You are on page 1of 5

Samsa-Stra-Sarvpakri k

by Gua-Vaavada
Original input by Dr. Dhaval Patel, corrections etc. Ferenc Ruzsa Source: Skhya-sagraha, ed. M.M. Vindhyevar Prasda Dvived. Chowkhamba SS 50, Varanasi 1969, pp. 5965. At places compared with Skhyadaranam, ed. Janrdanastr Peya. Motll Banrsds 1989, pp. 359365.

Yad-vg-vibhtir amalkhila-tattva-jtn nndya-tattvam amala paribodhayant | reya karoti jagat, bhagavantam dya ta r-mahari-Kapila prabhum nato 'smi. || 1 || Uddidhrus tad-unnta-stra-tattvrtha-buddhaye | Sarvpakri kurve k Gua-Vaavada || 2 || Athtrndi-klea-karma-vsan-samudra-nipatitn antha-dnn uddidhru parama-kplu svatasiddha-tattva-jno maharir bhagavn Kapilo dv-viati-stry updikat. Scant stramiti hi vyutpatti. Tata etai samasta-tattvn sakala-ai-Tantrrthn ca scana bhavati. Ita cda sakala-skhya-trtha-mla-bhta: trthntari citat-prapaca-bhtny eva. Stra-a-Adhyy tu Vaivnarvatra-mahari-bhagavat-Kapila-prat. Iya tu Dvviati-Str tasy api bjabht Nryavatra-mahari-bhagavat-Kapila-pratti vddh. Tatrdau prathama-stratrayea sakala-prapaca-mla-bhtni pacaviati-tattvni scayati: Aau praktaya || 1 || oaa vikr || 2 || Purua || 3 || Ayam artha: skhya-rddhnte pacaviatis tattvni. Tatra mla-prakti, mahat tattvam, ahakra, abda-tanmtr, spara-tanmtr, rpa-tanmtr, rasa-tanmtr gandha-tanmtr cty aau praktaya santi. Atra tattvntarrambhakatva praktitvam. Ata ca mahad-dn saptn prvaprva-viktitve 'pi na kati, lakaa-samanvayt. Paca buddhndriyi, paca karmndriyi, mana, gagana-pavana-jvalana-salila-dharaykhyni paca bhtni citni oaa vikr: viktaya eva na tattvntrrambhaki Sarva vkya svadhraam iti nyyt. Purua pacaviatitama tattvam. Aya ca na praktir, na vikti: tbhya pthak-ktya nirpat. Anena jaatva-parimitva-karttvdi-dharmavadbhya prakty-dibhya puruasya vailakayam api scita bhavati. Tath ca Krik: Mla-praktir aviktir. Mahad-dy prakti-viktaya sapta. | oaakas tu vikro. Na praktir, na vikti purua. || iti (SK 3)| Nanv etebhyo 'tirikt anye 'pi bahavo ghaa-padaya padrth dyante; tat katham em upapattir? Ata ha: Traiguya-sacra || 4 || Tri-gua eva traiguya: sattva-rajas-tamsi. Te sacra; matta-kapota-kaha-nyyena pratikaa vilakaa-parimo vartata, iti ea. Anena mla-praktis tri-gutmik. Tritvena ca bheda-bodhakena gu paraspara-viruddha-svabhv, prty-aprti-vidtmak. Sacrea ca (sagata-samyak-cararthakena) te nitya-sahabhva; pururthe jananye krynusrea paraspara-sahyat ca.

Tata ca prakter mahad-dn, bhtebhya ca ghaa-padi-sakala-padrthn tri-gua-lakaaparimd eva sasiddhi. Krytpda ca nprva, ki tv virbhva-mtra. Skma-kraarpea sthitasya sthla-krya-kama-rpea viparima iti; sad-vypti-vda ca ity ete siddhnt sascit bhavantti bodhyam. Nanu gunm anavarata-pariati-svabhvatvt kadcid-api dya-jtdarana na syt; tata ca pralayccheda syd! Ata ha: Pratisacara1 || 5 || Yath si-prakriy-nirvhakas trigua-parimas, tath pratisacra pratiklo 'pi viparimo 'sti. Tath ca pratiloma-parimena tat-tat-kry sva-sva-krae laye jte triguy prakte smyasthitir eva pralaya, iti scitam. Tad ca samna-parimatvena vailakaynvirbhva iti bhva. Atha jyamnasya sukha-dukhder vivekrtha traividhya vaktum, ekendv ntaram ha: Adhytmam || 6 || tmnam adhiktyty adhytmam. Tad dvividha: rra mnasa cti. rra vta-pitta-lemavaiamya-nimitta. Mnasa kma-krodha-lobha-mohry-viaya-viea-darandarana-nimittam. Etad ubhayam api ntarpya-sdhyatvd adhytmam ity ucyate. Bhya-bheda-dvayam ha dvbhym: Adhibhtam || 7 || Mnua-pau-paki-sarspa-sthvardi-bhtny adhiktya tad adhibhtam, ity artha. dhidaivam2 || 8 || Yaka-rkasa-vinyaka-grahdy-vea-nimittam etat. Ida dvayam api bhypya-sdhyatvd bhyam, ity uktam. Nanu satsv api vilakaeu bahuu padrtheu, puruasya tat-sambandhbhvt katha tato dukham? Atas tat-smagr nirpayiur, dau buddhndriyy ha: Pacbhibuddhaya || 9 || Abhito buddhyante (jyante) vastny bhir, ity abhibuddhaya. Buddhndriyi caku-rotraghra-rasana-tvag-khyni rpa-abda-gandha-rasa-spara-bodhakni. Anena ca jna-dvr yoga darayitu karmndriyy ha: Paca karma-yonaya || 10 || Paca indriyi karma-yonaya: karma (vacandna-viharatsargnandn) yonaya (krani). Tni ca vk-pi-pda-pypasthkhyni. Anena karma[] tat-tad-viaya-snidhyena tat-tat-sambandha scita. Atha mahad-ahakra-manasm adhyavasybhimna-sakalp asdhrayo vttaya. Tbhir vinndriya-dvr viaya-grahsambhavt, tais tad-grahkty ts nirpita-pryatvena tatsdhra[] vtti[m]r ha: Paca vyava || 11 || Paca-sakhyk prpna-samndna-vynkhy vyava mahad-ahakra-manas sdhraa-vttaya jvana-sdhanni. Tatra pro nsgra-hn-nbhi-pdguhavtti, apna kkik-pha-pyu-prvpastha-vtti, samno hn-nbhi-sarva-sadhi-vtti, udno ht-kahatlu-mrdha-bhrmadhya-vtti, vynas tvag-vttir iti. Pacnm upayogam ha: Paca karmtmna || 12 ||
1 2

Peya: Pratisacra Peya: Adhidaivam

Bhukta-pthra-jalde rasa-rudhirde ca yath-yatha prpaam e karma. Tad-eknumeyatvena tat-svarptmakat (?) ity artha. Nanv astu jna-kriy-dvr mahad-abhimna-sarva-sakalpn viaya-yogitva. Puruasya s[t]v a-parimitay tan na ghaate ity ak vinivartayiur ha: Pacaparvvidy || 13 || Antmasv tma-khytir avidy; s ca vidy-virodhin paca-parv bhavati. Tni ca parvi avidysmit-rga-dvebhinivekhyni. Tath ca yad avidyay viparyayevadhryate vastu asmitdayas tat-svabhvs tad abhiniviante. Tata ctmano [']vivekena tat-sambandha, iti bhva. Pacad-bhedeu pratyaya-sargeu paca viparyay nirpit. Adhun viiev aviatim aaktim ha: Aviatidh 'akti || 14 || Indriya-vadh ekdaa, buddhi-vadh ca saptadaa: ity-et aaktaya ucyante. Indriya-vadh yath: Bdhirya, kuhatndhatva, jaatjighrat, tath | mkat, kauya-pagutva-klaibydvarta-mandat. || iti Buddhi-vadhs tu nava-tunm,aa-siddhn ca viparyayd bhavanti. Tad ittha jt aaktayo 'viatidhti. Prasakte tuisiddh evha dvbhym: Navadh tui || 15 || Yathktam: dhytmikya catasra: prakty-updna-kla-bhgykhy; | bhy viayparamt[ ca] paca nava tuayo 'bhihit || iti (SK 50) Asyrtha: Viveka-sktkro hi prakti-parima-bheda. Ta ca siva karotti kta dhynbhysen!ti kena-cid upadie tatra tui prakty-khy. Atha prakte sarvn praty avien na kevala tata eva viveka-sktkra; ki tu pravrajyayty upadie tuir updnkhy. Pravrajypi kla-viedareiva viveka janayaty, alam uttaptatay! ity upadie tui klkhy. Bhgyeniva viveka-khytir iti tuir bhgykhy. Ity et catasra prakti-vyatiriktam tmnam adhiktya jyanta, ity dhytmikya ucyante. Viay abda-spara-rpa-rasa-gandhkhy paca. Teu arjana-rakaa-kaya-bhoga-hisdoa-darana, tata uparam (viratayo) 'pi paca. Te ca mahad-ahakrdn antmana tmano 'bhimanyamnasya vairgye saty utpadyante; 'to bhy ucyante. Im ca nava, ukta-viparyay 5, aaktibhi 28 saha: dvicatvriat 42; siddhiparipanthitvd dhey. Aadh siddhi || 16 || Tad yath ha, abdo, 'dhyayana, dukha-vights traya, suht-prpti, | dna ca: siddhayo 'v|| iti (SK 51) Tatrpadeam antarea: tattva-jnasya svayam hd y asiddhi, s pratham; anyadya-strapham karya jntpattau abdkhy dvity; adhyayanatas tattva-jne tty; dhytmikdhidaivikdhibhautika-dukha-traya-vightena tattva-jne jte siddhi-trayam; jnavat-suhdo lbhena tattva-jne suht-prpty-khy saptam; dhandinrdhite jnini tattva-jne 'am. Atra dukha-vighta-rp tis siddhn mukhyatvam, itars tad-upyatvd gauatva bodhyam. Paca-viparyayd rabhya-siddhi-paryantam ete pratyaya-sarg. Teu praktipratyaynyat-khyti-prepsubhir dvicatvriad dito hey. Siddhayas tu updey iti tat-svarpavykriyayiva scita bhavati.

Pratyaya-sargam abhidhya, prakti-sargam ha: Daa mlikrth || 17 || Daa arth (padrth) mlik santi. Mla prakti, purua ca, tv rayatvena vidyete yem; athav mla svabhva, sa prayojakatvensti yem iti mlik: mla-praktau purue ca vidyamn, iti yvat. Tath ca Rja-vrttikam: Pradhnstitvam, ekatvam, arthavattvam, athnyat | prrthya ca, tathnaikya, viyogo, yoga eva ca, || ea-vttir, akarttva: maulikrth smt daa. | (STK ad SK72; ~ YD Intro 910) Atrikatvam, arthavattva, prrthya pradhne; anyatva prakty-apekay, akarttva, bahutva purue; astitva, yogo, viyoga cbhayo. ea-vtti aggi-bhvena gun vtti sthlaskma-arrayor iti. Atra prakti-puruayo sdharmya-vaidharmya-nirpaena dvayo prthakyena jna: prakti-purunyat-khyti-bjam, iti scita bhavati. Tath cite dharm tat-tatsvabhva-bhtatvena prakti-sargat-vyavahra iti. Nanu buddhy-dibhir eva trigutmakai sakala-krya-siddhau kim adhika-prakty-agkrea? Ata ha: Anugraha-sarga3 || 18 || Buddhy-dibhi sva-krye 'hakrdau janayitavye, prakter4 anugraha-sahyo[at] 'pekyate: anyath buddhi, k sat, nlam ahakra janayitum iti. Sakalo 'pi sargas tad-anugraha-mlaka evty artha. Ayam eva prakty-pra ity ucyate. Tath ca praktyivya sargo, nvarea; npi brahmpdno, npy akrao, nvardhihita-praktita, iti scyate. Tanmtra-sargam ha: Caturdaavidho bhta-sarga || 19 || Daiva-tairyagyona-mnuya-bhedena bhta-sarga caturdaa-prakrako bhavati. Tac cttham: brhmaprjpatyindra-paitra-gndharva-yka-rkasa-paica-bhedenavidho daiva. Pau-mga-pakisthvara-sarspa-bhedena pacavidhas tairyagyona; ekavidho mnuya iti. Nanu pururtha-iroma-bhta-moka-tattvkk sati bandha-svarpa-jna evpapadyate; 'to bandhn evha: Trividho bandha || 20 || Viparyayd (a-tattva-jnj) jyamno bandhas trividha: prkto, vaikto, dkia cti. Tatra puruadhiy prakty-upsana prkto bandha. Tath bhtndriyhakra-buddhy-upsana vaikta. Purua-tattvam ajnata kevalam iprta-krio dkia iti. Traym api purua-svarpavedakatvbhve bandhakatvam. Nanv etad-ajna-traya-nivttau kdo moko jyata? ity ha: Trividho moka || 21 || Iprtdi-karmasv asrat, purua-svarppalabdher eva srat budhyamnasya prathama. Tato bhtndriydiv api vikrat5, tata pthag tmna jnata. Prakti-rpas ttya. (?) Yady api prathama-dvityau na tttvika-mokau, tathpy aikadeiknyat-khyty tvad bandhpagamena mokatva-vyavahra, iti draavyam. Atra bandha-moka-sasr praktv eva, na purue: sa-vsana-klea-karmaynm aparimini purue 'sambhavt. Tath ca: bhtya-jaya-parjayayo svminy upacrt, prakti-gatn bandhdn purue upacra eva. Bhogpavargayo prakti-gatayor api vivekgraht purua3 4 5

Peya: Anugraha sarga Peya: praktir api vikrat Peya: avikrat payato dvitya

sambandha susdhito bhavati. Eva ca dharma-jnjna-vairgyvairgyivarynaivaryai saptabh rpai praktir bhogpavarga-rpa-pururtha praty tmna badhnti, tattva-jnena viveka-khyty ekena rpea vimocayati. Itdasya tattva-jnasybhysd, dara-nairantarya-drgha-kla-sevitt sattva-purunyatsktkri kevala jnam utpadyate. Tenndir api viparyaya-vsan pratibadhyate. Tata cdhyavasybhimna-sakalplocanni, antari bhy ca sarve vypr, tmani pratiiddh bhavanti. Ayam eva moka, iti rddhnta. Nanu purua-prakty-dnm alaky laky ca ghaa-padnm akhila-pramey laukikai katham anubhavo vidheyo? 'ta ha: Trividha pramam || 22 || Asandigdhvipartnadhigata-viay citta-vttir, bodha ca paurueya; phala pram. Tasy karaa pramam. Tat trividha, pratyaknumna-abda-bhedt. Etendhikny upamndni naiyyikdy-abhyupagatni pramni: ev evntarbhavantti, ntiriktny upayujyante. Tatrrtha-sannikam indriya pratyakam. Vypya-vypaka-bhva-pakadharmat-jnaprvakam anumnam. pta-vacand veddi-rpc chabdam iti. Vieata e lakadharany kard avaseynti. ivam. Ekasmis trigutma-tattva-yutito jt dvit; spy ato dvitva prpya prakayaty avirata bhogpavargau svata. | Ity eva pariscayan matimate mohpaha Kpila strm amala dvika-dvayam ida jyc cira cetasi || Iti Sarvpakri sakipta-Kpila-Stra-vtti sampt.

You might also like