You are on page 1of 2

Page 1 of 2

+ VqlTF6l P +
Agraka Stotram

VF4 ~l VqlTF6l F4
asya r agrakastotrasya |
|4-9l|qB |9-
virpgirasa i |
V|P( 46l l4l 8-(-
agnirdevat | gyatr chanda |
l P9lt4 =9 |4|+4l -
bhaumaprtyartha jape viniyoga |

VqlT- H|l Ol |(6lql lB 6-
agraka aktidharo lohitgo dharsuta |
T Pll PqOl l Pl P(lTl4l +9(-+ {+
kumro magalo bhaumo mahkyo dhanaprada || 1||

H(6l |7T6l l T l +lH+-
ahart dikart rogakdroganana |
|4H t9l HT- TlP(l +6 T =-+ -+
vidyutprabho vraakara kmado dhanaht kuja || 2||
Page 2 of 2
BlPl+|94l 4Nl l46 HH-
smagnapriyo raktavastro raktyatekaa |
Ol |(6l 4H B4 TPl 44l T-+ (+
lohito raktavaraca sarvakarmvabodhaka || 3||

Pl~4l ( PT "7Ol (+l4T-
raktamlyadharo hemakual grahanyaka |
+lPl-4 6l|+ l PF4 4- 9 tB66 +-+ v+
nmnyetni bhaumasya ya pahetsatata nara || 4||

H 6F4 (l l 4 (l|D |4+74|6
a tasya ca daurbhgya dridrya ca vinayati |
+ 9lUl |6 |49 O |N4 4 P+l PlP + -+
dhana prpnoti vipula striya caiva manoramm || 5||

4 Hl l 6T 9 O6 +l B H4-
vaoddyotakara putra labhate ntra saaya |
4l 5 4 (|@ l PF4 PqO 49 !9T -+ \+
yo'rcayedahni bhaumasya magala bahupupakai || 6||

B4l +74|6 9l7l 6F4 (T 6l 4P + +
sarv nayati p ca tasya grahakt dhruvam || 7||

+ |6 ~lFT-(9 lH VqlTF6l B 9 HP +
|| iti rskandapure agrakastotra sampram ||

You might also like