You are on page 1of 6

|| atha ardhanrvarakam||

Transliterated by: Sri P. Narayanaswami


Proof read by: Sri P. Narayanaswami
Typset by: Sri Ravi Mayavaram
Software: Itranslator 2003
Send corrections to: ravi@ambaa.org
Copyright: Free. No copyright.
Provided by: www.ambaa.org
Picture Credit: http://www.artic.edu/artaccess/AA_India/pages/India_4_lg.shtml



~






87T


P7





~
7F F


~


H
H H


9







9U


~



~


6
=F


~3 7





4~ F




j3


F

49


|| atha ardhanrvarakam||

abhodharaymalakuntalyai
taitprabhtmrajadharya |
nirvaryai nikhilevarya
nama ivyai ca nama ivya || 1||

pradptaratnojvalakualyai
sphuranmahpannagabhaya |
ivapriyyai ca ivapriyya
nama ivyai ca nama ivya || 2||

mandramlkalitlakyai
kaplamlkitakandharyai |
divymbaryai ca digambarya
nama ivyai ca nama ivya || 3||

kastrikkukumalepanyai
manabhasmttavilepanya |
ktasmaryai viktasmarya
nama ivyai ca nama ivya || 4||

pdravindrppitahasakyai
pdbjarjatphainpurya |
kalmayyai vikalmayya
nama ivyai ca nama ivya || 5||

prapacasyunmukhalsyakyai
samastasahrakatavya |
samekayai viamekaya
nama ivyai ca nama ivya || 6||

praphullanlotpalalocanyai
viksapakeruhalocanya |
jagajjananyai jagadekapitre
nama ivyai ca nama ivya || 7||

antarbahicorddhvamadhaca madhye
puraca paccca vidiku dikhu |
sarva gatyai sakala gatya
nama ivyai ca nama ivya || 8||

arddhanrvarastotra upamanyukta tvidam |
ya pahecchuydvpi ivaloke mahyate || 9||

|| iti upamanyukta arddhanrvarakam ||
Raw ITRANS Text

Following text was used to create the document. You may be able to reuse this by cutting and pasting to
Itranslator 2003 or any other software.

.. अथ अर्धनारीश्वराष्टकम्..

अंभोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥ 1॥

प्रदीप्तरत्नोज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवप्रियायै च शिवप्रियाय
नमः शिवायै च नमः शिवाय ॥ 2॥

मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धरायै ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥ 3॥

कस्तूरिकाकुङ्कुमलेपनायै
श्मशानभस्मात्तविलेपनाय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥ 4॥

पादारविन्दार्प्पितहंसकायै
पादाब्जराजत्फणिनूपुराय ।
कलामयायै विकलामयाय
नमः शिवायै च नमः शिवाय ॥ 5॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय ।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ॥ 6॥

प्रफुल्लनीलोत्पललोचनायै
विकासपङ्केरुहलोचनाय ।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ॥ 7॥

अन्तर्बहिश्चोर्द्ध्वमधश्च मध्ये
पुरश्च पश्चाच्च विदिक्षु दिख्शु ।
सर्वं गतायै सकलं गताय
नमः शिवायै च नमः शिवाय ॥ 8॥

अर्द्धनारीश्वरस्तोत्रं उपमन्युकृतं त्विदम् ।
यः पठेच्छृणुयाद्वापि शिवलोके महीयते ॥ 9॥

|| इति उपमन्युकृतं अर्द्धनारीश्वराष्टकम् ॥

You might also like