You are on page 1of 4

उछटगणेशतवराजः

{॥ उछटगणेशतवराजः ॥}

ी गणेशाय नमः ।

दे युवाच ।

पूजाते नया तुया तुवीत गणनायक ।

नमािम दे वं सकलाथदं तं सुवणवण भुजगोपवीत ।

गजाननं भाकरमेकदतं लबोदरं वािरभवासनं च ॥ १॥

केयुिरणं हारिकरीटजुटं चतुभुजं पाशवराभयािन ।

सृण च हतं गणपं िनें सचामरीयुगलेन युत ॥ २॥

षडरामानमनपभूषं मुनीवरैभगवपूवकैच ।

संसेिवतं दे वमनाथकपं पं मनों शरणं पे ॥ ३॥

वेदातवें जगतामधीशं दे वािदवं सुकृतैकगय ।

तबेरमायं ननु चचूडं िवनायकं तं शरणं पे ॥ ४॥

भवायदावानलदमानं भतं वकीयं पिरिषचते यः ।

गडुताभोिभरनयतुयं वदे गणेशं च तमोऽिरने ॥ ५॥

िशवय मौलाववलोय चं सुशुडया मुधतया वकीय ।

Stotram Digitalized By Sanskritdocuments.org


भनं िवषाणं पिरभाय िचे आकृटचो गणपोऽवतानः ॥ ६॥

िपतुजटाजूटतटे सदै व भागीरथी त कुतूहलेन ।

िवहतुकामः स महीपुया िनवािरतः पातु सदा गजायः ॥ ७॥

लबोदरो दे वकुमारसघै ीडकुमारं िजतवािनजेन ।

करेण चोोय ननत रयं दतावलायो भयतः स पाया ॥ ८॥

आगय योचैहिरनािभपं ददश ताशु करेण तच ।

उतुिमछिविधवादवायं मुमोच भूवा चतुरो गणेशः ॥ ९॥

िनरतरं संकृतदानपे लनां तु गुजमरावल वै ।

तं ोतालैरपसारयतं मरेजायं िनजसरोजे ॥ १०॥

िववेशमौिलथतजनुकयाजलं गृहीवा िनजपुकरेण ।

हरं सलीलं िपतरं वकीयं पूजयहतमुखः स पाया ॥ ११॥

तबेरमायं घुसण
ृ ागरागं िसदूरपूराणकातकुभ ।

कुचदनालटकरं गणेशं यायेविचे सकलेटदं त ॥ १२॥

स भीममातुनजपुकरेण जलं समादाय कुचौ वमातुः ।

ालयामास षडायपीतौ वाथ मुदेऽसौ कलभाननोऽतु ॥ १३॥

Stotram Digitalized By Sanskritdocuments.org


िसचाम नागं िशशुभावमातं केनािप सकारणतो धिरया ।

वतारमां िनयमािदकानां लोकैकवं णमािम िवन ॥ १४॥

आिलिगतं चाचा मृगाया सभोगलोलं मदिववलाग ।

िवनौघिववंसनसतमेकं नमािम कातं िरदाननं त ॥ १५॥

हे रब उिवकोिटकातः पचाननेनािप िवचुबतायः ।

मुनीसुराभतजनांच सवस पातु रयासु सदा गजायः ॥ १६॥

ै पायनोतािन स िनचयेन वदतकोा िनिखलं िलिखवा ।

दतं पुराणं शुभिमदुमौिलतपोिभं मनसा मरािम ॥ १७॥

ीडातटाते जलधािवभाये वेलाजले लबपितः भीतः ।

िविचय कयेित सुरातदा तं िववेवरं वाभरिभटु वित ॥ १८॥

वाचां िनिमं स िनिममां पदं िलोयामददतुतीना ।

सवच वं न च तय वः थाणोः परं पमसौ स पाया ॥ १९॥

इमां तुत यः पठतीह भया समािहतीितरतीव शुः ।

संसेयते चेिदरया िनतातं दािरसघं स िवदारयेनः ॥ २०॥

॥ इित ीयामलते हरगौरीसंवादे

Stotram Digitalized By Sanskritdocuments.org


उछटगणेशतों समात ॥

Encoded and proofread by Ravin Bhalekar ravibhalekar@hotmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Ucchishta Ganesha Stavaraja Lyrics in Devanagari PDF


% File name : uchchhiShTagaNeshastavarAjaH.itx
% Category : stavarAja
% Location : doc\_ganesha
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments : rudrayaamaletantre haragauriisa.nvaade
% Latest update : September 06, 2005
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 12, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like