You are on page 1of 41

॥ अथ गणेश पञ्चरत्नम् ॥

मुदाकरात्त मोदकं सदा िवमुिक्त्त साधकं


कलाधरावतंसकं िवलािस लोक रक्षकम् ।
अनायकैक नायकं िवनािशतेभदैत्यकं
नताशुभाशुनाशकं नमािम तं िवनायकम् ॥ १

नतेतराितभीकरं नवोिदताकर् भास्वरं


नमत्सुरािर िनजर्रं नतािधकापदुद्धरम् ।
सुरश्व
े रं िनधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं िनरन्तरम् ॥ २

समस्त लोक शङ्करं िनरस्तदैत्य कुञ्जरं


दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोिम भास्वरम् ॥ ३

अिकञ्चनाितर् माजर्नं िचरन्तनोिक्त्त भाजनं


पुरािरपूवर् नन्दनं सुरािर गवर् चवर्णम् ।
प्रपञ्चनाश भीषणं धनञ्जयािद भूषणं
कपोलदानवारणं भजे पुराण वारणम् ॥ ४

िनतान्त-कान्त-दन्त-कािन्त मन्त-कान्त-कात्मजं
अिचन्त्य-रूप-मन्तहीन-मन्तराय-कृदन्तनम् ।

1 of 41
हृदन्तरे िनरन्तरं वसन्तमेव योिगनां
तमेकदन्तमेव िविचन्तयािम सन्ततम् ॥ ५

महागणेश पञ्चरत्न-मादरेण योऽन्वहं


प्रजल्पित प्रभातके हृिद स्मरन् गणेश्वरम् ।
अरोगता-मदोषतां सुसािहतीं सुपुत्रतां
समािह-तायु-रष्टभूित-मभ्युपैित सोऽिचरात् ॥ ६

॥ आिदत्य हृदयम् ॥
ततो युद्ध पिरश्रान्तं समरे िचन्तयािस्थतम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपिस्थतम् ॥ १

देवतैश्च समागम्य द्रष्टु-मभ्यागतो रणम् ।


उपागम्याऽब्रवीत् रामं अगस्त्यो भगवान् ऋिषः ॥ २

राम राम महाबाहो श्रुणु गुह्यं सनातनम् ।


येन सवार्-नरीन् वत्स समरे िवजियष्यिस ॥ ३

आिदत्यहृदयं पुण्यं सवर् शत्रु िवनाशनम् ।


जयावहं जपेिन्नत्यं अक्षय्यं परमं िशवम् ॥ ४

सवर् मङ्गल माङ्गल्यं सवर् पाप प्रणाशनम् ।


िचन्ताशोक प्रशमनं आयुवर्धर्न-मुत्तमम् ॥ ५

रिश्ममन्तं समुद्यन्तं देवासुर नमस्कृतम् ।


पूजयस्व िववस्वन्तं भास्करं भुवनेश्वरम् ॥ ६
2 of 41
सवर्देवात्मको ह्येष तेजस्वी रिश्म-भावनः ।
एष देवासुरगणान् लोकान् पाित गभिस्तिभः ॥ ७

एष ब्रह्माच िवष्णुश्च िशवः स्कन्दः प्रजापितः ।


महेन्द्रो धनदः कालो यमः सोमो ह्यपांपितः ॥ ८

िपतरो वसवः साध्या ह्यिश्वनौ मरुतो मनुः ।


वायुवर्िह्नः प्रजा प्राणः ऋतुकतार् प्रभाकरः ॥ ९

आिदत्यः सिवता सूयर्ः खगः पूषा गभिस्तमान् ।


सुवणर् सदृशो भानु-िहर् रण्यरेता िदवाकरः ॥ १०

हिरदश्वः सहस्रािचर् ः सप्तसिप्त-मर्रीिचमान् ।


ितिमरोन्मथनः शम्भु-स्त्वष्टा मातार्ण्ड अंशुमान् ॥ ११

िहरण्यगभर्ः िशिशरस्तपनो भास्करो रिवः ।


अिग्नगभोर्ऽिदतेः पुत्रः शङ्खः िशिशर नाशनः ॥ १२

व्योमनाथ-स्तमोभेदी ऋग्यजु-स्सामपारगः ।
घनवृष्टी-रपां िमत्रो िवन्ध्यवीथी प्लवङ्गमः ॥ १३

आतपी मण्डली मृत्युः िपङ्गलः सवर्तापनः ।


किविवर् श्वो महातेजः रक्त्तः सवर्भवोद्भवः ॥ १४

नक्षत्र-ग्रह-ताराणां अिधपो िवश्वभावनः ।


तेजसामिप तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ १५

नमः पूवार्य िगरये पिश्चमे िगरये नमः ।


ज्योितगर्णानां पतये िदनाऽिधपतये नमः ॥ १६

जयाय जयभद्राय हयर्श्वाय नमो नमः ।


नमो नमः सहस्रांशो आिदत्याय नमो नमः ॥ १७

नम उग्राय वीराय सारङ्गाय नमो नमः ।


नमः पद्मप्रबोधाय मातार्ण्डाय नमो नमः ॥ १८
3 of 41
ब्रह्मेशाना-च्युतेशाय सूयार्-यािदत्यवचर्से ।
भास्वते सवर्भक्षाय रौद्राय वपुषे नमः ॥ १९

तमोघ्नाय िहमघ्नाय शत्रुघ्नायाऽिमतात्मने।


कृतघ्नघ्नाय देवाय ज्योितषां पतये नमः ॥ २०

तप्तचामीकराभाय वह्नये िवश्वकमर्णे ।


नमस्तमोऽिभिनघ्नाय रुचये लोकसािक्षणे ॥ २१

नाशयत्येष वै भूतं तदेव सृजित प्रभुः ।


पायत्येष तपत्येष वषर्त्येष गभिस्तिभः ॥ २२

एष सुप्तेषु जागितर् भूतेषु पिरिनिष्ठतः ।


एष चैवािग्नहोत्रं च फलं चैवािग्नहोित्रणाम् ॥ २३

वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।


यािन कृत्यािन लोकेषु सवर् एष रिवः प्रभुः ॥ २४

एनमापत्सु कृच्छ्रे षु कान्तारेषु भयेषु च ।


कीतर्यन् पुरुषः किश्चत् नावसीदित राघव ॥ २५

पूजयस्वैन-मेकाग्रो देवदेवं जगत्पितम् ।


एतत् ित्रगुणं जप्त्वा युद्धेषु िवजियष्यिस ॥ २६

अिस्मन् क्षणे महाबाहो रावणं त्वं विधष्यिस ।


एवमुक्त्तवा तदागस्त्यो जगाम च यथागतम् ॥ २७

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।


धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८

आिदत्यं प्रेक्ष्य जप्त्वा तु परं हषर्मवाप्तवान् ।


ित्रराचम्य शुिचभूर्त्वा धनुरादाय वीयर्वान् ॥ २९

रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।


सवर्यत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३०
4 of 41
अथ रिवरवदिन्नरीक्ष्य रामं
मुिदतमनाः परमं प्रहृष्यमाणः ।
िनिशचरपित संक्षयं िविदत्वा
सुरगण-मध्यगतो वचस्त्वरेित ॥ ३१

इत्याषेर् श्रीमद्रामयणे वाल्मीकेये आिदकाव्ये युद्धकाण्डे सप्तोत्तर शततमः सगर्ः॥

॥ केशािदपाद वणर्नम् ॥
अग्रे पश्यािम तेजो िनिबडतर कलायावली लोभनीयं
पीयूषाप्लािवतोऽहं तदनु तदुदरे िदव्य कैशोर-वेषम् ।
तारुण्यारम्भ रम्यं परमसुख रसास्वाद रोमािञ्चताङ्गैः
आवीतं नारदाद्यैः िवलसदुपिनषत्मुन्दरी मण्डलैश्च ॥ १

नीलाभं कुिञ्चताग्रं घनममलतरं संयतं चारुभङ्ग्या


रत्नोत्तंसािभरामं वलियत-मुदयच्चन्द्रकैः िपञ्छजालैः ।
मन्दारस्रङ्िनवीतं तव पृथ-ु कबरी-भारं आलोकयेऽहं
िस्नग्ध-श्वेतोध्वर्-पुण्ड्रामिप च सुलिलतां फाल-बालेन्दुवीथीम् ॥ २

हृद्यं पूणार्नुकम्पाणर्व मृदुलहरी चञ्चल भ्रूिवलासैः


आनील-िस्नग्ध पक्ष्माविल पिरलिसतं नेत्रयुग्मं िवभो ते ।
सान्द्रच्छायं िवशालारुण कमलदलाकारं आमुग्ध तारं
कारुण्यालोक लीला िशिशिरत भुवनं िक्षप्यतां मय्यनाथे ॥ ३

उत्तुङ्गोल्लािस नासं हिर मिण मुकुर प्रोल्लसद् गण्डपाली


व्यालोलत् कणर् पाशािञ्चत मकरमणी कुण्डलद्वन्द्व दीप्रम् ।

5 of 41
उन्मीलद् दन्त पङ्िक्त्त स्फुर-दरुणतर-च्छाय िबम्बाधरान्तः-
प्रीित प्रस्यिन्द मन्दिस्मत मधुरतरं वक्त्र-मुद्भासतां मे ॥ ४

बाहुद्वन्द्वे न रत्नोज्जवल वलयभृता शोण पािणप्रवाले-


नोपात्तां वेणुनािलं प्रसृत नख मयूखाङ्गुली सङ्गशाराम् ।
कृत्वा वक्त्रारिवन्दे सुमधुर िवकसद् राग-मुद्भाव्यमानैः
शब्द ब्रह्मामृतैस्त्वं िशिशिरत भुवनैः िसञ्च मे कणर्वीथीम् ॥ ५

उत्सपर्त् कौस्तुभ श्रीतितिभ-ररुिणतं कोमलं कण्ठदेशं


वक्षः श्रीवत्सरम्यं तरलतर समुद्दीप्र हार प्रतानम् ।
नाना वणर् प्रसूनाविल िकसलियनीं वन्यमालां िवलोलत्
लोलम्बां लम्बमानां उरिस तव तथा भावये रत्नमालाम् ॥ ६

अङ्गे पञ्चाङ्गरागैः अितशय िवकसत् सौरभाकृष्टलोकं


लीनानेक ित्रलोकी िवतितमिप कृशां िबभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्त तप्तोज्ज्वल कनकिनभं पीत चेलं दधानं
ध्यायामो दीप्त रिश्म स्फुटमिणरशना िकङ्िकणी मिण्डतं त्वाम् ॥७

ऊरू चारू तवोरू घनमसृणरुचौ िचत्तचोरौ रमायाः


िवश्वक्षोभं िवशङ्क्य ध्रुव-मिनश-मुभौ पीत चेलावृताङगौ ।
आनम्राणां पुरस्ता-न्न्यसन धृत समस्ताथर् पाली समुद्गत्
छायं जानुद्वयं च क्रमपृथुल मनोज्ञे च जङ्घे िनषेवे ॥ ८

मञ्जीरं मञ्जुनाथैिरव पदभजनं श्रेय इत्यालपन्तं


पादाग्रं भ्रािन्त मज्जत् प्रणत जन मनो मन्दरोद्धार कूमर्म् ।
उत्तुङ्गाताम्र राजन् नखर िहमकर ज्योत्स्नया चािश्रतानां
सन्ताप ध्वान्त हन्त्रीं तितमनुकलये मङ्गला-मङ्गुलीनाम् ॥ ९

योगीन्द्राणां त्वदङ्गेष्विधक सुमधुरं मुिक्त्त भाजां िनवासो


भक्तानां कामवषर् द्युतरु िकसलयं नाथ ते पादमूलम् ।
िनत्यं िचत्तिस्थतं मे पवनपुरपते कृष्ण कारुण्य िसन्धो
हृत्वा िनश्शेष तापान् प्रिदशतु परमानन्द सन्दोह लक्ष्मीम् ॥\ १०

अज्ञात्वा ते महत्वं यिदह िनगिदतं िवश्वनाथः क्षमेथाः


स्तोत्रञ्चैतत् सहस्रोत्तर-मिधकतरं त्वत् प्रसादाय भूयात् ।
6 of 41
द्वे धा नारायणीयं श्रुितषु च जनुषा स्तुत्यता वणर्नेन
स्फीतं लीलावतारैः इदिमह कुरुतां आयु-रारोग्य सौख्यम् ॥ ११

॥ इन्द्राक्षी स्तोत्रम् ॥
ॐ अस्य श्री इन्द्राक्षी स्तोत्र महा मन्त्रस्य । शची पुरन्दर ऋिषः । अनुष्टुप् छन्दः ।
इन्द्राक्षी देवता। लक्ष्मीबीर्जम् । भुवनेश्वरी शिक्त्तः ।माहेश्वरी कीलकम् ।
मम इन्द्राक्षी प्रसाद िसद्ध्यथेर् जपे िविनयोगः ।

ॐ इन्द्राक्ष्यै अंगुष्ठाभ्यां नमः । महालक्ष्म्यै तजर्नीभ्यां नमः । माहेश्वयैर् मध्यमाभ्यां नमः ।


अम्बुजाक्ष्यै अनािमकाभ्यां नमः । कात्यायन्यै किनिष्ठकाभ्यां नमः । कौमायैर् करतल
करपृष्ठाभ्यां नमः ॥

इन्दाराक्ष्यै हृदयाय नमः । महालक्ष्म्यै िशरसे स्वाहा । माहेश्वयैर् िशखायै वषट् ।


अम्बुजाक्ष्यै कवचाय हुम् । कात्यायन्यै नेत्रत्रयाय वौषट् ।कौमायैर् अस्त्राय फट् ।
भूभुर्वस्सुवरोम् इित िदग्बन्धः ॥

ध्यानम् ॥
नेत्राणां दशिभश्शतैः पिरवृतां हस्त्यग्र चमार्म्बराम्
हेमाभां वहतीं िवलिम्बत िशखा-मामुक्त्त केशाननाम् ।
घण्टा मिण्डत पाद पद्मयुगळां नागेन्द्र कुम्भस्तनीं
इन्द्राक्षीं हृिद िचन्तयािम सततं प्रत्यक्ष िसिद्धप्रदाम् ॥

इन्द्राक्षीं िद्वभुजां देवीं पीतवस्त्र द्वयािन्वताम् ।


वामहस्ते वज्रधरां दिक्षणेन वरप्रदाम् ॥ १

7 of 41
इन्द्राक्षीं सहयुवतीं नानाऽलंकार भूिषताम् ।
प्रसन्न वदनांभोजां अप्सरोगण सेिवताम् ॥ २
इन्द्रािदिभस्सुररै ्-वन्द्यां वन्दे शंकर वल्लभाम् ।
एवं ध्यात्वा महादेवीं जपेत् सवार्थर् िसद्धये ॥ ३
इन्द्र उवाच ।
इन्द्राक्षी नाम सा देवी देवतैस्समुदाहृता ।
गौरी शाकम्बरी देवी दुगार् नाम्नीित िवश्रुता ॥ ४
िनत्यानन्दी िनराहारी िनष्कलायी नमोऽस्तु ते ।
कात्यायनी महादेवी चन्द्रखण्डा महातपाः ॥ ५
सािवत्री सा च गायत्री ब्रह्माणी ब्रह्मवािदनी ।
नारायणी भद्रकाळी रुद्राणी कृष्ण िपं गळा ॥ ६
अिग्नज्वाला रौद्रमुखी काळरात्री तपिस्वनी ।
मेघस्वना सहस्राक्षी िवकटांगी जडोदरी ॥ ७
महोदरी मुक्त्तकेशी घोररूपा महाबला ।
अिजता भद्रदाऽऽनन्दा रोगहत्रीर् िशविप्रया ॥ ८
िशवदू ती कराळी च शिक्त्तश्च परमाश्वरी ।
आयार् दाक्षाियणी चैव िगिरजा मेनकात्मजा ॥ ९
मिहषासुर संहारी चामुण्डा सप्तमातरः ।
सवर्रोग प्रशमनी नारायणी नमोऽस्तु ते ॥ १०
इन्द्राणी चेन्द्र रूपा च इन्द्रशत्रु पलाियनी ।
िशवा च िशवरूपा च िशवशक्त्ती परायणी ॥ ११
सदा संमोिहनी देवी सुन्दरी भुवनेश्वरी ।
वाराही नारिसं ही च भीमा भैरव नािदनी ॥ १२
श्रुित-स्मृित धृर्ित मेर्धा िवद्या लक्ष्मी सरस्वती ।
अनन्ता िवजयाऽपणार् मानस्तोकाऽपरािजता ॥ १३

भवानी पावर्ती दुगार् हैमवत्यिम्बका िशवा ।


िशवा भवानी रुद्राणी शंकराधर्शरीिरणी ॥ १४

8 of 41
मृत्युञ्जयी महामयी सवर्रोग िनवारणी ।
ऐरावत गजारूढा भूिषता कनकप्रभा ॥ १५
ऐन्द्रीदेवी सदा कालं शािन्तमाशु करोतु मे ।
एतैनार्मपदैर्-िदव्यैः स्तुता शक्रेण धीमता ॥ १६
आयुरारोग्य-मैश्वयर्ं अपमृत्यु भयापहम् ।
क्षयाऽपस्मार-कुष्ठािद तापज्वर िनवारणम् । शीतज्वर िनवारणम् ।
उष्णज्वर िनवारणम् । सिन्नज्वर िनवारणम् । सवर् व्यािध िनवारणम् ।
सवर्शत्रु िनवारणम् । सवर् ताप िनवारणम् ।सवर्रोग िनवारणम् ॥ १७
शत-मावतर्य-े द्यस्तु मुच्यते व्यािध बन्धनात् ।
आवतर्यन् सहस्रं तु लभते वािञ्छतं फलम् ॥ १८
एतत् स्तोत्रं जपेिन्नत्यं सवर् व्यािध िनवारणम् ।
रणे राजभये चोरे सवर्त्र िवजयी भवेत् ॥ १९
सवर् मंगल मांगल्ये िशवे सवार्थर् सािधके ।
शरम्ये त्र्यिम्बके गौरी नारायणी नमोऽस्तु ते ॥ २०
ित्रभात्-भस्म प्रहरणः ित्रिशरा रक्त्त लोचनः ।
स मे प्रीतस्सुखं दद्यात् सवार्मयपित ज्वरः ॥ २१
ज्वरं त ज्वरसारं च ज्वराऽितसारमेव च ।
सिन्नपात ज्वरं चैव शीतोष्ण ज्वरमेव च ॥ २२
कुबेरं ते मुखं रौद्रं निन्दमा निन्दमावह ।
ज्वरं मृत्यु भयं घोरं ज्वरं नाशय मे ज्वर ॥ २३
ॐ भस्मायुधाय िवद्महे रक्त्त नेत्राय धीमिह ।तन्नो ज्वरहरः प्रचोदयात् ॥
ॐ ज्वरराजाय िवद्महे ित्रिशरस्काय धीमिह । तन्नो ज्वरहरः प्रचोदयात् ॥
ॐ ज्वालामालाय िवद्महे वज्रदंष्ट्राय धीमिह । तन्नो ज्वरहरः प्रचोदयात् ॥
ॐ कात्यायनाय िवद्महे कन्यकुमािर धीमिह । तन्नो दुिगर् ः प्रचोदयात् ॥

मृत्योस्तुल्यं ित्रलोकीं ग्रिसतुमितरसािन्नस्सृताः िकं नु िजह्वाः


िकं वा कृष्णांिघ्र पद्म-द्युितिभ-ररुिणता िवष्णु पद्याः पदव्यः ।
प्राप्तास्सन्ध्या स्मरारेः स्वयमुत नुितिभः ितस्र इत्यूह्यमाना
देवै देर्वािदिभः ित्रशूलक्षत मिहषजुषो रक्त्तधारा जयिन्त ॥ २४

9 of 41
मातमेर् मधुकैटभिघ्न मिहष प्राणापहारोद्यमे
हेला िनिमर् त धूम्रलोचन वधे हे चण्ड मुण्डािदर् नी ।
िनश्शेषीकृत रक्त्त बीज दनुजे िनत्ये िनशुम्भापहे
शुम्भ ध्वंिसिन संहराशु दुिरतं दुगेर् नमस्तेऽिम्बके ॥ २५
अष्टौ भुजांगीं मिहषस्य मद्धर् नीं सशंखचक्रां शर शूल धािरणीम् ।
तां िदव्य योगीं सहजातवेदसीं दुगार्ं सदा शरणमहं प्रपद्ये ॥ २६
आयुदेर्िह धनं देिह िवद्यां देिह महेश्वरी ।
समस्तमिखलां देिह देिह मे परमेश्वरी ॥ २७
सवर् बाधा प्रशमनं त्रैलोक्यस्यािखलेश्वरी ।
एवमेव त्वया कायर्-मस्मद्वै िर िवनाशनम् ॥ २८
श्री राजराजेश्वयैर् नमः । महाित्रपुर सुन्दयैर् नमः ॥
समस्त सन्मंगलािन शन्तु ॥

॥ िशवकवचम् ॥

ॐ अस्य श्री िशवकवच स्तोत्र महा मन्त्रस्य । ऋषभयोगीश्वर ऋिषः । अनुष्टुप् छन्दः ।
साम्बसदािशवो देवता । ॐ बीर्जम् । नम् शिक्त्तः । मम् कीलकम् । मम
साम्बसदािशव प्रसाद िसद्ध्यथेर् जपे िविनयोगः ।

ॐ भवाय अंगुष्ठाभ्यां नमः । नम् मृडाय तजर्नीभ्यां नमः । मम् रुद्राय मध्यमाभ्यां नमः ।
िशम् ईश्वराय अनािमकाभ्यां नमः । वाम् सदािशवाय किनिष्ठकाभ्यां नमः । यम्
अशेषजनकाय करतल करपृष्ठाभ्यां नमः ॥

10 of 41
ॐ भवाय हृदयाय नमः । नम् मृडाय िशरसे स्वाहा । मम् रुद्राय िशखायै वषट् ।
िशम् ईश्वराय कवचाय हुम् । वाम् सदािशवाय नेत्रत्रयाय वौषट् ।
यम् ओशेषजनकाय अस्त्राय फट् । भूभुर्वस्सुवरोम् इित िदग्बन्धः ॥
॥ ध्यानम् ॥
रुद्राक्ष कंकण लसत् करदण्डयुग्मः फालान्तराळाधृत भस्ममय ित्रपुण्ड्रः ।
पञ्चाक्षरं पिरपठन्वर मन्त्रराजं ध्यायेत्सदा पशुपितं शरणं व्रजािम ॥ १
ध्यायेिन्नत्यं महेशं रजतिगिरिनभं चारुचन्द्रावतंसं
रत्नाकल्पो ज्वलांगं वरपरशु मृगाऽभीित हस्तं ित्रनेत्रम् ।
पद्मासीनं समन्तात्-स्तुतममरगणैः व्याघ्रकृित्तं वसानं
िवश्वाद्यं िवश्ववन्द्यं सकल भयहरं िवश्वरूपं पुराणम् ॥ २
वज्रदंष्ट्रं ित्रनयनं कालकण्ठ-मिरन्दमम् ।
सहस्रकर-मत्युग्रं वन्दे शम्भु-मुमापितम् ॥ ३
अथापरं सवर्पुराणगुह्यं िनश्शेष पापौघहरं पिवत्रम् ।
जयप्रदं सवर् िवपत्प्रमोचनं वक्ष्यािम शैवं कवचं िहताय ॥ ४
ॐ ऋषभ उवाच ।
नमस्कृत्वा महादेवं िवश्वव्यािपनमीश्वरम् ।
वक्ष्ये िशवमयं वमर् सवर्रक्षाकरं नृणाम् ॥ ५
शुचौ देशे समासीनो यथावत् किल्पतासनः ।
िजतेिन्द्रयो िजतप्राणः िचन्तयेिच्छव-मव्ययम् ॥ ६
हृत्पुण्डरीकान्तर सिन्निवष्टं स्वतेजसा व्याप्त नभोवकाशम् ।
अतीिन्द्रयं सूक्ष्म-मनन्त-माद्यं ध्यायेत् परानन्दमयं महेशम् ॥ ७
ध्यानावधूतािखल कमर्बन्धः िचरं िचदानन्द िनमग्न चेताः ।
षडक्षरं न्यास समािहतात्मा शैवेन कुयार्त् कवचेन रक्षाम् ॥ ८
मां पातु देवोऽिखल देवतात्मा संसार कूपे पिततं गभीरे ।
त्वन्नाम िदव्यं वरमन्त्र मूलं धुनोतु मे सवर्मघं हृिदस्थम् ॥ ९
सवर्त्र मां रक्षतु िवश्वमूितर् ः ज्योितमर्यानन्द घनिश्चदात्मा ।
अणोरणीयान् उरुशिक्त्तरेकः स ईश्वरः पातु भयादशेषात् ॥ १०

11 of 41
यो भूस्वरूपेण िबभितर् िवश्वं पायात् स भूमेः िगिरशोऽष्टमूितर् ः ।
यो पांस्वरूपेण नृणान् करोित संजीवनं सोऽवतु मां जलेभ्यः ॥ ११
कल्पावसाने भुवनािन दग्ध्वा सवार्िण यो नृत्यित भूिरलीलः ।
स काल रुद्रोऽवतु मां दवाग्नेर्- वात्यािद भीते-रिखलाच्च तापात् ॥ १२
प्रदीप्त िवद्युत् कनकावभासो िवद्यावराऽभीित कुठार पािणः ।
चतुमुर्खस्तत् पुरुषिस्त्रनेत्रः प्राच्यां िस्थतो रक्षतु मा-मजस्रम् ॥ १३
कुठार खेटांकुश पाश शूल कपाल मालािग्न गुणान्दधानः ।
चतुमुर्खो नीलरुिचिस्त्रनेत्रः पायादघोरो िदिश दिक्षणस्याम् ॥ १४
कुन्देन्दु शंख-स्फिटकावभासो वेदाक्षमाला वरदाऽभयांकः ।
त्र्यक्षश्चतुवर्क्त्र उरुप्रभावः सद्योिधजातोऽवतु मां प्रतीच्याम् ॥ १५
वराक्षमालाऽभय टंकहस्तः सरोज िकंजल्क समान वणर्ः ।
ित्रलोचनश्चारु चतुमुर्खो मां पाया-दुदीच्यां िदिश वामदेवः ॥ १६
वेदाभयेष्टांकुश पाशटंक कपाल ढक्काक्षर शूलपािणः ।
िसतद्युितः पञ्चमखोऽवतान् मां ईशान ऊध्वर्ं परम प्रकाशः ॥ १७
मूधार्न-मव्यान् मम चन्द्रमोिलः फालं ममाव्या-दथ फालनेत्रः ।
नेत्रे ममाव्याद् भगनेत्र हारी नासां सदा रक्षतु िवश्वनाथः ॥ १८
पायाच्छ्रुती मे श्रुित गीत कीितर् ः कपोल-मव्यात् सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो िजह्वां सदा रक्षतु वेदिजह्वः ॥ १९
कण्ठं िगरीशोऽवतु नीलकण्ठः पािणद्वयं पातु िपनाकपािणः ।
स्कन्धो वृषस्कन्ध गितस्सदाव्यात् पाश्वर् द्वयं पातु सुराऽसुरश
े ः॥ २०
दोमूर्ल-मव्यान् मम धमर्बाहुः वक्षस्थलं दक्ष मखान्तकोव्यात् ।
ममोदरं पातु िगरीन्द्र धन्वा मध्यं ममाव्यान् मदनान्तकारी ॥ २१
हेरम्ब तातो मम पातु नािभं पायात् किटं धूजर्िट-रीश्वरो मे ।
स्मरािर-रव्यान् मम गुह्यदेशं पृष्ठं सदा रक्षतु शूलपािणः ॥ २२
ऊरुद्वयं पातु कुबेर िमत्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जंघायुगं पुंगव केतुरव्यात् पादौ ममाव्यात् सुरवन्द्य पादः ॥ २३
महेश्वरः पातु िदनािद यामे मां मध्य यामेऽवतु वामदेवः ।
त्र्यम्बकः पातु तृतीय यामे वृषध्वजः पातु िदनान्त्य यामे ॥ २४
12 of 41
पायािन्नशादौ शिशशेखरो मां गंगाधरो रक्षतु मां िनशीथे ।
गौरीपितः पातु िनशावसाने मृत्युञ्जयो रक्षतु सावर्कालम् ॥ २५
अन्तिस्थतं रक्षतु शंकरो मां स्थाणुः सदा पातु बिहिस्थतं माम् ।
तदन्तरे पातु पितः पशूनाम् सदािशवो रक्षतु मां समन्तात् ॥ २६
ितष्ठन्त-मव्यात् भुवनैक नाथः पायाद्व्रजन्तं प्रमथािधनाथः ।
वेदान्त वेद्योऽवतु मां िनषण्णं मामव्ययः पातु िशवश्शयानम् ॥ २७
मागेर्षु मां रक्षतु नीलकण्ठः शैलािद दुगेर्षु पुरत्रयािरः ।
अरण्यवासािद महाप्रवासे पायान्मृग व्याध उदार शिक्त्तः ॥ २८
कल्पान्त कालोग्र पटु प्रताप स्फुटाट्टहासोच्चिलताण्ड कोशः ।
घोरािर सेनाणर्व दुिनर् वारो महाभयाद् रक्षतु वीरभद्रः ॥ २९
पत्यश्व मातंग घटावरूिधनी सहस्र लक्षायुध कोिट भीषणम् ।
अक्षौिहणीनां शत-मातताियनां िछन्द्यान्-मृडो घोर कुठार धारया ॥ ३०
िनहन्तु दस्यून् प्रलयानलािचर् ः ज्वल ित्रशूलं ित्रपुरान्तकस्य ।
शादू र्ल िसम्हक्षर् वृकािद िहं स्रान् सन्त्रासयत्वीश घनुः िपनाकः ॥ ३१
ॐ दुस्वप्न दुश्शकुन दुगर्ित दौमर्नस्य दुिभर् क्ष दुव्यर्सन दुस्सह दुयर्शांिस ।
उत्पातताप िवषभीित-मसद् गृहाित्तर्ं व्याधींश्च नाशयतु मे जगतामधीशः॥३२
ॐ नमो भगवते सदािशवाय । सकल तत्त्वात्मकाय । सकल तत्त्व िवदू राय ।
सकल लोकैक कत्रेर् । सकल लोकैक भत्रेर् । सकल लोकैक सम्हत्रेर् ।
सकल लोकैक गुरवे । सकल लोकैक सािक्षणे । सकल िनगम गुह्याय ।
सकल लोकैक वरप्रदाय । सकल दुिरताितर् भंजनाय । सकल जगद भयंकराय।
सकल लोकैक शंकराय । शशांक शेखराय । शाश्वत िनजावासाय ।
िनराभासाय । िनरामयाय । िनरान्तकाय । िनरानन्दाय ।
िनष्कलंकाय । िनष्प्रपञ्चाय । िनस्स्ंगाय । िनद्वर् न्द्वाय ।
िनगुर्णाय । िनमर्लाय । िनरुपम िवभवाय । िनराधाराय ।
िनत्य शुद्ध बुद्ध पिरपूणर् सिच्चदानन्दाद्वै त परम शान्त प्रकाशाय ।
तेजोरूपाय । तेजोमयाय । तेजोिधपतये ।
जय जय रुद्र महारौद्र वीरभद्र भद्रावतार महाभैरव काळभैरव कल्पान्त भैरव कपालमाला
धर । खट्वांग खड् ग चमर् परशु पाशांकुश डमरू ित्रशूल चाप बाण गदा शिक्त्त िभिण्डवाल
तोमर मुसल मुद्गर प्रासार प्रास पिरघ मृसुिण्ठ शतिघ्न चक्राद्यायुध कर । भीषणाकार

13 of 41
मुख । दंष्ट्रांकराल वदन । िवकटाट्टहास । िवस्फािटत ब्रह्माण्ड मण्डल । नागेन्द्र
कुण्डल । नागेन्द्र वलय । नागेन्द्र हार । नागेन्द्र चमर् धर । मृत्युञ्जय त्र्यम्बक ित्रपुरान्तक
िवश्वेश्वर वृषभ वाहन िवरूपाक्ष िवषभक्षण सपर् भूषण ।

सवर्तो मां रक्ष रक्ष । ज्वल ज्वल । प्रज्वल प्रज्वल । महामृत्यु अपमृत्यु भयं नाशय
नाशय ।िवष सपर् भयं शमय शमय । रोग भयं उत्सादय उत्सादय । चोरान् मारय मारय ।
मम शत्रून् उच्चाटय उच्चाटय । शूलेन िवदारय िवदारय । कुठारेण िभिन्द िभिन्द ।
खड् गेन िछिन्द िछिन्द । खट्वांगेन व्यपोथय व्यपोथय । मुसलेन िनष्पेषय िनष्पेषय ।
बाणैस्सन्त्रासय सन्त्रासय । यक्षरक्षांिस भीषय भीषय । भूतािन िवद्रावय िवद्रावय ।
कूश्माण्ड भूत वेताल मारीच ब्रह्म राक्षस गणान् सन्त्रासय सन्त्रासय । मम अभयं
कुरु कुरु । िवत्रस्तं मां आश्वासय आश्वासय । दुःखातुरं मां आनन्दय अनन्दय ।
क्षुत्तृष्णाथर्ं मां आप्याययाप्यायय । अमृत कटाक्ष वीक्षणेन मां आलोकयालोकय । मरण
भयान् मां संजीवय संजीवय । नरक भयान् मां उद्धरोद्धर । िशवकवचेन मां आच्छादय
आच्छादय । मृत्युञ्जय त्र्यम्बक सदािशव नमस्ते नमस्ते । िशवाय परम गुरवे नमः ॥

इत्येतत् परमं शैवं कवचं व्याहुतं मया ।


सवर् बाधा प्रशमनं रहस्यं सवर् देिहनाम् ॥ ३३
यस्सदा धारयेन् मत्यर्ः शैवं कवचमुत्तमम् ।
न तस्य जायते क्वािप भयं शम्भोऽरनुग्रहात् ॥ ३४
क्षीणायुः प्राप्त मृत्युवार् महारोग हतोऽिप वा ।
सद्यः सुखमवाप्नोित दीघर्मायुश्च िवन्दित॥ ३५
सवर् दािरद्र्यर् शमनं सौंमंगल्य िववधर्नम् ।
यो धत्ते कवचं शैवं सदेवैरिप पूज्यते ॥ ३६
महापातक संघातैः मुच्यते च उपपातकैः ।
देहान्ते मुिक्तमाप्नोित िशववमार्नु भावतः ॥ ३७
त्वमिप श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयोह्यवाप्स्यिस ॥ ३८
श्रीसूतः । इत्युक्त्वा ऋषभयोगी तस्मै पािथर् व सूनवे ।
ददौ शंखं महारावं खड् गं चािरिनषूदनम् ॥ ३९
पुनश्च भस्म संमन्त्र्य तदंगं पिरतस्पृशत् ।
गजानां षट्सहस्रस्य िद्वगुणस्य बलं दधौ ॥ ४०
14 of 41
भस्म प्रभावात् सम्प्राप्त बलैश्वयर् धृित स्मृितः ।
सराज पुत्रः शुशुभे शरदकर् इव िश्रया ॥ ४१
तमाह प्राञ्जिलं भूयः सयोगी नृपनन्दनम् ।
ऋषभ उवाच
एष खड् गो मया दत्तः तपो मन्त्रानुभावतः ।
िशतधार-िमदं खड् गं यस्मै दशर्यसे स्फुटम् ॥ ४२
स सद्यो िम्रयते शत्रुः साक्षान् मृत्युरिप स्वयम् ।
एष शंखो मया दत्तः तपो मन्त्राऽनुभावतः ॥ ४३
अस्य शंखस्य िनह्रार्दं ये शृण्विन्त तवािहताः ।
ते मूिछर्ताः पितष्यिन्त न्यस्त शस्त्र िवचेतनाः ॥ ४४
खड् ग शंखािवमौ िदव्यौ परसैन्य िवनािशनौ ।
आत्म सैन्य स्वपक्षाणां शौयर्ं तेजो िववधर्नम् ॥ ४५
एतयोश्च प्रभावेन शैवेन कवचेन च ।
िद्वषट् सहस्र नागानां बलेन महतािप च ॥ ४६
भस्म धारण सामथ्यार्त् शत्रु सैन्यं िवजेष्यिस ।
प्राप्य िसम्हासनं िपत्र्यं गोप्तािस पृिथवी-िममाम् ॥ ४७
श्री सूतः इित भद्रायुषं सम्यक् अनुशस्य समातृकम् ।
ताभ्यां सम्पूिजतः सोऽथ योगीश्वर गितयर्यौ ॥ ४८

इित श्री स्कान्दे महोपुराणे ब्रह्मोत्तर खण्डे िशवकवचं नाम त्रयोदशोऽध्यायः ॥

15 of 41
॥ िशवमानस पूजा ॥
आराधयािम मिणसिन्नभ-मात्मिलङ्गं
मायापुरी हृदय पङ्कज सिन्निवष्टम् ।
श्रद्धा नदी िवमल िचत्त जलािभषेकैः
िनत्यं समािध कुसुमै-रपुनभर्वाय॥

रत्नैः किल्पतमासनं िहमजलैः स्नानं च िदव्याम्बरं


नानारत्न िवभूषणं मृगमदा मोदाङ्िकतं चन्दनम् ।
जाती चम्पक िबल्व पत्र-मतुलं पुष्पं च धूपं तथा
दीपं देव दयािनधे पशुपते हृत्किल्पतं स्वीकुरु ॥

सौवणेर् मिणवयर् खण्ड खिचते पात्रेऽन्नमप्यद्भु तं


भक्ष्यं पञ्चिवधं पयो दिधघृतं रम्भाफलं पायसम् ।
शाकानामयुतं जलं च िवमलं कपूर्र खण्डोज्ज्वलं
ताम्बूलं मनसा मया िवरिचतं भक्त्या प्रभो स्वीकुरु ॥

छत्रं चामरयोयुर्गं व्यजनामप्यादशर्कं िनमर्लं


वीणा वेणु मृदङ्ग काहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गा प्रणितः स्तुित बहुिवधाह्येतत् समस्तं मया
सङ्कल्पेन समिपर् तं तव िवभो पूजां गृहाण प्रभो ॥

आत्मा त्वं िगिरजा मितः सहचरा प्राणाः शरीरं गृहं


पूजा ते िवषयोप भोग रचना िनद्रा समािध िस्थितः ।
सञ्चारः पदयोः प्रदिक्षण िविधः स्तोत्रािण सवार् िगरो
यद्यत् कमर् करोिम तत्तदिखलं शम्भोः तवाराधनम् ॥

16 of 41
करचरण कृतं वा कमर् वा कायजं वा
श्रवण नयनजं वा मानसं वाऽपराधम् ।
िविहत-मिविहतं वा सवर्मेतत् क्षमस्व
िशव िशव करुणाब्धे श्रीमहादेव शम्भोः ॥

िशवं िशवकरं शान्तं िशवात्मानं िशवोत्तमम् ।


िशवमागर् प्रणेतारं प्रणतोऽिस्म सदािशवम् ॥

महादेवं महेशानं महेश्वर-मुमापितम् ।


महासेनगुरुं वन्दे महाभय िनवारणम् ॥

मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे ।


अमृतेशाय शवार्य महादेवाय ते नमः ॥

गौरीवल्लभ कामारे कालकूट िवषाशन ।


मामुद्धरापदं बोधेः ित्रपुरघ्नान्तकान्तक ॥

गौरीपते नमस्तुभ्यं गङ्गा चन्द्रकलाधर ।


िगरीश क्लेश दुिरतं हराशु मृड शङ्कर ॥

अन्यथा शरणं नािस्त त्वमेव शरणं मम ।


तस्मात् कारुण्यभावेन रक्ष रक्ष महेश्वर ॥

17 of 41
॥ श्री अय्यप्प नमस्कार श्लोकािन ॥
स्वािमये शरणं अय्यप्पा

लोकवीरं महापूज्यं सवर् रक्षाकरं िवभुम् ।


पावर्ती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १ स्वािमये शरणं अय्यप्पा

िवप्रपूज्यं िवश्ववन्द्यं िवष्णु शम्भोः िप्रयं सुतम् ।


िक्षप्रप्रसाद िनरतं शास्तारं प्रणमाम्यहम् ॥ २ स्वािमये शरणं अय्यप्पा

मत्तमातङ्गगमनं कारुण्यामृत पूिरतम् ।


सवर् िवघ्न हरं देवं शास्तारं प्रणमाम्यहम् ॥ ३ स्वािमये शरणं अय्यप्पा

अस्मत् कुलेश्वरं देवं अस्मच्छत्रु िवनाशनम् ।


अस्मिदष्ट प्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४ स्वािमये शरणं अय्यप्पा

पाण्ड्येश वंश ितलकं केरले केिल िवग्रहम् ।


आत्तर्त्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५ स्वािमये शरणं अय्यप्पा

त्र्यम्बक पुराधीशं गणािधप समिन्वतम् ।


गजाऽऽरूढ-महं वन्दे शास्तारं कुलदैवतम् ॥ ६ स्वािमये शरणं अय्यप्पा

िशववीयर् समुद्भू तं श्रीिनवास तनूद्भवम् ।


िशिखवाहानुजं वन्दे शास्तारं कुलदैवतम् ॥ ७ स्वािमये शरणं अय्यप्पा

यस्य धन्वन्तिरमार्ता िपता देवो महेश्वरः ।


तं शास्तार-महं वन्दे महारोग िनवारणम् ॥ ८ स्वािमये शरणं अय्यप्पा

18 of 41
भूतनाथ सदानन्द सवर्भूत दयापरा ।
रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमः ॥ ९ स्वािमये शरणं अय्यप्पा

आश्याम कोमल िवशालतनुं िविचत्रं


वासोऽवसानं अरुणोत्फलदामहस्तम् ।
उत्तुङ्ग रत्नमकुटं कुिटलाग्रकेशं
शास्तारिमष्ट वरदं शरणं प्रपद्ये ॥ १० स्वािमये शरणं अय्यप्पा

शबिरिगिर िनशान्तं शंक कुन्देन्दु दन्तं


शमधन हृिद भान्तं शत्रुपाली कृतान्तम् ।
सरिसजिरपुकान्तं सानुकम्पेक्षणान्तं
कृतनुत िवपदन्तं कीतर्येऽहं िनतान्तम् ॥ ११ स्वािमये शरणं अय्यप्पा

शबिरिगिर कलापं शास्त्रवध्वान्त दीपं


शिमत सुजन तापं शािन्तहार्नैदर्ुरापम् ।
करधृत सुमचापं कारणोपात्तरूपं
कचकिलत कलापं कामये पुष्कलाभम् ॥ १२ स्वािमये शरणं अय्यप्पा

शबिरिगिर िनकेतं शंकरोपेन्द्रपोतं


शकिलत िदितजातं शत्रुजीमूतपादम् ।
पदनतपुरुहूतं पािलताशेषभूतं
भवजलिनिधपोतं भावये िनत्यभूतम् ॥ १३ स्वािमये शरणं अय्यप्पा

शबिरिवहृितलोकं श्यामलोद्दारचेलं
शतमख िरपुकालं सवर् वैकुण्ठबालम् ।
नतजन सुरजालं नािकलोकानुकूलं
नवमयमिणमालं नौिम िनश्शेषमूलम् ॥ १४ स्वािमये शरणं अय्यप्पा

शबिरिगिर कुठीरं शत्रुसंघात घोरं


शठिगिर शतधारं शिष्पतेन्द्रािर शूरम् ।
हिर िगरीश कुमारं हािर केयूर हारं
नवजलद शरीरं नौिम िवश्वैकवीरम् ॥ १५ स्वािमये शरणं अय्यप्पा

सरिसज दलनेत्रं सारसाराित वक्त्रं


सजल जलधगात्रं सान्द्र कारुण्य पात्रम् ।
19 of 41
सहतनय कलत्रं साम्बगोिवन्द पुत्रं
सकल िवबुध िमत्रं सन्नमाम पिवत्रम् ॥ १६ स्वािमये शरणं अय्यप्पा

िश्रतानन्द िचन्तामिण श्रीिनवासं


सदा सिच्चदानन्द पूणर् प्रकाशम् ।
उदारं सदारं सुराधारमीशं
परंज्योित रूपं भजे भूतनाथम् ॥ १७ स्वािमये शरणं अय्यप्पा

िवभुं वेदवेदान्त वेद्यं विरष्ठं


िवभूितप्रदं िवश्रुतं ब्रह्मिनष्ठम् ।
िवभास्वत् प्रभाव प्रभं पुष्कलेष्टं
परंज्योित रूपं भजे भूतनाथम् ॥ १८ स्वािमये शरणं अय्यप्पा

पिरत्राण दक्षं परब्रह्म सूत्रं


स्फुरच्चारु गात्रं भवध्वान्त िमत्रम् ।
परं प्रेम पात्रं पिवत्रं िविचत्रं
परंज्योित रूपं भजे भूतनाथम् ॥ १९ स्वािमये शरणं अय्यप्पा

परेशं प्रभुं पूणर् कारुण्य रूपं


िगरीशािद पीठोज्ज्वलच्चारु दीपम् ।
सुरश
े ािद संसेिवतं सुप्रतापं
परंज्योित रूपं भजे भूतनाथम् ॥ २० स्वािमये शरणं अय्यप्पा

गुरुं पूणर् लावण्य पादािद केशं


गरीयं महत्कोिट सूयर् प्रकाशम् ।
कराम्भोरु हन्यस्तवेत्रं सुरश
े ं
परंज्योित रूपं भजे भूतनाथम् ॥ २१ स्वािमये शरणं अय्यप्पा

हरीशान संयुक्त शक्त्यैक वीरं


िकरातावतारं कृपापांग पूरम् ।
िकरीटावतंसोज्जवलत् िपञ्छभारं
परंज्योित रूपं भजे भूतनाथम् ॥ २२ स्वािमये शरणं अय्यप्पा

महायोगपीठोज्वलन्तं महान्तं
महावाक्य सारोपदेशं सुशान्तम् ।
20 of 41
महिषर् प्रहषर् प्रदं ज्ञानकान्तं
परंज्योित रूपं भजे भूतनाथम् ॥ २३ स्वािमये शरणं अय्यप्पा

महारण्य मनमानसान्तर्-िनवासान्
अहंकार दुवार्र िहं स्रान् मृगादीन् ।
िनहन्तं िकरातावतारं रन्तं
परंज्योित रूपं भजे भूतनाथम् ॥ २४ स्वािमये शरणं अय्यप्पा

पृिथव्यािद भूत प्रपञ्चान्तरस्थं


पृथग्भूत चैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणं प्रिसद्धं
परंज्योित रूपं भजे भूतनाथम् ॥ २५ स्वािमये शरणं अय्यप्पा

जगज्जीवनं पावनं भावनीयं


जगद्-व्यापकं दीपकं मोहनीयम् ।
सुखाधार-माधीभूतं तुरीयं
परंज्योित रूपं भजे भूतनाथम् ॥ २६ स्वािमये शरणं अय्यप्पा

इहाऽमुत्र सत्सौख्य सम्पिन्नदानं


महद्योिन-मव्याहृतात्मािभधानम् ।
अहः पुण्डरीकाननं दीप्यमानं
परंज्योित रूपं भजे भूतनाथम् ॥ २७ स्वािमये शरणं अय्यप्पा

ित्रकालिस्थतं सुिस्थतं ज्ञानसंस्थं


ित्रधामत् ित्रमूत्यार्त्मकं ब्रह्म संस्थम् ।
त्रयीमूितर् -माितर् िच्छदं शिक्त्तयुक्त्तं
परंज्योित रूपं भजे भूतनाथम् ॥ २८ स्वािमये शरणं अय्यप्पा

इडां िपं गलां सत्सुषुम्नां िवशन्तं


स्फुटं ब्रह्मरन्ध्र-स्वतन्त्रं सशान्तम् ।
दढं िनत्य िनवार्ण-मुद्भासयन्तं
परंज्योित रूपं भजे भूतनाथम् ॥ २९ स्वािमये शरणं अय्यप्पा

अणुब्रह्म पयर्न्त जीवैक्य िबम्बं


गुणाकार-मत्यन्त भक्त्तानुकम्पम् ।
21 of 41
अनघर्ं शुभोदकर्-मात्मावलम्बं
परंज्योित रूपं भजे भूतनाथम् ॥ ३० स्वािमये शरणं अय्यप्पा

अिखल भुवनदीपं भक्त िचताभ्-जसूरं


सुरगण पिरसेव्यं तत्त्वमस्तािद लक्ष्यम् ।
हिरहरसुतमीशं तारकब्रह्मरूपं
शबिरिगिरिनवासं भावये भूतनाथम् ३१ स्वािमये शरणं अय्यप्पा

आशानुरूपफलदं चरणारिवन्दभाजां
अपार करुणाणर्व पूणर्चन्द्रम् ।
नाशाय सिवर् पदां अिपनौिम िनत्यं
ईशान केशव भुवं भुवनैक नाथम् ३२ स्वािमये शरणं अय्यप्पा

அ"ேய% ெத(n*m ெத(யாம.m ெசyத ஸகல 45றŋகைள:m


ெபா<t* k காt* ர @Akக ேவCDm ஸ tயமான ெபா%F
பGென@டாm ப"Il வாKm Lஹ(ஹரNத% ஆனnத Atத% ஐய%
ஐயpப sவாSேய ஶரணm ஐயpபா!

॥ पूणार् पुष्कलाम्बा समेत श्री हिरहरपुत्र स्वािमने नमः ॥

22 of 41
॥ हे स्वािमनाथात्तर् बन्धो
ெவ5Vேவl µXகFk4 - ஹரஹேராஹரா

हे स्वािमनाथात्तर्बन्धो - भस्मिलप्ताङ्ग गाङ्गेय कारुण्य िसन्धो


(हे स्वािमनाथात्तर्बन्धो) ॥
रुद्राक्ष धािरन् नमस्ते रौद्र रोगं हर त्वं पुरारेगुर्रो मे ।
राखेन्दु वक्त्रं भवन्तं माररूपं कुमारं भजे कामरूपम् ॥ (हे स्वािमनाथात्तर्बन्धो) ॥

मां पािह रोगादघोरात् मङ्गलापाङ्ग पादेन पङ्गात् स्वराणाम् ।


कालाच्च दुष्पाक कूलात् कालकालस्य सूVनुं भजेक्रान्त सूVनुम् ॥
(हे स्वािमनाथात्तर्बन्धो) ॥
ब्रह्मादयो यस्य िशष्याः ब्रह्मपुत्राः िगरोऽस्य सोपानभूताः ।
सैन्यं सुरश्चािप सवेर् सामवेदािदगेयं भजे काितर् केयम् ॥ (हे स्वािमनाथात्तर्बन्धो) ॥

काषाय संवीत गात्रं कामरोगािद संहािर िभक्षान्नपात्रम् ।


कारुण्य सम्पूणर् नेत्रं शिक्त्तहस्तं पिवत्रं भजे शम्भु पुत्रम् ॥(हे स्वािमनाथात्तर्बन्धो)॥

श्रीस्वािम शैले वसन्तं साधु-सङ्गस्य रोगान् सदा संहरन्तम् ।


ओङ्कार तत्त्वं वदन्तं शम्भुकणेर् हसन्तं भजेऽहं िशशुं तम् ॥(हे स्वािमनाथात्तर्बन्धो)

ெவ5Vேவl µXகFk4 - ஹரஹேராஹரா


॥ वल्ली-देवसेना समेत श्री सुब्रह्मण्य स्वािमने नमः ॥

23 of 41
॥ श्री सुब्रह्मण्य भुजङ्ग स्तोत्रम् ॥
सदाबालरूपाऽिप िवघ्नािद्र हन्त्री महादिन्तवक्त्राऽिप पञ्चास्य मान्या ।
िवधीन्द्रािद मृग्या गणेशािभधा मे िवदत्तां िश्रयं कािप कल्याणमूित्तर्ः ॥ १

न जानािम शब्दं न जानािम चाथर्ं न जानािम पद्यं न जानािम गद्यं ।


िचदेका षढास्या हिद द्योतते मे मुखािन्नस्सरन्ते िगरश्चािप िचत्रम् ॥ २

मयूरािधरूढं महावाक्यगूढं मनोहािर देहं महिच्चत्तगेहम् ।


महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥ ३

यदा सिन्नधानं गता मानवा मे भवाम्बोिधपारं गतास्ते तदैव ।


इित व्यञ्जयन् िसन्धुतीरे य आस्ते तमीढे पिवत्रं पराशिक्त्तपुत्रम् ॥ ४

यथाब्धेस्तरङ्गाः लयं यािन्त तुङ्गाः तथैवापदः सिन्नधौ सेवतां मे ।


इतीवोिमर् र पङक्त्तीनृर्णां दशर्यन्तं सदा भावये हृत्सरोजे गुहं तम् ॥ ५

िगरौ मिन्नवासे नरा येऽिधरूढाः तदा पवर्ते राजते तेऽिधरूढाः ।


इतीव ब्रुवन् गन्धशैलािधरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ ६

महाम्बोिध तीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले ।


गुहायां वसन्तं स्वभासा लसन्तं जनाित्तर्ं हरन्तं श्रयामो गुहं तम् ॥ ७

लसत् स्वणर्गेहे नृणां कामदोहे सुमस्तोम सञ्छन्न मािणक्य मञ्चे ।


समुद्यत् सहस्राकर् तुल्य प्रकाशं सदा भावये काितर् केयं सुरश
े म् ॥ ८

रणद्धं सके मञ्जुलेऽत्यन्त शोणे मनोहािर लावण्य पीयूष पूणेर् ।


मनः षट्पदो मे भवक्लेश तप्तः सदा मोदतां स्कन्द ते पादपद्मे ॥ ९

सुवणार्भ िदव्याम्बरैर्-भासमानां क्वणत् िकङ्िकणी मेखला शोभमानाम् ।


लसद्धे मपट्टे न िवद्योतमानां किटं भावये स्कन्द ते दीप्यमानाम् ॥ १०

24 of 41
पुिलन्देश कन्या घनाभोगतुङ्ग स्तनािलङ्गनासक्त काश्मीर रागम् ।
नमस्याम्यहं तारकारे तवोरः स्वभक्तावने सवर्दा सानुरागम् ॥ ११

िवधौ क्लुप्तदण्डान् स्वलीला धृताण्डान् िनरस्तेभ शुण्डान् िद्वषत्कालदण्दान् ।


हतेन्द्रािरषण्डान् जगत्-त्राण शौण्डान् सदा ते प्रचण्डान् श्रये बाहुदण्डान् ॥ १२

सदा शारदाः षण्मृगाङ्का यिद स्युः समुद्यन्त एविस्थताश्चेत् समन्तात् ।


सदा पूणर्िबम्बाः कलङ्कैश्च हीनाः तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥ १३

स्फुरन् मन्दहासैः सहंसािन चञ्चत् कटाक्षावली भृङ्ग-सङ्घोज्जवलािन ।


सुधास्यिन्द िबम्बाधराणीशसूनो तवाऽऽलोकये षण्मुखाम्बोरुहािण ॥ १४

िवशालेक्षु कणार्न्त दीघेर्ष्वजस्रं दयास्यिन्दषु द्वादशस्वीक्षणेषु ।


मयीषत्कटाक्षः सकृत् पािततश्चेत् भवेत् ते दयाशील का नाम हािनः ॥ १५

सुताङ्गोद्भवो मेऽिस जीवेित षड् धा जपन् मन्त्रमीशो मुदा िजघ्रते यान् ।


जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः िकरीटोज्जवलेभ्यो नमो मस्तकेभ्यः ॥ १६

स्फुरद्रत्न केयूर हारािभराम-श्चलत् कुण्डल श्रीलसद्गण्डभागः ।


कटौ पीतवासाः करे चारुशिक्तः पुरस्तान् ममास्तां पुरारेस्तनूजः ॥ १७

इहाऽऽयािह वत्सेित हस्तान् प्रसायर्ऽऽ-ह्वयत्यादराच्छङ्करे मातुरङ्कात् ।


समुत्पत्य तातं श्रयन्तं कुमारं हरािश्र्लष्ठ गात्रं भजे बालमूित्तर्म् ॥ १८

कुमारेशसूनो गुह स्कन्द सेना-पते शिक्त्तपाणे मयूरािधरूढ ।


पुिलन्दात्मजाकान्त भक्त्ताित्तर् हािरन् प्रभो तारकारे सदा रक्ष मां त्वम् ॥ १९

प्रशान्तेिन्द्रये नष्ठ संज्ञे िवचेष्टे कफोद्गािरवक्त्रे भयात्किम्पगात्रे ।


प्रयाणोन्मुखे मय्यनाथे तदानीं द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ २०

कृतान्तस्य दू तेषु चण्डेषु कोपात् दहिच्छिन्ध िभन्धीित मां तजर्यत्सु ।


मयूरं समारुह्य मा भैिरित त्वं पुरः शिक्तपािणमर्माऽऽयािह शीघ्रम् २१

25 of 41
प्रणम्यासकृत् पादयोस्ते पितत्वा प्रसाद्य प्रभो प्राथर्येऽनेक वारम् ।
न वक्तुं क्षमोऽहं तदानीं कृताब्धे न कायार्न्तकाले मनागप्युपेक्षा ॥ २२

सहस्राण्डभोक्ता त्वया शूरनामा हतस्तारक िसम्हवक्त्रािद दैत्यः ।


ममान्तहृर्िदस्थं मनक्लेशमेकं न हंिस प्रभो िकं करोिम क्व यािम ॥ २३

अहं सवर्दा दुःखभारावसन्नो भवान् दीनबन्धुस्त्वदन्यं न याचे ।


भवद्भिक्तरोधं मनः क्लृप्तबाधं ममािधं द्रुतं नाशयोमासुत त्वम् ॥ २४

अपस्मारः कुष्टक्षयाशर्ः प्रमेह-ज्वरोन्मादगुल्मािद रोगा महान्तः ।


िपशाचाश्च सवेर् भवत् पत्रभूितं िवलोक्य क्षणात् तारकारे द्रवन्ते ॥ २५

दृिश स्कन्दमूितर् ः श्रुतौ स्कन्दकीितर् ः मुखे मे पिवत्रं सदा तच्चिरत्रम् ।


करे तस्य कृत्यं वपुस्तस्य भृत्यं गुहे सन्तु लीना ममाऽशेष भावाः ॥ २६

मुनीनामुताहो नृणां भिक्तभाजां अभीष्टप्रदाः सिन्त सवर्त्र देवाः ।


नृणामन्त्यजानामिप स्वाथर्दाने गुहाद्देवमन्यं न जाने न जाने ॥ २७

कलत्रं सुता बन्धुवगर्ः पशुवार् नरो वाऽथ नारी गृहे ये मदीयाः ।


यजन्तो नमन्तः स्तुवन्तो भवन्तं स्मरन्तश्च ते सन्तु सवेर् कुमार ॥ २८

मृगाः पिक्षणो दंशका ये च दुष्टाः तथा व्याधयो बाधको ये मदङ्गे ।


भवच्छिक्त तीक्ष्णा ग्रिभन्नाः सुदूरे िवनश्यन्तु ते चूिणर् त क्रौञ्चशैल ॥ २९

जिनत्री िपता च स्वपुत्रापराधं सहेते न िकं देवसेनािधनाथ ।


अहं चाितबालो भवान् लोकतातः क्षमस्वापराधं समस्तं महेश ॥ ३०

नमः केिकने शक्तये चािप तुभ्यं नमश्छाग तुभ्यं नमः कुक्कु टाय ।
नमः िसन्धवे िसन्धुदेशाय तुभ्यं पुनः स्कन्दमूतेर् नमस्ते नमोऽस्तु ॥ ३१

जयानन्द भूमन् जयापार धामन् जयामोघकीतेर् जयानन्द मूतेर् ।


जयानन्द िसन्धो जयाशेषबन्धो जय त्वं सदा मुिक्तदानेशसूनो ॥ ३२

26 of 41
भुजङ्गाख्यवृत्तेन क्लृप्तं स्तवं यः पठे द्भिक्तयुक्तो गुहं संप्रणम्य ।
स पुत्रान् कलत्रं धनं दीघर्मायुः लभेत् स्कन्द-सायुज्य-मन्ते नरः सः ॥ ३३

ெவ5Vேவl µXகFk4 - ஹரஹேராஹரா


॥ वल्ली-देवसेना समेत श्री सुब्रह्मण्य स्वािमने नमः ॥

॥ श्री नृिसं हाष्टकम् ॥


श्रीमदकलङ्क पिरपूणर् शिशकोिट
श्रीधर मनोहर शटापटल कान्त ।
पालय कृपालय भवाम्बुिध िनमग्नं
दैत्यवरकाल नरिसं ह नरिसं ह ॥ १

पादकमलावनत पातिक जनानां


पातक दवानल पतित्रवरकेतो ।
भावन परायण भवाित्तर् हरया मां
पािह कृपयैव नरिसं ह नरिसं ह ॥ २

तुङ्ग नख पङ्िक्त दिलतासुर वरासृक्


पङ्क नव कुङ्कुम िवपङ्िकल महोरः ।
पिण्डत िनधान कमलालय नमस्ते
पङ्कज िनषण्ण नरिसं ह नरिसं ह ॥ ३

मौिलषु िवभूषण-िमवामरवराणां
योिग-हृदयेषु च िशररसु िनगमानाम् ।
राजदरिवन्द रुिचरं पदयुगं ते
देिह मम मूिध्नर् नरिसं ह नरिसं ह ॥ ४

27 of 41
वािरज िवलोचन मदिन्तम दशायां
क्लेश िववशीकृत समस्त करणायाम् ।
एिह रमया सह शरण्य िवहगानां
नाथ-मिधरुह्य नरिसं ह नरिसं ह ॥ ५

हाटक िकरीट वर हार वनमाला


तार-रशना मकर कुण्डल मणीन्द्रैः ।
भूिषत-मशेष िनलयं तव वपुर् मे
चेतिस चकास्तु नरिसं ह नरिसं ह ॥ ६

इन्दु रिव पावक िवलोचन रमायाः


मिन्दर महाभुज लसद्वर रथाङ्ग ।
सुन्दर िचराय रमतां त्विय मनो मे
निन्दत सुरश
े नरिसं ह नरिसं ह ॥ ७

माधव मुकुन्द मधुसूदन मुरारे


वामन नृिसं ह शरणं भव नतानाम् ।
कामद घृिणन् िनिखल कारण नयेयं
काल-ममरेश नरिसं ह नरिसं ह ॥ ८

अष्टकिमदं सकल पातक भयघ्नं


कामद-मशेष दुिरतामय िरपुघ्नम् ।
यः पठित सन्तत-मशेष िनलयं ते
गच्छित पदं स नरिसं ह नरिसं ह ॥ ९

ॐ वज्रनखाय िवद्महे तीक्ष्ण दग्ग्ष्ट्राय धीमिह । तन्नो नरिसं हः प्रचोदयात् ॥


ॐ सुदशर्नाय िवद्महे महाज्वालाय धीमिह । तन्नश्चक्रः प्रचोदयात् ॥

28 of 41
॥ सप्तिषर् रामायणम् ॥
बालकाण्डः कश्यपः
जातः श्रीरघुनायको दशरथात् मुन्याश्रयस्त्ताटकां
हत्वा रिक्षतः कौिशक क्रतुवरः कृत्वाप्यहल्यां शुभाम्।
भङ्क्त्वा रुद्र शरासनं जनकजां पाणौगृहीत्त्वा ततो
िजत्वाद्धार्ध्विन भागर्वं पुनरगात् सीता समेतः पुरीम् ॥ १

अयोध्या काण्डः अित्रः


दास्या मन्थरया दया रिहतया दुभेर्िदता कैकयी
श्रीरामः प्रथमािभषेक समये माताप्यया चद्वरौ ।
भतार्रं भरतः प्रशस्तु धरणीं रामो वनं गच्छता-
िदत्याकण्यर् स चोत्तरं न िह ददौ दुःखेन मूछार्ं गतः ॥ २

आरण्यकाण्डः भरद्वाजः
श्रीरामः िपतृशासनाद् वनमगाद् सौिमित्र सीतािन्वतो
गंगां प्राप्य जटां िनबध्य सगुहः सिच्चत्रकूटे वसन् ।
कृत्वा तत्र िपतृिक्रयां सभरतो दत्वा⑀भयं दण्डके
प्राप्यागस्त्य मुनीश्वरं तदुिदतं धृत्वा धनुश्चाक्षयम् ॥ ३

िकिष्कन्दा काण्डः िवश्वािमत्रः


गत्वा पञ्चवटीं अगस्त्य वचनात् दत्वा⑀भयं मौिननां
िछत्वा शूपर्णखास्य कणर्युगलं त्रातुं समस्तान् मुनीन्
हत्वा तं च खरं सुवणर्हिरणं िभत्वा तथा वािलनं
तारारत्नमवैिर राज्यमकरोत् सवर्ं च सुग्रीवशात् ॥ ४
29 of 41
सुन्दर काण्डः गौतमः
दू तो दाशरथेः सलीलमुदिधं तीत्त्वार् हनूमान् महान्
दृष्ट्वा⑀शोकवने िस्थतां जनकजां दत्वांगुलेमुर्िद्रकाम् ।
अक्षादी-नसुरािन्नहत्य महतीं लङ्कां च दग्ध्वा पुनः
श्रीरामं च समेत्य देव जननीं दृष्टा मयेत्यब्रवीत् ॥ ५

युद्ध काण्डः जमदिग्नः


रामो बद्ध पयोिनिधः किपवरैर्-वीरैर्-नलाद्यैवृर्तो
लङ्कां प्राप्य सकुम्भकणर्दनुजं हत्वा रणे रावणम् ।
सत्यान्यस्य िवभीषणं पुनरसौ सीतापितः पुष्पका-
रूढः सन् पुरमागतः सभरतः िसं हासनस्थौ बभौ ॥ ६

उत्तर काण्डः विसष्ठः


श्रीरामो हयमेधमुख्य मखकृत् सम्यक् प्रजाः पालयन्
कृत्त्वा राज्य-मथानुजैश्च सुिचरं भूिरः स्वधमार्िन्वतौ ।
पुत्रौ भ्रातृ सुतािन्वतो कुशलवौ संस्थाप्य भूमण्डले
सो⑀योध्या पुरवािसिभश्च सरयू स्नातः प्रपेदे िदवम् ॥ ७

फलश्रुितः सवेर् ऋषयः


श्रीरामस्य कथा सुधा⑀ितमधुरान् श्लोकािनमानुत्तमान्
ये शृण्विन्त पठिन्त च प्रितिदनं ते⑀घौघिवध्वंिसनः ।
श्रीमन्तो बहुपुत्रपौत्रसिहताः भुक्त्त्वेव भोगांिश्चरं
भोगान्ते तु सदािचर् तं सुरगणैः िवष्णोलर्भन्ते पदम् ॥ ८

30 of 41
॥ उमा महेश्वर स्तोत्रम्॥

नमः िशवाभ्यां नव यौवनाभ्यां परस्परािश्लष्ट वपुधर्राभ्याम् ।

नगेन्द्रकन्या वृषकेतनाभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ १

नमः िशवाभ्यां सरसोत्सवाभ्यां नमस्कृताऽभीष्ट वरप्रदाभ्याम् ।

नारायणेनािचर् त पादुकाभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ २

नमः िशवाभ्यां वृषवाहनाभ्यां िविरिञ्च-िवष्णु-इन्द्र सुपूिजताभ्याम् ।

िवभूितपाटीर िवलेपनाभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ ३

नमः िशवाभ्यां जगदीश्वराभ्यां जगत्पितभ्यां जय िवग्रहाभ्याम् ।

जम्भािरमुख्यै-रिभविन्दताभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ ४

नमः िशवाभ्यां परमौषधाभ्यां पञ्चाक्षरी पञ्चरिञ्जताभ्याम् ।

प्रपञ्च सृिष्ट िस्थित संहृताभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ ५

नमः िशवाभ्यां अित सुन्दराभ्यां अत्यन्त आसक्त्त हृदम्बुजाभ्याम् ।

अशेष लोकैक िहतंकराभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ ६

नमः िशवाभ्यां किलनाशनाभ्यां कंकाल कल्याण वपुधर्राभ्याम् ।

कैलास शैल िस्थत देवताभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ ७

31 of 41
नमः िशवाभ्यां अशुभापहाभ्यां अशेष लोकैक िवशेिषताभ्याम् ।

अकुिण्ठताभ्यां स्मृित सम्भृताभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ ८

नमः िशवाभ्यां रथवाहनाभ्यां रवीन्दु-वैश्वानर लोचनाभ्याम् ।

राका-शशांकाभ मुखाम्बुजाभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ ९

नमः िशवाभ्यां जिटलन्धराभ्यां जरामृितभ्यां च िवविजर् ताभ्याम् ।

जनादर्नाब्जोद्भव पूिजताभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ १०

नमः िशवाभ्यां िवषमेक्षणाभ्यां िबल्वच्छदा मिल्लकदामभृद्भ्याम् ।

शोभावती शान्तवतीश्वराभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ ११

नमः िशवाभ्यां पशुपालकाभ्यां जगत्रयीरक्षण बद्धहृद्भ्याम् ।

समस्त देवासुर पूिजताभ्यां नमो नमः शंकर पावर्तीभ्याम् ॥ १२

स्तोत्रं ित्रसन्ध्यं िशवपावर्तीभ्यां भक्त्त्या पठे द्-द्वादशकं नरो यः ।

स सवर् सौभाग्य फलािन भुंक्त्ते शतायुरान्ते िशवलोकमेित ॥ १३

32 of 41
॥ महालक्ष्म्यष्टकम् ॥

इन्द्र उवाच ।

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूिजते ।

शंख-चक्र-गदा-हस्ते महालक्ष्मी नमोऽस्तु ते ॥ 1

नमस्ते गरुडारूढे कोलासुर भयंकरी ।

सवर् पाप हरे देवी महालक्ष्मी नमोऽस्तु ते ॥ 2

सवर्ज्ञे सवर्वरदे सवर्दुष्ट भयंकरी ।

सवर् दुःखहरे देवी महालक्ष्मी नमोऽस्तु ते ॥ 3

िसिद्ध-बुिद्धप्रदे देवी भुिक्त्त-मुिक्त्त प्रदाियनी ।

मन्त्रपूते सदा देवी महालक्ष्मी नमोऽस्तु ते ॥ 4

आद्यन्त-रिहते देवी आिदशिक्त्त महेश्वरी ।

योगज्ञे योगसम्भूते महालक्ष्मी नमोऽस्तु ते ॥ 5

स्थूल-सूक्ष्म महारौद्रे महाशिक्त्त महोदरे ।

महापाप हरे देवी महालक्ष्मी नमोऽस्तु ते ॥ 6

पद्मासनिस्थते देवी परब्रह्म स्वरूिपणी ।

परमेशी जगन्मातः महालक्ष्मी नमोऽस्तु ते ॥ 7

33 of 41
श्वेताम्बरधरे देवी नानालंकार भूिषते ।

जगत्-िस्थते जगन्मातः महालक्ष्मी नमोऽस्तु ते ॥ 8

फलश्रुितः ।

एककाले पठे िन्नत्यं महापाप िवनाशनम् ।

िद्वकालं यः पठे िन्नत्यं धन धान्य समिन्वतः ॥ 9

ित्रकालं यः पठे िन्नत्यं महाशत्रु िवनाशनम् ।

महालक्ष्मीभर्वेिन्नत्यं प्रसन्ना वरदा शुभा ॥ 10

॥ महालक्ष्म्यष्टोत्तरशत नामस्तोत्रम्॥

देव्युवाच ।

देव देव महादेव ित्रकालज्ञ महेश्वर ।

करुणाकर देवेश भक्त्तानुग्रह-कारक ।

अष्टोत्तरशतं लक्ष्म्याः श्रोतुिमच्छािम तत्त्वतः ॥ 1

ईश्वर उवाच ।

देिव साधु महाभागे महाभाग्य प्रदायकम् ।

सवैर्श्वयर्करं पुण्यं सवर्पाप प्रणाशनम् ॥ 2

सवर् दािरद्र्य शमनं श्रवणात् भुिक्त्तमुिक्त्तदम् ।

राजवश्यकरं िदव्यं गुह्यात् गुह्यतमं परम् ॥ 3

34 of 41
दुलर्भं सवर् देवानां चतुः षिष्टकलास्पदम् ।

पद्मादीनां वरान्तानां िवधीनां िनत्यदायकम् ॥ 4

समस्त देव संसेव्यं अिणमाद्यष्ट िसिद्धदम् ।

िकमत्र बहुनोक्त्तेन देवी प्रत्यक्षदायकम् ॥ 5

तव प्रीत्याद्य वक्ष्यािम समािहतमनाः श्रुणु ।

अष्टोत्तर शतस्यास्य महालक्ष्मीस्तु देवता ॥ 6

क्लीम् बीजिमत्युक्त्तं शिक्त्तस्तु भुवनेश्वरी ।

अंगन्यास - करन्यास स इत्यािद प्रकीितर् तः ॥ 7

ध्यानम् ।

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदाम्

हस्ताभ्यां अभयप्रदां मिणगणैर्-नानािवधैर्-भूिषताम् ।

भक्त्ताभीष्टफलप्रदां हिरहरब्रह्मािदिभः सेिवताम्

पाश्वेर् पंकज-शंख-पद्मिनिधिभयुर्क्त्तां सदा शिक्त्तिभः ॥ 8

सरिसजिनलये सरोजहस्ते धवलतरांशुक गन्धमाल्य शोभे

भगवित हिरवल्लभे मनोज्ञे ित्रभुवनभूितकिर प्रसीद मह्यम् ॥ 9

प्रकृितं िवकृितं िवद्यां सवर्भूतिहतप्रदाम् ।

श्रद्धां िवभूितं सुरिभं नमािम परमाित्मकाम् ॥ 10

वाचं पद्मालयां पद्मां शुिचं स्वाहां स्वधां सुधाम् ।

धन्यां िहरण्मयीं लक्षमीं िनत्यपुष्टां िवभावरीम् ॥ 11

अिदितं च िदितं दीप्तां वसुधां वसुधािरणीम् ।

नमािम कमलां कान्तां कामाक्षीं क्रोधसम्भवाम् ॥ 12

अनुग्रहप्रदां बुिद्धं अनघां हिरवल्लभाम् ।

अशोका-ममृतां दीप्तां लोकशोक िवनािशनीम् ॥ 13

35 of 41
नमािम धमर्िनलयां करुणां लोकमातरम् ।

पद्मिप्रयां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥ 14

पद्मोद्भवां पद्ममुखीं पद्मनाभ-िप्रयां रमाम् ।

पद्ममालाधरां देवीं पिद्मनीं पद्मगिन्धनीम् ॥ 15

पुण्यगन्धां सुप्रसन्नां प्रसादािभमुखीं प्रभाम् ।

नमािम चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥ 16

चतुभुर्जां चन्द्ररूपां इिन्दरां इन्दुशीतलाम् ।

आह्लादजननीं पुिष्टं िशवां िशवकरीं सतीम् ॥ 17

िवमलां िवश्वजननीं तुिष्टं दािरद्र्य नािशनीम् ।

प्रीित पुष्किरणीं शान्तां शुक्लमाल्याम्बरां िश्रयम् ॥ 18

भास्करीं िबल्व िनलयां वरारोहां यशिस्वनीम् ।

वसुन्धरा-मुदारांगीं हिरणीं पेममािलनीम् ॥ 19

धनधान्यकरीं िसिद्धं सदा सौम्यां शुभप्रदाम् ।

नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥ 20

शुभां िहरण्यप्राकारां समुद्रतनयां जयाम् ।

नमािम मंगळां देवीं िवष्णुवक्षः स्थलिस्थताम् ॥ 21

िवष्णुपत्नीं प्रसन्नाक्षीं नारायण समािश्रताम् ।

दािरद्र्य ध्वंिसनीं देवीं सवोर्पद्रव हािरणीम् ॥ 22

नवदुगार्ं महाकालीं ब्रह्म-िवष्णु-िशवाित्मकाम् ।

ित्रकालज्ञान सम्पन्नां नमािम भुवनेश्वरीम् ॥ 23

लक्ष्मीं क्षीर-समुद्रराज तनयां श्रीरंगधामेश्वरीं

दासी भूत समस्त देव विनतां लोकैक दीपांकुराम् ।

श्रीमन्-मन्दकटाक्ष-लब्ध िवभव ब्रह्मेन्द्र गंगाधरां

त्वां त्रैलोक्य कुटु िम्बनीं सरिसजां वन्दे मुकुन्दिप्रयाम् ॥ 24

36 of 41
मातनर्मािम कमले कमलायताक्षी

श्रीिवष्णु हृत्कमल वािसिन िवश्वमातः ।

क्षीरोदजे कमल कोमल गभर् गौरी लक्ष्मी

प्रसीद सततं नमतां शरण्ये ॥ 25

ित्रकालं यो जपेिद्वद्वान् षण्मासं िविजतेिन्द्रयः ।

दािरद्र्य ध्वंसनं कृत्वा सवर्माप्नो-त्ययत्नतः ॥ 26

देवी नाम सहस्रेषु पुण्यमष्टोत्तरं शतम् ।

येन िश्रयमवाप्नोित कोिटजन्म दिरद्रतः ॥ 27

भृगुवारे शतं धीमान् पठे द्वत्सरमात्रकम् ।

अष्टैश्वयर्मवाप्नोित कुबेर इव भूतले ॥ 28

दािरद्र्य-मोचनं नाम स्तोत्रमम्बापरं शतम् ।

येन िश्रयमवाप्नोित कोिट जन्म दिरद्रतः ॥ 29

भुक्त्त्वा तु िवपुलान् भोगानस्याः सायुज्य-माप्नुयात् ।

प्रातः काले पठे िन्नत्यं सवर् दुःखोपशान्तये ।

पठं स्तु िचन्तयेद्देवीं सवार्भरण भूिषताम् ॥ 30

॥ श्रीपतंजिल महिषर् कृत श्री चरण-श्रृंग रिहत नटराज स्तोत्रम् ॥


The Charana-Shrunga rahitha Nataraja Stotram is written by the Sage Patanjali, the
incarnation of Adisesha and the author and compiler of Yoga sutra. As the origin of the
sloka goes, once when the Sage Pathanjali went to Kalias, to have darshan of Lord Siva, he
37 of 41
was stopped by Nandi. Feeling sad on account of this, Patanjali, with his mastery over
Sanskrit grammar, composed this Nataraja Stotram, in praise of the Chidambaram
Nataraja swami to tease Nandi, which has legs (Charana) and horns (Shringa). Patanjali
is considered as the incarnation of Adisesha, which does not have both these body parts.
So he composed this beautiful stotram, in lilting tone (तक -तिकट-तक), without any extended

syllable (deergham or shringam). In Sanskrit grammar, the unit used for deergham is
called charanam and shringam and this stotram does not contain both these units. Siva was
pleased and gave darshan to Patanjali and danced to the scintillating tune and rhythm of
the stotram.

सदंिचत-मुदंिचत-िनकुंिचत-पदंझल-झलंचिलत-मंजुकटकं
पतंजिल-दृगंजन-मनंजन-मचंचलपदं जनन-भंजनकरम् ।
कदम्बरुिच-मम्बर-वसं परममम्बुद कदम्बक-िवडम्बकगलं
िचदम्बुिधमिणं -बुधहृदम्बुजरिवं परिचदम्बरनटं हृिद भज ॥ १

हरं ित्रपुर-भंजन-मनन्तकृत-कंकण-मखण्ड दय-मन्तरिहतं


िविरं िच सुर-संहित-पुरन्दर-िविचिन्ततपदंवतरुणचन्द्र-मकुटम् ।
परं पद-िवखिण्डतयमं भिसत मिण्डत-तनुं मदन वंचन-परं
िचरन्तन-ममुं प्रणवसंिचत िनिधं परिचदम्बरनटं हृिद भज ॥ २

अनन्त-मिखलं जग-दभंग-गुणतुंग-ममतं धृतिवधुं सुरसिरत्


तरंग-िनकुरुम्ब-धृितलम्पट-जटं शमनडम्भ सुहरं भवहरम् ।
िशवं दश िदगन्तर-िवजृिम्भतकरं करलसन्मृग िशशुं पशुपितं
हरं शिश-धनंजय-पतंग नयनं परिचदम्बरनटं हृिद भज ॥ ३

अनन्त-नवरत्निवलसत्-कटक-िकंिकिण झलं झल-झलं झल-रवं


मुकुन्द-िविध-हस्त-गत-मद्दल-लय ध्विन-िधिमिद्धिमत-नतर्नपदम् ।
शकुन्तरथ-बिहर् रथ-निन्दमुख-भृंिगिरिटसंघ-िनकटं
सनन्द-सनक-प्रमुख-विन्दत-पदं परिचदम्बरनटं हृिद भज ॥ ४

अनन्तमहसं ित्रदशवन्द्य चरणं मुिनहृदन्तर-वसन्त-ममलं


कबन्ध-िवयिदन्द्विन-गन्धवह-विह्नमखबन्धु-रिवमंजु-वपुषम् ।

38 of 41
अनन्त िवभवं ित्रजगदन्त रमिणं ित्रनयनं ित्रपुरखण्डनपरं
सनन्दमुिन-विन्दतपदं सकरुणं परिचदम्बरनटं हृिद भज ॥ ५

अिचन्त्यमिळबृन्द-रुिचबन्धुरगळं -कुिरतकुन्द-िनकुरुम्ब-धवळं
मुकुन्द-सुरबृन्द-बलहन्तृ-कृत-वन्दनलसन्त-मिहकुण्डल-धरम् ।
अकम्प-मनुकिम्पतरितं सुजनमंगलिनिधं गजहरं पशुपितं
धनंजयनुतं प्रणतरंजनपरं परिचदम्बरनटं हृिद भज ॥ ६

परं सुरवरं पुरहरं पशुपितं जिनत-दिन्तमुख-षण्मुख-ममुं


मृडं कनक-िपं गलजटं सनक-पंकज-रिवं सुमनसं िहमरुिचम् ।
असंगमनसं जलिधजन्मगरलं कबलयन्त-मतुलं गुणिनिधं
सनन्तवरदं शिमत-िमन्दुवदनं परिचदम्बरनटं हृिद भज ॥ ७

अजं िक्षितरथं भुजंग-पुंगवगुणं कनक श्रृंिग धनुषं करलसत्


कुरंग पृथु-टंक-परशुं रुिचर कुंकुम रुिचं डमरुकं च दधतम् ।
मुकुन्द िविशखं नमदवन्ध्य फलदं िनगम बृन्द तुरगं िनरुपमं
सचिण्डकममुं झिटित संहृतपुरं परिचदम्बरनटं हृिद भज ॥ ८

अनंग-पिरपिन्थन-मजं िक्षित धुरन्धरमलं करुणयन्त-मिखलं


ज्वलन्त-मनलं दधत-मन्तकिरपुं सतत-िमन्द्रसुर-विन्दत पदम् ।
उदंच-दरिवन्दकुल-बन्धुशत-िबम्बरुिच-संहित -सुगिन्ध-वपुषं
पतंजिल-नुतं प्रणवपंजरशुकं परिचदम्बरनटं हृिद भज ॥ ९

इित स्तवममुं भुजग पुंगव कृतं प्रितिदनं पठित यः कृतमुखः


सदःप्रभु-पदिद्वतीय-दशर्नपदं सुलिलतं चरणश्रृंग रिहतम् ।
सरः प्रभव-सम्भव-हिरत्पित-हिरप्रमुख-िदव्यनुत-शंकरपदं
स गच्छित परं न तु जनुजर्लिनिधं परम दुःखजनकं दुिरतदम् ॥ १०

39 of 41
॥ श्री रंगनाथााष्टकम् ॥
(श्री शंकर भगवद्पाद िवरिचतम् )

आनन्दरूपे िनजबोधरूपे ब्रह्मस्वरूपे श्रुितमूितर् रूपे ।


शशांकरूपे रमणीयरूपे श्रीरंगरूपे रमतां मनो मे ॥ १

कावेिरतीरे करुणािवलोले मन्दारमूले धृतचारुकेले ।


दैत्यान्तकालेऽिखललोकलीले श्रीरंगलीले रमतां मनो मे ॥ २

लक्ष्मीिनवासे जगतां िनवासे हृद्पद्मवासे रिविबम्बवासे ।


कृपािनवासे गुणबृन्दवासे श्रीरंगवासे रमतां मनो मे ॥ ३

ब्रह्मािदवन्द्ये जगदेकवन्द्ये मुकुन्दवन्द्ये सुरनाथवन्द्ये ।


व्यासािदवन्द्ये सनकािदवन्द्ये श्रीरंगवन्द्ये रमतां मनो मे ॥ ४

ब्रह्मािधराजे गरु़डािधराजे वैकुण्ठराजे सुरराजराजे ।


त्रैलोक्यराजेऽिखललोकराजे श्रीरंगराजे रमतां मनो मे ॥ ५

अमोघमुद्रे पिरपूणर्िनद्रे श्रीयोगिनद्रे ससमुद्रिनद्रे ।


िश्रतैकभद्रे जगदेकिनद्रे श्रीरंगभद्रे रमतां मनो मे ॥ ६

सिचत्रशायी भुजगेन्द्रशायी नन्दांकशायी कमलांकशायी ।


क्षीरािब्धशायी वटपत्रशायी श्रीरंगशायी रमतां मनो मे ॥ ७

इदं िह रंगं त्यजतािमहांगं पुननर् चांगं यिद चांगमेित ।


पाणौ रथांगं चरणेऽम्बु गांगं याने िवहंगं शयने भुजंगम् ॥ ८

रंगनाथाष्टकं पुण्यं प्रतरुत्थाय यः पठे त् ।


सवार्न् कामानवाप्नोित रंिगसायुज्य-माप्नुयात् ॥ ९
40 of 41
॥श्री अच्युताष्टकम् ॥
अच्युतं केशवं राम नारायणं कृष्णदामोदरं वासुदेवं हिरम् ।
श्रीधरं माधवं गोिपकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं रािधकारािधतम् ।


इिन्दरामिन्दरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे ॥ २

िवष्णवे िजष्णवे शांिखने चिक्रणे रुिक्मणीरािगने जानकी जानये ।


वल्लवीवल्लभायािचर् तायात्मने कंसिवध्वंिसने वंिशने ते नमः ॥ ३

कृष्ण गोिवन्द हे राम नारायण श्रीपते वासुदेवािजत श्रीिनधे ।


अच्युतानन्द हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्श्रक ॥ ४

राक्षसक्षोिभतःसीतया शोिभतो दण्डकारण्य भू पुण्यता कारणः ।


लक्ष्मणेनािन्वतो वानरौः सेिवतो अगस्त्यसंपूिजतो राघवः पातु माम् ॥ ५

धेनुकािरष्टका िनष्टकृद्वे िषहा केिशहा कंसहृद्वं िशका वादकः ।


पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सवर्दा ॥ ६

िवद्यु-दुद्योतवत्त् प्रस्फुरद्वाससं प्रावृडम्भो दवत् प्रोल्लसिद्वग्रहम् ।


वन्यया मालया शोिभतोरःस्थलं लोिहतांिघ्रद्वयं वािरजाक्षं भजे ॥ ७

कुिञ्चतैः कुन्तलैभ्रार्जमानाननं रत्नमौिलं लसत्कु ण्डलं गण्डयोः ।


हारकेयूरकं कंकण प्रोज्ज्वलं िकंिकणीमञ्जुलं श्यामलं तं भजे ॥ ८

अच्युतस्याष्टकं यः पठे िदष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।


वृत्तत्ः सुन्दरं कतृर् िवश्वम्भरस्तस्य वश्यो हिरजार्यते सत्वरम् ॥ ९
41 of 41

You might also like