You are on page 1of 12

SankshipthaDevaPujaVidhana

ThisisforpeoplewhohaveintensedesiretodotraditionaldevapujaaccordingtoMadhvaSampradaya
anddonothavetimeandareinahurry.Followingthismethodwillguideonetocompletethepujain
thirtyminutesorless.

Thefollowingaretheimportantaspectsofpujakainkaryaandconsistsofthefollowingstages

Praarthana
Achamana
Pranayama
Sankalpa
KalasaPuja
ShankaPuja
NirmalyaVisarjane
Abhisheka

Alankara
Doopa
Deepa
Nivedya
RamaNivedya
Mangalarthi
Smasthaupacharasamarparna
Krishnarpana

Praarthana
Chantthefollowingmantra:
apavitra:pavitrovAsarvAvasthAmgatopivA|
ya:smaretpuNDarIkAkshamsabAhyAbhyantarasuci:||

: -

:|

:||

GantaNadham
Chantthefollowingmantra:
AgamArthaM tu devAnAM gamanArthaM tu rakShasAM |
Kuru ghaMTAravaM tatra devatAhvAna lAMChanaM ||

||

LIGHTINGTHELAMPS:
ChantthefollowingAgniMantraandlightthelamps.
oMagninAgniHsanidhyatEkavirgRuhapatiryuvAhavyavAD
juhvAsyaH


Achamana(24KeshavadiNamas)
Performachamane
OMshriikeshavaayasvaaH
OMshriinaaraayaNaayasvaaH
OMshriimaadhavaayasvaaH
OMshriigovindaayanamaH
+
+
+
OMshriikRiishhNaayanamaH

praaNaayaamaH
Chantthefollowingmantra:
OMpraNavasyaprabrahmaRishiH|paramaatmaadevataa|
daiviHgayatriHchaMdaH|praaNaayaameviniyogaH||
OMbhuH|OMbhuvaH|OMsvaH|OMmahaH|OMjanaH
|OMtapaH|
OMsatyaM|OMtatsaviturvareNyaM|bhargodevasya
dhiHmahidhi:yoyonaH
prachodayaat|omaapojyotirasoamRitaMbrahma
bhurbhuvaHsvarom||

|
|

||

| | | |
| |
| |

||


Sankalpa

OMshrimadBagavathomahapurushasyavishNorAj~jaayaapravartamAnasyaAdyabrahmaNaH
dvitIyaparArdheshrIshvetavarAhakalpevaivasvatamanvaMtarE
kaliyugEprathamapAdEjaMbUdvIpEbharatavarShE
bharatakhaMDEdaMDakAraNyEgodAvaryaaHdakshiNepArshveshAlIvAhanashake
bhauddhaavataareraamakShetreasminvartamAnEnachAMdramAnEnaasyashrI
.......nAmasaMvatsarE......AyanE.........Rutau......maasE......pakShE
.......tithau......vaasarE......nakShatrEshubhayogashubhakaraNaevaMguNa
vishEshaNavishiShTaayaaMshubhatithau
asmadgurUNAMshrImanmadhvAchAryANAMhRutkamalamadhyanivAsI
shrIbhAratIramaNamukhyaprANAMtargata
shrIlakshmInArAyaNaprEraNayaashrIlakshmInArAyaNaprItyarthaM
YatAshaktidAnaaavAhanAdiShoDOShaPoojAMkariShye

....... ......
.......

...... ......... ......

...... ......

Kalashapooja

kalashamgandhathulasirabhyarchya(pourwater,thulasiinthekalashamandapplygandhamonthree
sides)
taduparihastamnidhaya(placeyourrighthandonkalashaandchantthefollowingmantra)
kalashasyamukhEviShNuHkaMTErudrasamasritaHmuletatrastitobraMha
madhyemAtrugaNaHsmrutaHkukShowtusAgarasarvEsaptadvipavasuMdhara
RugvEdOyajurvEdahasAmavEdOhyaadharvaNA

aMgaiSchasahitasarvEkalashaMtusamaSrita:atragAyatrisAvitrishAMti:pushThikarItatA||
aayaMtudEvapujArthamdurithakShayakAraka:sarvEsamudarA:Srithaha:tIrthaanijaladhanadahaatrasannitha
saMtu:
gaMgEchayamunEchaivagOdAvarisarasvatinarmadAsiMdhukAvErijalesminsanidhaMkuru:
vikhyata:paMcagaMgAprakirtita:kalashOdakENapujAdravayAnisamprokshya,dEvaM,atmaMchasamprokshya
- --

- - - - --
- - - -


:-

: - -||

: : :

:, ,

ShankaPuja
TakethewaterfromthekalashaandpouritinShanka
paaMchajanyayavimahEpAvamAnAyatheemahI,
tanau:shaMka:prachOdayAt

, :

NirmalyaPuja,
Takeouttheformerdaysflowersandgandhafromthedeity(Saligrama).Asyouremovestartchanting
ambranisuktam,placethedeityinanabhisekhaplateandpourwaterfromthekalasha.

AmbraniSukta
hari:OM||
ahaMrudrEBIrvasubiScharAmYahamAditairuta
viSvadEvai:
ahaMmitrAvaruNOBAbiBarmyahamiMdrAgnI
ahamaSvinOBA||
ahaMsOmamAhanasaMBiBarmyahaMtvaShTAramuta
pUShaNaMBagam|
ahaMdadhamidraviNaMhaviShmatEsuprAvyEyeye
yajamAnAyasunchatE|
ahaMraShTrIsaMgamanIvasunAMcIkituShIprathamA
yaj~jIyAnAM|
tAMmAdEvAvyadadhu:purutRABUrisdhAtrAM
BUryAvESayaMtim||
maYAsOannamattiyOvipashyatiya:prANitiya
IMshRuNOtyuktam|
amaMtavOmAMtaupakShIyaMtishRUdhi
shruddivaMtEvadAmi||
ahamEvasvayamidaMvadAmijuShTaMdEvEBiruta
mAnuShEBi:|

:||

||

||

yaMkAmayEtaMtamugraMkRuNOmitaM
brahmANaMtamRuShiMtaMsumEdhAm||1||

ahaMrudrAyadhanurAtanOmibrahmadviShesharavE
haMtavAu|
ahaMjanAyasamadaMkRuNOmyahaMdyAvApRuthivI
avivEsha|
ahaMsyvEpitaramasyamUrdhanmamayOnirapsvamta:
samudrE|
tatOvitiShThEBuvanAnuvishvO
tAmUMdhyAMvarShmaNOpaspRushAmi||
ahamEvavAtaivapravAmyAraBamAnABuvanAni
vishvA|
parOdivAparaEnApRuthivaitAvatImahinA
saMbaBUva||2||

ityaMBRuNIsUktaMsaMpUrNam

||

||||

:|

:|

||

||

||

Keepthiswaterseparately,itistheNirmalyaTheertha.

Abhisheka
Placethedeityintheabhishekaplate,taketheshaankaawhichhasthemantrapooshawater,andstart
pouringonthedeitiesandchantPurushaSuktam.
hariH OM

tacchaM yOrAvRuNImahE| gAtuM yaj~jAya|


gAtuMyaj~jApatayE daivI svastirastunaH
svastirmAnuShEByaH
UrdhvaM jigaatu bEShajam|
shaM nO astudvipadE|
shaM chatuShpadE|
OM shAMtiH shAMtiH shAMtiH

OM sahasrA SeerSha puruShaH sahasrAkShaH sahasrapat


sa bhoomiM vishvatO vrutwA atyatiShTaddaShaMgulam|

puruSha EvEdaM sarvam YadbhootaM YacchaBavyam


utAmRutatwasyEshAnyOYadhannenAtirOhati|
EtavAnasya mahimA atOjyAyAMg SchaopUruSha:
pAdOsya viSvA BootAnitripAdasyAmRutaM divi|

| |

tripAdUrdhwa udaitpuruShaH paadOsyEhAbhavaatpunaH


tatO vishvajvykrAmatsAshanAnashanE abhi|
tasmAdvirADajaayata virajO adhi puruShaH
sa jatO atyarichyatapaSchAdbhoomimathO puraH|

yatpuruShENahaviShaadEvayaj~gnmaatanvata
vasaMtOasyasIdAjyaMgreeShma idhmaH sharaddhaviH|

taMyyaj~JMbarhiShiprOkShan puruShMjAtamagrataH
tEnadevAAyajaMtasAdhyARuShayaSchayE|

tasmAdyaj~jAtsarvahutaHsaMpRaShadAjyam
paShOntAMSchakrEvAyavyAnAraNyAn grAmyASchayE|
tasmaadyaj~jnAt sarvahutaRuchaHsAmAnijaj~jirE
ChaMdAMsijaj~jarEtasmaadyajustasmAdajAyata|
tasmAdashvAajAyaMtayEkEchOBayAdataH
gAvOhajaj~jirEtasmAttasmAjjAtAajAvayaH|
yatpuruShMvyadadhuHkatidhAvyakalpayan
muKaMkimasyakObAhUkAUrUpAdAuchyEtE|
brAhmaNOsyamuKamAsIdbAhUrAjanyaHkRutaH
UrUtadasyadvaishvaHbadbyAMshUdrOajAyata|

nAByAasIdaMtarikShaMshIrShnOdyOHsamavartata
padByAMBUmirdishaHshrOtRattathAlOkAMakalpayan|

yaj~jEnayaj~jamayajaMtadEvAstAnidharmANiprathamAnyAsan
tEhanAkaMmahimAnaHsachaMtayatrapUrvEsAdhyAHsaMtidEvAH

OM

OM

tacchaM yOrAvRuNImahE| gAtuM yaj~jAya|


gAtuMyaj~jApatayE daivI svastirastunaH
svastirmAnuShEByaH
UrdhvaM jigaatu bEShajam|
shaM nO astudvipadE|
shaM chatuShpadE|
OM shAMtiH shAMtiH shAMtiH

chaMdramAmanasOjaashcakShoHsuryAajAyata
muKAdiMdrashchAgniSchapraNAdvAyurajayata|

saptAsyAsanparidhayastriHsaptahamidhaHkRutAH
dEvAyadyaj~jaMtanvAnAabadhnan puruShaMpashum|

| |

|
|

Takeoutthedeities,cleanthemandplacethedeitiesonthetrayforAlankara.Keepthewateras
Theerthain2cups.

Alankara
DoalankaratodeitieswithchantingKeshavaNaama(24)anddoarchanawithflowers,akshata,and
thulasi.Iftimepermitsyoucanchant,VishnuSahasraNaama,Krishnastaka,VenkateshaSthotra.

DhoopamAagrapayami
vanaspatyudbhavoMdivyOgaMdhADhyOgaMdha
Uttama|
aGrEyassarvadEvanAMdhoopoyaMpratigRuhyatAM||

||

DeepamDharsayami
sAjyaMtrivartisaMyuktaMvahninAYojitaMmayaa|
deepaMgruhaaNadEvESatrailOkyatimirApaha||

|
||

Nivediya
InfrontoftheLord(Saligrama)prepareasquareplace(Mandala)&inscribethelettersSHRII&OM
thereon.
Placethevessels,platecontainingthefoodonthemandala:

Assume

SriVaasudevaisresidentinthecookedrice.
SriSankarshanaisresidentinsidedishes
SriPradhyumnaisresidentinPayasa
SriAniruddhaisresidentinGhee
SriNarayanaresidesineverything.

Prokshanam(sprinkleonallitems)
OmNarayanayaVidhmaheVasudevayaDheemayi
ThannoVishnuPrachodhayath
OmBhurbhuvassuvahaThathSavithurVarenyamBhargodevasyaDheemayi
DeeyoYonahaPrachodhayath

Pariseshanam
OMsatyaMtvartEnapariShiMchAmi|
OmamRutApistaraNamasischAhA|

OMprANAyasvAhAshrIaniruddhAyaidaMnamama|
OMapAnAyasvAhAshrIpradyumnAyaidaMnamama|
OMvyAnAyasvAhAshrIsakarShNayaidaMnamama|
OMudAnAyasvAhAshrIvasudEvAyaidaMnamama|
OMsamAnAyasvAhAshrInArAyaNAyaidaMnamama|

OMamRutApidhAnamaresvAhA|
uttarApOShanaOsa|
hastaprakShAlanaMsa|
AchamanaMsa|
tAMbUlaMsa|
hiraNyaMsa|

anEnayathashaktiyathAmatisaMpAditadravyai:
naivEdyArpaNEnsashrikaHsaparivAraHshrI
silakShminArayanAprIyatAMsuprItOvaradOBavatu|

shrIkRuShNArpaNamastu|

|
|
|

|
|
|
|

RamaNivediya
Takethefoodthatisalreadyofferedtogodinaseparateplateandsaythissloka.
ramaabrahmaadayOdEvaHsanakAdyashukAdayaH|
shrInRusiMhaHprasadOyaMsarvE
gruhNaMtuvaiShNavAH||

||

Mangalarthi
veMkaTeshOvAsudEvaHpradyumnOmitavikramaH|
saMkarShNOniruddhashcasheShAdripatirEvacha||

janArdhnaHpadmanABOveMkaTAchalavAsanaH|
sRuShTikartAjagannAthOmAdhavOBaktavatsalaH||

kalyANadButagAtrAyakAmitArthapradAyinE|
shrImadvEMkaTanathAyashrInivAsAyatEnamaH||
OMnamOnArAyaNAyamaMgaLaMnIrAjanaM
samarpayAmi||

Bagawateidhamnamama.

||

||

||

||

DeepamDarshyami

Samapanam
yasyasmRutyAcanAmOktyAtapEpUjAkriyAdiShu
nyUnaMsaMpUrNa
tAMyAtisadyOvaMdEtamacyutaMmaMtrahInaM
kriyAhinaMBaktihinaMramApatE|
yatkRutaMtumayAdEvaparipUrNaMtadastume||

kAyEnavAchAmanasEMdriyyervAbudhyAtmanAvA
prakRutEHsvaBavAt
karOmiyadyatsakalaMparasmai
nArAyaNayEtisamarpayAmi||

anayApUjayAshrIBaratIramaNamuKyaprANaMtargata
shrIlakShmIveMkaTEshAtmakashrInarasiMhAtmaka
shrIlakShminArAyaNaHprIyatAMpritOBavatu

shrIkRushNarpaNmastu.||

||

||

.||

takethualsidala,akshate,andwaterdedicatethepujaatthefeetoflord
Taketeertha,gandha,akshate,angara,andthulasidalaasgodsprasada.Withthisthepujaends.

PanchamrutaAbhisheka
YoucanasloperformPanchamruthaAbhisheka(onspecialoccasion).
Panchamruthaabhishekaisperfromedrightafterwaterabhishkha.

Ksheera(Milk)GovindamAavahayami
Dhadhni(Curd)VamanamAavahayami
Grutha(Aajye)(Ghee)VishnumAavahayami
Madhuni(Honey)MadhusudhanamAavahayami
Sarkarayam(Sugar)AchyuthamAavahayami
Paleshu(Fruits)NarayanamAavahayami

Ksheera(Milk)abhisheka:
OMApyAyasvasametutEviSwataHsOmavRuShNyaM|
bhavaavaajasyasaMgathE|

Note:Duringtheperiodswhenmilkisprohibited,(KSHEERAVRUTHA)milkabhishekamshouldbeomitted.

DHADHI(CURD)ABHISHEKAM:
OMdhadikrAvNOakAriShaMjiShNOraSvasyavaajinaH|
surabhinOmuKAkaratpraNaAyUMShitAriShat||

||

Note:Duringtheperiodswhencurdisprohibited(Dhadhivratha)curdabhishekashouldbeomitted.

GRUTHA(GHEE)ABHISHEKAM:
OMGRutaMmImikShEGRutamasyaYOniHGrutE
shritOGRutamasyadhaama|
anuShvadhamaavahamaadayasvasTaahaakRutaM
vRuShaBavakShihavyam||

||

MADHU(HONEY)ABHISHEKAM:
OMmadhuvAtARutAyatEmadukSharaMtisiMdhavaH
mAdhvIrnaaHsaMtvOShadhIH|
madhunaktamutOShasOmadhumatpaarthivaM
RajaH|
madhudyaurastunaHpitAmadhumaannO
vanaspatirmadhumAMastusUryaHmaadhvIrgaavO
BavaMtunaH||

||

SARKARA(SUGAR)ABHISHEKAM:
OMswAdhu:pavasvadivyAyajanmanEswAduriMdrAya

suhavItunAmnE|
swAdurmitrAyavaruNAyavAyavEbrahaspatayE
madhumaMadAByaH||

||

FRUITS&COCONUTWATERABHISHEKAM:
OmyaaHPalinIryAaphalAapuShpAyaaScha
puShpiNiH|
bRuhaspatiprasUtaastaanOmuMcatvaMhasaH||

ShuodakaSnanamkarishye
Youcancontinuewiththealankaraasexplainedearlier.

||

Filename:
SankshipthaDevaPujaVidhana.doc
Directory:
C:\DocumentsandSettings\boovau\MyDocuments
Template:
C:\DocumentsandSettings\boovau\Application
Data\Microsoft\Templates\Normal.dotm
Title:

Subject:

Author:
Boovaraha,Upendran
Keywords:

Comments:
MadhvaSampradhya
CreationDate:
7/21/20091:28:00PM
ChangeNumber:
3
LastSavedOn:
7/21/20091:30:00PM
LastSavedBy:
Boovaraha,Upendran
TotalEditingTime:
2Minutes
LastPrintedOn:
7/21/20091:32:00PM
AsofLastCompletePrinting
NumberofPages: 11
NumberofWords: 2,598(approx.)
NumberofCharacters:
14,813(approx.)

You might also like