You are on page 1of 8

VISHNU SAHASRANAMA STOTRAM 1

VISHNU SAHASRA NAMA STOTRAM


Prologue daivataM dEvataanaaM-cha..
Harii OM kO-dharmaH sarva dharmaaNaaM.. bhuutaanaaM yO-vyayaH pitaa || (15)
Shuklaam-baradharaM vishhNuM shashi- bhavataH paramO mataH |
varNaM chatur-bhujam | kin-japan-muchyatE jantur- yataH sarvaaNi bhuutaani
prasanna-vadanaM dhyaayEt sarva janma saMsaara-bandhanaat || (8) bhavan-tyaadi yugaa-gamE |
vighnOpa-shaantayE || (1) yasmiM-shcha praLayaM
shrii bhiishhma uvaacha - yaanti..punarEva yugakshayE || (16)
vyaasaM vasishhTha naptaaraM jagat-prabhuM dEva-dEva-manantaM
shakteH pautrama.kalmashham | purushhOttamam | tasya lOka pradhaanasya..
paraasharaatmajaM vandE stuvannaama-sahasrENa purushhaH jagannaathasya bhuu-patE |
shukataataM taponidhim || (2) satatOt-thitaH || (9) vishhNOr-naama sahasraM-mE
shRuNu-paapa bhaya-apaham || (17)
vyaasaaya vi shhNu-roopaaya tamEva chaarcha-yaannityaM
vyaasa roopaaya vishhNavE | bhaktyaa purushha-mavyayam | yaani naamaani gauNaani..
namO vai brahma-nidhayE dhyaayan stuvan namasyaM-shcha vikhyaataani mahaat-manaHa |
vaasishhThaaya namO-nnamaH || (3) yajamaanas-tamEva-cha || (10) RishhibhiH pari giitaani..
taani-vakshyaami bhuutayE || (18)
avikaaraaya shuddhaaya anaadi nidhanaM vishhNuM..sarva-lOka
nityaaya paramaatmanE | mahEshvaram | Rushhir-naamnaaM sahasrasya..
sadaika roopa-roopaaya lOkaadhyakshaM stuvan-nityaM sarva vEdavyaasO mahaamuniHi
vishhNavE sarva-jishhNavE || (4) duHkhaati-go bhavEt || (11) chhandO-nushhTup tathaa dEvO..
bhagavaan devakiisutaH || (19)
yasyas-smaraNa maatrENa brahmaNyaM sarva dharmaGYaM..
janma-saMsaara bandhanaat | lOkaanaaM kiirti-vardhanam | amRitaaM shoodbhavO biijaM
vimuchyatE namas-tasmai lOka-naathaM mahad-bhuutaM shaktir-dEvaki nandanaHa |
vishhNavE prabha-vishhNavE || (5) sarva-bhuuta bhavOd-bhavam || (12) trisaamaa hrudayaM tasya..
shaantyarthE viniyujyatE || (20)
OM namO vishhNavE prabha vishhNavE Eshha-mE sarva dharmaaNaaM..
shrii vaishampaayana uvaacha - dharmO-dhika-tamO mataHa | vishhNuM jishhNuM mahaavishhNuM
shrutvaa dharmaana shEshhENa yad-bhaktyaa puNDarii-kaakshaM prabha-vishhNuM mahEshvaram |
paavanaani-cha sarvashaH | stavai-rarchEn-naraH sadaa || (13) anEkaruupa daityaantaM.. namaami
yudhishhThiraH shaantanavaM punarE- purushhOttamam || (21)
vaabhya-bhaashhata || (6) paramaM yO mahat-tejaH
paramaM yO mahat-tapaHa | asya-shrii vishhNOr-divya
yudhishhtira uvaacha - paramaM yO mahad-brahma sahasra-naama-stotra mahaa-mantrasya |
kimEkaM daivataM lOkE paramaM yaH paraayaNam || (14)
kiM vaapyEkaM paraayaNam | shrii vEda-vyaasO bhagavaan RushhiHi |
stuvantaH kaM kamarchantaH pavitraaNaaM pavitraM yO anushhThup chhandaHa |
praapnuyur-maanavaaH shubham || (7) maNgaLaanaaM-cha maNgaLam |

TRIANGLE AREA TELUGU ASSOCIATION (TATA) 2004 SV


VISHNU SAHASRANAMA STOTRAM 2

shrii mahaa-vishhnuH paramaatmaa vishvaa-dhaaraM gagana-sadRushaM puutaatmaa paramaatmaa cha


shriiman-naaraayaNO dEvataa | mEghavarNaM shubhaaNgam | muktaanaaM paramaa gatiHi |
amrutaaM shuudbhavO bhaanu-riti biijam | avyayaH purushaH saakshee
dEvakii nandanaH srashhTEti shaktiHi | lakshmii-kaantaM kamala-nayanaM kshetrajnOkshara Eva cha || (2)
udbhavaH kshObhaNO dEva iti paramO- yogibhir-dhyaana gamyaM
mantraHa | vandE vishhNuM bhava-bhaya-haraM yogO yOga-vidaaM nEtaa
shaNkha bhRin-nandakii chakriiti kiilakam | sarva-lOkaika-naatham || pradhaana purushEshvaraH |
shaarNga dhanvaa gadaa-dhara ityastraM | naarasimha-vapuH shriimaan
rathaaNga paaNi-rakshObhya iti nEtraM | mEgha shyaamam piitha kaushEya-vaasam kEshavaH purushottamaH || (3)
trisaamaa saamagaH saamEti kavacham | srivat-saangam kausthubhOdh-
aanandaM para-brahmEti yoniHi | bhaasithaangam | sarvaH sharvaH shivaH sthaaNur-
RituH-sudarshanaH kaala iti dig-bandhaHa | bhootaadir-nidhi-ravyayaH |
shrii vishva-ruupa iti dhyaanam | puNyOpEtham pundarii-kaayathaksham saMbhavO bhaavanO bhartaa
shrii mahaa-vishhNu priityarthE sahasra- vandE vishnum sarva-lOkaika-naatham || prabhavaH prabhu-riishvaraH || (4)
naama-japE viniyOgaHa ||
sa-shankha-chakram sa-kiriita-kunDalam svayaMbhooH shambhur aadityaH
(dhyaanam) sa-peetha-vastram sarasee-ruhEkshaNam | pushhkaraaksho mahaasvanaH |
anaadi-nidhanO dhaataa
kshiirO-dhan-vat-pradEshE shuchi-maNi- sa-haara vakshah-sthala kausthubhasrayam vidhaataa dhaatur-uttamaH || (5)
vilasat-saikatE maukti-kaanaam namaami vishNum shirsaa-chaturbhujam ||
maalaa kLuptaa-sanasthaH sphaTika-maNi- apramEyO hRishiikeshaH
nibhair-mauktikair-maNDitaaNgaHa | chaayaa-yaam paari-jaathasya padmanaabhO-mara-prabhuH |
hEma-simhaasa-nOpari vishva karmaa manus-tvashhTaa
shubhrai-rabhrai-radabhrai-rupari-virachitair aasiina-mambuda-shyaama-maayathaksha- sthavishhThaH sthaviro dhruvaH || (6)
mukta piiyuushha varshhaiH malankritham |
aanandii naH puniiyaadari naLina gadaa agraahyaH shaashvatO kRishhNO
shaNkha paaNir-mukundaHa || chandrananam chatur-baahum lOhitaakshaH pratardanaH |
srivat-sangita vakshasam prabhootas-trika kub-dhaama
bhooH paadau yasya naabhir-viyadasura rukminii satya-bhaamaa-bhyaam sahitam pavitraM maNgalaM param || (7)
nilaschandra sooryau cha nEtrE krishna-maasrayE ||
karNaa-vaashaaH shirO-dyaur-mukhamapi iishaanaH praaNadaH praaNO
dahanO yasya vaastEya-mabdhiHi | The Chant jyeshhThaH shreshhThaH prajaapatiHi |
hiraNya-garbho bhuu-garbho
antaHsthaM yasya vishvaM sura-nara-khaga AUM namo bhagavate vaasudEvaaya | maadhavo madhusuudanaH || (8)
gObhOgi gandharva daityaiHi
chitraM raM ramyatE taM tribhuvana OM vishvaM vishhNur-vashhaTkaarO iishvaro vikramii dhanvii
vapushhaM vishhNu miishaM namaami || bhoota-bhavya-bhavat-prabhuH | medhaavii vikramaH kramaH |
bhoota-kRit bhoota-bhRid-bhaavo anuttamO duraadharshhaH
shaantaakaaraM bhujaga-shayanaM bhootaatmaa bhoota-bhaavanaH || (1)kRitaGYaH kRitir-aatmavaan || (9)
padma-naabhaM surEshaM

TRIANGLE AREA TELUGU ASSOCIATION (TATA) 2004 SV


VISHNU SAHASRANAMA STOTRAM 3

sureshaH sharaNaM sharma vedyo vaidyaH sadaayogee suprasaadaH prasannaatmaa


vishva-retaaH prajaa-bhavaH | veerahaa maadhavo madhuH | vishva-dhRig-vishvabhug-vibhuH |
ahaH samvatsaro vyaalaH ati-indriyo mahaamaayo satkartaa satkRitaH saadhur
pratyayaH sarvadarshanaH || (10) mahotsaaho mahaabalaH || (18) jahnur-naaraayaNo naraH || (26)

ajaH sarveshvaraH siddhaH mahaabuddhir-mahaa-veeryo asankhyeyo-aprameyaatmaa


siddhiH sarvaadir achyutaH | mahaa-shaktir mahaa-dyutiH | vishishhTaH shishhTa-kRit-shhuchiH |
vRishhaakapir ameyaatmaa anirdeshya-vapuH shriimaan siddhaarthaH siddhasankalpaH
sarva-yoga-viniHssRitaH || (11) ameyaatmaa mahaadri-dhRik || (19) siddhidaH siddhisaadhanaH || (27)

vasur-vasumanaaH satyaH maheshhvaaso mahiibhartaa vRishhaahee vRishhabho vishhNur-


samaatmaa saMmitaH samaH | shreenivaasaH sataaM gatiH | vRishhaparvaa vRishhodaraH |
amoghaH puNDareekaaksho aniruddhaH suraanando vardhano vardhamaanashcha
vRishhakarmaa vRishhaakRitiH || (12) govindo govidaaM-patiH || (20) viviktaH shruti-saagaraH || (28)

rudro bahu-shiraa babhrur mareechir-damano hamsaH subhujo durdharo vaagmii


vishvayoniH-shuchi-shravaaH | suparNo bhujagottamaH | mahendro vasudo vasuH |
amRitaH shaashvataH-sthaaNur- hiraNyanaabhaH sutapaaH naika-ruupo bRihad-ruupaH
varaaroho mahaatapaaH || (13) padmanaabhaH prajaapatiH || (21) shipivishhTaH prakaashanaH || (29)

sarvagaH sarvavid-bhaanuhr- amRityuH sarva-dRik simhaH ojas-tejo-dyutidharaH


vishhvak-seno janaardanaH | san-dhaataa sandhimaan sthiraH | prakaasha-atmaa prataapanaH |
vedo vedavid-avyaNgo ajo durmarshhaNaH shaastaa RiddaH spashhTaaksharo mantrash-
vedaaNgo vedavit kaviH || (14) vishrutaatmaa suraariHaa || (22) chandraanshur-bhaaskara-dyutiH || (30)

lOkaadhyakshaH suraadhyakshO guruH-gurutamo dhaamaH amRitaaMshuudbhavo bhaanuH


dharmaadhyakshaH kRitaa-kRitaH | satyaH-satya-paraakramaH | shashabinduH sureshvaraH |
chaturaatmaa chaturvyuuhas- nimishho-a-nimishhaH sragvee aushhadhaM jagataH setuH
chatur-damshTrash-chatur-bhujaH || (15) vaachaspatir-udaara-dheeH || (23) satya-dharma-paraakramaH || (31)

bhraajishhNur-bhojanaM bhoktaa agraNeer-graamaNiiH shriimaan bhoota-bhavya-bhavan-naathaH


sahishhNur-jagadaadijaH | nyaayo netaa samiiraNaH | pavanaH paavano-analaH |
anagho vijayo jetaa sahasra-muurdhaa vishvaatmaa kaamahaa kaamakRit-kaantaH
vishvayoniH punarvasuH || (16) sahasraakshaH sahasrapaat || (24) kaamaH kaamapradaH prabhuH || (32)

upendro vaamanaH praamshur- aavartano nivRittaatmaa yugaadi-kRit Yugaavarto


amoghaH shuchir-oorjitaH | samvRitaH saM-pramardanaH | naikamaayo mahaashanaH |
ateendraH samgrahaH sargo ahaH ssamvartako vanhir adRishyo vyaktaruupashcha
dhRitaatmaa niyamo yamaH || (17) anilo dharaNiidharaH || (25) sahasrajid anandajit || (33)

TRIANGLE AREA TELUGU ASSOCIATION (TATA) 2004 SV


VISHNU SAHASRANAMA STOTRAM 4

ishhTo vishishhTaH shishhTeshhTaH vyavasaayo vyavasthaanaH svaapanaH svavasho vyaapee


shikhaNDii nahushho vRishhaH | samsthaanaH sthaanado-dhruvaH | naikaatmaa naikakarmakRit |
krodhahaa krodhakRit kartaa pararrdviH paramaspashTah-tushhTaH vatsaro vatsalo vatsee
vishvabaahur mahiidharaH || (34) pushhTaH shubhekshaNaH || (42) ratnagarbho dhaneshvaraH || (50)

achyutaH prathitaH praaNaH raamo viraamo virajo dharmagub dharmakRid dharmii


praaNado vaasavaanujaH | maargo neyo nayo-anayaH | sadasatkshara aksharam |
apaam nidhiradhishhTaanam veeraH shaktimataaM shreshhTaH aviGYaataa sahastraaMshur
apramattaH pratishhThitaH || (35) dharmo dharmaviduttamaH || (43) vidhaataa kRitalakshaNaH || (51)

skandaH skanda-dharo dhuryo vaikuNThaH purushhaH praaNaH gabhastinemiH sattvasthaH simho


varado vaayuvaahanaH | praaNadaH praNavaH pRithuH | bhootamaheshvaraH |
vaasudevo bRihad bhaanur hiraNyagarbhaH shatruGHNo aadidevo mahaadevo
aadidevaH purandaraH || (36) vyaapto vaayuradhokshajaH || (44) devesho devabhRid guruH || (52)

ashoka-staaraNa-staaraH RituH sudarshanaH kaalaH uttaro gopatir-goptaa


shuuraH shaurirjaneSHvaraH | parameshhThii parigrahaH | GYaanagamyaH puraatanaH |
anukuulaH shataavartaH ugraH samVatsaro daksho shareera bhootabhRidbhoktaa
padmee padmanibhekshaNaH || (37) vishraamo vishva-dakshiNaH || (45) kapeendro bhooridakshiNaH || (53)

padmanaabho-aravindaakshaH vistaaraH sthaavarah sthaaNuH somapo-amRitapaH somaH


padmagarbhaH shariirabhRit | pramaaNaM biijamavyayam | purujit purusattamaH |
mahardhi-Riddhoh vRiddhaatmaa artho anartho mahaakosho vinayo jayaH satyasandho
mahaaksho garuDadhvajaH || (38) mahaabhogo mahaadhanaH || (46) daashaarhaH saatvataaM patiH || (54)

atulaH sharabho bhiimaH anirviNNaH sthavishhTho- jiivo vinayitaa-saakshee


samayaGYo havirhariH | abhoordharma-yuupo mahaa-makhaH | mukundo-amitavikramaH |
sarvalakshaNa lakshaNyo nakshatranemir nakshatree ambhonidhiranantaatmaa
lakshmiivaan samitinjayaH || (39) kshamaH kshaamaH sameehanaH || (47) mahodadhishayo-antakaH || (55)

viksharo rohito maargo yaGYa ijyo mahejyashcha kratuH ajo mahaarhaH svaabhaavyo
hetur daamodaraH sahaH | satraM sataaM gatiH | jitaamitraH pramodanaH |
mahiidharo mahaabhaago sarvadarshee vimuktaatmaa aanando nandano nandaH
vegavaan-amitaashanaH || (40) sarvaGYo GYaanamuttamam || (48) satyadharmaa trivikramaH || (56)

udbhavaH kshobhaNo devaH suvrataH sumukhaH suukshmaH maharshhiH kapilaachaaryaH


shriigarbhaH parameshvaraH | sughoshhaH sukhadaH suhRit | kRitaGYo medineepatiH |
karaNaM kaaraNaM kartaa manoharo jita-krodho tripadastridashaadhyaksho
vikartaa gahano guhaH || (41) viirabaahurvidaaraNaH || (49) mahaashRiNgaH kRitaantakRit || (57)

TRIANGLE AREA TELUGU ASSOCIATION (TATA) 2004 SV


VISHNU SAHASRANAMA STOTRAM 5

mahaavaraaho govindaH svakshH svaNgaH shataanando manojavastiirthakaro


sushheNaH kanakaaNgadee | nandirJYortiRgaNeshvaraH | vasuretaa vasupradaH |
guhyo gabhiiro gahano vijitaatmaa vidheyaatmaa vasuprado vaasudevo
guptashchakra-gadaadharaH || (58) satkiirtishchhinnasa.nshayaH || (66) vasurvasumanaa haviH || (74)

vedhaaH svaaNgojitaH kRishhNo udiirNaH sarvatas-chakshuraniishaH sadgatiH satkRitiH sattaa


dRiDhaH sankarshhaNoachyutaH | shaashvatasthiraH | sadbhootiH satparaayaNaH |
varuuNo vaaruNo vRikshaH bhooshayo bhooshhaNo shuuraseno yadushreshhThaH
pushhkaraaksho mahaamanaaH || (59) bhootirvishokaH shokanaashanaH || (67) sannivaasaH suyaamunaH || (75)

bhagavaan bhagahaanandii archishhmaanarchitaH kumbho bhootaavaaso vaasudevaH


vanamaalii halaayudhaH | vishuddhaatmaa vishodhanaH | sarvaasunilayo-analaH |
aadityo jyotiraadityaH aniruddho.apratirathaH darpahaa darpado dRipto
sahiishhNur-gatisattamaH || (60) pradyumno.amitavikramaH || (68) durdharo-athaaparaajitaH || (76)

sudhanvaa khaNDaparashur- kaalaneminihaa viiraH shauriH vishvamuurtir.mahaamuurtir.


daaruNo draviNapradaH | shuurajaneshvaraH | diiptamuurtir-amuurtimaan |
divih-spRik sarvadRik vyaaso trilokaatmaa trilokeshaH anekamuurtiravyaktaH
vaachaspatir-ayonijaH || (61) keshavaH keshihaa hariH || (69) shatamuurtiH shataananaH || (77)

trisaamaa saamagaH saama kaamadevaH kaamapaalaH eko naikaH savaH kaH kiM
nirvaaNaM bheshhajaM bhishhak | kaamii kaantaH kRitaagamaH | yat.tat.padamanuttamam |
sannyaasakRit-chhamaH shaanto anirdeshyavapurvishhNur lokabandhur.lokanaatho
nishhThaa shaantiH paraayaNam || (62) viiroananto dhana.njayaH || (70) maadhavo bhaktavatsalaH || (78)

shubhaaNgaH shaantidaH srashhTaa brahmaNyo brahmakRit brahmaa suvarNovarNo hemaaNgo


kumudaH kuvaleshayaH | brahma brahmavivardhanaH | varaaNga.shchandanaaNgadii |
gohito gopatir-goptaa brahmavid braahmaNo brahmii viirahaa vishhamaH shuunyo
vRishhabhaaksho vRishhapriyaH || (63) brahmaGYo braahmaNapriyaH || (71) ghRitaashiir.achalashchalaH || (79)

anivartii nivRittaatmaa sanksheptaa mahaakramo mahaakarmaa amaanii maanado maanyo


kshemakRit-shhivaH | mahaatejaa mahoragaH | lokasvaamii trilokadhRik |
shriivatsavakshaaH shriivaasaH mahaakratur-mahaayajvaa sumedhaa medhajo dhanyaH
shriipatiH shriimataaM varaH || (64) mahaayaGYo mahaahaviH || (72) satyamedhaa dharaadharaH || (80)

shriidaH shriishaH shriinivaasaH stavyaH stavapriyaH stotraM tejovRishho dyutidharaH


shriinidhiH shriivibhaavanaH | stutiH stotaa raNapriyaH | sarvashastrabhRitaaM varaH |
shriidharaH shriikaraH shreyaH puurNaH puurayitaa puNyaH pragraho nigraho vyagro
shriimaaN-llokatrayaashrayaH || (65) puNyakiirtiranaamayaH || (73) naikashRiNgo gadaagrajaH || (81)

TRIANGLE AREA TELUGU ASSOCIATION (TATA) 2004 SV


VISHNU SAHASRANAMA STOTRAM 6

chaturmuurti.shchaturbaahu. aNurbRihat kRishaH sthuulo akruuraH peshalo daksho


shchaturvyuuha.shchaturgatiH | guNabhRinnirguNo mahaan | dakshiNaH kshamiNaaM varaH |
chaturaatmaa chaturbhaava. adhRitaH svadhRitaH svaasyaH vidvattamo viitabhayaH
shchaturvedavidekapaat || (82) praagvansho vanshavardhanaH || (90) puNyashravaNakiirtanaH || (98)

samaavarto-anivRittaatmaa bhaarabhRit.kathito yogii uttaaraNo dushhkRitihaa


durjayo duratikramaH | yogiishaH sarvakaamadaH | puNyo duHsvapnanaashanaH |
durlabho durgamo durgo aashramaH shramaNaH veerahaa rakshaNaH santo
duraavaaso duraarihaa || (83) kshaamaH suparNo vaayuvaahanaH || (91) jiivanaH paryavasthitaH || (99)

shubhaaNgo lokasaaraNgaH dhanurdharo dhanurvedo ananantaruupo-anantashreer


sutantu.stantuvardhanaH | daNDo damayitaa damaH | jitamanyur bhayaapahaH |
indrakarmaa mahaakarmaa aparaajitaH sarvasaho chaturasro gabhiiraatmaa vidisho
kRitakarmaa kRitaagamaH || (84) niyantaa niyamo yamaH || (92) vyaadisho dishaH || (100)

udbhavaH sundaraH sundo sattvavaan saattvikaH satyaH anaadirbhoorbhuvo lakshmiiH


ratnanaabhaH sulochanaH | satyadharmaparaayaNaH | suviiro ruchiraaNgadaH |
arko vaajasanaH shRiNgii abhipraayaH priyaarho-arhaH janano janajanmaadir bheemo
jayantaH sarvavij-jayii || (85) priyakRit-priitivardhanaH || (93) bhiimaparaakramaH || (101)

suvarNabindurakshobhyaH vihaayasagatirjyotiH aadhaaranilayo-dhaataa


sarvavaageeshvareshvaraH | suruchirhutabhug vibhuH | pushhpahaasaH prajaagaraH |
mahaahRado mahaagarto ravirvirochanaH suuryaH uurdhvagaH satpathaachaaraH
mahaabhooto mahaanidhH || (86) savitaa ravilochanaH || (94) praaNadaH praNavaH paNaH || (102)

kumudaH kundaraH kundaH ananto hutabhugbhoktaa pramaaNaM praaNanilayaH


parjanyaH paavano-anilaH sukhado naikajo.agrajaH | praaNabhRit praaNajiivanaH |
amRitaasho-amRitavapuH anirviNNaH sadaamarshhii tattvaM tattvavidekaatmaa
sarvaGYaH sarvatomukhaH || (87) lokadhishhThaanamad.hbhutaH || (95) janmamRityu.jaraatigaH || (103)

sulabhaH suvrataH siddhaH sanaat sanaatanatamaH bhoorbhavaH svastarustaaraH


shatrujich-chhatru-taapanaH | kapilaH kapiravyayaH | savitaa prapitaamahaH |
nyagrodho.udumbaro-ashvattha. svastidaH svastikRit svasti yaGYo yaGYapatiryajvaa
shchaaNuuraandhranishhuudanaH || (88) svastibhuk svastidakshiNaH || (96) yaGYaaNgo yaGYavaahanaH || (104)

sahasraarchiH saptajivhaH araudraH kuNDalii chakrii yaGYabhRid.yaGYakRid.yaGYii


saptaidhaaH saptavaahanaH | vikramyuurjitashaasanaH | yaGYabhug.yaGYasaadhanaH |
amuurtiranagho-achintyo shabdaatigaH shabdasahaH yaGYaantakRid.yaGYaguhya-
bhayakRit bhayanaashanaH || (89) shishiraH sharvariikaraH || (97) mannam.annaada eva cha || (105)

TRIANGLE AREA TELUGU ASSOCIATION (TATA) 2004 SV


VISHNU SAHASRANAMA STOTRAM 7

aatmayoniH svayaMjaato
vaikhaanaH saamagaayanaH | bhaktimaan yaH sadotthaaya na krodho na cha maatsaryaM
devakiinandanaH srashhTaa shuchistadgatamaanasaH | na lobho naashubhaa matiH |
kshitiishaH paapanaashanaH || (106) sahasraM vaasudevasya bhavanti kRita puNyaanaaM
naamnaametatprakiirtayet || (5) bhaktaanaaM purushhottame || (13)
shaNkhabhRinnandakii chakree
shaarNgardhanvaa gadaadharaH | yashaH praapnoti vipulaM dyauH sachandraarka-nakshatraa
rathaaNgapaaNir.akshobhyaH GYaatipraadhaanyameva cha | khaM disho bhuurmahodadhiH |
sarvapraharaNaayudhaH || (107) achalaaM shriyamaapnoti shreyaH vaasudevasya viiryeNa
praapnotyan.uttamam || (6) vidhRitaani mahaatmanaH || (14)
sarvapraharaNaayudha OM namaH iti | .
na bhayaM kvachidaapnoti sasuraasura-gandharvaM
vanamaali gadee shaarngii viiryaM tejashcha vindati | sayaksho.ragaraakshasam |
shankhii chakrii cha nandakii | bhavatyarogo dyutimaan- jagadvashe vartatedaM
sriimaannaaraayano bala-ruupa-guNaanvitaH || (7) kRishhNasya sacharaacharam || (15)
vishnur.vaasudevoabhirakshathu || (108)
rogaarto muchyate rogaa-dbaddho indriyaaNi mano buddhiH
vanamalii gadee..Repeat 3 times muchyeta bandhanaat | sattvaM tejo balaM dhritiH |
bhayaan.muchyeta bhiitastu vaasudeva.atmakaanyaahuH
Phala Sruti muchyetaapanna aapadaH || (8) kshetraM kshetraGYa eva cha || (16)

itiidaM kiirtaniiyasya durgaaNyatit.aratyaashu purushhaH sarvaagamaanaa.maachaaraH


keshavasya mahaatmanaH | purushhottamam | prathamaM parikalpate |
naamnaaM sahasraM divyaanaam- stuvannaama-sahasreNa nityaM aacharaprabhavo dharmo
asheshheNa prakiirtitam || (1) bhaktisamanvitaH || (9) dharmasya prabhurachyutaH || (17)

ya edaM shrunyaa-Nityam vaasudevaashrayo martyo RishhayaH pitaro devaa


yashchapi parikirtayaet | vaasudevaparaayaNaH | mahaabhuutaani dhaatavaH |
Naa-aShubham praptyunaat sarvapaapa-vishuddhaatmaa jaNgamaajaNgamaM chedaM
kinCHIT-somutreH cha manavaH || (2) yaati brahma sanaatanam || (10) jagannaaraayaN.odbhavam || (18)

veedantago brahmana-asyat na vaasudevabhaktaanaam- yogo GYaanaM tathaa saankhyaM


Kshatriyo vijayee bhavaet | ashubhaM vidyate kvachit | vidyaaH shilpaadi karma cha |
vaishyo dhana-SamRidhasya- janma.mRityu.jaraavyaadhi. vedaaH shaastraaNi viGYaanam.
chhuudra-sukhamvaapnuyaat || (3) bhayaM naivopajaayate || (11) etat.sarvaM janaardanaat || (19)

dharmaarthii praapnuyaad-dharmam. imaM stavama-dhiiyaanaH eko vishhNurmahadbhuutaM


arthaarthii cha.arthamaapnuyaat | shraddhaabhaktisamanvitaH | pRithag.bhuutaanyanekashaH |
kaamaanava.apnuyaatkaamii yujyetaatmaa sukhakshaanti trii.nlokaanvyaapya bhuutaatmaa
prajaarthii cha-apnuyaat prajaaH || (4) shriidhRiti smRiti kiirtibhiH || (12) bhu.nkte vi shvabhugavyayaH || (20)

TRIANGLE AREA TELUGU ASSOCIATION (TATA) 2004 SV


VISHNU SAHASRANAMA STOTRAM 8

imaM stavaM bhagavato iishvara uvaacha - kaayEna vaacha manasEndri yairvaa


vishhNorvyaasena kiirtitam | shriiraama raama raameti buddhi yaatmanaa vaa prakriti swabhaavaat
paThedya ichchhet.purushhaH rame raame manorame | karOmi yadyat sakalam parasmai
shreyaH praaptuM sukhaani cha || (21) sahasra naama tattulyam naarayanaayEti samarpayaami
raamanaama varaanane || (27)
vishveshvaramajaM devaM (repeat 3 times) Iti vishNor divya sahasrana nama stotram
jagataH prabhavaapyayam | sampoornam
bhajanti ye pushkaraakshaM || shrii raamanaama varaanana oM nama iti ||
na te yaanti paraabhavam || (22)
brahmovaacha -
|| na te yaanti paraabhavam oM nama iti || namo.stvanantaaya sahasra muurttaye
sahasra paadaakshi shiroru baahave |
Arjuna uvaacha - sahasranaamne purushhaaya shaashvate
padmapatravishaalaaksha sahasrakoTii yugadhaariNe namaH || (28)
padmanaabha surottama |
bhaktaanaam-anuraktaanaaM || sahasrakoTii yugadhaariNa oM nama iti ||
traataa bhava janaardana || (23)
saJNjaya uvaacha -
shrii bhagavaanuvaacha - yatra yogeshvaraH kRishhNo
yo maaM naamasahasreNa yatra paartho dhanurdharaH |
stotum-ichchhati paaNDava | tatra shriir-vijayo bhuutirdhruvaa
soha.amekena shlokena niitirmatir mama || (29)
stuta eva na saMshayaH || (24)
shriibhagavaanuvaacha -
|| stuta eva na saM shaya oM nama iti || ananyaa.shchintayanto maaM
ye janaaH paryupaasate |
vyaasa uvaacha - teshhaam nityaabhi.yuktaanaaM
vaasanaad-vaasudevasya yogakshemaM vahaamyaham || (30)
vaasitaM te jagatrayam |
sarvabhuuta-nivaasosi paritraaNaaya saadhoonaaM
vaasudeva namostu te || (25) vinaashaaya cha dushha kRitaam |
dharma saMsthaapanaarthaaya
|| shrii vaasudeva namo.astuta oM nama iti || saMbhavaami yuge yuge || (31)

paarvat yuvaacha - aartaa vishhaNNaaH shithilaashcha bhiitaaH


kenopaayena laghunaa ghoreshhu cha vyaadhishhu varttamaanaaH
vishhNor naama sahasrakam |
paThyate panDitair nityam sankiirtya naaraayaNa shabdamaatraM
shrotum-ichchhaam-yaham prabho || (26) vimukta duHkhaaH sukhino bhavanti || (32)

TRIANGLE AREA TELUGU ASSOCIATION (TATA) 2004 SV

You might also like