You are on page 1of 14

AaTmbaex>

tmabodha

tpaei> ]I[papana< zaNtana< vItraig[am!,


mum]
u [
U ampeyae=ymaTmbaexae ivxIyte. 1.
tapobhi kappn ntn vtargim |
mumukmapekyo'yamtmabodho vidhyate || 1 ||

baexae=Nysaxne_yae ih sa]aNmae]k
E saxnm!,
pakSy vivJ}an< ivna mae]ae n isXyit. 2.
bodho'nyasdhanebhyo hi sknmokaikasdhanam |
pkasya vahnivajjna vin moko na sidhyati || 2 ||

Aivraeixtya kmR naiv*a< ivinvtRyt


e ,
!
iv*a=iv*a< inhNTyev tejiStimrs<"vt! . 3.
avirodhitay karma nvidy vinivartayet |
vidy'vidy nihantyeva tejastimirasaghavat || 3 ||

piriCD #va}anaaze sit kevl>,


Svy< kazte aTma me"apaye=z
< m
u ainv. 4.
paricchinna ivjnttanne sati kevala |
svaya prakate hytm meghpye'umniva || 4 ||

A}anklu;< jIv< }ana_yasaiinmRlm!,


kTva }an< Svy< nZyel< ktkre[v
u t! . 5.
ajnakalua jva jnbhysdvinirmalam |
ktv jna svaya nayejjala katakareuvat || 5 ||

s<sarae SvtuLyae ih rage;aids<kl


>,
Svkale sTyvait baexe sTysvet!. 6.
sasro svapnatulyo hi rgadvedisakula |
svakle satyavadbhti prabodhe satyasadbhavet || 6 ||

tavt! sTy< jgait zuikarjt< ywa,


yav }ayte svaRixanmym!. 7.
tvat satya jagadbhti uktikrajata yath |
yvanna jyate brahma sarvdhihnamadvayam || 7 ||

%padane=iolaxare jgiNt prmere,


sgRiSwitlyan! yaiNt bud
anIv vairi[. 8.
updne'khildhre jaganti paramevare |
sargasthitilayn ynti budbudnva vrii || 8 ||

sidaTmNynuSyUte inTye iv:[aE kiLpta>,


Vyyae ivivxa> svaR haqke kqkaidvt!. 9.
saccidtmanyanusyte nitye viau prakalpit |
vyaktayo vividh sarv hake kaakdivat || 9 ||

ywakazae ;Ikezae nanaepaixgtae ivu>,


tedaivait taze kevlae vet.
! 10.
yathko hkeo nnopdhigato vibhu |
tadbheddbhinnavadbhti tanne kevalo bhavet || 10 ||

nanaepaixvzadev jaitnamamady>,
AaTmNyaraeiptaStaeye rsv[aRidedvt!. 11.
nnopdhivadeva jtinmramdaya |
tmanyropitstoye rasavardibhedavat || 11 ||

pIktmhaUts<v< kmRsitm!,
zrIr< suo>oana< aegaytnmuCyte. 12.
packtamahbhtasambhava karmasacitam |
arra sukhadukhn bhogyatanamucyate || 12 ||

pa[mnaebiu dzeiNysmiNvtm!,
ApIktUtaeTw< sUma< aegsaxnm!. 13.
pacapramanobuddhidaendriyasamanvitam |
apacktabhtottha skmga bhogasdhanam || 13 ||

Ana*iv*ainvaRCya kar[aepaixCyte,
%paixityadNymaTmanmvxaryet.
! 14.
andyavidynirvcy kraopdhirucyate |
updhitritaydanyamtmnamavadhrayet || 14 ||

pkaezaidyaegn
e tNmy #v iSwt>,
zuaTma nIlvaidyaegn
e S)iqkae ywa. 15.
pacakodiyogena tattanmaya iva sthita |
uddhtm nlavastrdiyogena sphaiko yath || 15 ||

vpuStu;aidi> kae;y
E uR< yuyvxatt>,
AaTmanmaNtr< zu< ivivCya{ful< ywa. 16.
vapustudibhi koairyukta yuktyavadhtata |
tmnamntara uddha vivicyttaula yath || 16 ||

sda svRgtae=PyaTma n svRavaste,


buavevavaste SvCDe;u itibMbvt!. 17.
sad sarvagato'pytm na sarvatrvabhsate |
buddhvevvabhsate svaccheu pratibimbavat || 17 ||

dehie Nymnaebiu kit_yae ivl][m!,


tisai][< iv*adaTman< rajvTsda. 18.
dehendriyamanobuddhipraktibhyo vilakaam |
tadvttiskia vidydtmna rjavatsad || 18 ||

Vyap&tie :vNye:vaTma VyaparIvaivveiknam!,


Zyte=e;u xavTsu xaviv ywa zzI, 19 .
vyptevindrayevtm vyprvvivekinm |
dyate'bhreu dhvatsu dhvanniva yath a | 19 ||

AaTmcEtNymaiTy dehie Nymnaeixy>,


SvkIyawe;
R u vtRNte sUyaRlaek< ywa jna>. 20.
tmacaitanyamritya dehendriyamanodhiya |
svakyrtheu vartante sryloka yath jan || 20 ||

dehie Nygu[an! kmaR{ymle sidaTmin,


AXySyNTyivvekn
e ggne nIltaidvt!. 21.
dehendriyagun karmyamale saccidtmani |
adhyasyantyavivekena gagane nlatdivat || 21 ||

A}anaNmansaepaxe> kt&TR vadIin caTmin,


kLPyNte=Mbugte cNe clnaid ywaMs>. 22.
ajnnmnasopdhe karttvdni ctmani |
kalpyante'mbugate candre calandi yathmbhasa || 22 ||

rageCDasuo>oaid buaE sTya< vtRt,


e
susuaE naiSt taze tSmaSe tu naTmn>. 23.
rgecchsukhadukhdi buddhau saty pravartate |
susuptau nsti tanne tasmdbuddhestu ntmana || 23 ||

kazae=kRSy taeySy zETymeyw


R ae:[ta,
Svav> sidanNdinTyinmRltaTmn>. 24.
prako'rkasya toyasya aityamagneryathoat |
svabhva saccidnandanityanirmalattmana || 24 ||

AaTmn> sid<z buv


e &Riirit ym!,
s<yaeJy caivvekn
e janamIit vtRt.
e 25.
tmana saccidaaca buddhervttiriti dvayam |
sayojya cvivekena jnmti pravartate || 25 ||

AaTmnae iviya naiSt bub


e aex
R ae n jaiTvit,
jIv> svRml< }aTva }ata eit muit. 26.
tmano vikriy nsti buddherbodho na jtviti |
jva sarvamala jtv jt draeti muhyati || 26 ||

ruspRvdaTman< jIv< }aTva y< vhet,


!
nah< gIv> praTmeit }ateiRyae vet.
! 27.
rajjusarpavadtmna jva jtv bhaya vahet |
nha gva partmeti jtacennirbhayo bhavet || 27 ||

AaTmavasTyyekae bu(adInIiNyai[ c,
dIpae "qaidvt! SvaTma jfEStEnaRvaSyte. 28.
tmvabhsatyayeko buddhydnndriyi ca |
dpo ghadivat svtm jaaistairnvabhsyate || 28 ||

Svbaexe naNybaexCe Da baexptyaTmn>,


n dIpSyaNydIpeCDa ywa SvaTmkazne. 29.
svabodhe nnyabodhecch bodharpataytmana |
na dpasynyadpecch yath svtmaprakane || 29||

ini;Xy iniolaepaxIeit netIit vaKyt>,


iv*adEKy< mhavKyEjIRvaTmprmaTmnae>. 30.
niidhya nikhilopdhnneti netti vkyata |
vidydaikya mahvakyairjvtmaparamtmano || 30 ||

Aaiv*k< zrIraid Zy< bud


vt! ]rm!,
@til][< iv*adh< eit inmRlm!. 31.
vidyaka arrdi dya budbudavat karam |
etadvilakaa vidydaha brahmeti nirmalam || 31 ||

dehaNyTva me jNm jrakaZyRlyady>,


zBdaidiv;yE> sae iniriNytya n c. 32.
dehnyatvnna me janma jarkryalaydaya |
abddiviayai sago nirindriyatay na ca || 32 ||

AmnSTva me >orage;yady>,
Aa[ae mna zu #Tyaid uitzasnat!. 33.
amanastvnna me dukhargadveabhaydaya |
apro hyaman ubhra itydi rutisant || 33 ||

ingu[
R ae iniSyae inTyae inivRkLpae inrn>,
inivRkarae inrakarae inTymuae=iSm inmRl>. 34.
nirguo niskriyo nityo nirvikalpo nirajana |
nirvikro nirkro nityamukto'smi nirmala || 34 ||

Ahmakazvt! sv bihrNtgRtae=Cyut> ,
sda svRsm> zuae in>sae inmRlae=cl> .35.
ahamkavat sarva bahirantargato'cyuta |
sad sarvasama uddho nisago nirmalo'cala ||35 ||

inTyzuivmuk
E mo{fanNdmVyym!,
sTy< }anmnNt< yt! pr< ahmev tt!. 36.
nityauddhavimuktaikamakhanandamavyayam |
satya jnamananta yat para brahmhameva tat || 36 ||

@v< inrNtrkta EvaSmIit vasna,


hrTyiv*aiv]epan! raegainv rsaynm!. 37.
eva nirantarakt brahmaivsmti vsan |
haratyavidyvikepn rogniva rasyanam || 37 ||

ivivdez AasInae ivragae ivijteiNy>,


avyedk
e maTman< tmnNtmnNyxI>. 38.
viviktadea sno virgo vijitendriya |
bhvayedekamtmna tamanantamananyadh || 38 ||

AaTmNyevaiol< Zy< ivlaPy ixya suxI>,


avyedk
e maTman< inmRlakazvt! sda. 39.
tmanyevkhila dya pravilpya dhiy sudh |
bhvayedekamtmna nirmalkavat sad || 39 ||

pv[aRidk< sv ivhay prmawRivt!,


pirpU[RicdanNdSvpe[avitte .40.
rpavardika sarva vihya paramrthavit |
paripracidnandasvarpevatihate ||40 ||

}at&}an}eyed> pre naTmin iv*te,


icdanNdEkpTvaIPyte Svymev ih. 41.
jtjnajeyabheda pare ntmani vidyate |
cidnandaikarpatvddpyate svayameva hi || 41 ||

@vmaTmar[aE Xyanmwne stt< kt,


e
%idtavgitJvala svaR}aneNxn< dhet.
! 42.
evamtmraau dhynamathane satata kte |
uditvagatijvl sarvjnendhana dahet || 42 ||

A[env
e baexn
e pUv s<tmse te,
tt AaivRvedaTma Svymeva<zm
u ainv. 43.
arueneva bodhena prva santamase hte |
tata virbhavedtm svayamevumniva || 43 ||

AaTma tu stt< aae=Pyavdiv*ya,


taze avait Svk{Qar[< ywa. 44.
tm tu satata prpto'pyaprptavadavidyay |
tanne prptavadbhti svakahbharaa yath || 44 ||

Swa[aE pu;v+aNTya kta i[ jIvta,


jIvSy taivke pe tiSmn! e invtRt.
e 45.
sthau puruavadbhrnty kt brahmai jvat |
jvasya tttvike rpe tasmin de nivartate || 45 ||

tvSvpanuvaTp< }anmsa,
Ah< mmeit ca}an< baxte idGmaidvt!. 46.
tattvasvarpnubhavdutpanna jnamajas |
aha mameti cjna bdhate digbhramdivat || 46 ||

sMyiGv}anvan! yaegI SvaTmNyevaiol< iSwtm!,


@k< c svRmaTmanmI]te }anc]u;a. 47.
samyagvijnavn yog svtmanyevkhila sthitam |
eka ca sarvamtmnamkate jnacaku || 47 ||

AaTmEvd
e < jgt! svRmaTmnae=Ny iv*te,
m&dae yqadIin SvaTman< svRmI]te. 48.
tmaiveda jagat sarvamtmano'nyanna vidyate |
mdo yadvadghadni svtmna sarvamikate || 48 ||

jIvNmuStu tian! pUvaeRpaixgu[a<STyjet,


!
s sidaidxmRTv< jem
+ rkIqvt! . 49.
jvanmuktastu tadvidvn prvopdhigustyajet |
sa sacciddidharmatva bhajedbhramarakavat || 49 ||

tITvaR maeha[Rv< hTva rage;aidra]san!,


yaegI zaiNtsmayu AaTmaramae ivrajte. 50.
trtv mohrava hatv rgadvedirkasn |
yog ntisamyukta tmrmo virjate || 50 ||

10

baainTysuoasi< ihTvaTmsuoinv&t
R >,
"qSwdIpvCDdNtrev kazte. 51.
bhynityasukhsakti hitvtmasukhanirvta |
ghaasthadpavacchavadantareva prakate || 51||

%paixSwae=ip tmErR ilae VyaemvNmuin>,


svRivNmUFviedsae vayuvret!. 52.
updhistho'pi taddharmairalipto vyomavanmuni |
sarvavinmhavattihedasakto vyuvaccaret || 52 ||

%paixivlyai:[aE inivRz;
e < ivzeNmuin>,
jle jl< ivyaei tejStejis va ywa. 53.
updhivilaydviau nirviea vienmuni |
jale jala viyadvomni tejastejasi v yath || 53 ||

yaaaprae laae yTsuoaapr< suom!,


yJ}anaapr< }an< t+Te yvxaryet.
! 54.
yallbhnnparo lbho yatsukhnnpara sukham |
yajjnnnpara jna tadbrahmetyavadhrayet || 54 ||

y:qva napr< Zy< yTva n punRv>,


yJ}aTva napr< }ey< t+Te yvxaryet.
! 55.
yaddv npara dya yadbhtv na punarbhava |
yajjtv npara jeya tadbrahmetyavadhrayet || 55 ||

11

ityRgXU vRmx> pU[ sidanNdmym!,


Ao{f< inTymek< y+Te yvxaryet.
! 56.
tiryagrdhvamadha pra saccidnandamadvayam |
akhaa nityameka yattadbrahmetyavadhrayet || 56 ||

Atav&ipe[ vedNtElR yte=Vyym!,


Ao{fanNdmek< y+Te yvxaryet.
! 57.
atadvyvttirpea vedantairlakyate'vyayam |
akhanandameka yattadbrahmetyavadhrayet || 57 ||

Ao{fanNdpSy tSyanNdlvaita>,
a*aStartMyen vNTyaniNdnae=iola>. 58.
akhanandarpasya tasynandalavrit |
brahmdystratamyena bhavantynandino'khil || 58 ||

t*umiol< vStu VyvharidiNvt>,


tSmat! svRgt< ]Ire sipRirvaiole. 59.
tadyuktamakhila vastu vyavahracidanvita |
tasmt sarvagata brahma kre sarpirivkhile || 59 ||

An{vSwUlmSvmdI"RmjmVyym!,
Apgu[v[aROy< t+Te yvxaryet.
! 60.
anavasthlamahrasvamadrghamajamavyayam |
arpaguavarkhya tadbrahmetyavadhrayet || 60 ||

12

yasa aSyte=kaRid aSyEy


R u n aSyte,
yen svRidd< ait t+Te yvxaryet.
! 61.
yadbhs bhsyate'rkdi bhsyairyattu na bhsyate |
yena sarvadida bhti tadbrahmetyavadhrayet || 61 ||

SvymNtbRihVyaRPy asyiol< jgt!,


kazte vitaysip{fvt!. 62.
svayamantarbahirvypya bhsayannakhila jagat |
brahma prakate vahniprataptyasapiavat || 62 ||

jgil][< [ae=Ny ik<cn,


aNyait ceiNmWya ywa mmrIicka. 63.
jagadvilakaa brahma brahmao'nyanna kicana |
brahmnyadbhti cenmithy yath marumarcik || 63 ||

Zyte uyte y*+[ae=Ny tvet,


!
tv}ana t+ sidanNdmVyym!. 64.
dyate ruyate yadyadbrahmao'nyanna tadbhavet |
tattvajncca tadbrahma saccidnandamavyayam || 64 ||

svRg< sidanNd< }anc]uinRrI]te,


A}anc]uneR]te aSvNt< anumNxvt!. 65.
sarvaga saccidnanda jnacakurnirkate |
ajnacakurnekate bhsvanta bhnumandhavat || 65 ||

13

v[aidiI}anaipirtaipt>,
jIv> svRmlaNmu> Sv[Rv(aette Svym!. 66.
ravaadibhiruddptajngniparitpita |
jva sarvamalnmukta svaravaddyotate svayam || 66 ||

dakazaeidtae aTma baexanuStmae=pt!,


svRVyapI svRxarI ait asyte=iolm!. 67.
hdkodito hytm bodhabhnustamo'paht |
sarvavyp sarvadhr bhti bhsayate'khilam || 67 ||

idGdezkala*npey svRg<
zItaidiTysuo< inrnm!,
y> SvaTmtIw jte ivini:y>
s svRivt! svRgtae=m&tae vet!. 68.
digdeakldyanapekya sarvaga
tdihnnityasukha nirajanam|
ya svtmatrtha bhajate vinikriya
sa sarvavit sarvagato'mto bhavet || 68 ||

#it ImTprmh<spirajkacayRIgaeivNdgvTpUJypadiz:ySy
ImCDrgvt> ktaE AaTmbaex> sMpU[R>.
iti rmatparamahasaparivrjakcryargovindabhagavatpjyapdaiyasya
rmacchakarabhagavata ktau tmabodha sampra ||

14

You might also like