You are on page 1of 17

ौीमत ् जगद्गरू

ु आद्य शंकराचायर् कृ त
।।ौी दत्त सहस्तर्नाम।।
फलौुतीसह

गुरूॄर्ह्मा गुरूिवर्ंणु-गुरूदेर् वो महे श्वरः।।


गुरूः साक्षात ् परॄह्म-तःमै ौीगुरवे नमः।।

ध्यानमंऽ

ॄह्मानंदं परमसुखदं केवलं ज्ञानमूितर्म ्।


द्वं द्वातीतं गगनसद्दशं तत्त्वमःयािदलआयम ्।।
एकं िनत्यं िवमलमचलं सवर्धीः साक्षीभूतम ्।
भावातीतं िऽगुणरिहतं सद्गगुरुं तं नमािम।।

काषायवस्तर्ं करदं डधािरणं।


कमंडलुं पद्मकरे ण शंखम ्।।
चबं गदाभूिषतभूषणाढ्यं।।
ौीपादराजं शरणं ूपद्ये।।
।।ौी दत्त सहस्तर्नाम।।
मंगलाचरण
ौी गणेशाय नमः। अथ ौी दत्तसहस्तर्नाम ूारं भः।
ौी दत्ताऽेयाय सिच्चदानंदाय सवार्न्तरात्मने सद्गगुरवे
परॄह्मणे नमः।

ःतोऽकारण

कदािचच्छं कराचायर्िश्चन्तियत्वा िदवाकरं ।


िकं सािधतं मया लोके पूजया ःतुितवन्दनैः।।१।।
बहकाले
ु गते तःय दत्ताऽेयात्मको मुिनः।
ःवप्ने ूदशर्यामास सूयरू
र् पमनुत्तमम ् ।।२।।
उवाच शंकरं तऽ पतिपमधारयत।
ू ्
ूाप्यसे त्वं सवर्िसिद्धकारणं ःतोऽमुत्तमम।।
् ३।।
उपदे क्षे दत्तनामसहस्तर्ं दे वपूिजतम ् ।
दातुं वक्तुमशक्यं च रहःयं मोक्षदायकम।।
् ४।।

ःतोऽ महती

जपेषु पुण्यतीथेर्षु चान्िायणशतेषु च ।


यज्ञोतािददानेषु सवर्पुण्यफलूदम।।
् ५।।
शतवारं जपेिन्नत्यं कमर्िसिद्धनर् संशयः ।
एकेनोच्चारमाऽेण तत्ःवरूप लभेन्नरः ।।६।।
योगऽयं च लभते सवर्योगान्न संशयः ।
मातृिपतृगुरूणां च हत्यादोषो िवनँयित ।।७।।
अनेन यः िकिमत्युक्त्वा रौरवं नरकं ोजेत ्।
पिठतव्यं ौािवतव्यं ौद्घाभिक्तसमिन्वतैः।।८।।
संकरीकृ तपापैश्र्च मािलनीकरणैरिप।
पापकोिटसहस्तर्ैश्र्च मुच्यते नाऽसंशयः।।९।।
यदगृहे संिःथतं ःतोऽं दत्तनामसहस्तर्कम।्
सवर्वँयािद कमार्िण समुच्चायर् जपेिधुवम।।
् १०।।
तत्तकायर् च लभते मोक्षवान ् योगवान्भवेत।।
मंऽ ऋिष छं दािद िविनयोगः
ऊ अःय ौी दत्ताऽेय सहस्तर्नाम ःतोऽ मंऽःय
ॄह्म ऋिषः।अनुष्टुप छं दः।
ौी दत्तपुरूषः परमात्मा दे वता।।
ऊ हं स हं साय िवद्महे इित बीजम।।

सोअहं सो हं च धीमिह इित शिक्त्तः।
हं सः सोहं च ूचोदयात ् इित कीलकम।।

ौी परम पुरूष परमहं स परमात्मूीत्यथेर् जपे िविनयोगः।
।।अथ ध्यानं।।
बालाकर्ूभिमंिनीलजिहलं भःमांग रागोज्वलम।्
शान्तं नादिवलीनिचत्तपवनं शादर् ल
ू चमार्म्बरम ्।।
ॄह्माद्यैःसनकािदिभःपिरवृतं िसद्धै मह
र् ायोिगिभः।
दत्ताऽेयमुपाःमहे ॑िद मुदा ध्येयं सदा योगीनाम ्।।१।।
।।ौी दत्त सहस्तर्नाम।।
ऊ ौीमान्दे वो िवरूपाक्षो पुराण पुरूष पुरूषोत्तमः।
ॄह्मापरो यतीनाथो दीनबंधःु कृ पािनिधः।।१।।
सारःवतो मुिनमूख्
र् यःतेजःवी भक्तवत्सलः।
धमोर् धमर्मयो धमीर् धमर्दो धमर्भावनः।।२।।
भाग्यदो भोगदो भोगी भाग्यवान ् भानूरंजनः।
भाःकरो भयहा भतार् भावभूभव
र् तारणः।।३।।
कृ ंणो लआमीपितदेर् वः पािरजातापहारकः।
िसंहािििनलयः शंभव्ु यर्कटाचलवासकः।।४।।
कोल्लापुरःौीजपवान ् माहरािजर्
ु त िभक्षुकः।
सेतुतीथर् िवशुद्धात्मा रामध्यानपरायणः।।५।।
रामिचंतो रामगुरू रामात्मा रामदै वतः।
ौीरामिशंयो रामज्ञो रामैकाक्षरतत्परः।।६।।
ौीराममंऽिवख्याता राममंऽािब्धपारगः।
रामभक्तो रामसखा रामवान ् रामहषर्णः।।७।।
अनसूयात्मजो दे वदत्तश्र्चाऽेय नामकः।
सुरूपः सुमितः ूाज्ञः ौीदो वैकुंठवल्लभः।।८।।
िवरजःथानकः ौेष्ठः सवोर् नारायणाः ूभुः।
कमर्ज्ञः कमर्िनरतः नृिसंहो वामनोच्युतः।।९।।
किवः काव्यो जगन्नाथो जगन्मूितर्रनामयः।
मत्ःयः कूमोर् वराहश्र्च हिरः कृ ंणो महाःमयः।।१०।।
रामो रामो रघुपतीबुद्ध
र् ः कल्की जनादर् नः।
गोिवंदो,माधवो,िवंणुः ौीधरो दे वनायकः।।११।।
िऽिवबमः केशवश्र्च वासुदेवो महे श्वरः।
संकषर्णः पद्मनाभो दामोदरपरः शुिचः।।१२।।
ौी शैलवनचारी च भागर्वःथान कोिवदः।
अहोबलिनवासी च ःवामी, पुंकरणी िूयः।।१३।।
कुंभकोणिनवासी च कांिचवासी रसेश्वरः।
रसानुभोक्ता िसद्धे शः िसिद्धमान िसद्धवत्सलः।।१४।।
िसद्धरूपः िसद्धिविधः िसद्धाचरूवतर्कः।
रसाहारो िवषाहरो गंधकािद ूसेवकः।।१५।।
योगी योगपरो राजा धृितमान ् मितमान्सुखी।
बुिद्धमान्नीितमान्बालो ह्युन्मत्तो ज्ञानसागर।।१६।।
योिगःतुतो योिगचंिो योिगवंद्यो यतीश्वरः।
योगािदमान्योगरूपो योगीशो योिगपूिजतः।।१७।।
काष्ठयोगी दृढूज्ञो लंिबकायोगवान्दृढः।
खेचरश्र्चखगः पूषा रिशमवान्भूतभावनः।।१८।।
ॄह्मज्ञः सनकािदभ्यः ौीपितः कायर्िसिद्धमान।्
ःपृष्टाःपृष्टिवहीनात्मा योगज्ञो योगमूितमान।।
् १९।।
मोक्षौी मोक्षदो मोक्षी मोक्षरूपो िवशेषवान।्
सुखूदः सुखः सौख्यः सुखरूपः सुखात्मकः।।२०।।
राऽीरूपो िदवारूपः संध्यात्मा कालरूपकः।
कालः कालिविवणर्श्र्च बालः ूभुरतुल्यकः।।२१।।
सहस्तर्शीषार् पुरूषः वेदात्मा वेदपारगः।
सहस्तर्चरणोनंतः सहस्तर्ाक्षो िजतेंिियः।।२२।।
ःथूलसूआमो िनराकारो िनमोर्हो भक्तमोहवान।्
महीयान्परमाणुश्र्च िजतबोधो भयापहा।।२३।।
योगानंदूदाताच योगो योगिवशारदः।
िनत्यो िनत्यात्मवान्योगी िनत्यपूणोर् िनरामयः।।२४।।
दत्ताऽेयो दे वदत्तो योगी परमभाःकरः।
अवधूत सवर्नाथः सत्कतार् पुरूषोत्तमः।।२५।।
ज्ञानी लोकिवभुः कान्तः शीतोंणसमबुद्धकः।
िवद्वे षी जनसंहतार् धमर्बुिद्धिवर्चक्षण।।२६।।
िनत्यतृप्तो िवशोकश्र्च िद्वभुजः कामरूपकः।
कल्याणोअिभजनो धीरो िविशष्टः सुिवचक्षणः।।२७।।
ौी भागवताथर्ज्ञः रामायणिवशेषवान।्
अष्टादशपुराणज्ञः षङ्दशर्न िवजृभ
ं कः।।२८।।
िनिवर्कल्पः सुरौेष्ठो हयुत्तमो लोकपूिजतः।
गुणातीतः पूणग
र् ण
ु ी ॄह्मण्यो िद्वजसंवत
ृ ः।।२९।।
िदगंबरो महाज्ञेयो िवश्र्वात्मात्मपरायणः।
वेदान्तौवणो वेदी कलावान ् िनंकलऽवान।।
् ३०।।
िमतभांयिमताभाषी सौम्यो रामो जयः िशवः।
सवर्िजत्सवर्तोभिो जयकांक्षी सुखावहः।।३१।।
ूत्यिथर्कीतीर् संहतार् मंदरािचर्त पादकः।

वैकुंठवासी दे वेशो िवरजः ःनातमानसः।।३२।।
ौीमेरूिनलयो योगी बालाकर्समकािन्तमान।्
रक्तांगः ँयामलांगश्र्च बहवे
ु षो बहिूयः।।
ु ३३।।
महालआम्यन्नपूणश
ेर् ः ःवधाकारो यतीश्वरः।
ःवणर्रूपः ःवणर्दायी मूिलका यंऽ कोिवदः।।३४।।
अनीतमूिलकायंऽः भक्ताभीष्टूदो महान।्
शांताकारो महामायो माहरःथो
ु जगन्मयः।।३५।।
बद्धासनश्र्च सूआमांशी िमताहारो िनरूद्यमः।
ध्यानात्मा ध्यानयोगात्मा ध्यानःथो
ध्यानसित्ूयः।।३६।।
सत्यध्यानः सत्यमयः सत्यरूपो िनजाकृ ितः।
िऽलोकगुरूरे कात्मा भःमोध्दिलतिवम
ू हः।।३७।।
िूयािूयसमः पूणःर् लाभालाभसमिूयः।
सुखदःखसमो
ु ॑ीमान ् िहतािहतसमः परः।।३८।।
गुरूबर्ह्माच िवंणुश्र्च महािवंणुः सनातनः।
सदािशवो महे न्िश्र्च गोिवंदो मधुसूदनः।।३९।।
कतार् कारियता रूिः सवर्चारी तु याचकः।
संपत्ूदो वृिष्टरूपो मेघरूपःतपः िूयः।।४०।।
तपोमूितर्ःतपोरािशःतपःवीच तपोधनः।
तमोमयःतपः शुद्धो जनको िवश्र्वसृिग्विधः।।४१।।
तपः िसद्धःतपः साध्यःतपःकतार् तपःऋतुः।
तपःशमःतपः कीितर्ःतपोदारःतपोत्ययः।।४२।।
तपोरे तःतपोज्योितःतपात्मा चािऽनंदनः।
िनंकल्मषो िनंकपटो िनिवर्घ्नो धमर्भीरुकः।।४३।।
वैद्युतःतारकः कमर्वैिदको ॄाह्मणोयितः।
नक्षऽतेजो दीप्तात्मा पिरशुद्धो िवमत्सरः।।४४।।
जटी कृ ंणािजनपदो व्यायचमर्धरो वशी।
िजतेंिियश्र्चीरवासी शुक्लवस्तर्ांबरो हिरः।।४५।।
चंिानुजश्र्चर्िमुखः शुकयोगी वरूदः।
िदव्ययोगी पंचतपो मासतुव
र् त्सराननः।।४६।।
भूतज्ञो वतर्मानज्ञ एवंज्ञो धमर्वत्सलः।
ूजािहतः सवर्िहतोअिनंद्यो लोकवंिदतः।।४७।।
आकुंचयोगसंबद्धोमलमूऽरसािदकः।
कनकीभूत मलवान ् राजयोगिवचक्षणः।।४८।।
शकटािदिवशेषज्ञो लंिबकानीिततत्परः।
ूपंचरूपी बलवान ् एककौपीनवस्तर्कः।।४९।।
िदगम्बरः ःवोत्तरीयः सजटः सकमंडलुः।
िनदर् डश्र्चािसदण्डश्र्च स्तर्ीवेषः पुरूषाकृ ितः।।५०।।
तुलसीकाष्ठमालीच रौिः ःफिटकमािलकः।
िनमार्िलकः शुद्धतरः ःवेच्छा अमरवान्परः।।५१।।
ऊध्वर्पुंसिस्तर्पुंसांको द्वं द्वहीनः सुिनमर्लः।
िनजर्टः सुजटोअहे यो भःमशायी सुभोगवान।।
् ५२।।
मूऽःपशोर् मलःपशोर् जाितहीनः सुजाितकः।
अभआयभक्षो िनभर्क्षो जगद्वं िदतदे हवान।।
् ५३।।
भूषणो दषणसमः
ू कालाकालो दयािनिधः।
बालिूयो बालरूिचबार्लवानितबालकः।।५४।।
बालबीडो बालरतो बालसंघवृतो बली।
बाललीलािवनोदश्र्च कणार्कषर्णकारकः।।५५।।
बयानीत विणक् पण्यो गुडसूपािदभक्षकः।
बालवदगीतसं॑ष्टोमुिष्टयुद्धकरश्र्चलः।।५६।।
अद्दँयो द्दँयमानश्र्च द्वं द्वयुध्दूवतर्कः।
पलायमानो बालाढ्यो बालहासः सुसंगतः।।५७।।
ूत्यागत पुनगर्च्छं श्र्चबवद्गमनाकुलः।
चोरवध्द्दत सयर्सो जनताितर्क दे हवान।।
् ५८।।
ूहसन्ूवदन्दत्तो िदव्यमंगलिवमहः।
मायाबालाश्र्च मायावी पूणल
र् ीलो मुनीश्वरः।।५९।।
माहरेु शो िवशुद्धात्मा यशःवी कीतीर्मान्युवा।
सिवकल्पः सिच्चदाभो गुणवान्सौम्यभावनः।।६०।।
िपनाकी शिशमौली च वासुदेवो िदवःपितः।
सुिशराः सूयत
र् ेजश्च ौीगंभीरोष्ठ उन्नितः।।६१।।
दशपद्माः िऽशीषर्श्र्च िऽिभव्यार्प्तो िद्वशुक्लवान।्
िऽसमश्च िऽतात्मश्र्च िऽलोकश्र्च ऽयाम्बकः।।६२।।
चतुद्वर्द्विस्तर्यवनिस्तर्कामो हं सवाहनः।
चतुंकलश्र्चतुिर्ष्टर्ी गितः शंभुः िूयाननः।।६३।।
चतुमिर् तमर्हादं ष्टर्ो वेदांगी चतुराननः।
पंचशुद्धो महायोगी महाद्वादशवानकः।।६४।।
चतुमख
ुर् ो नरतनुरजेयश्र्चाष्टवंशवान।्
चतुदर्शसमद्वं द्वो मुकुरांको दशांशवान।।
् ६५।।
वृषांको वृषभारूढश्र्चंितेजः सुदशर्नः।
सामिूयो महे शानिश्र्चदाकारो नरोत्तमः।।६६।।
दयावान्करूणापूणोर् महें दो महे श्वरः।
वीरासन समासीनो रामो रामपरायणः।।६७।।
इं िो विन्हयर्मः कालो िनऋितवर्रूणो यमः।
वायुश्र्च रूिश्र्चेशानो लोकपालो महायशः।।६८।।
यक्ष गंधवर् नागाश्र्च िकन्नरः शुद्धरूपकः।
िवद्याधरश्र्चिहपितश्र्चारणः पन्नगेश्वरः।।६९।।
चंिडकेशः ूचंडश्र्च घंटानादरतः िूयः।
वीणाध्विनतैर्नतेयो नारदःतुब
ं रूहर् रः।।७०।।
वीणाूचंडसौंदयोर् राजीवाक्षश्र्च मन्मथः ।
चंिो िदवाकरो गोपः केसरी सोमसोदरः ।।७1।।
सनकःशुकयोगीच नंदी षण्मुषरागकः।
गणेशो िवघ्नराजश्र्च चंिाभो िवजयोजयः।।७२।।
अतीतकालचबश्र्चतामसः कालदं डवान ्।
िवंणुचबःिऽशुलेंिो ॄह्मदं डो िवरूद्धकः।।७३।।
ॄह्मास्तर्रूपो सत्येंिः कीतीर्मान ् गोपितभर्वः।
विसष्ठो वामदे वोश्च जाबाली कण्वरूपकः।।७४।।
संवतर्रूपो मौड्गल्यो माकर्डे यश्र्च काँयपः।
िऽजडो गाग्यर्रूपीच िवषनाथो महोदयः।।७५।।
त्वष्टा िनशाकरः कमर्काँयपश्र्च िऽरूपवान।्
जमदिग्नः सवर्रूपः सवर्नादो यतीश्र्वरः।।७६।।
अश्र्वरूपी वैद्यपित गरकंठोअिम्बकािचर्तः।
िचंतामिणः कल्पवृक्षो रत्नाििरूदिधिूयः।।७७।।
महामंडू करूपीच कालािग्नसमिवमहः।
आधारशक्तीरूपी च कूमर्ः पञ्चािग्नरूपकः।।७८।।
क्षीराणर्वो महारूपो वराहश्र्च धृताविनः
ऐरावतो जनः पद्मो वामनः कुमुदात्मवान ्।।७९।।
पुंडरीकः पुंपदं तो मेघच्छन्नोअॅचारकः।
िसतोत्पलाभो द्युितमान द्दढोरःकः सुरािचर्तः।।८०।।
पद्मनाभः सुनाभश्र्च दशशीषः शतोदरः।
अवाडमुखो पंचवक्ऽों रक्षाख्यात्मा िद्वरूपकः।।८१।।
ःवणर्मंडल संचारी वेिदःथः सवर्पूिजतः।
ःवूसन्नः ूसन्नात्मा ःवभक्तािभमुखो मृदः।।
ु ८२।।
आवािहतः संिविहतो वरदी ज्ञानवित्ःथतः।
शािलमामात्मको ध्यातो रत्निसंहासन िःथतः।।८३।।
अध्यर्िूयः पाद्यतुष्टश्र्चाचम्यािचर्त पादकः।

पंचामृतः ःनानिविधः शुद्धोदकसुसिं चतः।।८४।।
गंधाक्षत सुसंूीतः पुंपालंकारभूषणः।
अंगपूजािूयः सवोर् महाकीितर्मह
र् ाभुजः।।८५।।
नामपूजािवशेषज्ञः सवर्नामरूपकः।
धूिपतो िदव्यधूपात्मा दीिपतो बहदीपवान।।
ु ् ८६।।
बहनै
ु वेद्यसंहृष्टः नीरांजनिवरािजतः।
सवार्ितरं िजतानंदः सौख्यवान्धवलाजुन
र् ः।।८७।।
िवरारो िनिवर्रागश्र्च यज्ञाचार्गो िवभूितकः।
उन्मत्तो ॅान्तिचत्तश्र्च शुभिचत्तः शुभाहितः।।
ु ८८।।
सुरैिरष्टो लिघष्टश्र्च बिहष्ठो बहदायकः।

मिहष्ठः सुमहौजाश्र्च बिलष्ठः सुूितिष्ठतः।।८९।।
काशीगंगाम्बुमज्जश्र्च कुलौीमंऽजापकः।
िचकुरािन्वत भालश्र्च सवार्गिलप्त भूितकः।।९०।।
अनािदिनधनो ज्योित भागर्वाद्यः सनातनः।
तापऽयोशमनो मानवासो महोदयः।।९१।।
ज्येष्ठः ौेष्ठः महारौिः कालमूितर्ः सुिनश्र्चय।
ऊध्वर्ः समूध्वर्िलंगश्र्च िहरण्यो हे मिलंगवान।।
् ९२।।
सुवणर्ः ःवणर्िलगश्र्च िदव्यमूितर् िदं वःपित। िदव्यिलंगो
भवोभव्यः सवर्िलंगःतु सवर्कः।।९३।।
िशविलंग िशवो मायोज्वलःतूज्वल िलंगवान।्
आत्मा चैवात्मिलंगश्र्च परमो िलंगपारगः।।९४।।
सोमः सूयःर् तवर्िलंगः पािणयंऽपिवऽवान।्
सद्योजातः तपोरूपो भवोद्भव अनीश्वरः।।९५।।
तत्सिविप
ू सिवता वरे ण्यश्र्च ूचोदयात।्
दरदृ
ू िष्टदर् रू गतो दरौवण
ू तिपर्तः।।९६।।
योगपीठिःथतो िवद्वान ् नमःकािरत रासभः।
नमःकृ तशुनश्र्चािप वळकुष्टयाित भीषणः।।९७।।
ःवलन्मुखः ूितवाणी सखड्गो िािवतूजः।
पशुघ्नश्च रसोन्मत्तो रसोध्वर्मख
ु रं िजतः।।९८।।
रसिूयो रसात्माच रसरूपी रसेश्वरः।
रसािधदै वतो भौमो रसांगो रसभावनः।।९९।।
रसोन्मदो रसकरो रसेन्िो रसपूजकः।
रसिसद्धः िसद्धरसो रसिव्यो रसोन्मुखः।।१००।।
रसांिकतो रसपूणोर् रसदो रिसकोरिस।
गंधकादःतालकादो गौरः ःफिटकसेवनः।।१०१।।
कायर्िसद्धः कायर्रूिचबर्हु कायोर् न कायर्वान।्
अभेदी जनकतार् च शंखचबगदाधरः।।१०२।।
कृ ंणािजनिकरीटी च ौीकृ ंणािजनकंचुक।
मृगयायी मृगेंिश्र्च गजरूपी गजेश्र्वरः।।१०३।।
दृढोतः सत्यवादी कृ तज्ञो बलवान्वलः।
गुणवान्कायर्वान्दांतः कृ तशोभो दरा
ु सदः।।१०४।।
सुकालो भूतिनिहतः समथर्श्र्चांडनायकः।
संपूणदृ
र् िष्ट रक्षुब्धो जनकिूयदशर्नः।।१०५।।
िनयतात्मा पद्मधरो ॄह्मवांश्र्चानुसय
ू कः।
उं छवृित्तरनीशश्र्च राजभोगी सुमािलकः।।१०६।।
सुकुमारो जराहीनो चारघ्नो मंजुलेक्षणः।
सुपादः ःवंगल
ु ीकश्र्च सुजघ
ं ः शुभजानुकः।।१०७।।
शुभोरूः शुभिलंगश्र्च सुनाभा जघनोत्तमः।
सुपाश्वर्ः सुःतनो नीलः सुवक्षश्र्च सुजऽुकः।।१०८।।
नीलमीवो महाःकंध सुभुजो िदव्यजंघकः।
सुहःतरे खो लआमीवान ् दीघर्पष्ठ
ृ ो यितश्र्चल।।१०९।।
उन्मीिलतोन्मीिलतश्र्च िवशालाक्षाश्र्च शुॅकः।
शुभमध्यः सुभालश्र्च सुिशरानीलरोमकः।।११०।।
िबंबोष्ठः शुॅदन्तश्र्च िवद्युिज्जव्हाः सुतालकः।
दीघर्नासः सुताॆाक्षः सुकपोलः सुकणर्कः।।१११।।
िविशष्टमामिणःकंधः िशिखवणोर् िवभावसुः।
कैलासेशो िविचऽज्ञो वैकुंठें िो िविचऽवान।।
् ११२।।
मनसेंिश्र्चबवालो महें िो मंदरािधपः।
मलयो िवंध्यरूपश्च िहमवान्मेरुरूपकः।।११३।।
सुवेषो नव्यरूपात्मा मैनाको गंधमादनः।
िसंहाचलश्र्च वेदाििः ौीशैलः बकचात्मकः।।११४।।
नानाचलिश्र्चऽकूटो दवार्
ु सा पवर्तात्मजः।
यमुनाकृ ंणवेणीशो भिे शो गौतमीपितः।।११५।।
गोदावरीशो गंगात्मा शोणकः कौिशकीपितः।
नमर्देशःतु कावेरी ताॆपणीर्श्र्वरो जटी।।११६।।
सिरिपो
ू नदात्माच समुिाः सिरदीश्र्वरः।
हार्िदनीशः पावनीशो निलनीशः सुचक्षुवान।।
् ११७।।
िसतानदी पितः िसंधू रे वेशी मुरलीपितः।
लवणेक्षुः क्षीरिनिधः सुरािब्धः सिपर्रम्बुिधः।।११८।।
दयािब्धः शुध्दजलिधःतत्त्वरूपी धनािधपः।
भूपाल मधुरागज्ञो मालवीरागकोिवदः।।११९।।
पौंसिबयाज्ञः ौीरागो नानारागाणर्वान्तकः।
वेदािदरूपो हीर्ंरूपो ब्लुरू
ं पः कींलीिवकारकः।।१२०।।
ॄुंमयः क्लींमयो ूख्योः हंु मयः बों मयो भटः।
ीींमयोलुग्ं मयो गांगो घंमयः खंमयःखगः।।१२१।।
खंमयो, ज्ञं मयश्र्चांगो बीजांगो बीजजंमयः।
झंकरष्टंकरः ष्टंगो डं करो ठं करोअणुकः।।१२२।।
तं करःथंकःःतुग
ं ो िां मुिारूपकः सुदः।
दक्षो दं डी दानवघ्नो अूितद्वं द्व वामदः।।१२३।।
धं रूपो नं ःवरूपश्र्च पंकजाक्षश्र्च फं मयाः।
महें िों मधुभोक्ताच मन्दरे ताःतु भं मयः।।१२४।
रं मयो िरं करो रं गो लंकरः पं मयाः शूर।
शंकरः षण्मुखो हं सः शंकरः शंकरोक्षयः।।१२५।।
ऊ इत्येकाक्षरात्माच सवर् बीजरूपकः।
ौीकरः ौीपदः ौीशः ौीिनिधः ौीिनकेतनः।।१२६।।
पुरूषोत्तमः सुखी योगी दत्ताऽेयो ॑िदिूयः।
तत्संयुतः सदा योगी धीरयंऽ सुसाधकः।।१२७।।
पुरूषोत्तमो यितौेष्ठो दत्ताऽेयः सखीत्त्ववान।्
विसष्ठवामदे वाभ्यां दत्तः पुरूष ईिरतः।।१२८।।
ःतोऽ फल ौुती

यावित्तष्ठते ह्यिःमन्तावित्तष्ठित तत्सुखो।


य इदं शृणुयािन्नत्य ॄह्म सायुज्यतां ॄजेत।।
् १२९।।
भुिक्तमुक्तीकरं तःय नाऽ कायर्िवचारणा।
आयुंयत्पुऽ पौऽांश्र्च दत्ताऽेयः ूदशर्येत।।
् १३०।।
धन्यं यशःयमायुंयं पुऽभाग्यिववधर्नम।्
करोित लेखनादे व पराथर् वा न संशयः।।१३१।।
यः करोत्युपदे शंच नामदत्तसहस्तर्कं।
स च याित सायुज्यं ौीमान ् ौीमान्न संशयः।।१३२।।
पठणाच्लवणाद्वािप सवार्न्कामानवाूुयात।्
खेचरत्वं कायर्िसिद्धं योगिसिद्धं मवाूुयात।।
् १३३।।
ॄह्मराक्षसवेतालैः िपशचैः कािमनीसुखैः।
पीडा़करै ः सुखकरै महै दष्टै
ु नर् बाध्यते।।१३४।।
दे वैः िपशाचैमच्
ुर् येत सकृ दच्चारणे
ु न तु।
यिःमदे शे िःथतं चैतत्पुःतकं दत्तनामकं।।१३५।।
पंचयोजनिवःतारं रक्षणं नाऽ संशयः।
सवर्बीज़समायुक्तं ःतोऽं नामसहस्तर्कम।।
् १३६।।
सवर्मऽ
ं ःवरूपं च दत्ताऽेयःवरूपकम।्
एकवारं पािठत्त्वा तु ताॆपाऽे जलं ःपृशेत।्।१३७।।
पीत्वाचेत्सवर्रोगैश्च मुच्यते नाऽ संशयः।
स्तर्ीवँयं पुरूषवँयं राजवँयं जयावहं ।।१३८।।
संपत्ूदं मोक्षकरं पठे िन्नत्यमतंिितः।
लीयन्तेअिःमन्ूपंचाथार्न्वैिरशोकािदकािरतः।।१३९।।
पठणात्तु ूसन्नोअहं शंकराचायर् बुद्धीमान।्
भिवंयिस न संदेहः पिठतः ूातरे व महान।।
् १४०।।
उपदे क्षे सवर्योगान्लंिबकािद बहन्वरान।
ू ्
दत्ताऽेयःतु चेत्युक्त्वा ःवप्ने चांतरधीयते।।१४१।।
ःवप्नादत्थाय
ु चाचायर्ः िवःमयं गतः।
ःवप्नोपदे िशतं ःतोऽं दत्ताऽेयेन योिगना।।१४२।।
सहस्तर्नामकं िदव्यं पिठत्वा योगवान्वभवेत।्
ज्ञानयोगयितत्त्वं च परकायूवेशनम।।
् १४३।।
बहिवद्याखे
ु चरत्त्वं दीघार्युःतत्ूसादतः।
तदारभ्य भुिवौेष्ठः ूिसद्धश्र्चाभवद्यित।।१४४।।
इित ौी शंकराचायर् ःवप्नावःथायां दत्ताऽेयोपदे िशतं।
सकल पुराण वेदोक्त ूपंचाथर्सारवत्ःतोऽं संपूणम
र् ।।

।।ओम ् शांितः शांितः शांितः।।

You might also like