You are on page 1of 2

महादेवाष्टकम्

ििवं िान्तं िद्धं प्रकटमकलङ्कं श्रिु तनतं ु ु महेिानं िमभंु सकलसरससेव्यचरणम् ॥ ु ं िगरीिं गौरीिं भवभयहरं िनष्कलमजं महादेव वन्दे प्रणतजनतापोपिमनम् ॥१॥ सदा सेव्यं भक्तैर्ह्रिद र्ह्िद वसन्तंिगररिय -ममाकान्तं क्षान्तं करधतिपनाकं भ्रमहरम् ॥ ृ ु ििनेिं पञ्चास्य दिभजमनन्तं िििधरं ु महादेव वन्दे प्रणतजनतापोपिमनम् ॥२॥ िचत्ताभस्मािलप्तं भजंगमकुटं िवश्वसखदं ु ु ु धनाध्यक्षस्याङ्गं ििपरवधकताररमनघम् ॥ ु करोटीखट्वांगे ह्यरिस च दधानं मिृ तहरं महादेव वन्दे प्रणतजनतापोपिमनम् ॥३॥ सदोत्साहं गंगाधरमचलमानन्दकरणं पराराितं भातं रितपितहरं दीप्तवदनम् ॥ ु जटाजटैजरष्टं रसमखगणेिानिपतरं ू ु ु महादेव वन्दे प्रणतजनतापोपिमनम् ॥४॥ वसन्त कै लासे सरमिु नसभायां िह िनतरां ु ब्रवाणं सद्धमर िनिखलमनजानन्दजनकम् ॥ ु ु महेिानी साक्षात्सनकमिु नदेवािषरसिहता महादेव वन्दे प्रणतजनतापोपिमनम् ॥५॥ ििवां स्वेवामांगे गुहगणपितं दिक्षणभजे ु गले कालं व्यालं जलिधगरलं कण्ठिववरे ॥ ललाटे श्वेतेन्दु जगदिप दधानं च जठरे

महादेव वन्दे प्रणतजनतापोपिमनम् ॥६॥ सराणां दैत्यानां बहुलमनजानां बहुिवधं ु ु तपः कुवारणानां झिटित फलदातारमिखलम् ॥ सरेिं िवद्येिं जलिनिधसताकान्तर्ह्दयं ु ु महादेव वन्दे प्रणतजनतापोपिमनम् ॥७॥ वसानं वैयाघ्री मदललिलतां कृित्तमजरां ृु वषारूढं सष्ट्यािदषु कमलजाद्यात्मकपषम् ॥ ृ ृ ु ऄतर्कयर िनमारयं तदिप फलदं भक्तसखदं ु महादेव वन्दे प्रणतजनतापोपिमनम् ॥८॥ इदं स्तोिं िमभोदररु रतदलनं धान्यधनदं र्ह्िद ध्यात्वा िमभंु तदनु रघनाथेन रिचतम् ॥ ु नरः सायं प्रातः पठित िनयतं तस्य िवपदः क्षयं यािन्त स्वगर व्रजित सहसा सोऽिप मिु दतः ॥९॥

You might also like