷ - aiya! - kamalamum piṟavum kaṇṭāl
eṟpila eṉpatu aṉṟi, iṇai aṭikku uvamai eṉṉō? 33

'nīrmaiyāl uṇarti - aiya! - nirai vaḷai makaḷirkku ellām


vāymaiyāl uvamai āka, mati aṟi pulavar vaitta
āmai ām eṉṟa pōtu, allaṉa colliṉālum,
yāma yāḻ maḻalaiyāḷtaṉ puṟavaṭikku iḻukkam maṉṉō. 34

'viṉaivarāl ariya kōtaip pētai meṉ kaṇaik kāl meyyē


niṉaivarāl ariya naṉṉīr nērpaṭa, pulavar pōṟṟum
ciṉai varāl, pakaḻi āvam, neṟ ciṉai, eṉṉum ceppam
eṉaivarāl pakarum īṭṭam; yāṉ uraittu iṉpam eṉṉō? 35

'arampai eṉṟu, aḷaka mātar kuṟaṅkiṉukku amainta oppiṉ


varampaiyum kaṭantapōtu, maṟṟu urai vakukkal āmō?
narampaiyum, amiḻta nāṟum naṟavaiyum, nal nīrp paṇṇaik
karumpaiyum kaṭanta collāḷ, kavāṟku itu karutu kaṇṭāy. 36

'vār āḻik kalacak koṅkai vañcipōl maruṅkulāḷtaṉ


tār āḻik kalai cār alkul taṭaṅ kaṭaṟku uvamai-takkōy!-
pār āḻi piṭaril tāṅkum pāntaḷum, paṉi veṉṟu ōṅkum
ōr āḻit tērum ovvār, uṉakku nāṉ uraippatu eṉṉō? 37

'caṭṭakam taṉṉai nōkki, yāraiyum camaikkat takkāḷ


iṭṭu iṭai irukkum taṉmai iyampak kēṭṭu uṇartieṉṉiṉ,
kaṭṭuraittu uvamai kāṭṭa, kaṇpoṟi katuvā; kaiyil
toṭṭa eṟku uṇaralām; maṟṟu uṇṭu eṉum collum illai. 38

'āl ilai, paṭivam tīṭṭum aiya nuṇ palakai, noyya


pāl niṟat taṭṭam, vaṭṭak kaṇṇaṭi, palavum iṉṉa,
pōlum eṉṟu uraitta pōtum, puṉainturai; potumai pārkkiṉ,
ēlum eṉṟu icaikkiṉ, ēlā; itu, vayiṟṟu iyaṟkai; iṉṉum, 39

'ciṅkal il ciṟu kūtāḷi, nantiyiṉ tiraṭ pū, cērnta


poṅku poṉ-tuḷai, eṉṟālum pullitu; poṟumaittu āmāl;
aṅku avaḷ unti okkum cuḻi eṉak kaṇittatu uṇṭāl;
kaṅkaiyai nōkkic cēṟi - kaṭaliṉum neṭitu kaṟṟāy! 40

Page 83 of 113
Untitled 6 2008.04.22. 9:08

'mayir oḻukku eṉa oṉṟu uṇṭāl, valli cēr vayiṟṟil; maṟṟu eṉ,
uyir oḻuṅku; ataṟku vēṇṭum uvamai oṉṟu uraikkavēṇṭiṉ,
ceyir il ciṟṟiṭai āy uṟṟa ciṟu koṭi nuṭakkam tīra,
kuyiluṟuttu amaiya vaitta koḻukompu, eṉṟu uṇarntu kōṭi. 41

'"alli ūṉṟiṭum" eṉṟu añci, aravintam tuṟantāṭku, am poṉ


valli mūṉṟu uḷavāl, kōla vayiṟṟil; maṟṟu avaiyum, māra-
villi, mūṉṟu ulakiṉ vāḻum mātarum, tōṟṟa meymmai
colli ūṉṟiya ām, veṟṟi varai eṉat tōṉṟum aṉṟē! 42

'ceppu eṉpeṉ; kalacam eṉpeṉ; cev iḷanīrum tērveṉ;


tuppu oṉṟu tiraḷ cūtu eṉpeṉ; colluveṉ tumpik kompai;
tappu iṉṟip pakaliṉ vanta cakkaravākam eṉpeṉ;
oppu oṉṟum ulakil kāṇēṉ; pala niṉaintu ulaiveṉ, iṉṉum. 43

'karumpu kaṇṭālum, mālaik kāmpu kaṇṭālum, āli


arumpu kaṇ, tārai cōra aḻuṅkuvēṉ; aṟivatu uṇṭō?
curumpu kaṇṭu ālum kōtai tōḷ niṉaintu, uvamai colla,
irumpu kaṇṭaṉaiya neñcam, eṉakku illai; icaippatu eṉṉō? 44

'"muṉkaiyē oppatu oṉṟum uṇṭu, mūṉṟu ulakattuḷḷum"


eṉ kaiyē iḻukkam aṉṟē? iyampiṉum, kāntaḷ eṉṟal,
vaṉ kai; yāḻ maṇik kai eṉṟal, maṟṟu oṉṟai uṇarttal aṉṟi,
naṉ kaiyāḷ taṭak kaikku āmō? nalattiṉ mēl nalam uṇṭāmō? 45

'ēlak kōṭu īṉṟa piṇṭi iḷan taḷir kiṭakka; yāṇark


kōlak kaṟpakattiṉ kāmar kuḻai, naṟuṅ kamala meṉ pū,
nūl okkum maruṅkulāḷ taṉ nūpuram pulampum kōlak
kālukkut tolaiyum eṉṟāl, kaikku oppu vaikkalāmō? 46

'veḷḷiya - muṟuval, cev vāy, viḷaṅku iḻai, iḷam poṟ kompiṉ


vaḷ ukirkku, uvamai nammāl mayarvu aṟa vakukkalāmō?
"eḷḷutir nīrē mūkkai" eṉṟu koṇṭu, ivaṟi, eṉṟum,
kiḷḷaikaḷ murukkiṉ pūvaik kiḻikkumēl, uraikkalāmō? 47

'aṅkaiyum aṭiyum kaṇṭāl, aravintam niṉaiyumāpōl


ceṅ kaḷi citaṟi, nīlam cerukkiya teyva vāṭ kaṇ
maṅkaitaṉ kaḻuttai nōkkiṉ, vaḷar iḷaṅ kaḻukum, vāric
caṅkamum, niṉaiti āyiṉ, avai eṉṟu tuṇiti; takkōy! 48

'pavaḷamum, kiṭaiyum, kovvaip paḻaṉum, paiṅ kumutap pōtum,


tuvaḷvu il ilavam, kōpam, murukku, eṉṟu it toṭakkam, "cālat
tavaḷam" eṉṟu uraikkum vaṇṇam civantu, tēṉ tatumpum āyiṉ,
kuvaḷai uṇ kaṇṇi vaṇṇa vāy atu; kuṟiyum aḵtē. 49

'civantatu ōr amiḻtam illai; tēṉ illai; uḷa eṉṟālum,


kavarnta pōtu aṉṟi, uḷḷam niṉaippa ōr kaḷippu nalkā;
pavarnta vāḷ nutaliṉāl taṉ pavaḷa vāykku uvamai pāvittu
uvantapōtu, uvanta vaṇṇam uraittapōtu, uraittatu āmō? 50

'mullaiyum, muruntum, muttum, muṟuval eṉṟu uraittapōtu,


collaiyum, amiḻtum, pālum, tēṉum, eṉṟu uraikkat tōṉṟum;
allatu oṉṟu āvatu illai; amirtiṟkum uvamai uṇṭō?
vallaiyēl, aṟintu kōṭi, māṟu ilā āṟu-cāṉṟōy! 51

Page 84 of 113
Untitled 6 2008.04.22. 9:08

'ōtiyum, eḷḷum, toḷḷaik kumiḻum, mūkku okkum eṉṟāl,


cōti cem poṉṉum, miṉṉum, maṇiyumpōl, tuḷaṅkit tōṉṟā;
ētuvum illai; vallār eḻutuvārkku eḻuta oṇṇā
nītiyai nōkki, nīyē niṉaitiyāl, - neṭitu kāṇpāy! 52

'vaḷḷai, kattarikai, vāma mayir viṉaik karuvi, eṉṉa,


piḷḷaikaḷ uraitta oppaip periyavar uraikkiṉ pittu ām;
veḷḷi veṇ tōṭu ceyta viḻut tavam viḷaintatu eṉṟē
uḷḷuti; ulakukku ellām uvamaikkum, uvamai uṇṭō ? 53

'periya āy, paravai ovvā; piṟitu oṉṟu niṉaintu pēca


uriya āy, oruvar uḷḷattu oṭuṅkuva alla; uṇmai
teriya, āyirak kāl nōkkiṉ, tēvarkkum tēvaṉ eṉṉak
kariya āy, veḷiya ākum, vāḷ taṭaṅ kaṇkaḷ ammā! 54

'kēḷ okkum aṉṟi, oṉṟu kiḷattiṉāl kīḻmaittu āmē;


kōḷ okkum eṉṉiṉ allāl, kuṟi okkak kūṟalāmē?
vāḷ okkum vaṭik kaṇāḷtaṉ puruvattukku uvamai vaikkiṉ,
tāḷ okka vaḷaintu niṟpa iraṇṭu illai, aṉaṅkaṉ cāpam. 55

'nal nāḷum naḷiṉam nāṇum taḷiraṭi nutalai nāṇi,


pal nāḷum paṉṉi āṟṟā mati eṉum paṇpatāki,
muṉ nāḷil muḷai veṇ tiṅkaḷ muḻunāḷum kuṟaiyē āki,
en nāḷum vaḷarātu eṉṉiṉ, iṟai okkum iyalpiṟṟu āmē. 56

'vaṉaipavar illai aṉṟē, vaṉattuḷ nām vanta piṉṉar?


aṉaiyaṉa eṉiṉum, tām tam aḻakukku ōr aḻivu uṇṭākā;
viṉai ceyak kuḻaṉṟa alla; viti ceya viḷainta; nīlam
puṉai maṇi aḷakam eṉṟum putumai ām; uvamai pūṇā. 57

'koṇṭaliṉ kuḻavi, āmpal, kuṉi cilai, vaḷḷai, koṟṟak


keṇṭai, oṇ taraḷam, eṉṟu ik kēṇmaiyiṉ kiṭanta tiṅkaḷ-
maṇṭalam vataṉam eṉṟu vaittaṉaṉ, vitiyē; nī, ap
puṇṭarikattai uṟṟa poḻutu, atu poruntit tērvāy. 58

'kāriṉaik kaḻittuk kaṭṭi, kaḷḷiṉōṭu āvi kāṭṭi,


pēr iruṭ piḻampu tōyttu, neṟi uṟīi, piṟaṅku kaṟṟaic
cōr kuḻal tokuti eṉṟu cummai ceytaṉaiyatu ammā! -
nērmaiyaip parumai ceyta niṟai naṟuṅ kūntal nīttam! 59

'pullitaḻ kamalat teyvap pūviṟkum uṇṭu; poṟpiṉ


ellai cūḻ matikkum uṇṭām, kaḷaṅkam eṉṟu uraikkum ētam;
allavum ciṟitu kuṟṟam akaṉṟila; aṉṉam aṉṉa
nal iyalāḷukku, ellām nalaṉ aṉṟi, piṟitu uṇṭāmō? 60

'maṅkaiyarkku ōti vaitta ilakkaṇam, vaṇṇa vācap


paṅkayattavaṭkum, - aiyā! - nirampala; paṟṟi nōkkiṉ,
ceṅ kayal karuṅ kaṇ cev vāyt tēvarum vaṇaṅkum teyvak
koṅkai ak kuyilukku oṉṟum kuṟaivu ilai; kuṟiyum aḵtē. 61

'kuḻal paṭaittu, yāḻaic ceytu, kuyiloṭu kiḷiyum kūṭṭi,


maḻalaiyum piṟavum tantu, vaṭittatai, malariṉ mēlāṉ,
iḻaiporum iṭaiyiṉāḷtaṉ iṉ coṟkaḷ iyaiyac ceytāṉ;
piḻai ilatu uvamai kāṭṭap peṟṟilaṉ; peṟumkol iṉṉum? 62

Page 85 of 113
Untitled 6 2008.04.22. 9:08

'vāṉ niṉṟa ulakam mūṉṟum varampu iṉṟi vaḷarntavēṉum,


nā niṉṟa cuvai maṟṟu oṉṟō amiḻtu aṉṟi nallatu illai;
mīṉ niṉṟa kaṇṇiṉāḷtaṉ meṉ moḻikku uvamai vēṇṭiṉ,
tēṉ oṉṟō? amiḻtam oṉṟō? avai cevikku iṉpam ceyyā. 63

'pū varum maḻalai aṉṉam, puṉai maṭap piṭi, eṉṟu iṉṉa,


tēvarum maruḷat takka celaviṉa eṉiṉum tēṟēṉ;
pā varum kiḻamait toṉmaip paruṇitar toṭutta, patti
nā aruṅ kiḷavic cevvi naṭai varum naṭaiyaḷ - nallōy! 64

'en niṟam uraikkēṉ? - māviṉ iḷa niṟam mutirum; maṟṟaip


poṉ niṟam karukum; eṉṟāl, maṇi niṟam uvamai pōtā;
miṉ niṟam nāṇi eṅkum veḷippaṭātu oḷikkum; vēṇṭiṉ,
taṉ niṟam tāṉē okkum; malar niṟam camaḻkkum aṉṟē! 65

'"maṅkaiyar ivaḷai oppār, maṟṟu uḷār illai" eṉṉum


caṅkai il uḷḷam tāṉē cāṉṟu eṉak koṇṭu,-cāṉṟōy!-
aṅku avaḷ nilaimai ellām aḷantu aṟintu, aruku cārntu,
tiṅkaḷ vāḷ mukattiṉāṭku, ceppu' eṉap piṉṉum ceppum: 66

irāmaṉ uraitta aṭaiyāḷac ceytikaḷ

'muṉṉai nāḷ, muṉiyoṭu, mutiya nīr mitilaivāy,


ceṉṉi nīḷ mālaiyāṉ vēḷvi kāṇiya cela,
aṉṉam āṭum tuṟaikku aruku niṉṟāḷai, ak
kaṉṉimāṭattiṭaik kaṇṭatum, kaḻaṟuvāy, 67

'"varai cey tāḷ vil iṟuttavaṉ, a(m) mā muṉiyoṭum


viraciṉāṉ allaṉēl, viṭuval yāṉ uyir" eṉā,
karai ceyā vēlaiyiṉ periya kaṟpiṉaḷ terintu
uraiceytāḷ; aḵtu elām uṇara, nī uraiceyvāy. 68

'cūḻi māl yāṉaiyiṉ tuṇai maruppu iṇai eṉak


kēḻ ilā vaṉa mulaik kiri cumantu iṭaivatu ōr
vāḻi vāṉ miṉ iḷaṅ koṭiyiṉ vantāḷai, aṉṟu,
āḻiyāṉ aracavaik kaṇṭatum aṟaikuvāy. 69

'muṉpu nāṉ aṟikilā muḷi neṭuṅ kāṉilē,


"eṉ piṉē pōtuvāṉ niṉaitiyō, ēḻai nī?
iṉpam āy, ār uyirkku iṉiyai āyiṉai, iṉit
tuṉpam āy muṭitiyō?" eṉṟatum, colluvāy. 70

'"āṉa pēr aracu iḻantu, aṭavi cērvāy; uṉakku


yāṉ alātaṉa elām iṉiyavō? iṉi" eṉā,
mīṉ ulām neṭu malark kaṇkaḷ nīr viḻa, viḻuntu,
ūṉ ilā uyiriṉ ventu, ayarvatum, uraiceyvāy. 71

'mallal mā nakar tuṟantu ēkum nāḷ, mati toṭum


kalliṉ mā matiḷ maṇik kaṭai kaṭantiṭutalmuṉ,
"ellai tīrvu ariya veṅ kāṉam yātō?" eṉac
colliṉāḷ; aḵtu elām uṇara, nī colluvāy.' 72

irāmaṉ kaṇaiyāḻi aḷittu, viṭaikoṭukka, aṉumaṉ mutaliyōr cellutal

Page 86 of 113
Untitled 6 2008.04.22. 9:08

'iṉaiya āṟu uraiceyā, 'iṉitiṉ ēkuti' eṉā,


vaṉaiyum mā maṇi nal mōtiram aḷittu, 'aṟiña! niṉ
viṉai elām muṭika!' eṉā, viṭai koṭuttu utavalum,
puṉaiyum vār kaḻaliṉāṉ aruḷoṭum, pōyiṉāṉ. 73

aṅkatak kuricilōṭu, aṭu ciṉattu uḻavar ām


veṅ katat talaivarum, viri kaṭaṟ paṭaiyoṭum,
poṅku vil-talaivarait toḻutu, muṉ pōyiṉār-
ceṅkatirc celvaṉaip paṇivuṟum ceṉṉiyār. 74

mikaip pāṭalkaḷ

cārum vīrar catavalitammoṭum


kūrum vīrarkaḷ yāvarum kūṭiyē
nīrum num peruñ cēṉaiyum niṉṟiṭāp
pērum, pētaiyait tēṭuṟum peṟṟiyāl. 9-1

kuṭa ticaip paṭu pūmi, kupēraṉ vāḻ


vaṭa ticaip paṭu mā nilam āṟum ēṟṟu,
iṭu ticaip parappu eṅkaṇum ōr mati
toṭara uṟṟut turuvi iṅku uṟṟirāl. 10-1

kuṭaticaikkaṇ iṭapaṉ, kuṇaticaik


kaṭaliṉ mikka paṉacaṉ, catavali
vaṭaticaikkaṇ aṉṟu ēviṉaṉ - māṉa māp
paṭaiyiṉ veḷḷattuṭaṉ celap pāṉmaiyāl. 10-2

eṉṟu kūṟi, āṅku ēviṉaṉ; yāvarum


niṉṟu vāḻtti viṭai koṭu nīṅkiṉār
aṉṟu māruti ām mutal vīrarkkut
tuṉṟu ceṅkatirōṉ makaṉ colluvāṉ: 10-3

14. pilam pukku nīṅku paṭalam

aṉaivarum nāṉku ticaiyilum cellutal

pōyiṉār; pōṉa piṉ, puṟa neṭun ticaikaḷtōṟu,


ēyiṉāṉ, iravi kātalaṉum; ēyiṉa poruṭku
āyiṉār, avarum; aṅku aṉṉa nāḷ avatiyil
tāyiṉār ulakiṉai, takai neṭun tāṉaiyār. 1

teṉ ticaic ceṉṟavarkaḷiṉ varalāṟu

kuṉṟu icaittaṉa eṉak kulavu tōḷ valiyiṉār,


miṉ ticaittiṭum iṭaik koṭiyai nāṭiṉar virāy,
vaṉ ticaip paṭarum āṟu oḻiya, vaṇ tamiḻuṭait
teṉ ticaic ceṉṟuḷār tiṟaṉ eṭuttu uraiceyvām. 2

vintamalaiyiṉ pakkaṅkaḷil tēṭutal

cinturākattoṭum tiraḷ maṇic cuṭar ceṟintu,


anti vāṉattiṉ niṉṟu avirtalāṉ, araviṉōṭu
intu vāṉ ōṭalāṉ, iṟaivaṉ mā maulipōl
vinta nākattiṉ māṭu eytiṉār, veytiṉāl. 3

Page 87 of 113
Untitled 6 2008.04.22. 9:08

an neṭuṅ kuṉṟamōṭu, avir maṇic cikaramum,


poṉ neṭuṅ koṭu muṭip puraikaḷum, puṭaikaḷum,
nal neṭun tāḻvarai nāṭiṉār, - navai ilār -
pal neṭuṅ kālam ām eṉṉa, ōr pakaliṭai. 4

mallal mā ñālam ōr maṟu uṟāvakaiyiṉ, ac


cil al ōtiyai irunta uṟaiviṭam tēṭuvār,
pulliṉār ulakiṉai, potu ilā vakaiyiṉāl,
ellai mā kaṭalkaḷē ākumāṟu, eytiṉār. 5

viṇṭu pōy iḻivar; mēl nimirvar; viṇ paṭarvar; vēr


uṇṭa mā maraṉiṉ, am malaiyiṉvāy, uṟaiyum nīr
maṇṭu pār ataṉiṉ, vāḻ uyirkaḷ am matiyiṉār
kaṇṭilātaṉa, ayaṉ kaṇṭilātaṉakolām. 6

narumatai natik karaiyil vāṉarar

ēkiṉār, yōcaṉai ēḻoṭu ēḻu; pār


cēku aṟat teṉ ticaik kaṭitu celkiṉṟār,
mēka mālaiyiṉoṭum viravi, mētiyiṉ
nāku cēr narumatai yāṟu naṇṇiṉār. 7

aṉṉam āṭu iṭaṅkaḷum, amarar nāṭiyar


tuṉṉi āṭu iṭaṅkaḷum, tuṟakkam mēyavar
muṉṉi āṭu iṭaṅkaḷum, karumpu mūcu tēṉ
paṉṉi āṭu iṭaṅkaḷum, parantu cuṟṟiṉār. 8

peṟal arun terivaiyai nāṭum peṟṟiyār,


aṟal naṟuṅ kūntalum, aḷaka vaṇṭu cūḻ
niṟai naṟun tāmarai mukamum, nittila
muṟuvalum, kāṇparāl, muḻutum kāṇkilār. 9

ceru mata yākkaiyar, tirukku il cintaiyar,


taruma tayā ivai taḻuvum taṉmaiyar,
poru mata yāṉaiyum piṭiyum pukku, uḻal
narumatai ām eṉum natiyai nīṅkiṉār. 10

vāṉara vīrarkaḷ ēmakūṭa malaiyai aṭaital

tāma kūṭat tirait tīrtta caṅkam ām,


nāma kūṭu ap perun ticaiyai nalkiya,
vāma kūṭac cuṭar maṇi vayaṅkuṟum, -
ēmakūṭat taṭaṅ kiriyai eytiṉār. 11

māṭu uṟu kirikaḷum, maraṉum, maṟṟavum,


cūṭu uṟu poṉ eṉap polintu tōṉṟuṟap
pāṭu uṟu cuṭar oḷi parappukiṉṟatu;
vīṭu uṟum ulakiṉum viḷaṅkum meyyatu; 12

paraviya kaṉaka nuṇ parākam pāṭu uṟa


eri cuṭarc cem maṇi īṭṭat tōṭu iḻi
aruviam tiraḷkaḷum alaṅku tīyiṭai
uruku poṉ pāyva pōṉṟu, oḻukukiṉṟatu; 13

viñcaiyar pāṭalum, vicumpiṉ veḷ vaḷaip

Page 88 of 113
Untitled 6 2008.04.22. 9:08

pañciṉ mel aṭiyiṉār āṭal pāṇiyum,


kuñcara muḻakkamum, kumuṟu pēriyiṉ
mañcuiṉam uraṟṟalum, mayaṅkum māṇpatu; 14

ataṉai irāvaṇaṉ malai eṉa eṇṇi, ciṉam koḷḷutal

aṉaiyatu nōkkiṉār, amirta mā mayil


iṉaiya, vēl irāvaṇaṉ irukkum veṟpu eṉum
niṉaiviṉar, uvantu uyarntu ōṅkum neñciṉar,
ciṉam mikak kaṉal poṟi cintum ceṅ kaṇār. 15

'im malai kāṇutum, ēḻai māṉai; ac


cemmalai nīkkutum, cintait tītu' eṉa
vimmaluṟṟu, uvakaiyiṉ viḷaṅkum uḷḷattār,
am malai ēṟiṉār, accam nīṅkiṉār. 16

ēmakūṭattil cītaiyaik kāṇātu iṟaṅki varutal

aimpatiṟṟu iraṭṭi kāvatattiṉāl akaṉṟu,


umparait toṭuvatu ottu, uyarviṉ ōṅkiya,
cem poṉ nal kiriyai ōr pakalil tēṭiṉār;
kompiṉaik kaṇṭilar kuppuṟṟu ēkiṉār. 17

'pala pakutiyākap pirintu tēṭi, piṉ mayēntirattil kūṭuvōm' eṉa aṅkataṉ kūṟal

veḷḷam ōr iraṇṭu eṉa virinta cēṉaiyai,


'teḷḷu nīr ulaku elām terintu tēṭi, nīr
eḷḷa arum mayēntirattu emmil kūṭum' eṉṟu
uḷḷiṉār, uyar neṭum ōṅkal nīṅkiṉār. 18

māruti mutaliyōr oru curattai aṭaital

māruti mutaliya vayirat tōḷ vayap


pōr keḻu vīrarē kuḻumip pōkiṉṟār;
nīr eṉum peyarum an neṟiyiṉ nīṅkalāl,
cūriyaṉ veruvum ōr curattai naṇṇiṉār. 19

pālaivaṉattiṉ vemmai

puḷ aṭaiyā; vilaṅku ariya; pulloṭum


kaḷ aṭai maraṉ ila; kallum tīntu ukum;
uḷ iṭai yāvum nuṇ poṭiyoṭu oṭiya;
veḷḷiṭai allatu oṉṟu aritu; - av veñ curam. 20

naṉ pulaṉ naṭukkuṟa, uṇarvu naintu aṟa,


poṉ poli yākkaikaḷ puḻuṅkip poṅkuvār,
teṉ pulam taṅku eri narakil cintiya
eṉpu il pal uyir eṉa, vemmai eytiṉār. 21

nīṭṭiya nāviṉar; nilattil tīṇṭutōṟu


ūṭṭiya vemmaiyāl ulaiyum kāliṉar;
kāṭṭiṉum kāyntu, tam kāyam tītalāl,
cūṭṭu akalmēl eḻu poriyiṉ tuḷḷiṉār. 22

varuntiya vāṉarar pila vaḻiyil pukutal

Page 89 of 113
Untitled 6 2008.04.22. 9:08

otuṅkal ām niḻal iṟai kāṇkilātu, uyir


pituṅkal ām uṭaliṉar, muṭivu il pīḻaiyar,
pataṅkaḷ tīp parukiṭap pataikkiṉṟār, pala
vitaṅkaḷāl, neṭum pila vaḻiyil mēviṉār. 23

'mīc cela aritu iṉi, viḷiyiṉ allatu;


tīc cela oḻiyavum taṭukkum; tiṇ pila-
vāyc celal naṉṟu' eṉa, maṉattiṉ eṇṇiṉār;
'pōyc cila aṟitum' eṉṟu, ataṉil pōyiṉār. 24

pilattuḷ iruṭ kukaiyai aṭaintu vāṉaraṅkaḷ tikaittal

ak kaṇattu, ap pilattu akaṇi eytiṉār,


tikkiṉoṭu ulaku uṟac ceṟinta tēṅku iruḷ,
ekkiya katiravaṟku añci, ēmuṟap
pukkatē aṉaiyatu ōr purai pukku eytiṉār. 25

eḻukilar; kāl eṭuttu ēkum eṇ ilar;


vaḻi uḷatu ām eṉum uṇarvu māṟṟiṉār;
iḻukiya ney eṉum iruṭ piḻampiṉuḷ,
muḻukiya meyyar āy, uyirppu muṭṭiṉār. 26

vāṉararkaḷ aṉumaṉai kākka vēṇṭa, avaṉ avarkaḷaik koṇṭu cellutal

niṉṟaṉar, ceyvatu ōr nilaimai ōrkilar,


'poṉṟiṉam yām' eṉap porumum puntiyar,
'vaṉ tiṟal māruti! vallaiyō emai
iṉṟu itu kākka?' eṉṟu, irantu kūṟiṉār. 27

'uyvuṟuttuveṉ; maṉam ulaiyalīr; ūḻiṉ vāl


meyyuṟap paṟṟutir; viṭukilīr' eṉa,
aiyaṉ, ak kaṇattiṉil, akalum nīḷ neṟi
kaiyiṉil taṭavi, veṅ kāliṉ ēkiṉāṉ. 28

paṉṉiraṇṭu yōcaṉai paṭarnta meyyiṉaṉ,


miṉ iraṇṭu aṉaiya kuṇṭalaṅkaḷ vil iṭa,
tuṉ iruḷ tolaintiṭa, turuvi ēkiṉāṉ -
poṉ neṭuṅ kiri eṉap polinta tōḷiṉāṉ. 29

vāṉarar ōr aḻakiya nakaraik kaṇṭu, 'irāvaṇaṉ ūr' eṉa eṇṇi pukuntu tēṭutal

kaṇṭaṉar, kaṭi nakar; kamalattu oṇ katir -


maṇṭalam maṟaintu uṟaintaṉaiya māṇpatu;
viṇtalam nāṇuṟa viḷaṅkukiṉṟatu;
puṇṭarikattavaḷ vataṉam pōṉṟatu; 30

kaṟpakak kāṉatu; kamalak kāṭatu;


poṉ peruṅ kōpurap puricai pukkatu;
aṟputam amararum eytalāvatu;
ciṟpamum, mayaṉ maṉam varuntic ceytatu; 31

intiraṉ nakaramum iṇai ilātatu;


mantira maṇiyiṉiṉ, poṉṉiṉ, maṇṇiṉil,
antarattu avir cuṭar avai iṉṟu āyiṉum,

Page 90 of 113
Untitled 6 2008.04.22. 9:08

unta arum iruḷ turantu, oḷira niṟpatu; 32

puvi pukaḻ ceṉṉi, pēr amalaṉ, tōḷ pukaḻ


kavikaḷ tam maṉai eṉa, kaṉaka rāciyum,
caviyuṭait tūcum, meṉ cāntum, mālaiyum,
avir iḻaik kuppaiyum, aḷavu ilātatu; 33

payil kural kiṇkiṇip patatta pāvaiyar,


iyalpuṭai maintar, eṉṟu ivar ilāmaiyāl,
tuyilvuṟu nāṭṭamum tuṭippatu oṉṟu ilā,
uyir ilā, ōviyam eṉṉa oppatu; 34

amiḻtu uṟaḻ ayiṉiyai aṭutta uṇṭiyum,


tamiḻ nikar naṟavamum, taṉit taṇ tēṟalum,
imiḻ kaṉip piṟakkamum, piṟavum, iṉṉaṉa
kamaḻvuṟat tuvaṉṟiya kaṇakku il koṭpatu; 35

kaṉṉi neṭu mā nakaram aṉṉatu etir kaṇṭār;


'in nakaram ām, ikal irāvaṇaṉatu ūr' eṉṟu,
uṉṉi uraiyāṭiṉar; uvantaṉar; viyantār;
poṉṉiṉ neṭu vāyil ataṉūṭu naṉi pukkār. 36

pukka nakarattu iṉitu nāṭutal purintār;


makkaḷ kaṭai, tēvar talai, vāṉ ulakiṉ, vaiyattu,
okka uṟaivōr uruvam ōviyam alāl, maṟṟu
ek kuṟiyiṉ uḷḷavum, etirntilar, tirintār. 37

maṉitarkaḷaik kāṇātu vāṉarar tikaittal

vāvi uḷa; poykai uḷa; vāca malar nāṟum


kāvum uḷa; kāvi viḻiyār moḻikaḷ eṉṉak
kūvum iḷa meṉ kuyilkaḷ, pūvai, kiḷi, kōlat
tūvi maṭa aṉṉam, uḷa; tōkaiyarkaḷ illai. 38

āya nakarattiṉ iyalpu uḷ uṟa aṟintār;


'māyaikol?' eṉak karuti, maṟṟum niṉaikiṉṟār,
'tīya muṉ uṭaṟ piṟavi ceṉṟa atu aṉṟō,
tūyatu tuṟakkam?' eṉa neñcu tuṇivuṟṟār. 39

'iṟantilam; itaṟku uriyatu eṇṇukilam; ētum


maṟantilam; maṟappiṉoṭu imaippu uḷa; mayakkam
piṟantavar ceyaṟku uriya ceytal piḻai oṉṟō?
tiṟam terivatu eṉ?' eṉa icaittaṉar, ticaittār. 40

cāmpaṉiṉ kalaṅkam

cāmpaṉ avaṉ oṉṟu uraiceyvāṉ, 'eḻu calattāl,


kāmpu aṉaiya tōḷiyai oḷitta paṭu kaḷvaṉ,
nām puka amaitta poṟi naṉṟu; muṭivu iṉṟāl;
ēmpal iṉi mēlai vitiyāl muṭiyum' eṉṟāṉ. 41

añcavēṇṭām eṉa māruti cāmpaṉait tēṟṟutal

'iṉṟu, pilaṉ ītu iṭaiyiṉ ēṟa aritu eṉiṉ, pār


tiṉṟu, cakararkku atikam āki, naṉi cēṟum;

Page 91 of 113
Untitled 6 2008.04.22. 9:08

aṉṟu atu eṉiṉ, vañcaṉai arakkarai aṭaṅkak


koṉṟu eḻutum; añcal' eṉa māruti kotittāṉ. 42

an nakar naṭuvil cuyampirapaiyaik kāṇutal

maṟṟavarum maṟṟu atu maṉak koḷa valittār;


uṟṟaṉar, purattiṉ iṭai; oṇ cuṭariṉuḷ ōr
nal tavam aṉaittum uru naṇṇi, oḷi peṟṟa
kaṟṟai viri poṉ caṭaiyiṉāḷai etir kaṇṭār. 43

cuyampirapaiyiṉ tōṟṟam

maruṅku alaca vaṟkalai varintu, vari vāḷam


porum, kalacam okkum, mulai mācu puṭai pūci,
peruṅ kalai matit tiru mukatta piṟaḻ ceṅ kēḻk
karuṅ kayalkaḷiṉ piṟaḻ kaṇ mūkkiṉ nuti kāṇa, 44

tēr aṉaiya alkul, ceṟi tiṇ katali ceppum


ūruviṉoṭu oppu uṟa oṭukki, uṟa olkum
nēr iṭai calippu aṟa niṟutti, nimir koṅkaip
pāram uḷ oṭukkuṟa, uyirppu iṭai parappa, 45

tāmarai malarkku uvamai cālpuṟu taḷirk kai,


pū maruvu poṉ ceṟi kuṟaṅkiṭai porunta,
kāmam mutal uṟṟa pakai kāl taḷara, ācai
nāmam aḻiya, pulaṉum nal aṟivu pulla, 46

neṟintu nimir kaṟṟai niṟai ōti neṭu nīlam


ceṟintu caṭai uṟṟaṉa talattil neṟi cella,
paṟintu viṉai paṟṟu aṟa, maṉap periya pācam
piṟintu peyara, karuṇai kaṇvaḻi piṟaṅka, 47

'cītaiyō ivaḷ' eṉṟa vāṉavarkku aṉumaṉiṉ maṟumoḻi

iruntaṉaḷ - iruntavaḷai eytiṉar iṟaiñcā,


aruntati eṉat takaiya cītai avaḷākap
parintaṉar; pataittaṉar; 'paṇitta kuṟi, paṇpiṉ
terintu uṇarti; maṟṟu ivaḷkol, tēvi?' eṉalōṭum 48

'ek kuṟiyoṭu ek kuṇam eṭuttu ivaṇ uraikkēṉ?


ik kuṟiyuṭaik koṭi irāmaṉ maṉaiyāḷō?
akku vaṭam, muttamaṇi āram ataṉ nēr niṉṟu
okkum eṉiṉ, okkum' eṉa, māruti uraittāṉ. 49

cuyampirapai 'nīvir yār?' vantatu eṉ?' eṉa viṉāvutal

aṉṉa poḻutiṉkaṇ a(v) aṇaṅkum, aṟivuṟṟāḷ;


muṉ, aṉaiyar cēṟal muṟai aṉṟu, eṉa muṉintāḷ;
'tuṉṉa ariya poṉ nakariyiṉ uṟaivīr allīr;
eṉṉa varavu? yāvar? uraiceyka!' eṉa icaittāḷ. 50

vāṉarariṉ maṟumoḻi

'vētaṉai arakkar oru māyai viḷaivittār;


cītaiyai oḷittaṉar; maṟaitta purai tērvuṟṟu

Page 92 of 113
Untitled 6 2008.04.22. 9:08

ētam il aṟat tuṟai niṟuttiya irāmaṉ


tūtar; ulakil tiritum' eṉṉum urai coṉṉār. 51

eṉṟalum, iruntavaḷ eḻuntaṉal, iraṅki,


kuṉṟu aṉaiyatu āyatu oru pēr uvakai koṇṭāḷ;
'naṉṟu varavu āka! naṭaṉam purival' eṉṉā,
niṉṟaṉaḷ; neṭuṅ kaṇ iṇai nīr kaluḻi koḷḷa, 52

cuyampirapai irāmaṉaip paṟṟi viṉāva, aṉumaṉ viṭaiyuṟuttal

'ev uḻai iruntaṉaṉ irāmaṉ?' eṉa, yāṇarc


cev uḻai neṭuṅ kaṇ avaḷ ceppiṭutalōṭum,
av uḻai, nikaḻntaṉai ātiyiṉoṭu antam,
vev viḻaivu il cintai neṭu māruti virittāṉ. 53

cuyampirapai viruntu aḷittu, taṉ varalāṟu kūṟal

kēṭṭu, avaḷum, 'eṉṉuṭaiya kēṭu il tavam iṉṉē


kāṭṭiyatu vīṭu!' eṉa virumpi, naṉi cāl nīr
āṭṭi, amiḻtu aṉṉa cuvai iṉ aṭicil aṉpōṭu
ūṭṭi, maṉaṉ uḷ kuḷira, iṉ urai uraittāḷ. 54

mārutiyum, maṟṟu avaḷ malarccaraṇ vaṇaṅki,


'yār i(n) nakarukku iṟaivar? yātu niṉ iyaṟ pēr?
pār pukaḻ tavattiṉai! paṇittaruḷuka!' eṉṟāṉ;
cōrkuḻalum, maṟṟu avaṉoṭu, uṟṟapaṭi coṉṉāḷ: 55

'nūlmukam nuṉinta neṟi nūṟu vara, noytā


mēl mukam nimirntu, veyil kāloṭu viḻuṅkā,
māṉ muka nalattavaṉ, mayaṉ, ceyta tavattāl,
nāṉmukaṉ aḷittuḷatu, i(m) mā nakaram - nallōy! 56

'aṉṉatu itu; tāṉavaṉ arampaiyaruḷ, āṅku ōr,


nal nutaliṉāḷ mulai nayantaṉaṉ; a(n) nallāḷ
eṉ uyir aṉāḷ; avaḷai yāṉ, avaṉ irappa,
poṉṉulakiṉ niṉṟu, oḷir pilattiṭai puṇarttēṉ. 57

'puṇarntu, avaḷum aṉṉavaṉum, aṉṟil viḻai pōkattu


uṇarntilar, neṭum pakal i(m) mā nakar uṟaintār;
kaṇaṅ kuḻaiyiṉāḷoṭu uyar kātal oruvātu uṟṟu,
iṇaṅki varu pācamuṭaiyēṉ ivaṇ iruntēṉ. 58

'iruntu, pala nāḷ kaḻiyum ellaiyiṉil, nallōy!


tiruntiḻaiyai nāṭi varu tēvar iṟai cīṟi,
perun tiṟaliṉāṉai uyir uṇṭu, "piḻai" eṉṟu, am
muruntu nikar mūral nakaiyāḷaiyum, muṉintāṉ. 59

'muṉintu, avaḷai, "uṟṟa ceyal muṟṟum moḻika" eṉṉa,


kaṉinta tuvar vāyavaḷum, eṉṉai, "ivaḷkaṇ āy,
vaṉaintu muṭivuṟṟatu" eṉa, maṉṉaṉum, itu ellām
niṉaintu, "ivaṇ irutti; nakar kāval niṉatu" eṉṟāṉ. 60

eṉṟalum; vaṇaṅki, "iruḷ ēkum neṟi en nāḷ?


oṉṟu urai, eṉakku muṭivu" eṉṟu uraiceyāmuṉ,
"vaṉ tiṟal av vāṉaram, irāmaṉ aruḷ vantāl,

Page 93 of 113
Untitled 6 2008.04.22. 9:08

aṉṟu muṭivu ākum, iṭar" eṉṟu, avaṉ akaṉṟāṉ. 61

'uṇṇa uḷa; pūca uḷa; cūṭa uḷa; oṉṟō?


vaṇṇa maṇi āṭai uḷa; maṟṟum uḷa; peṟṟu eṉ?
aṇṇal! avai muṟṟum aṟa viṭṭu, viṉai velvāṉ,
eṇṇa ariya pal pakal irun tavam iḻaittēṉ. 62

'ai - irupatu ōcaṉai amainta pilam, aiyā!


mey uḷatu; mēl ulakam ēṟum neṟi kāṇēṉ;
uyyum neṟi uṇṭu, utavuvīr eṉiṉ; upāyam
ceyyumvakai cintaiyil niṉaittīr, ciṟitu' eṉṟāḷ. 63

cuyampirapaikku aṉumaṉiṉ maṟumoḻi

aṉṉatu cuyampirapai kūṟa, aṉumāṉum


maṉṉu pulaṉ veṉṟu varu mātu avaḷ malarttāḷ
ceṉṉiyiṉ vaṇaṅki, 'naṉi vāṉavarkaḷ cērum
poṉṉulakam īkuval, niṉakku' eṉal pukaṉṟāṉ. 64

iruḷiliruntu mīḷa vaḻi ceyyumāṟu, aṉumaṉai vāṉarar vēṇṭutal

'muḻaittalai iruṭ kaṭaliṉ mūḻki muṭivēmaip


piḻaittu uyir uyirppa aruḷ ceyta periyōṉē!
iḻaitti, ceyal āya viṉai' eṉṟaṉar irantār;
vaḻutta ariya mārutiyum aṉṉatu valippāṉ, 65

aṉumaṉ vāṉuṟa ōṅki, pilattaip piḷantu niṟṟal

'naṭuṅkalmiṉ' eṉum colai naviṉṟu, nakai nāṟa


maṭaṅkaliṉ eḻuntu, maḻai ēṟa ariya vāṉattu
oṭuṅkal il pilam talai tiṟantu ulakoṭu oṉṟa,
neṭuṅ kaikaḷ cumantu, neṭu vāṉ uṟa nimirntāṉ. 66

eruttu uyar cuṭarp puyam iraṇṭum eyiṟu eṉṉa,


maruttu makaṉ ip paṭi iṭantu, uṟa vaḷarntāṉ;
karuttiṉ nimir kaṇṇiṉ etir kaṇṭavar kalaṅka,
uruttu, ulaku eṭutta karumā viṉaiyum ottāṉ. 67

mā vaṭivuṭaik kamala nāṉmukaṉ vakukkum


tū vaṭivuṭaic cuṭar koḷ viṇ talai tuḷaikkum
mūaṭi kuṟittu muṟai īr - aṭi muṭittāṉ
pū vaṭivuṭaip poru il cēvaṭi puraittāṉ. 68

pilattiṉaip piḷantu mēlaikkaṭalil eṟintu, aṉumaṉ āravārittal

ēḻ-irupatu ōcaṉai iṭantu, paṭiyiṉmēl


ūḻuṟa eḻuntu, ataṉai, umparum oṭuṅka,
pāḻi neṭu vaṉ pilaṉuḷ niṉṟu, paṭar mēlpāl
āḻiyiṉ eṟintu, aṉumaṉ āḻi eṉa ārttāṉ. 69

cuyampirapai poṉṉulakam cellutal

eṉṟum uḷa mēl kaṭal iyakku il pila tīvā


niṉṟu, nilaipeṟṟuḷatu; nīḷ nutaliyōṭum,
kuṉṟu purai tōḷavar, eḻuntu neṟi koṇṭār;

Page 94 of 113
Untitled 6 2008.04.22. 9:08

poṉ tiṇi vicumpiṉiṭai nal nutali pōṉāḷ. 70

vāṉarar oru poykaik karaiyai aṭaitalum, cūriyaṉ maṟaitalum

māruti valit takaimai pēci, maṟavōrum,


pāriṭai naṭantu, pakal ellai paṭarap pōy,
nīruṭaiya poykaiyiṉiṉ nīḷ karai aṭaintār;
tēruṭai neṭuntakaiyum mēlai malai ceṉṟāṉ. 71

mikaip pāṭalkaḷ

'in neṭuṅ kirikolō, etukolō?' eṉa


an neṭu mēruvōṭu ayirkkalāvatu;
tol neṭu nilam eṉum maṅkai cūṭiya
poṉ neṭu muṭi eṉap poliyum poṟpatu; 12-1

paṟavaiyum, pal vakai vilaṅkum, pāṭu amaintu


uṟaivaṉa, kaṉaka nuṇ tūḷi oṟṟalāṉ,
niṟai neṭu mēruvaic cērnta nīra āy,
poṟai neṭum poṉ oḷi miḷirum poṟpatu; 12-2

irintaṉa, karikaḷum, yāḷi īṭṭamum;


virinta kōḷ arikaḷum veruvi nīṅkiṉa;
tirintaṉar eṅkaṇum; tiruvaik kāṇkilār
pirintaṉar; 'piṟitu' eṉap peyarum peṟṟiyār. 16-1

vacciramuṭaik kuricil vāḷ amariṉ mēl nāḷ,


meccu avuṇar yāvarum viḷintaṉarkaḷāka,
accam uṟu tāṉavarkaḷ kammiyaṉum añci,
vaicca pilamūṭitaṉ maṟaintu ayal iruntāṉ. 55-1

mātu avaḷ uyirtta makavōr iruvar; vācap


pōtu uṟai naṟaik kuḻal orutti; - pukaḻ mēlōy! -
ētam uṟu maintar tavam eyta ayal pōṉār;
cītaḷa mulaic ciṟumi tātaiyoṭu ceṉṟāḷ. 59-1

matta neṭu mā kaḷiṟu vaitta kulici vaṉ tāḷ


cittamoṭu māṉ mukaṉ vaṇaṅki, ayal ceṉṟāṉ;
vittakaṉum, āyira vilōcaṉaṉum, mēṉmēl,
mutta nakaiyāḷai naṉi nōkkiṉaṉ, muṉintāṉ. 59-2

mēru cavvaruṇi eṉum meṉcoliṉaḷ, viñcum


ēr uṟu maṭantai, yukam eṇṇa aru tavattāḷ,
cīr uṟu cuyampirapai, ēmai ceṟivu eytum
tāru vaḷar poṟṟalamicaik kaṭitu cārntāḷ. 70-1

mēru varai mā mulaiyaḷ, meṉcoliṉaḷ, - viñcu


mārutiyiṉaip pala uvantu, makiḻvuṟṟē,-
ēr uṟu cuyampirapai, ēmai neṟi eyta,
tāru vaḷar poṉ-talaṉiṭaik kaṭitu cārntāḷ. 70-2

15. āṟu cel paṭalam

poykaik karaiyil vāṉarar tuyila tumiraṉ varutal

Page 95 of 113
Untitled 6 2008.04.22. 9:08

kaṇṭār, poykaik kaṇ akal nal nīrk karai tām uṟṟu,


uṇṭār, tēṉum oṇ kaṉi kāyum; oru cūḻal,
koṇṭār aṉṟō, iṉ tuyil; koṇṭa kuṟi uṉṉi,
taṇṭā veṉṟit tāṉavaṉ vantāṉ, takavu illāṉ. 1

malaiyē pōlvāṉ; māl kaṭal oppāṉ; maṟam muṟṟa,


kolaiyē ceyvāṉ; kūṟṟai nikarppāṉ; koṭumaikku ōr
nilaiyē pōlvāṉ; nīrmai ilātāṉ; nimir tiṅkaṭ
kalaiyē pōlum kāla eyiṟṟāṉ; kaṉal kaṇṇāṉ; 2

karuvi mā maḻai kaikaḷ tāvi mītu


uruvi, mēṉi ceṉṟu ulavi oṟṟalāl,
poru il māri mēl oḻuku poṟpiṉāl,
aruvi pāytarum kuṉṟamē aṉāṉ; 3

vāṉavarkkum, maṟṟu avar valikku nēr


tāṉavarkkumē ariya taṉmaiyāṉ;
āṉavarkku alāl avaṉoṭu āṭa, vēṟu
ēṉavarkkum oṉṟu eṇṇa oṇṇumō? 4

piṟaṅku paṅkiyāṉ; peyarum peṭpiṉil


kaṟaṅku pōṉṟuḷāṉ; picaiyum kaiyiṉāṉ;
aṟam koḷ cintaiyār, neṟi cel āyviṉāl
uṟaṅkuvārai vantu, ollai eytiṉāṉ. 5

aṅkataṉ mārpil acuraṉ aṟaital

'poykai eṉṉatu eṉṟu uṇarntum, pulliyōr


eytiṉārkaḷ yār? itu eṉā?' eṉā,
aiyaṉ aṅkataṉ alaṅkal mārpiṉil,
kaiyiṉ mōtiṉāṉ;- kālaṉē āṉāṉ. 6

aṅkataṉ eṟṟa, acuraṉ alaṟi iṟantu vīḻtal

maṟṟu a(m) maintaṉum uṟakkam māṟiṉāṉ;


'iṟṟu ivaṉ kolām ilaṅkai vēntu' eṉā,
eṟṟiṉāṉai, nēr eṟṟiṉāṉ; avaṉ
muṟṟiṉāṉ, uyir ulantu mūrcciyā. 7

iṭiyuṇṭu āṅkaṇ ōr ōṅkal iṟṟatu ottu,


aṭiyuṇṭāṉ taḷarntu alaṟi vīḻtalum,
toṭiyiṉ tōḷ vicaittu eḻuntu cuṟṟiṉār, -
piṭiyuṇṭār eṉat tuyilum peṟṟiyār. 8

acuraṉaip paṟṟi aṉumaṉ viṉāva, aṅkataṉ 'yāṉ aṟiyēṉ' eṉal

'yār kolām ivaṉ? iḻaittatu eṉ?' eṉā,


tārai cēyiṉait taṉi viṉāviṉāṉ,
mārutēyaṉ; maṟṟu avaṉum, 'vāymai cāl
āriyā! terintu aṟikilēṉ' eṉṟāṉ. 9

cāmpaṉ tumiraṉ varalāṟu kūṟal

'yāṉ ivaṉ taṉait teriya eṇṇiṉēṉ;

Page 96 of 113
Untitled 6 2008.04.22. 9:08

tū nivanta vēl tumiraṉ eṉṉum pē-


rāṉ, iv āḻ puṉal poykai āḷum ōr
vāṉavaṉ' eṉṟu cāmpaṉ cāṟṟiṉāṉ. 10

maṟunāḷ peṇṇaiyāṟṟai aṭaintu tēṭutal

'vēṟum eytuvār uḷar kolām' eṉā,


tēṟi, iṉ tuyil ceytal tīrntuḷār,
vīṟu ceñ cuṭark kaṭavuḷ vēlaivāy
nāṟa, nāḷ malarp peṇṇai nāṭuvār. 11

puḷ tai vem mulaip puḷiṉam, ēy taṭattu


uṇṇa āmpal iṉ amiḻtam ūṟu vāy,
vaṇṇa veṇ nakait taraḷ vāḷ mukap
peṇṇai naṇṇiṉār - peṇṇai nāṭuvār. 12

tuṟaiyum, tōkai niṉṟu āṭu cūḻalum,


kuṟaiyum, cōlaiyum, kuḷirnta cāral nīrc
ciṟaiyum, teḷḷu pūn taṭamum, teṇ paḷikku
aṟaiyum, tēṭiṉār-aṟiviṉ kēḷviyār. 13

aṇi koḻittu vantu, evarum āṭuvār


piṇi koḻittu, vem piṟavi vēriṉ vaṉ
tuṇi koḻittu, aruñ cuḻikaḷ tōṟum, nal
maṇi koḻittiṭum tuṟaiyiṉ vaikiṉār. 14

peṇṇaiyāṟṟaik kaṭantu, tacanava nāṭu aṭaital

āṭu peṇṇai nīr āṟum ēṟiṉār;


kāṭu naṇṇiṉār; malai kaṭantuḷār;
vīṭu naṇṇiṉār eṉṉa, vīcum nīr -
nāṭu naṇṇiṉār - nāṭu naṇṇiṉār. 15

tacanavap peyarc caraḷa caṇpakattu,


acana ap pulattu akaṇi nāṭu orīi,
ucanavap peyark kavi utitta pēr
icai vitarppa nāṭu eḷitiṉ eytiṉār. 16

tavattōr vaṭivil, vitarppa nāṭṭil tēṭutal

vaitaruppa nāṭu ataṉil vantu pukku,


eytu aruppam attaṉaiyum eytiṉār;
mey taruppai nūl piṟaḻum mēṉiyār,
cey tavattuḷār vaṭiviṉ, tēṭiṉār. 17

muṇṭakat tuṟaiyai aṭaital

aṉṉa taṉmaiyāl, aṟiñar nāṭi, ac


cen nel vēli cūḻ tiru nal nāṭu orīi,
taṉṉai eṇṇum at takai pukuntuḷār
tuṉṉu taṇṭakam, kaṭitu tuṉṉiṉār. 18

uṇṭu, akattuḷār, uṟaiyum aim poṟik


kaṇṭakarkku aruṅ kālaṉ āyiṉār,
taṇṭakattaiyum taṭavi ēkiṉār;

Page 97 of 113
Untitled 6 2008.04.22. 9:08

muṇṭakattuṟai kaṭitu muṟṟiṉār. 19

aḷḷal nīr elām, amarar mātarār,


koḷḷai mā mulaik kalavai, kōtaiyiṉ
kaḷḷu, nāṟaliṉ, kamala vēli vāḻ
puḷḷum, mīṉ uṇā, pulavu tīrtalāl. 20

kuñcaram kuṭaintu oḻuku koṭpatāl -


viñcai maṉṉarpāl viraka maṅkaimār,
nañcu, vīṇaiyiṉ naṭattu pāṭalāṉ,
añcuvār, kaṇīr aruvi āṟuarō! 21

kamuka vār neṭuṅ kaṉaka ūcalil,


kumuta vāyiṉār, kuyilai ēcuvār;
camuka vāḷiyum, taṉuvum vāḻ mukattu
amuta pāṭalār, aruvi āṭuvār. 22

iṉaiya āya oṇ tuṟaiyai eytiṉār;


niṉaiyum vēlaivāy neṭitu tēṭuvār;
viṉaiya vār kuḻal tiruvai mēvalār;
puṉaiyum nōyiṉār, kaṭitu pōyiṉār. 23

pāṇṭu malaic cikarattai vāṉarar aṭaital

nīṇṭa mēṉiyāṉ, neṭiya tāḷiṉniṉṟu


īṇṭu kaṅkai vantu iḻivatu eṉṉal ām,
pāṇṭu am malaip paṭar vicumpiṉait
tīṇṭukiṉṟa taṇ cikaram eytiṉār. 24

iruḷ uṟuttu mītu eḻunta teṇ nilā,


maruḷ uṟuttu, vaṇ cuṭar vaḻaṅkalāl,
aruḷ uṟuttilā aṭal arakkaṉmēl
uruḷ uṟutta tiṇ kayilai ottatāl. 25

viṇ uṟa nivanta cōti veḷḷiya kuṉṟam mēvi,


kaṇṇuṟa nōkkaluṟṟār, kaḷi uṟak kaṉinta kāmar
paṇ uṟu kiḷavic cev vāy, paṭai uṟum nōkkiṉāḷai,
eṇṇuṟu tiṟattuk kāṇār; iṭar uṟum maṉattar eyttār. 26

vāṉarar kōtāvariyai aṭaital

ūtaipōl vicaiyiṉ, veṅ kaṇ uḻuvai pōl vayavar, ōṅkal


ātiyai akaṉṟu celvār; arakkaṉāl vañcip puṇṭa
cītai pōkiṉṟāḷ kūntal vaḻīi vantu, puvaṉam cērnta
kōtaipōl kiṭanta kōtāvariyiṉaik kuṟukic ceṉṟār. 27

eḻukiṉṟa tiraiyiṟṟu āki, iḻikiṉṟa maṇi nīr yāṟu, -


toḻukiṉṟa caṉakaṉ vēḷvi toṭaṅkiya, curutic collāl
uḻukiṉṟa poḻutiṉ, īṉṟa oru makaṭku iraṅki, ñālam
aḻukiṉṟa kaluḻi māri ām eṉa - polintatu aṉṟē. 28

ācu il pēr ulaku kāṇpōr aḷavai nūl eṉalum āki,


kācoṭu kaṉakam tūvi, kaviṉ uṟak kiṭanta kāṉ yāṟu, -
kai il pōr arakkaṉ mārpiṉiṭai paṟittu, eruvai vēntaṉ
vīciya vaṭaka mīk kōḷ ītu eṉa - viḷaṅkiṟṟu aṉṟē. 29

Page 98 of 113
Untitled 6 2008.04.22. 9:08

vāṉarar kavaṇakat tuṟai pukuntu, kulinta tēcattaik kaṭattal

an nati muḻutum nāṭi, āy vaḷai mayilai, yāṇṭum


canniti uṟṟilātār, neṭitu piṉ tavirac ceṉṟār;
'iṉṉa tītuilāta, tītu' eṉṟu yāvaiyum eṇṇum kōḷār,
coṉṉa tīviṉaikaḷ tīrkkum cuvaṇakat tuṟaiyil pukkār. 30

curumpoṭu tēṉum, vaṇṭum, aṉṉamum, tuvaṉṟi; puḷḷum,


karumpoṭu cen nel kāṭum, kamala vāvikaḷum, malki;
perum puṉal marutal cūḻnta kiṭakkai piṉ kiṭakkac ceṉṟār;
kurumpai nīr murañcum cōlaik kulintamum, puṟattuk koṇṭār. 31

aruntati malai, marakata malaikaḷaik kaṭantu, vēṅkaṭa malai cērtal

koṅkaṇam ēḻum nīṅki, kuṭa kaṭal taraḷak kuppaic


caṅku aṇi pāṉal neytal-taṇ puṉal tavira ēki,
tiṅkaḷiṉ koḻuntu cuṟṟum cimaya nīḷ kōṭṭut, tēvar
aṅkaikaḷ kūppa, niṉṟa aruntatikku arukar āṉār. 32

aruntatikku aruku ceṉṟu, āṇṭu, aḻakiṉukku aḻaku ceytāḷ


irunta tikku uṇarntilātār ēkiṉār; iṭaiyar mātar
perun tatikku arun tēṉ māṟum marakatap peruṅ kuṉṟu eyti,
iruntu, atiṉ tīrntu ceṉṟār, vēṅkaṭattu iṟutta ellai - 33

tiruvēṅkaṭa malaic ciṟappu

muṉaivarum, maṟai valōrum, muntaināḷ cintai mūṇṭa


viṉai varum neṟiyai māṟṟum mey uṇarvōrum, viṇṇōr
eṉaivarum, amarar mātar yāvarum, cittar eṉpōr
aṉaivarum, aruvi nal nīr nāḷum vantu āṭukiṉṟār. 34

peyta aim poṟiyum, peruṅ kāmamum,


vaita veñ coliṉ, maṅkaiyar vāṭ kaṇiṉ,
eyta aim peru vāḷiyum, ēṉṟu iṟa,
cey tavam pala ceykunar tēvarāl. 35

valam koḷ nēmi maḻai niṟa vāṉavaṉ


alaṅku tāḷ iṇai tāṅkiya am malai
vilaṅkum vīṭu uṟukiṉṟaṉa; meyn neṟi
pulaṉ koḷvārkaṭku aṉaiyatu poykkumō? 36

āya kuṉṟiṉai eyti, arun tavam


mēya celvarai mēviṉar, meyn neṟi
nāyakaṉ taṉai nāḷum vaṇaṅkiya
tūya nal tavar pātaṅkaḷ cūṭiṉār. 37

vāṉarar antaṇar vaṭivuṭaṉ toṇṭai nāṭṭai aṭaital

cūṭi, āṇṭu ac curi kuḻal tōkaiyait


tēṭi, vār puṉal teṇ tirait toṇṭai nal
nāṭu naṇṇukiṉṟār, maṟai nāvalar
vēṭam mēyiṉār, vēṇṭu uru mēvuvār. 38

toṇṭai nāṭṭu vaḷappam

Page 99 of 113
Untitled 6 2008.04.22. 9:08

kuṉṟu cūḻnta kaṭattoṭum, kōvalar


muṉṟil cūḻnta paṭappaiyum, moy puṉal
ceṉṟu cūḻnta kiṭakkaiyum, teṇ tirai
maṉṟu cūḻnta parappum - maruṅku elām. 39

cūl aṭip palaviṉ cuḷai tūṅku tēṉ,


kōl aṭippa verīi, kula maḷḷar ērc
cāl aṭit tarum cāliyiṉ veṇ muḷai,
tōl aṭik kiḷai aṉṉam, tuvaippaṉa. 40

cerukuṟum kaṇiṉ tēm kuvaḷaik kulam


aruku uṟaṅkum vayal maruṅku, āycciyar
iru kuṟaṅkiṉ piṟaṅkiya vāḻaiyil
kuruku uṟaṅkum; kuyilum tuyilumāl. 41

teruviṉ ārppuṟum pal iyam tēr mayil


karuvi mā maḻai eṉṟu kaḷippuṟā;
porunar taṇṇumaikku aṉṉamum pōkalā; -
maruviṉārkkum mayakkam uṇṭāmkolō? 42

tērai vaṉ talait teṅku iḷam pāḷaiyai,


nārai eṉṟu iḷaṅ keṇṭai naṭuṅkuva;
tārai vaṉ talait taṇ iḷa āmpalaic
cērai eṉṟu, pulampuva, tēraiyē. 43

naḷḷi vāṅku kaṭai iḷa navviyar,


veḷḷi vāl vaḷai vīciya veṇ maṇi,
'puḷḷi nāraic ciṉai poriyāta' eṉṟu
uḷḷi, āmai mutukiṉ uṭaipparāl. 44

cēṭṭu iḷaṅ kaṭuvaṉ ciṟu puṉ kaiyil


kōṭṭa tēm palaviṉ kaṉik kūṉ cuḷai,
tōṭṭu amainta potumparil tūṅku tēṉ
caṭṭam eṉṉac ceṉṟu, īiṉam moyppaṉa. 45

vāṉarar cōḻa nāṭu aṭaital

aṉṉa toṇṭai nal nāṭu kaṭantu, akaṉ


poṉṉi nāṭu poru ilar eytiṉār;
cennelum karumpum kamukum ceṟintu,
iṉṉal ceyyum neṟi aritu ēkuvār. 46

koṭiṟu tāṅkiya vāyk kuḻu nārai vāḻ


taṭaṟu tāṅkiya kūṉ iḷan tāḻaiyiṉ
miṭaṟu tāṅkum viruppuṭait tīm kaṉi
iṭaṟuvār; naṟun tēṉiṉ iḻukkuvār. 47

cōḻa nāṭṭu vaḷam

kuḻuvum mīṉ vaḷar kuṭṭam eṉak koḷā,


eḻuvu pāṭal imiḻ karuppu ēntirattu
oḻuku cāṟu akaṉ kūṉaiyiṉ ūḻ muṟai
muḻuki, nīrk karuṅ kākkai muḷaikkumē. 48

Page 100 of 113


Untitled 6 2008.04.22. 9:08

pū neruṅkiya puḷ uṟu cōlaikaḷ


tēṉ oruṅku coritaliṉ, tērvu ila,
mīṉ neruṅkuṟum veḷḷam verīi, pala
vāṉaraṅkaḷ maraṅkaḷiṉ vaikumāl. 49

malai nāṭu kaṭantu pāṇṭi nāṭu aṭaital

aṉaiya poṉṉi akaṉ puṉal nāṭu orīi,


maṉaiyiṉ māṭci kulām malai maṇṭalam
viṉaiyiṉ nīṅkiya paṇpiṉar mēyiṉār;
iṉiya teṉ tamiḻ nāṭu ceṉṟu eytiṉār. 50

teṉ tamiḻ nāṭṭiṉ perumai

at tirut taku nāṭṭiṉai aṇṭarnāṭu


ottirukkum eṉṟāl, urai okkumō -
et tiṟattiṉum ēḻ ulakum pukaḻ
muttum mut tamiḻum tantu, muṟṟalāl? 51

teṉ tamiḻ nāṭeṅkum tēṭiya vāṉara vīrarkaḷ mayēntiramalaiyil ceṉṟu kūṭutal

eṉṟa teṉ tamiḻ nāṭṭiṉai eṅkaṇum


ceṉṟu nāṭit tirintu, varuntiṉār,
poṉṟuvāriṉ poruntiṉar pōyiṉār -
tuṉṟu al ōtiyaik kaṇṭilar, tuṉpiṉār. 52

vaṉ ticaik kaḷiṟu aṉṉa mayēntirak


kuṉṟu icaittatu vallaiyil kūṭiṉār -
teṉ ticaik kaṭaṟ cīkara mārutam
niṉṟu icaikkum neṭu neṟi nīṅkiṉār. 53

mikaip pāṭalkaḷ

iruvarum katam eyti aṅkaiyil


ceru malaintiṭum poḻutu, tiṇ tiṟal
nirutaṉ veñciṉam katuva, niṉṟatu ōr
paru marāmaram paṟittu vīciṉāṉ. 7-1

vīcu mā maram cinta, veṉṟi cēr


ācu il aṅkataṉ aṅkaiyāl malaintu,
ōcai koṇṭu uṟak kuttiṉāṉ uṭal;
kūcuṟāta vaṉ kuṉṟu oṉṟu ēntiṉāṉ. 7-2

kuṉṟu kaiyiṭaik koṇṭu eḻunta, muṉ


niṉṟa aṅkataṉ, neṭu marāmaram
oṉṟu vāṅki, maṟṟavaṉ oṭintiṭac
ceṉṟu tākkiṉāṉ, tēvar vāḻttavē. 7-3

ākaiyāl aṅku aṭaintavar yāvarkkum


ōkaiyāl amutu ūṭṭiṉar; uṇṭu uram
cōkam māṟi, piṉ tōkaiyai, av vaḻi,
cēku cēṟu uṟat tēṭiṉar, kāṇkilār. 45-1

iṉaiya taṇṭaka nāṭṭiṉuḷ eytiṉār;


aṉaiya nāṭṭiṉ arun tavar yāvarum

Page 101 of 113


Untitled 6 2008.04.22. 9:08

naṉi virumpi nayantaṉar, nāṉmaṟaip


puṉitar eṉṟu koṇṭu uḷḷuṟum puntiyār. 45-2

'celvar' eṉṟum, 'vaṭakalai, teṉ tamiḻc


col, varampiṉar' eṉṟum, 'cumaṭaraik
kolvar' eṉṟum, 'koṭuppavar' eṉṟum, -av
il varampiṉarkku ī tēṉum īṭṭatē? 45-1

tāṟu nāṟuva, vāḻaikaḷ; tāḻaiyiṉ


cōṟu nāṟuva tūmpukaḷ; māṅkaṉi
nāṟu nāṟuva; nāṟu vaḷarkkuṟum
cēṟu nāṟuva, ceṅkaḻunīr arō. 49-1

16. campātip paṭalam

vāṉarar teṉ kaṭalai kāṇutal

maḻaitta viṇṇakam eṉa muḻaṅki, vāṉ uṟa


iḻaitta veṇ tiraik karam eṭuttu, 'ilaṅkaiyāḷ,
uḻait taṭaṅ kaṇṇi' eṉṟu uraittiṭṭu, ūḻiṉ vantu
aḻaippatē kaṭukkum av āḻi nōkkiṉār. 1

yāvarum mayēntirattil oṉṟu kūṭutal

'virintu, nīr, eṇ ticai mēvi, nāṭiṉīr,


poruntutir mayēntirattu' eṉṟu pōkkiya
arun tuṇaik kavikaḷ ām aḷavu il cēṉaiyum
perun tiraik kaṭal eṉap peritu kūṭiṟṟē. 2

vāṉarar cītaiyaik kāṇāmai paṟṟi varunti uraittal

yāvarum av vayiṉ eḷitiṉ eytiṉār;


pū varu puri kuḻal, poru il kaṟpuṭait
tēviyaik kāṇkilār, ceyvatu ōrkilār,
nā uṟak kuḻaṟiṭa navilkiṉṟār arō? 3

'aṟṟatu nāḷ varai avati; kāṭciyum


uṟṟilam; irākavaṉ uyirum poṉṟumāl;
koṟṟavaṉ āṇaiyum kuṟittu niṉṟaṉam;
iṟṟatu nam ceyal, iṉi' eṉṟu eṇṇiṉār; 4

'arun tavam puritumō? aṉṉatu aṉṟueṉiṉ,


maruntu aru neṭuṅ kaṭu uṇṭu māytumō?
tiruntiyatu yātu? atu ceytu tīrtum' eṉṟu
iruntaṉar - tam uyirkku iṟuti eṇṇuvār. 5

aṅkataṉ urai

karai poru kaṭal ayal, kaṉaka māl varai


nirai tuvaṉṟiya eṉa neṭitu iruntavarkku,
'urai ceyum poruḷ uḷatu' eṉa uṇarttiṉāṉ -
aracu iḷaṅ kōḷ ari, ayarum cintaiyāṉ; 6

'"nāṭi nām koṇarutum, naḷiṉattāḷai, vāṉ


mūṭiya ulakiṉai muṟṟum muṭṭi" eṉṟu,

Page 102 of 113


Untitled 6 2008.04.22. 9:08

āṭavar tilakaṉukku aṉpiṉār eṉap


pāṭavam viḷampiṉam; paḻiyil mūḻkivām. 7

'"ceytum" eṉṟu amaintatu ceytu tīrntilam;


noytu ceṉṟu, uṟṟatu nuvalakiṟṟilam;
"eytum vantu" eṉpatu ōr iṟaiyum kaṇṭilam;
uytum eṉṟāl, itu ōr urimaittu ākumō? 8

'entaiyum muṉiyum; em iṟai irāmaṉum


cintaṉai varuntum; ac ceykai kāṇkuṟēṉ;
nuntuveṉ uyiriṉai; nuṇaṅku kēḷviyīr!
puntiyiṉ uṟṟatu pukalvir ām' eṉṟāṉ. 9

cāmpaṉatu urai

'viḻumiyatu uraittaṉai; - vicayam vīṟṟiruntu,


eḻuvoṭum malaiyoṭum ikalum tōḷiṉāy! -
aḻutumō, iruntu? nam aṉpu pāḻpaṭat
toḻutumō, ceṉṟu?' eṉac cāmpaṉ colliṉāṉ: 10

'mīṇṭu iṉi oṉṟu nām viḷampa mikkatu eṉ?


"māṇṭuṟuvatu nalam" eṉa valittaṉam; -
āṇ takai aracu iḷaṅ kumara! - aṉṉatu
vēṇṭaliṉ, niṉ uyirkku uṟuti vēṇṭumāl.' 11

aṅkataṉ maṟumoḻi

eṉṟu avaṉ uraittalum, irunta vāli cēy,


'kuṉṟu uṟaḻnteṉa vaḷar kuvavut tōḷiṉīr!
poṉṟi nīr maṭiya, yāṉ pōveṉēl, atu
naṉṟatō? ulakamum nayakkaṟpālatō? 12

'"cāṉṟavar paḻi uraikku añcit taṉ uyir


pōṉṟavar maṭitara, pōntuḷāṉ" eṉa
āṉṟa pēr ulaku uḷār aṟaital muṉṉam, yāṉ
vāṉ toṭarkuveṉ' eṉa maṟittum kūṟuvāṉ: 13

'ellai nam iṟuti, yāykkum entaikkum, yāvarēṉum


collavum kūṭum; kēṭṭāl, tuñcavum aṭukkum; kaṇṭa
villiyum iḷaiya kōvum vīvatu tiṇṇam; ac col
mallal nīr ayōtti pukkāl, vāḻvarō parataṉ maṟṟōr? 14

'parataṉum, piṉṉuḷōṉum, payanteṭuttavarum, ūrum,


caratamē muṭivar; keṭṭēṉ! "caṉaki" eṉṟu ulakam cāṟṟum
virata mā tavattiṉ mikka viḷakkiṉāl, ulakattu yārkkum,
karai terivu ilāta tuṉpam viḷaintavā!' eṉak kaluḻntāṉ. 15

poruppu uṟaḻ vayirat tiṇ tōḷ poru ciṉattu āḷi pōlvāṉ


tarippu ilātu uraitta māṟṟam, taṭuppa arun takaittatu āya
neruppaiyē viḷaitta pōla, neñcamum maṟukak kēṭṭu,
viruppiṉāl avaṉai nōkki, viḷampiṉaṉ eṇkiṉ vēntaṉ: 16

aṅkataṉ iṟattal kūṭātu eṉpatu kuṟittuc cāmpaṉ taṭuttu moḻital

'nīyum niṉ tātaiyum nīṅka, niṉ kulat

Page 103 of 113


Untitled 6 2008.04.22. 9:08

tāyam vantavaroṭum taṉaiyar illaiyāl;


āyatu karutiṉam; aṉṉatu aṉṟu eṉiṉ,
nāyakar iṟutiyum navilaṟpālatō? 17

'ēku nī; av vaḻi eyti, iv vaḻit


tōkaiyaik kaṇṭilā vakaiyum colli, em
cākaiyum uṇarttuti; tavirtti cōkam; - pōr
vākaiyāy!' eṉṟaṉaṉ - varampuil āṟṟalāṉ. 18

aṉumaṉ urai

avaṉ avai uraittapiṉ, aṉumaṉ colluvāṉ:


'puvaṉam mūṉṟiṉum oru puṭaiyil pukkilam;
kavaṉam māṇṭavar eṉa, karuttilār eṉa,
tavaṉa vēkattiṉīr! calittirō?' eṉṟāṉ. 19

piṉṉarum kūṟuvāṉ: 'pilattil, vāṉattil,


poṉ varaik kuṭumiyil, puṟattuḷ aṇṭattil,
nal nutal tēviyaik kāṇṭum nām eṉiṉ,
coṉṉa nāḷ avatiyai iṟaivaṉ collumē. 20

'nāṭutalē nalam iṉṉum; nāṭi, at


tōṭu alar kuḻalitaṉ tuyariṉ ceṉṟu, amar
vīṭiya caṭāyuvaip pōla vīṭutal
pāṭavam; allatu paḻiyiṟṟu ām' eṉṟāṉ. 21

'caṭāyu māṇṭāṉ' eṉṟa coṟ kēṭṭu, campāti aṅku varutal

eṉṟalum, kēṭṭaṉaṉ, eruvai vēntaṉ - taṉ


piṉ tuṇai ākiya piḻaippu il vāymaiyāṉ
poṉṟiṉaṉ eṉṟa col; pulampum neñciṉaṉ;
kuṉṟu eṉa naṭantu, avark kuṟukal mēyiṉāṉ. 22

'muṟaiyuṭai empiyār muṭintavā' eṉāp


paṟaiyīṭu neñciṉaṉ; pataikkum mēṉiyaṉ;
iṟaiyuṭaik kulicavēl eṟitalāl, muṉam
ciṟai aṟu malai eṉac cellum ceykaiyāṉ; 23

'miṭaluṭai empiyai vīṭṭum veñ ciṉap


paṭaiyuḷar āyiṉār pāril yār?' eṉā,
uṭaliṉai vaḻintu pōy, uvari nīr uka,
kaṭaliṉaip puraiyuṟum aruvik kaṇṇiṉāṉ; 24

uḻum katir maṇi aṇi umiḻum miṉṉiṉāṉ;


maḻuṅkiya neṭuṅ kaṇiṉ vaḻaṅkum māriyāṉ;
puḻuṅkuvāṉ, aḻuṅkiṉāṉ; puṭavimītiṉil,
muḻaṅki, vantu, iḻivatu ōr mukilum pōlkiṉṟāṉ; 25

vaḷḷiyum maraṅkaḷum malaiyum maṇ uṟa,


teḷḷu nuṇ poṭipaṭa, kaṭitu celkiṉṟāṉ;
taḷḷu vaṉ kāl pora, taraṇiyil tavaḻ
veḷḷi am peru malai poruvu mēṉiyāṉ; 26

campātiyaik kaṇṭu vāṉarar añci ōṭa, aṉumaṉ ciṉattuṭaṉ etir niṟṟal

Page 104 of 113


Untitled 6 2008.04.22. 9:08

eytiṉaṉ - iruntavar iriyal pōyiṉār;


aiyaṉ, am māruti, aḻalum kaṇṇiṉāṉ,
'kaitava nicicara! kaḷḷa vēṭattai!
uytikol iṉi?' eṉā uruttu, muṉ niṉṟāṉ. 27

campātiyiṉ mukak kuṟippiṉāl kuṟṟamaṟṟavaṉ eṉa aṉumaṉ uṇartal

veṅ katam vīciya maṉattaṉ, vimmalaṉ,


poṅkiya cōri nīr poḻiyum kaṇṇiṉaṉ,
caṅkaiyil caḻakku ilaṉ eṉṉum taṉmaiyai,
iṅkita vakaiyiṉāl, eyta nōkkiṉāṉ. 28

campāti, 'caṭāyuvaik koṉṟavar yār?' eṉa viṉāvutal

nōkkiṉaṉ, niṉṟaṉaṉ, nuṇaṅku kēḷviyāṉ,


vākkiṉāl oru moḻi vaḻaṅkuṟātamuṉ,
'tākka aruñ caṭāyuvait tarukkiṉāl uyir
nīkkiṉar yār? atu nirappuvīr!' eṉṟāṉ. 29

campāti taṉ varalāṟṟai uraittal

'uṉṉai nī uḷḷavāṟu uraippiṉ, uṟṟataip


piṉṉai yāṉ nirapputal piḻaippu iṉṟākumāl'
eṉṉum māruti etir, eruvai vēntaṉum,
taṉṉai ām taṉmaiyaic cāṟṟal mēviṉāṉ: 30

'miṉ piṟantāleṉa viḷaṅku eyiṟṟiṉāy!


eṉ, piṟantārkku iṭai eytalāta? eṉ
piṉ piṟantāṉ tuṇai pirinta pētaiyēṉ
muṉ piṟantēṉ' eṉa muṭiyak kūṟiṉāṉ. 31

irāvaṇaṉ vāḷiṉāl caṭāyu māṇṭamai paṟṟi aṉumaṉ uraittal

kūṟiya vācakam kēṭṭa, kōtu ilāṉ


ūṟiya tuṉpattiṉ uvariyuḷ pukā
ēṟiṉaṉ, uṇarttiṉaṉ, 'ikal irāvaṇaṉ
vīṟiya vāḷiṭai viḷintatu ām' eṉṟāṉ. 32

campātiyiṉ pulampal

av urai kēṭṭalum, acaṉi ēṟṟiṉāl


tavviya kiri eṉat taraiyiṉ vīḻntaṉaṉ;
vev uyirā, uyir pataippa, vimmiṉāṉ;
iv urai, iv urai, eṭuttu iyampiṉāṉ: 33

'viḷaiyā nīḷ ciṟaku iṉṟi ventu ukat


taḷai āṉēṉ uyir pōtal takkatāl;
vaḷaiyāṉ nēmiyaṉ vaṉmai cāl valikku
iḷaiyāṉē! itu eṉṉa māyamō? 34

'malarōṉ niṉṟuḷaṉ; maṇṇum viṇṇum uṇṭu;


ulaiyā nīṭu aṟam iṉṉum uṇṭuarō;
nilai ār kaṟpamum niṉṟatu; iṉṟu nī
ilaiyāṉāy; itu eṉṉa taṉmaiyō? 35

Page 105 of 113


Untitled 6 2008.04.22. 9:08

'uṭaṉē, aṇṭam iraṇṭum muntu uyirttu -


iṭu a(n) nāḷ vantu iruvēmum eyti, yāṉ;
viṭa nīyē taṉic ceṉṟa vīramum
kaṭaṉē; - veṅ kaluḻaṟkum mēṉmaiyāy! 36

'oṉṟā mūṉṟu ulakattuḷōraiyum


veṉṟāṉ eṉṉiṉum, vīra! niṟku nēr
niṉṟāṉē, av arakkaṉ! niṉṉaiyum
koṉṟāṉē! itu eṉṉa koḷkaiyō?' 37

campātiyai aṉumaṉ tēṟṟutal

eṉṟu eṉṟu ēṅki, iraṅki, iṉṉalāl


poṉṟum taṉmai pukuntapōtu, avaṟku
oṉṟum coṟ koṭu uṇarcci nalkiṉāṉ -
vaṉ tiṇ tōḷ varai aṉṉa māruti. 38

irāvaṇaṉōṭu caṭāyu mōtiya kāraṇattai campāti viṉava, aṉumaṉ viṭai pakartal

tēṟṟat tēṟi irunta ceṅkaṇāṉ,


'kūṟṟu oppāṉ, kolai vāḷ arakkaṉōṭu
ēṟṟu, pōr ceytatu eṉ nimittu?' eṉa,
kāṟṟiṉ cēy itu kaṭṭuraikkumāl: 39

'em kōlāṉ, av irāmaṉ, il uḷāḷ,


ceṅkōlāṉ makaḷ, cītai cevviyāḷ,
veṅ kōl vañcaṉ viḷaitta māyaiyāl,
tam kōṉaip pirivuṟṟa taṉmaiyāḷ; 40

'koṇṭu ēkum kolai vāḷ arakkaṉaik


kaṇṭāṉ numpi; aṟam kaṭakkilāṉ,
"vaṇṭu ār kōtaiyai vaittu nīṅku" eṉā,
tiṇ tērāṉ etir ceṉṟu cīṟiṉāṉ. 41

'cīṟi, tīyavaṉ ēṟu tēraiyum


kīṟi, tōḷkaḷ kiḻittu aḻittapiṉ,
tēṟi, tēvarkaḷ tēvaṉ teyva vāḷ
vīṟa, poṉṟiṉaṉ meymmaiyōṉ' eṉṟāṉ. 42

kāraṇam aṟinta campāti makiḻntu caṭāyuvaip pārāṭṭutal

viḷittāṉ aṉṉatu kēṭṭu, 'meymmaiyōy!


teḷittu āṭat taku tīrttaṉmāṭṭu, uyir
aḷittāṉē! atu naṉṟu! naṉṟu!' eṉāk
kaḷittāṉ - vāri kaluḻnta kaṇṇiṉāṉ. 43

'pain tār eṅkaḷ irāmaṉ pattiṉi,


cen tāḷ vañci, tiṟattu iṟantavaṉ,
maintā! empi varampu il cīrttiyōṭu
uyntāṉ allatu, ulantatu uṇmaiyō? 44

'aṟam aṉṉāṉuṭaṉ empi aṉpiṉōṭu


uṟavu uṉṉā, uyir oṉṟa ōviṉāṉ;
peṟa oṇṇātatu ōr pēṟu peṟṟavarkku
iṟavu eṉ ām? itiṉ iṉpam yāvatō?' 45

Page 106 of 113


Untitled 6 2008.04.22. 9:08

nīrkkaṭaṉ muṭittapiṉ, campāti vāṉararai nōkki moḻital

eṉṟu eṉṟu ēṅki, iraṅki, iṉ puṉal


ceṉṟu, aṅku āṭutal ceytu tīrntapiṉ,
vaṉ tiṇ tōḷ vali māṟu ilātavaṉ
tuṉṟum tāravarkku iṉṉa colliṉāṉ. 46

'vāḻvittīr eṉai; - maintar! - vantu, nīr


āḻvittīr alir tuṉpa āḻivāy;
kēḷvit tīviṉai kīṟiṉīr; iruḷ
pōḻvittīr; urai poyyiṉ nīṅkiṉīr. 47

taṉakku ciṟai muḷaikka irāma nāmattaic collumāṟu campāti vāṉararai vēṇṭutal

'ellīrum av irāma nāmamē


collīr; eṉ ciṟai tōṉṟum; - cōrvu ilā
nallīr! ap payaṉ naṇṇum nalla col
vallīr! vāymai vaḷarkkum māṇpiṉīr!' 48

irāma nāmattāl campātiyiṉ ciṟai muḷaittu viḷaṅkutal

eṉṟāṉ, 'aṉṉatu kāṇṭum yām' eṉā,


niṉṟār niṉṟuḻi, nīla mēṉiyāṉ
naṉṟu ām nāmam naviṉṟu nalkiṉār,
vaṉ tōḷāṉ ciṟai vāṉam tāyavē. 49

ciṟai peṟṟāṉ, tikaḻkiṉṟa mēṉiyāṉ,


muṟai peṟṟu ām ulaku eṅkum mūṭiṉāṉ -
niṟai peṟṟu āvi neruppu uyirkkum vāḷ
uṟai peṟṟāl eṉal ām uṟuppiṉāṉ. 50

vāṉarar campātiyiṉ muṉṉaiya varalāṟṟai viṉavutal

teruṇṭāṉ meyp peyar ceppalōṭum, vantu


uruṇṭāṉ uṟṟa payattai uṉṉiṉār;
maruṇṭār; vāṉavar kōṉai vāḻttiṉār;
veruṇṭār; cintai viyantu vimmuvār. 51

aṉṉāṉaik kaṭitu añcalittu, 'nī


muṉ nāḷ uṟṟatu muṟṟum ōtu' eṉac
coṉṉār; coṟṟatu cintai tōyvuṟa,
taṉṉāl uṟṟatu tāṉ viḷampuvāṉ: 52

campāti taṉ muṉṉai varalāṟu uraittal

'tāy eṉat takaiya naṇpīr! campāti, caṭāyu, eṉpēm;


cēyoḷic ciṟaiya vēkak kaḻukiṉukku aracu ceyvēm;
pāy tiraip paravai ñālam paṭar iruḷ parukum paṇpiṉ
āy katirk kaṭavuḷ tēr ūr aruṇaṉukku amainta maintar; 53

'"āy uyar umpar nāṭu kāṇṭum" eṉṟu aṟivu taḷḷa,


mī uyar vicumpiṉūṭu mēkku uṟac cellum vēlai,
kāy katirk kaṭavuḷ tēraik kaṇṇuṟṟēm; kaṇṇuṟāmuṉ,
tīyaiyum tīkkum teyvac ceṅ katirc celvaṉ cīṟi, 54

Page 107 of 113


Untitled 6 2008.04.22. 9:08

'muntiya empi mēṉi muruṅku aḻal muṭukum vēlai,


"entai! nī kātti" eṉṟāṉ; yāṉ iru ciṟaiyum ēnti
vantaṉeṉ maṟaittalōṭum, maṟṟu avaṉ maṟaiyap pōṉāṉ;
ventu mey, iṟaku tīntu, viḻuntaṉeṉ, viḷikilātēṉ. 55

'maṇṇiṭai viḻunta eṉṉai vāṉiṭai vayaṅku vaḷḷal,


kaṇṇiṭai nōkki, uṟṟa karuṇaiyāṉ, "caṉakaṉ kātal
peṇ iṭaiyīṭṭiṉ vanta vāṉarar irāmaṉ pērai
eṇṇiṭai uṟṟa kālattu, iṟaku peṟṟu eḻuti"' eṉṟāṉ. 56

campāti irāvaṇaṉ ilaṅkaiyil cītaiyaic ciṟaivaittuḷḷatai terivittal

eṉṟalum, irāmaṉ taṉṉai ēttiṉar iṟaiñci, 'entāy!


"puṉ toḻil arakkaṉ maṟṟu at tēviyaik koṇṭu pōntāṉ,
teṉ ticai" eṉṉa uṉṉit tēṭiyē vantum' eṉṟār;
'naṉṟu nīr varuntal vēṇṭā; nāṉ itu navilveṉ' eṉṟāṉ. 57

'pāku oṉṟu kutalaiyāḷaip pātaka arakkaṉ paṟṟip


pōkiṉṟa poḻutu kaṇṭēṉ; pukkaṉaṉ ilaṅkai; pukku,
vēkiṉṟa uḷḷattāḷai veñ ciṟaiyakattu vaittāṉ;
ēkumiṉ kāṇṭir; āṅkē iruntaṉaḷ iṟaivi, iṉṉum. 58

'ōcaṉai oru nūṟu uṇṭāl, oli kaṭal ilaṅkai; av ūr,


pāca veṅ karattuk kūṟṟum kaṭpulaṉ parappa añcum;
nīcaṉ av arakkaṉ cīṟṟam neruppukkum neruppu; nīṅkaḷ
ēca aruṅ kuṇattīr! cēṟal ep paricu iyaivatu?' eṉṟāṉ. 59

'nāṉmukattu oruvaṉ, maṟṟai nāri ōr pākattu aṇṇal,


pāl mukap paravaip paḷḷip paramparaṉ, paṇi eṉṟālum,
kālaṉukkēyum, cēṟal aritu; itu kāval taṉmai;
mēl umakku uṟuvatu eṇṇic cellumiṉ; - viḷivu il nāḷīr! 60

'ellīrum cēṟal eṉpatu eḷitu aṉṟu, av ilaṅkai mūtūr;


vallīrēl oruvar ēki, maṟaintu avaṇ oḻuki, vāymai
collīrē tuyarai nīkkit tōkaiyait teruṭṭi, mīḷtir;
allīrēl, eṉ col tēṟi, uṇarttumiṉ aḻakaṟku ammā! 61

campāti viṭaipeṟṟu cellutal

'kākkunar iṉmaiyāl, ak kaḻukuiṉam muḻutum kaṉṟi,


cēkkai viṭṭu, iriyalpōkit tiritarum; ataṉait tīrppāṉ
pōkku eṉakku aṭutta, naṇpīr! nallatu purimiṉ' eṉṉā,
mēkku uṟa vicaiyiṉ ceṉṟāṉ, ciṟaiyiṉāl vicumpu pōrppāṉ. 62

mikaip pāṭalkaḷ

yāvarum av vayiṉniṉṟum, 'maṉ iyal


pū varum, aruntati poruvum kaṟpuṭait
tēviyai eṅkaṇum tēṭik kaṇṭilam;
mēviṉam' eṉpatu viḷampiṉār arō. 3-1

aṉṉatōr aḷavaiyiṉ aṅka nāṭu orīi,


teṉ malaināṭṭiṉait tēṭic ceṉṟu, uṭaṉ
iṉ icait talaivarōṭu iraṇṭu veḷḷamum

Page 108 of 113


Untitled 6 2008.04.22. 9:08

maṉṉu mā mayēntirat talattu vantatāl. 3-2

tāḻnta mā tavattu ulōkacāraṅkaṉ uṟaiyum cāral


vīḻntaṉeṉ; ciṟaikaḷ tīya, vevvuyirttu, uḷamum meyyum
pōḻntaṉa tuṉpam ūṉṟa, uyirppoṟai pōṟṟakillātu,
āḻntaṉeṉ; āḻnta eṉṉai arun tavaṉ etirntu tēṟṟi, 56-1

'"kaṟṟilār pōla uḷḷak kaḷippiṉāl amarar kāppūṭu


uṟṟiṭak karuti, mīp pōy, ātapattu uṉatu mēṉi
muṟṟu aḻal muruṅka, maṇṇai muyaṅkiṉai; iṉi eṉ? cil nāḷ
maṟṟu niṉ uyirai ōmpātu ikaḻvatu mālaittu aṉṟāl. 56-2

'"kaḷittavar keṭutal tiṇṇam; caṉakiyaik kapaṭaṉ vavvi, aṉṟu


oḷitta vāy turuvi uṟṟa vāṉarar, irāma nāmam
viḷittiṭa, ciṟai vantu ōṅkum; vevvuyirttu ayaral" eṉṟu,
aḷittaṉaṉ; ataṉāl āvi āṟṟiṉēṉ - āṟṟal moympīr! 56-3

'aṉṟiyum, alaruḷ vaikum ayaṉainēr muṉivaṉ, vāymai


naṉṟikoḷ īcaṟ kāṇpāṉ naṇukalum, viṉaiyēṉ uṟṟatu
oṉṟu oḻivuṟāmal kēṭṭu, atu yōkattiṉ uṇarcci pēṇi,
"poṉṟutal oḻimiṉ; yāṉē pukalvatu kēṇmiṉ" eṉṟāṉ. 56-4

'"tacarata rāmaṉ tēvar tavattiṉāl, tāy col tāṅki,


kaca rata turakam iṉṟik kāṉiṭai iṟutta kālai,
vacai tarum ilaṅkai vēntaṉ vavviya tiruvai nāṭit
ticai tiri kavikaḷ uṟṟāl, ciṟaku peṟṟu eḻuti" eṉṉa, 56-5

'empiyum iṭariṉ vīḻvāṉ, ēyatu maṟukka añci,


amparattu iyaṅkum āṇaik kaḻukiṉukku aracaṉ āṉāṉ;
nampimīr! ītu eṉ taṉmai? nīr ivaṇ naṭantavāṟṟai,
umparum uvakkat takkīr! uṇarttumiṉ, uṇara!' eṉṟāṉ. 56-6

'eṉakku uṇavu iyaṟṟum kātal eṉ makaṉ cupārcupaṉ pēr


ciṉak kolai arakkaṉ mūtūr vaṭa ticainiṉṟu celvāṉ,
niṉaikkumuṉ tiruvōṭu anta nīcaṉai nōkki, "entai-
taṉakku irai eytiṟṟu" eṉṉā, ciṟakiṉāl takaintu koṇṭāṉ. 57-1

'"kāmattāl naliyappaṭṭu, kaṇaṅkuḻaitaṉṉaik koṇṭu


pōm mattā! pōkal; entai puṉ pacikku amaintāy" eṉṟu,
tāmat tār mauli maintaṉ taṭuttu iṭai vilakka, nīcaṉ
nāmattāl viralaik kavva, nāṇi mīṇṭu, eṉakkuc coṉṉāṉ.' 57-2

muṉṉar an nicākara muṉi moḻintatum,


piṉṉar ac cupārcupaṉ pelattu irāvaṇaṉ-
taṉṉoṭum amar porac camaintu niṉṟatum,
koṉ iyal caṉakiyaik koṇṭu pōṉatum, 57-3

niṉaintu campātiyum, nīti yāvaiyum


iṉaintaṉaṉ, vāṉarar evarum kēṭkavē;
niṉaintu, kaṇṇīr viḻa, neṭitu uyirttaṉar;
viṉaintaṉar, puraṇṭaṉar; vitiyai nontaṉar. 57-4

17. mayēntirap paṭalam

vāṉarar, 'kaṭalaik kaṭappōr yār?' eṉat tamakkuḷ pēcik koḷḷutal

Page 109 of 113


Untitled 6 2008.04.22. 9:08

'poy uraiceyyāṉ, puḷ aracu' eṉṟē pukaluṟṟār,


'kai uṟai nellit taṉmaiyiṉ ellām karai kaṇṭām;
uy urai peṟṟām; nallavai ellām uṟa eṇṇic
ceyyumiṉ oṉṟō, cey vakai noytiṉ ceya vallīr! 1

'cūriyaṉ veṟṟik kātalaṉōṭum cuṭar viṟ kai


āriyaṉaic ceṉṟē toḻutu, uṟṟatu aṟaikiṟpiṉ,
cīrnilai muṟṟum; tēṟutal koṟṟac ceyal ammā;
vāri kaṭappōr yāvar?' eṉa, tam vali colvār: 2

kaṭal kaṭakka iyalāmai paṟṟi, nīlaṉ, aṅkataṉ, cāmpaṉ mutaliyōr moḻital

'māḷa valittēm, eṉṟum im māḷā vacaiyōṭum


mīḷavum uṟṟēm; aṉṉavai tīrum veḷi peṟṟēm;
kāḷa niṟattōṭu oppuṟum in nēr kaṭal tāvuṟṟu,
āḷum nalattīr āḷumiṉ, em ār uyir ammā!' 3

nīlaṉ mutal pēr, pōr keḻu koṟṟa neṭu vīrar,


cāla uraittār, vāri kaṭakkum takavu iṉmai;
'vēlai kaṭappeṉ; mīḷa miṭukku iṉṟu' eṉa viṭṭāṉ,
vāli aḷikkum vīra vayap pōr vacai illāṉ. 4

'vētam aṉaittum tērtara, eṭṭā oru meyyaṉ


pūtalam muṟṟum īr - aṭi vaittup poli pōḻtu, yāṉ
mātiram eṭṭum cūḻ paṟai vaittē vara, mēru
mōta iḷaittē tāḷ ulaivuṟṟēṉ - viṟal moympīr! 5

'ātaliṉ, ip pēr ārkali kuppuṟṟu, akaḻ iñci


mītu kaṭantu, at tīyavar uṭkum viṉaiyōṭum,
cītaitaṉait tērntu, iṅku uṭaṉ mīḷum tiṟaṉ iṉṟu' eṉṟu
ōti iṟuttāṉ - nālumukattāṉ utavuṟṟāṉ. 6

'aṉumaṉē kaṭal kaṭattaṟku uriyāṉ' eṉac cāmpaṉ aṅkataṉukku uraittal

'yām iṉi ippōtu ār iṭar tuyttu, iṅku, "iṉi yāraip


pōm eṉa vaippōm" eṉpatu puṉmai; pukaḻ aṉṟē;
kō mutalvarkku ēṟu ākiya koṟṟak kumarā! nam
nāmam niṟuttip pēr icai vaikkum navai illōṉ. 7

'āriyaṉ muṉṉarp pōtuṟa uṟṟa ataṉālum,


kāriyam eṇṇic cōrvu aṟa muṟṟum kaṭaṉālum,
māruti oppār vēṟu ilai' eṉṉā, ayaṉ maintaṉ
cīriyaṉ mal tōḷ āṇmai virippāṉ, ivai ceppum: 8

cāmpaṉ aṉumaṉiṉ āṇmaiyaip pukaḻntu pēcutal

'mēlai viriñcaṉ vīyiṉum vīyā mikai nāḷīr;


nūlai nayantu, nuṇṇitu uṇarntīr; nuval takkīr;
kālaṉum añcum kāy ciṉa moympīr; kaṭaṉ niṉṟīr;
ālam nukarntāṉ eṉṉa vayap pōr aṭarkiṟpīr; 9

'veppuṟu cen tī, nīr, vaḷiyālum viḷiyātīr;


ceppuṟu teyvap pal paṭaiyālum citaiyātīr;
oppu uṟiṉ, oppār num alatu illīr; orukālē

Page 110 of 113


Untitled 6 2008.04.22. 9:08

kuppuṟiṉ, aṇṭattu ap puṟamēyum kutikoḷvīr; 10

'nallavum oṉṟō, tīyavum nāṭi, navai tīrac


collavum vallīr; kāriyam nīrē tuṇivuṟṟīr;
vellavum vallīr; mīḷavum vallīr; miṭal uṇṭē;
kollavum vallīr; tōḷ vali eṉṟum kuṟaiyātīr; 11

'mēru kirikkum mītu uṟa niṟkum peru meyyīr;


māri tuḷikkum tārai iṭukkum, vara vallīr;
pārai eṭukkum nōṉmai valattīr; paḻi aṟṟīr;
cūriyaṉaic ceṉṟu, oṇ kaiyakattum toṭa vallīr; 12

'aṟintu, tiṟattu āṟu eṇṇi, aṟattu āṟu aḻiyāmai


maṟintu uruḷa, pōr vāliyai vellum mati vallīr;
poṟintu imaiyōr kōṉ vaccira pāṇam puka mūḻka
eṟintuḻi, maṟṟu ōr puṉ mayirēṉum iḻavātīr; 13

'pōrmuṉ etirntāl mūulakēṉum poruḷ ākā;


ōrvu il valam koṇṭu, olkal il vīrattu uyar tōḷīr;
pār ulaku eṅkum pēr iruḷ cīkkum pakalōṉmuṉ,
tēr muṉ naṭantē, āriya nūlum terivuṟṟīr; 14

'nītiyil niṉṟīr; vāymai amaintīr; niṉaivālum


mātar nalam pēṇātu vaḷarntīr; maṟai ellām
ōti uṇarntīr; ūḻi kaṭantīr; ulaku īṉum
āti ayaṉ tāṉē eṉa yārum aṟaikiṉṟīr; 15

'aṇṇal a(m)maintarkku aṉpu ciṟantīr; ataṉālē


kaṇṇi uṇarntīr karumam; numakkē kaṭaṉ eṉṉat
tiṇṇitu amaintīr; ceytu muṭippīr; citaivu iṉṟāl;
puṇṇiyam oṉṟē eṉṟum nilaikkum poruḷ koṇṭīr; 16

'aṭaṅkavum vallīr; kālam atu aṉṟēl; amar vantāl,


maṭaṅkal muṉintālaṉṉa valattīr; mati nāṭit
toṭaṅkiyatu oṉṟō? muṟṟum muṭikkum toḻil allāl,
iṭam keṭa, vev vāy ūṟu kiṭaittāl iṭaiyātīr; 17

'īṇṭiya koṟṟattu intiraṉ eṉpāṉ mutal yārum


pūṇṭu naṭakkum nal neṟiyāṉum poṟaiyāṉum
pāṇṭitar nīrē; pārttu iṉitu uykkumpaṭi vallīr;
vēṇṭiya pōtē vēṇṭuva eytum viṉai vallīr. 18

'ēkumiṉ; ēki, em uyir nalki, icai koḷḷīr;


ōkai koṇarntu um maṉṉaiyum, iṉṉal kuṟaivu illāc
cākaram muṟṟum tāviṭum nīr, ik kaṭal tāvum
vēkam amaintīr!' eṉṟu viriñcaṉ makaṉ viṭṭāṉ. 19

ilaṅkai cella aṉumaṉ oruppaṭṭup pēcutal

cāmpaṉ iyampa, tāḻ vataṉat tāmarai nāppaṇ


āmpal virintālaṉṉa cirippaṉ, aṟivāḷaṉ,
kūmpaloṭum cēr kaik kamalattaṉ, kulam ellām
ēmpal vara, taṉ cintai terippāṉ, ivai coṉṉāṉ: 20

'"ilaṅkaiyai iṭantu vēroṭu iv vayiṉ taruka" eṉṟālum,

Page 111 of 113


Untitled 6 2008.04.22. 9:08

"vilaṅkiṉar tammai ellām vēroṭum viḷiya nūṟi,


polaṅ kuḻai mayilaik koṇṭu pōtu" eṉap pukaṉṟiṭṭālum,
kalaṅkalīr! uraitta māṟṟam muṭikkuval kaṭitu; kāṇṭir! 21

'ōcaṉai oṉṟu nūṟum uḷ aṭi uḷḷatu āka,


īcaṉ maṇ aḷantatu ēyppa, iruṅ kaṭal iṉitu tāvi,
vācavaṉ mutalōr vantu malaiyiṉum, ilaṅkai vāḻum
nīcarai ellām nūṟi niṉaittatu muṭippal; piṉṉum, 22

'"nīyīrē niṉaiviṉ muṉṉam, neṭun tiraip paravai ēḻum


tāy, ulaku aṉaittum veṉṟu, taiyalait tarutaṟku ottīr;
pōy, itu puriti!" eṉṟu, pulamai tīr puṉmai kāṇṭaṟku
ēyiṉīr eṉṉiṉ, eṉṉiṉ piṟantavar yāvar? iṉṉum. 23

'muṟṟum nīr ulakam muṟṟum viḻuṅkuvāṉ, muḻaṅki munnīr,


uṟṟatēeṉiṉum, aṇṭam uṭaintupōy uyarntatēṉum,
iṟṟai num aruḷum, em kōṉ ēvalum, iraṇṭu pālum
kaṟṟai vār ciṟaikaḷ āka, kaluḻaṉiṉ kaṭappal kāṇṭīr! 24

aṉumaṉ aṉaivariṭamum viṭaikoṇṭu, mayēntira malaiyiṉ uccikkuc cellutal

'īṇṭu iṉitu uṟaimiṉ, yāṉē eṟi kaṭal ilaṅkai eyti,


mīṇṭu ivaṇ varutalkāṟum; viṭai tammiṉ, viraiviṉ, eṉṉā,
āṇṭu, avar uvantu vāḻtta, alar maḻai amarar tūva,
cēṇ toṭar cimayat teyva mayēntirattu umparc ceṉṟāṉ. 25

kaṭal tāva aṉumaṉ peru vaṭivu koṇṭu, mayēntirattu niṟṟal

poru aru vēlai tāvum puntiyāṉ, puvaṉam tāya


peru vaṭivu uyarnta māyōṉ mēkku uṟap peyartta tāḷpōl
uru aṟi vaṭiviṉ umpar ōṅkiṉaṉ; uvamaiyālum
tiruvaṭi eṉṉum taṉmai yāvarkkum teriya niṉṟāṉ. 26

pār niḻal parappum poṉ tēr veyil katirp pariti maintaṉ


pōr niḻal parappum mēlōr pukaḻ eṉa ulakam pukku,
tār niḻal parappum tōḷāṉ, taṭaṅ kaṭal tāvā muṉṉam,
nīr niḻal uvari tāvi ilaṅkaimēl cella, niṉṟāṉ. 27

paku vāya maṭaṅkal vaikum paṭar varai muḻutum mūḻka,


uku vāya viṭam koḷ nākattu otta vāl cuṟṟi, ūḻiṉ
neku vāya cikara kōṭi nerivaṉa teriya niṉṟāṉ;
maka āmai mutukil tōṉṟum mantaram eṉalum āṉāṉ. 28

miṉ neṭuṅ koṇṭal tāḷiṉ vīkkiya kaḻaliṉ ārppa,


taṉ neṭun tōṟṟam vāṉōr kaṭpulattu ellai tāva,
val neṭuñ cikara kōṭi mayēntiram, aṇṭam tāṅkum
poṉ neṭun tūṇiṉ pāta cilai eṉa, polintu niṉṟāṉ. 29

mikaip pāṭalkaḷ

puḷḷaracu iṉṉa vāymai colli viṇ pōnta piṉṉar,


teḷḷitiṉ uṇarntār yārum; aṅku atu cāmpaṉ cintittu,
uḷḷavar taṉṉil vallār yār eṉa uṉṉi, yāṇṭum
taḷḷarum pukaḻōṉ vāyut taṉaiyaṉai nōkkic ceppum:

Page 112 of 113


Untitled 6 2008.04.22. 9:08

āyavaṉ aṅkup pōkiya piṉṉar, akamītē


nōy uṟu taṉmaittu ākiya vīrartamai nōkki,
tūya maṉattaṉ ākiya vāli taru toṉmaic
cēyum avarkkē ceppiṉaṉ, nāṭum ceyal ōrvāṉ.
[ivviru pāṭalkaḷum ip paṭalattiṉ mutaṟpāṭalāka taṉittaṉiyē vevvēṟu ēṭṭil kāṇappaṭukiṉṟaṉa]

'āriyaṉ miṉṉiṉ pēr eḻil kūṟum amaivālum,


"kāriyam uṉṉāl muṟṟum" eṉac col kaṭaṉālum,
māruti oppār vēṟu ilai eṉṉā, maṉam eṇṇi,
cīriyaṉ mal tōḷ āṇmai uraittāl ceyum, eṉṟē' 8-1

nālu maṟaikkum vēliyum āki, naṭu niṟkum


cīlam mikuntīr! tiṅkaḷ milaiccit tikaḻ vēṇi,
āla miṭaṟṟāṉmēlum utittīr! atu pōtil
kāliṉ niṟaikkō kālaṉum ākak kaṭitu uṟṟīr. 18-1

ātiyar ip puttēḷ aṭippārittu aṇavu ātaṟku


ōtu karuttil cāla niṉaittiṭṭu, oḻivu illāp
pōtu taḷattil pukkiya ceykait tiṟaṉālē
cātal keṭuttut tāṉ aḻiyātīr ataṉālē. 18-2

Page 113 of 113

You might also like