You are on page 1of 54

To view this PDF Acrobat

document as a slideshow:
1st: Type Ctrl+L
(presentation mode);
www.gitajayanti.org dina@gitajayanti.org
2nd: Type Ctrl+3 (fit visible);
space bar to advance;
Pg Dn / Pg Up or Arrow  /
Arrow  to skip ahead / back

www.gitajayanti.org dina@gitajayanti.org
The Śrīmad Bhagavad Gītā Ślokas For Daily Recitation
in Simplified Romanized Sanskṛt by Dīna-Anukampana Dās www.gitajayanti.org

http://store.krishna.com/Detail.bok?no=5999
www.gitajayanti.org dina@gitajayanti.org
Presented in Simplified Romanized Sanskåt
by Dénänukampana Däsa
www.gitajayanti.org dina@gitajayanti.org
www.gitajayanti.org dina@gitajayanti.org
www.gitajayanti.org dina@gitajayanti.org
To sing along in a simple
and easy-to-follow tune
(sample at www.gitasingalong.on.to),
please download all 18 Chapters
(in MP3 Audio Format) from:
www.gitajayanti.org

www.gitajayanti.org dina@gitajayanti.org


The recording, was made in


Auckland, New Zealand by:
Déna Anukampana Däsa (vocals & kartals),
Çrépati Däsa (harmonium)
& Roneel Naidu (mådaìga & recording)

www.gitajayanti.org dina@gitajayanti.org
é[qMaÙGavÓqTaa ADYaaYa 4
42 çlokas: #162 – 203

jaNak-MaRSaNNYaaSa YaaeGa"
(Transcendental Knowledge)


  

www.gitajayanti.org dina@gitajayanti.org
AQa cTauQaaeR _DYaaYa"

(“This now is our/my offering of the 4th Chapter”)

www.gitajayanti.org dina@gitajayanti.org
(meter: 8 vowels per line) 4.1 #162

é[q >aGavaNa( ovac


wMa& ivvSvTae YaaeGa&
Pa[ae¢-vaNa( AhMaVYaYaMa(
ivvSvaNa( MaNave Pa[ah
MaNauir+vak-ve _b]vqTa(
www.gitajayanti.org dina@gitajayanti.org
4.2 #163

Wv& ParMPara Pa[aáMa(


wMa& raJazRYaae ivdu"
Sa k-ale/Naeh MahTaa
YaaeGaae Naí" ParNTaPa
www.gitajayanti.org dina@gitajayanti.org
4.3 #164

Sa WvaYa& MaYaa Tae _Û


YaaeGa" Pa[ae¢-" PauraTaNa"
>a¢-ae _iSa Mae Sa%a ceiTa
rhSYa& ùeTadutaMaMa(
www.gitajayanti.org dina@gitajayanti.org
4.4 #165

AJauRNa ovac
APar& >avTaae JaNMa
Par& JaNMa ivvSvTa"
k-QaMaeTaiÜJaaNaqYaa&
TvMaadaE Pa[ae¢-vaNa( wiTa
www.gitajayanti.org dina@gitajayanti.org
4.5 #166

é[q >aGavaNa( ovac


bhUiNa Mae VYaTaqTaaiNa
JaNMaaiNa Tav caJauRNa
TaaNYah& ved SavaRi<a
Na Tv& veTQa ParNTaPa
www.gitajayanti.org dina@gitajayanti.org
4.6 #167

AJaae _iPa Saà( AVYaYaaTMaa


>aUTaaNaaMaqìrae _iPa SaNa(
Pa[k*-iTa& SvaMaiDaïaYa cf 9:8

SaM>avaMYaaTMa MaaYaYaa
www.gitajayanti.org dina@gitajayanti.org
4.7 #168

Yada Yada ih DaMaRSYa


Gl/aiNa>aRviTa >aarTa
A>YauTQaaNaMaDaMaRSYa
TadaTMaaNa& Sa*JaaMYahMa(
www.gitajayanti.org dina@gitajayanti.org
4.8 #169

Pair}aa<aaYa SaaDaUNaa&
ivNaaXaaYa c duZk*-TaaMa(
DaMaR Sa&SQaaPaNaaQaaRYa
SaM>avaiMa YauGae YauGae
www.gitajayanti.org dina@gitajayanti.org
4.9 #170

JaNMa k-MaR c Mae idVYaMa(


Wv& Yaae veita TatvTa"
TYa¤-a deh& PauNaJaRNMa
NaEiTa MaaMaeiTa Saae _JauRNa
www.gitajayanti.org dina@gitajayanti.org
4.10 #171

vqTa raGa >aYa §-aeDaa cf 2:56

MaNa( MaYaa MaaMauPaaié[Taa"


bhvae jaNa TaPaSaa
PaUTaa MaÙavMaaGaTaa"
www.gitajayanti.org dina@gitajayanti.org
4.11 #172

Yae YaQaa Maa& Pa[PaÛNTae


Taa&STaQaEv >aJaaMYahMa(
MaMa vTMaaRNauvTaRNTae cf 3 :23

MaNauZYaa" PaaQaR SavRXa" cf 3:23

www.gitajayanti.org dina@gitajayanti.org
4.12 #173

k-a¿NTa" k-MaR<aa& iSaiÖ&


YaJaNTa wh devTaa"
i+aPa[& ih MaaNauze l/aeke-
iSaiÖ>aRviTa k-MaR Jaa
www.gitajayanti.org dina@gitajayanti.org
4.13 #174

caTauvR<Ya| MaYaa Sa*í&


Gau<a k-MaR iv>aaGaXa" cf 3:28

TaSYa k-TaaRrMaiPa Maa&


ivÖyk-TaaRrMaVYaYaMa(
www.gitajayanti.org dina@gitajayanti.org
4.14 #175

Na Maa& k-MaaRi<a il/MPaiNTa


Na Mae k-MaR f-le/ SPa*ha
wiTa Maa& Yaae _i>aJaaNaaiTa
k-MaRi>aNaR Sa bDYaTae
www.gitajayanti.org dina@gitajayanti.org
4.15 #176

Wv& jaTva k*-Ta& k-MaR


PaUvŒriPa MauMau+aui>a"
ku-å k-MaŒv TaSMaatv&
PaUvŒ" PaUvRTar& k*-TaMa(
www.gitajayanti.org dina@gitajayanti.org
4.16 #177

ik&- k-MaR ik-Mak-MaeRiTa


k-vYaae _PYa}a MaaeihTaa"
Tatae k-MaR Pa[v+YaaiMa
YaJjaTva Maae+YaSae _Xau>aaTa( cf 9:1

www.gitajayanti.org dina@gitajayanti.org
4.17 #178

k-MaR<aae ùiPa baeÖVYa&


baeÖVYa& c ivk-MaR<a"
Ak-MaR<aê baeÖVYa&
GahNaa k-MaR<aae GaiTa"
www.gitajayanti.org dina@gitajayanti.org
4.18 #179

k-MaR<Yak-MaR Ya" PaXYaed(


Ak-MaRi<a c k-MaR Ya"
Sa buiÖMaaNa( MaNauZYaezu
Sa Yau¢-" k*-Tò k-MaR k*-Ta(
www.gitajayanti.org dina@gitajayanti.org
4.19 #180

YaSYa SaveR SaMaarM>aa"


k-aMa SaªLPa viJaRTaa"
jaNaaiGan dGDa k-MaaR<a&
TaMaahu" Pai<@Ta& buDaa"
www.gitajayanti.org dina@gitajayanti.org
4.20 #181

TYa¤-a k-MaR f-l/aSa®&


iNaTYa Ta*áae iNaraé[Ya"
k-MaR<Yai>aPa[v*taae _iPa
NaEv ik-iÄTk-raeiTa Sa"
www.gitajayanti.org dina@gitajayanti.org
4.21 #182

iNaraXaqYaRTa ictaaTMaa
TYa¢- SavR PairGa]h"
Xaarqr& ke-vl&/ k-MaR
ku-vRNa( NaaPanaeiTa ik-iLbzMa(
www.gitajayanti.org dina@gitajayanti.org
4.22 #183

Yad*ca l/a>a SaNTauíae


ÜNÜaTaqTaae ivMaTSar"
SaMa" iSaÖaviSaÖaE c
k*-TvaiPa Na iNabDYaTae
www.gitajayanti.org dina@gitajayanti.org
4.23 #184

GaTa Sa®SYa Mau¢-SYa


jaNaaviSQaTa ceTaSa"
YajaYaacrTa" k-MaR
SaMaGa]& Pa[ivl/IYaTae
www.gitajayanti.org dina@gitajayanti.org
4.24 #185

b]øaPaR<a& b]ø hivr(


b]øaGanaE b]ø<aa huTaMa(
b]øEv TaeNa GaNTaVYa&
b]ø k-MaR SaMaaiDaNaa
www.gitajayanti.org dina@gitajayanti.org
4.25 #186

dEvMaevaPare Yaj&
YaaeiGaNa" PaYauRPaaSaTae
b]øaGanavPare Yaj&
YajeNaEvaePaJauûiTa
www.gitajayanti.org dina@gitajayanti.org
4.26 #187

é[ae}aadqNaqiNd]Yaa<YaNYae
Sa&YaMaaiGanzu JauûiTa
XaBdadqNa( ivzYaaNa( ANYa cf 18:51

wiNd]YaaiGanzu JauûiTa
www.gitajayanti.org dina@gitajayanti.org
4.27 #188

SavaR<aqiNd]Ya k-MaaRi<a
Pa[a<a k-MaaRi<a caPare
AaTMa Sa&YaMa YaaeGaaGanaE
JauûiTa jaNa dqiPaTae
www.gitajayanti.org dina@gitajayanti.org
4.28 #189

d]VYa YajaSTaPaae Yaja


YaaeGa YajaSTaQaaPare
SvaDYaaYa jaNa Yajaê
YaTaYa" Sa&iXaTa v]Taa"
www.gitajayanti.org dina@gitajayanti.org
4 .2 9 (six lines) #190

APaaNae JauûiTa Pa[a<a&


Pa[a<ae _PaaNa& TaQaaPare
Pa[a<aaPaaNa GaTaq åd(ßa
Pa[a<aaYaaMa ParaYa<aa"
APare iNaYaTaahara"

www.gitajayanti.org
Pa[a<aaNa( Pa[a<aezu JauûiTa dina@gitajayanti.org
4.30 #191

SaveR _PYaeTae Yaj ivdae


Yaj +aiPaTa k-LMaza"
Yaj iXaíaMa*Ta >auJaae
YaaiNTa b]ø SaNaaTaNaMa(
www.gitajayanti.org dina@gitajayanti.org
4.29 (two lines) #192

NaaYa& l/aek-ae _STYaYajSYa


ku-Taae _NYa" ku-å SataMa

www.gitajayanti.org dina@gitajayanti.org
4.32 #193

Wv& bhu ivDaa Yaja


ivTaTaa b]ø<aae Mau%e
k-MaR JaaNa( iviÖ TaaNa( SavaRNa(
Wv& jaTva ivMaae+YaSae
www.gitajayanti.org dina@gitajayanti.org
4.33 #194

é[eYaaNa( d]VYa MaYaaÛjaJa(


jaNa Yaj" ParNTaPa
Sav| k-MaaRi%l&/ PaaQaR
jaNae PairSaMaaPYaTae
www.gitajayanti.org dina@gitajayanti.org
4.34 #195

TaiÜiÖ Pa[i<aPaaTaeNa
PairPa[éneNa SaevYaa
oPade+YaiNTa Tae jaNa&
jaiNaNaSTatv diXaRNa"
www.gitajayanti.org dina@gitajayanti.org
4.35 #196

YaJjaTva Na PauNaMaaeRhMa(
Wv& YaaSYaiSa Paa<@v
YaeNa >aUTaaNYaXaezai<a
d]+YaSYaaTMaNYaQaae MaiYa
www.gitajayanti.org dina@gitajayanti.org
4.36 #197

AiPa cediSa PaaPae>Ya"


SaveR>Ya" PaaPa k*-taMa"
Sav| jaNa âveNaEv
v*iJaNa& SaNTairZYaiSa
www.gitajayanti.org dina@gitajayanti.org
4.37 #198

YaQaEDaa&iSa SaiMaÖae _iGanr(


>aSMa SaaTku-åTae _JauRNa
jaNaaiGan" SavR k-MaaRi<a
>aSMa SaaTku-åTae TaQaa
www.gitajayanti.org dina@gitajayanti.org
4.38 #199

Na ih jaNaeNa Sad*Xa&
Paiv}aiMah ivÛTae
TaTSvYa& YaaeGa Sa&iSaÖ"
k-ale/NaaTMaiNa ivNdiTa
www.gitajayanti.org dina@gitajayanti.org
4.39 #200

é[Öavaç/>aTae jaNa&
TaTPar" Sa&YaTaeiNd]Ya"
jaNa& l/Bßa Para& XaaiNTaMa(
Aicre<aaiDaGaciTa
www.gitajayanti.org dina@gitajayanti.org
4.40 #201

Ajêaé[ÕDaaNaê
Sa&XaYaaTMaa ivNaXYaiTa
NaaYa& l/aek-ae _iSTa Na Parae
Na Sau%& Sa&XaYaaTMaNa"
www.gitajayanti.org dina@gitajayanti.org
4.41 #202

YaaeGa SaNNYaSTa k-MaaR<a&


jaNa SaiÄà Sa&XaYaMa(
AaTMavNTa& Na k-MaaRi<a
iNabDNaiNTa DaNaÅYa cf 9:9

www.gitajayanti.org dina@gitajayanti.org
4.42 #203

TaSMaadjaNa SaM>aUTa&
ôTSQa& jaNaaiSaNaaTMaNa"
ictvENa& Sa&XaYa& YaaeGaMa(
AaiTaïaeitaï >aarTa

www.gitajayanti.org dina@gitajayanti.org
hir" p TaTSaidiTa
é[qMaÙGavÓqTaa
SaUPaiNazTSau
b]ø ivÛaYaa&
YaaeGa Xaañe
www.gitajayanti.org dina@gitajayanti.org
é[q k*-Z<aaJauRNa Sa&vade
jaNak-MaRSaNNYaaSa YaaeGaae NaaMa
cTauQaaeR _DYaaYa"

 
www.gitajayanti.org dina@gitajayanti.org

You might also like