Siddhi lakshmii stotram
siddhi lakshmii stotram |
shrii ganeshaaya namah |
aum asya shrii siddhi lakshmii stotrasya hiranya garbha rushhih |
anushhtup chhandah | siddhi lakshmiir devataa | mama samasta |
duhkha klesha piidaa daaridriya vinaa-shaartham |
sarva lakshmii prasanna karanaartham |
mahakaalii mahalakshmii mahaasarasvatii devataa priityartham cha
siddhi lakshmii stotra jape viniyogah |
aum siddhi lakshmii angushhthaa-bhyaam namah |
aum hriim vishhnu hrudaye tarjaniibhyaam namah |
aum kliim amrut aanande madhyamaabhyaam namah |
aum shriim daitya maalinIii anaamikaabhyaam namah |
aum tam tejah prakaashinii kanishhthikaabhyaam namah |
aum hriim kliim shriim brahmii vaishnavii maaheshvarii |
kara-tala-kara-prushh-thaa-bhyaam namah |
|| evam hrudayaadi-nyaasah ||
aum siddhi lakshmii hrudayaaya namah |
aum hriim vaishnavii shirase svaahaa |
aum kliim amrutanande shikhayai vaushhat |
aum shriim daitya maalinii kavachaaya hum |
aum tam tejah prakaashinii netra-trayaaya vaushhat |
aum hriim kliim shriim braahmiim vaishhnaviim phat |
|| atha dhyaanam ||
braahmiim cha vaishhnaviim bhadraam shad-bhujaam cha chatur-mukhaam |
trinetraam cha trishuulaam cha padma-chakra-gadaa-dharaam ll 1 ll
piitaam-bara-dharaam deviim naanaa-lankaa-rabhuu-shhitaam |
tejah-punja-dharaam shreshh-thaam dhyaayed baala-kumaa-rikaam ll 2 ll
aum kaara lakshmii ruupena vishnor hrudayam-vyayam |
vishhnum aananda madhyastham hriim kaara biija ruupinii ll 3 ll
aum kliim amrut-aananda bhadre sadya aananda-daayinii |
aum shriim daitya-bhakshharadaam shakti maalinii shatru-mardinii ll 4 ll
tejah prakaashinii devii varadaa shubha kaarinii |
braahmii cha vaishhnavii bhadraa kaalikaa rakta shaambhavii ll 5 ll
aakaara brahma ruupena aum kaaram vishnum-avyayam |
siddhi-lakshmi paraa-lakshmi lakshhya-lakshmi namo-stu-te ll 6 ll
suurya-koti-pratiikaasham chandra-koti-sama-prabham |
tan-madhye nikare suukshhmam brahma ruupavya vasthitam ll 7 ll
aum kaara param-aanandam kriyate sukha sampadaa |
sarva mangala maangalye shive sarvaartha-saadhike ll 8 ll
prathame tryambakaa gaurii dvitiiye vaishnavii tathaa |
trutiiye kamalaa proktaa chaturthe sura-sundarii ll 9 ll
panchame vishhnu-patnii cha shhashhthamam vaishhnavii tathaa |
saptame cha varaa-rohaa ashtame vara-daayinii ll 10 ll
navame khadga-trishuulaa dashame deva-devataa |
ekaadashe siddhi lakshmiir dvaadashe lalitaat-mikaa ll 11 ll
etat-stotram pathana-stvaam stuvanti bhuvi maanavaah |
sarvo padra-va-muktaa-ste naatra kaaryaa vichaaranaa ll 12 ll
eka-maasam dvi-maasam va tri-maasam cha chatur-thakam |
pancha-maasam cha shhan-maasam tri-kaalam yah pathen-narah ll 13 ll
brahmanaah kleshataa duhkhi daridraabhaya-piidi-taah |
janmaantara sahastreshhu muchyante sarva kleshatah ll 14 ll
alakshhmiir labhate lakshmii-ma-putrah putra-muttamam |
dhanyam yashasya-maayushhyam vahnichau-rabha-yeshhu cha ll 15 ll
shaakinii bhuuta-vetaala sarva vyaadhini-paatake |
raaja-dvaare mahaa-ghore sangraame ripusan-kate ll 16 ll
sabhaas-thaane shma-shaane cha kaaraa-gahaari-bandhane |
asheshha-bhaya-sampraaptau siddhi lakshmiim japennarah ll 17 ll
iishvarena krutam stotram praaninaam hita-kaaranam |
stuvanti braahmanaa nityam daaridram na cha vardhate ll 18 ll
yaa shriih padma-vane kadamba-shikhare raaja-gruhe kunjare
shvete chaa-shvayu-te-vrushhe cha yugale yagne cha yuu-pasthite |
shankhe deva-kule narendra-bhavane gangaa-tate gokule
yaa shrii-stishhthatu sarvadaa mama gruhe bhuuyaat-sadaa nish-chalaa ll 19 ll
|| shrii-brahmaanda-puraane iishvara-vishhnu-samvaade daaridrya-naashanam
siddhi-lakshmii-stotram ||
Much more than documents.
Discover everything Scribd has to offer, including books and audiobooks from major publishers.
Cancel anytime.