You are on page 1of 179

+ 4Jl6l+

Bhagavad-Gta
+ V ~l 9PltP+ +P-+
11 om sr paramatmane namah 11
+ H ~lP4Jl6l+
11 atha srmadbhagavadgta 11
H +Pl5\4l4-
atha prathamo'dhyayah
6l7 74l
dh;tarara uvaca 1
P T BP46l 44tB4-
dharmaketre kuruketre samaveta yuyutsavah 1
PlPTl- 9l'74l4 |TPT46 BV4 + {-{+
mamakah padavascaiva kimakurvata sajaya 11 1-111
Bhagavad-Gl Page 2 of 179
BV4 74l
sajaya uvaca 1
c!4l 6 9l'74l+lT -47 4l+F6(l
d;va tu padavankam vydham duryodhanastada 1
Hll4P9B4 l=l 4+P4l6+ {-+
acaryamupasangamya raja vacanamabravt 11 1-211
9-46l 9l'79lTlPll4 P(6l PP
pasyaitam paduputraamacarya mahatm camm 1
-47l >9(9T 64 |H!4T lP6l+ {-)+
vydham drupadaputrea tava siyea dhmata 11 1-311
H Hl P(!4lBl lPl=+BPl 4|
atra sra mahevasa bhmarjunasama yudhi 1
44l+l |4l >9( P(l-+ {-?+
yuyudhano viraasca drupadasca maharathah 11 1-411
7T6|T6l+- Tl|Hl= 4l44l+
dh;aketuscekitanah kasirajasca vryavan 1
9|=tT|-6l= H-4 +94-+ {--+
purujitkuntibhojasca saibyasca narapungavah 11 1-511
Bhagavad-Gl Page 3 of 179
4lP-4 |44l-6 7HPl=l 4l44l+
yudhamanyusca vikranta uttamaujasca vryavan 1
Bl>l >l9(4l B4 94 P(ll-+ {-\+
saubhadro draupadeyasca sarva eva maharathah 11 1-611
HFPlT 6 |4|H7l 4 6l|4l |=lHP
asmakam tu visia ye tannibodha dvijottama 1
+l4Tl PP B-4F4 Bl 6l-4l|P 6+ {-+
nayaka mama sainyasya sajartham tanbravmi te 11 1-711
4l-l!P TT T9 B|P|6V4-
bhavanbhmasca karasca k;pasca samitijayah 1
HHtlPl |4TT BlP(|HF64 + {-<+
asvatthama vikarasca saumadattistathaiva ca 11 1-811
H-4 4(4- Hl P( t4=l|46l-
anye ca bahavah sra madarthe tyaktajvitah 1
+l+lHN+(Tl- B4 4&|4Hl(l-+ {-+
nanasastrapraharaah sarve yuddhavisaradah 11 1-911
H94l8 6(FPlT 4 l!Pl||6P
aparyaptam tadasmakam baIam bhmabhirakitam 1
94l8 |t4(P69l 4 lPl||6P+ {-{+
paryaptam tvidameteam baIam bhmabhirakitam 11 1-1011
Bhagavad-Gl Page 4 of 179
H4+9 B49 4llP4|F6l-
ayaneu ca sarveu yathabhagamavasthitah 1
l!PP4l|-6 4-6- B4 94 |(+ {-{{+
bhmamevabhirakantu bhavantah sarva eva hi 11 1-1111
6F4 BV+4-(9 T4&- |96lP(-
tasya sajanayanharam kuruv;ddhah pitamahah 1
|B(+l( |4+Hl- Hq (\Pl +6l94l++ {-{+
simhanadam vinadyoccaih sankham dadhmau pratapavan 11 1-1211
66- Hql 4 9T4l+TlPGl-
tatah sankhasca bheryasca paavanakagomukhah 1
B(B4l-4(-4-6 B H-(F6Pl546+ {-{)+
sahasaivabhyahanyanta sa sabdastumuIo'bhavat 11 1-1311
66- H6(44 P(|6 F4-(+ |F6l
tatah svetairhayairyukte mahati syandane sthitau 1
Pl4- 9l'744 |(-4l Hql +(\P6-+ {-{?+
madhavah padavascaiva divyau sankhau pradadhmatuh 11 1-1411
9l=-4 9lTHl (4(H +V4-
pacajanyam h;keso devadattam dhanajayah 1
9l'7 (\Pl P(lHq lPTPl 4Tl(-+ {-{-+
paudram dadhmau mahasankham bhmakarma v;kodarah 11 1-1511
Bhagavad-Gl Page 5 of 179
H+-6|4=4 l=l T-6l9l 4||U-
anantavijayam raja kuntputro yudhihirah 1
+T- B((4 Bl9P|T9!9Tl+ {-{\+
nakuIah sahadevasca sughoamaipupakau 11 1-1611
Tl-4 9P!4lB- |HG'7l P(l-
kasyasca paramevasah sikhad ca maharathah 1
7HVl |4l Blt4|Tl9l|=6-+ {-{+
dh;adyumno viraasca satyakiscaparajitah 11 1-1711
>9(l >l9(4l B4H- 9|4l96
drupado draupadeyasca sarvasah p;thivpate 1
Bl> P(l4l- Hql-(\P- 919T+ {-{<+
saubhadrasca mahabahuh sankhandadhmuh p;thakp;thak 11 1-1811
B l9l l6l7lTl (4l|+ -4(l46
sa ghoo dhartararaam h;dayani vyadarayat 1
+ 9|4l 4 6Pl5-4++l(4++ {-{+ or l -4+
nabhasca p;thivm caiva tumuIo'bhyanunadayan 11 1-1911 or Io vyanu
H -44|F6l-c!4l l6l7l+ T|9\4=-
atha vyavasthitand;va dhartararan kapidhvajah 1
+4H HNB9l6 +H4 9l'74-+ {-+
prav;tte sastrasampate dhanurudyamya padavah 11 1-2011
Bhagavad-Gl Page 6 of 179
9lTH 6(l 4l14|P(Pl( P(l96
h;kesam tada vakyamidamaha mahpate 1
H=+ 74l
arjuna uvaca 1
B+4l4lP\4 Fl94 P546+ {-{+
senayorubhayormadhye ratham sthapaya me'cyuta 11 1-2111
4l4(6l||5( 4l&TlPl+4|F6l+
yavadetannirike'ham yoddhukamanavasthitan 1
TP4l B( 4l&-4P|FP+ TBPHP+ {-+
kairmaya saha yoddhavyamasmin raasamudyame 11 1-2211
4ltF4Pl+l+45( 4 965 BPl6l-
yotsyamananaveke'ham ya ete'tra samagatah 1
l6l7F4 4&4& |+4|Tl94-+ {-)+
dhartararasya durbuddheryuddhe priyacikravah 11 1-2311
BV4 74l
sajaya uvaca 1
94Pl 9lTHl 7lTH+ l6
evamukto h;keso gudakesena bharata 1
B+4l4lP\4 Fl9|4t4l lHPP+ {-?+
senayorubhayormadhye sthapayitva rathottamam 11 1-2411
Bhagavad-Gl Page 7 of 179
l!P>lT+PG6- B49l P(l|6lP
bhmadroapramukhatah sarveam ca mahkitam 1
74l 9l 9-46l-BP46l-T-|+|6+ {--+
uvaca partha pasyaitansamavetankurniti 11 1-2511
6l9-4|tF6l-9l- |96+ |96lP(l+
tatrapasyatsthitanparthah pit;natha pitamahan 1
Hll4l-Pl6l-Hl6-9l-9ll-BGlF6l+ {-\+
acaryanmatuIanbhrat;nputranpautransakhmstatha 11 1-2611
HHl-B(4 B+4l4l|9
svasuransuh;dascaiva senayorubhayorapi 1
6l-BPl4 B Tl-64- B4l-4-+4|F6l++ {-+
tansamkya sa kaunteyah sarvanbandhnavasthitan 11 1-2711
T94l 94l|47l |49l(|(P4l6
k;paya parayavio vidannidamabravt 1
H=+ 74l
arjuna uvaca 1
c!4P F4=+ T!T 44tB BP9|F6P+ {-<+
d;vemam svajanam k;a yuyutsum samupasthitam 11 1-2811
Bhagavad-Gl Page 8 of 179
Bl(|-6 PP ll|T PG 9|H!4|6
sdanti mama gatrai mukham ca parisuyati 1
49 Hl P lP(9 =l46+ {-+
vepathusca sarre me romaharasca jayate 11 1-2911
l'7l4 GB6 (F6lv44 9|(G6
gadvam sramsate hastattvakcaiva paridahyate 1
+ HTl44Fl6 HP6l4 P P+-+ {-)+
na ca saknomyavasthatum bhramatva ca me manah 11 1-3011
|+|PHl|+ 9-4l|P |49l6l|+ TH4
nimittani ca pasyami vipartani kesava 1
+ ~4l5+9-4l|P (t4l F4=+Pl(4+ {-){+
na ca sreyo'nupasyami hatva svajanamahave 11 1-3111
+ Tl= |4=4 T!T + l74 BGl|+
na kanke vijayam k;a na ca rajyam sukhani ca 1
|T +l l74+ l|4-( |T l=l|46+ 4l+ {-)+
kim no rajyena govinda kim bhogairjvitena va 11 1-3211
49lP Tl|=6 +l l74 ll- BGl|+
yeamarthe kankitam no rajyam bhogah sukhani ca 1
6 P54|F6l 4& +lTlFt44l +l|+ + {-))+
ta ime'vasthita yuddhe praamstyaktva dhanani ca 11 1-3311
Bhagavad-Gl Page 9 of 179
Hll4l- |96- 9lF64 |96lP(l-
acaryah pitarah putrastathaiva ca pitamahah 1
Pl6l- HHl- 9ll- -4ll- B4|-+F6l+ {-)?+
matuIah svasurah pautrah syaIah sambandhinastatha 11 1-3411
96l (-6|P7l|P 6l5|9 PB(+
etanna hantumicchami ghnato'pi madhusdana 1
H|9 l14l74F4 (6l- |T + P(lT6+ {-)-+
api traiIokyarajyasya hetoh kim nu mahk;te 11 1-3511
|+(t4 l6l7l- Tl +l|6- F4l=+l(+
nihatya dhartararannah ka prtih syajjanardana 1
9l9P4l~4(FPl-(t46l+l66l|4+-+ {-)\+
papamevasrayedasmanhatvaitanatatayinah 11 1-3611
6FPll(l 44 (-6 l6l7l-F44l-4l+
tasmannarha vayam hantum dhartararansvabandhavan 1
F4=+ |( T (t4l B|G+- F4lP Pl4+ {-)+
svajanam hi katham hatva sukhinah syama madhava 11 1-3711
4H-46 + 9-4|-6 ll9(66B-
yadyapyete na pasyanti Iobhopahatacetasah 1
T4T6 (l9 |P>l( 9l6TP+ {-)<+
kuIakayak;tam doam mitradrohe ca patakam 11 1-3811
Bhagavad-Gl Page 10 of 179
T + 4PFPl|- 9l9l(FPl|4|66P
katham na jeyamasmabhih papadasmannivartitum 1
T4T6 (l9 +9-4|=+l(++ {-)+
kuIakayak;tam doam prapasyadbhirjanardana 11 1-3911
T4 +T-4|-6 TPl- B+l6+l-
kuIakaye praasyanti kuIadharmah sanatanah 1
P +7 T TtHPPl5|4t46+ {-?+
dharme nae kuIam k;tsnamadharmo'bhibhavatyuta 11 1-4011
HPl|4ltT!T +!4|-6 T|N4-
adharmabhibhavatk;a praduyanti kuIastriyah 1
Nl9 7lB 4l!T4 =l46 4TB-+ {-?{+
stru duasu vareya jayate varasankarah 11 1-4111
Bl +Tl44 Tl+l TF4
sankaro narakayaiva kuIaghnanam kuIasya ca 1
96|-6 |96l G9l 8|9'7l(T|44l-+ {-?+
patanti pitaro hyeam Iuptapidodakakriyah 11 1-4211
(l96- Tl+l 4TBTlT-
doairetaih kuIaghnanam varasankarakarakaih 1
7tBlH-6 =l|6Pl- TPl HlH6l-+ {-?)+
utsadyante jatidharmah kuIadharmasca sasvatah 11 1-4311
Bhagavad-Gl Page 11 of 179
7tBTPlTl P+!4lTl =+l(+
utsannakuIadharmaam manuyaam janardana 1
+T |+46 4lBl 46lt4+H~P+ {-??+ or +T5|+46
narake niyatam vaso bhavattyanususruma 11 1-4411 or narake'niyatam
H(l 46 P(t9l9 T6 -44|B6l 44P
aho bata mahatpapam kartum vyavasita vayam 1
4>l74BGl+ (-6 F4=+PH6l-+ {-?-+
yadrajyasukhaIobhena hantum svajanamudyatah 11 1-4511
4|( PlP+6lTlPHN HN9lT4-
yadi mamapratkaramasastram sastrapaayah 1
l6l7l T (-4F6-P P6 46+ {-?\+
dhartarara rae hanyustanme kemataram bhavet 11 1-4611
BV4 74l
sajaya uvaca 1
94P4l=+- B=4 l9F 79l|4H6
evamuktvarjunah sankhye rathopastha upavisat 1
|4B74 BH l9 HlTB|4PPl+B-+ {-?+
vis;jya sasaram capam sokasamvignamanasah 11 1-4711
Bhagavad-Gl Page 12 of 179
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
H=+|49l(4ll +lP +Pl5\4l4-+ {+
arjunaviadayogo nama prathamo'dhyayah 11 111
Bhagavad-Gl Page 13 of 179
H |6l4l5\4l4-
atha dvityo'dhyayah
BV4 74l
sajaya uvaca 1
6 6l T94l|47P~9TlTTP
tam tatha k;payaviamasruprakuIekaam 1
|49l(-6|P( 4l14P4l PB(+-+ -{+
vidantamidam vakyamuvaca madhusdanah 11 2-111
~l4l+4l
srbhagavanuvaca 1
T6Ft4l T-P|P( |49P BP9|F6P
kutastva kasmaIamidam viame samupasthitam 1
H+l4=7PF44PTl|6TP=++ -+
anaryajuamasvargyamakrtikaramarjuna 11 2-211
J-4 Pl FP P- 9l +6v4499H6
kIaibyam ma sma gamah partha naitattvayyupapadyate 1
> (4(l4-4 t44l|HU 9-69+ -)+
kudram h;dayadaurbaIyam tyaktvottiha parantapa 11 2-311
Bhagavad-Gl Page 14 of 179
H=+ 74l
arjuna uvaca 1
T l!PP( B=4 >lT PB(+
katham bhmamaham sankhye droam ca madhusdana 1
9|- +|64ltF4l|P 9=l(l4|B(++ -?+
iubhih pratiyotsyami pjarhavarisdana 11 2-411
-+(t4l |( P(l+l4l+
gurnahatva hi mahanubhavan
~4l l 4P9l( lT
sreyo bhoktum bhaikyamapha Ioke 1
(t4lTlPlF6 -|+(4
hatvarthakamamstu gurnihaiva
Vl4 ll+ |+|(l++ --+
bhujya bhogan rudhirapradigdhan 11 2-511
+ 6|T- T6l l4l
na caitadvidmah kataranno garyo
4l =4P 4|( 4l +l =44-
yadva jayema yadi va no jayeyuh 1
Bhagavad-Gl Page 15 of 179
4l+4 (t4l + |==l|49lP-
yaneva hatva na jijviamah
654|F6l- +PG l6l7l-+ -\+
te'vasthitah pramukhe dhartararah 11 2-611
Tl9'4(l9l9(6F4l4-
karpayadoopahatasvabhavah
97l|P t4l PBP76l-
p;cchami tvam dharmasammdhacetah 1
44- F4l||6 |( 6-P
yacchreyah syanniscitam brhi tanme
|H!4F65( Hl| Pl t4l +9P+ -+
siyaste'ham sadhi mam tvam prapannam 11 2-711
+ |( +9-4l|P PPl9+Hl(
na hi prapasyami mamapanudyad
47lTP7l9T|P|->4lTlP
yacchokamucchoaamindriyaam 1
H4l-4 Pl4B9P&
avapya bhmavasapatnam;ddham
l74 BlTlP|9 l|9t4P+ -<+
rajyam suraamapi cadhipatyam 11 2-811
Bhagavad-Gl Page 16 of 179
BV4 74l
sajaya uvaca 1
94P4l 9lTH 7lTH- 9-69-
evamuktva h;kesam gudakesah parantapah 1
+ 4ltF4 |6 l|4-(P4l 6!Tl 44 (+ -+
na yotsya iti govindamuktva tm babhva ha 11 2-911
6P4l 9lTH- +(B|4 l6
tamuvaca h;kesah prahasanniva bharata 1
B+4l4lP\4 |49l(-6|P( 4-+ -{+
senayorubhayormadhye vidantamidam vacah 11 2-1011
~l4l+4l
srbhagavanuvaca 1
HHl4l+-4HlFt4 +l4l(l l9B
asocyananvasocastvam prajavadamsca bhaase 1
6lB+6lB +l+Hl|-6 9|'76l-+ -{{+
gatasnagatasmsca nanusocanti paditah 11 2-1111
+ t44l( =l6 +lB + t4 +P =+l|9l-
na tvevaham jatu nasam na tvam neme janadhipah 1
+ 4 + |4!4lP- B4 44P6- 9P+ -{+
na caiva na bhaviyamah sarve vayamatah param 11 2-1211
Bhagavad-Gl Page 17 of 179
(|(+l5|FP-4l (( TlPl 4l4+ =l
dehino'sminyatha dehe kaumaram yauvanam jara 1
6l ((l-6+l|8lF6 + PG|6+ -{)+
tatha dehantarapraptirdhrastatra na muhyati 11 2-1311
PllF9HlF6 Tl-64 Hl6l!TBG-G(l-
matrasparsastu kaunteya stoasukhaduhkhadah 1
HlPl9l|4+l5|+t4lF6l|F6|6F4 l6+ -{?+
agamapayino'nityastamstitikasva bharata 11 2-1411
4 |( + -44-t46 99 999
yam hi na vyathayantyete puruam puruarabha 1
BP-GBG l Bl5P6t4l4 T-96+ -{-+
samaduhkhasukham dhram so'm;tatvaya kaIpate 11 2-1511
+lB6l |4H6 l4l +ll4l |4H6 B6-
nasato vidyate bhavo nabhavo vidyate satah 1
74l|9 c7l5-6Ft4+4lF6v4(|H|-+ -{\+
ubhayorapi d;o'ntastvanayostattvadarsibhih 11 2-1611
H|4+l|H 6 6||& 4+ B4|P( 66P
avinasi tu tadviddhi yena sarvamidam tatam 1
|4+lHP-44F4lF4 + T|tT6P(|6+ -{+
vinasamavyayasyasya na kascitkartumarhati 11 2-1711
Bhagavad-Gl Page 18 of 179
H-64-6 P ((l |+t4F4ll- Hl|T-
antavanta ime deha nityasyoktah sarriah 1
H+l|H+l5+P4F4 6FPlH\4F4 l6+ -{<+
anasino'prameyasya tasmadyudhyasva bharata 11 2-1811
4 9+ 4|H (-6l 4+ P-46 (6P
ya enam vetti hantaram yascainam manyate hatam
7l 6l + |4=l+l6l +l4 (|-6 + (-46+ -{+
ubhau tau na vijanto nayam hanti na hanyate 11 2-1911
+ =l46 |B46 4l T(l|+
na jayate mriyate va kadacin
+l4 t4l |46l 4l + 4-
nayam bhtva bhavita va na bhyah 1
H=l |+t4- HlH6l54 9lTl
ajo nityah sasvato'yam purao
+ (-46 (-4Pl+ Hl+ -+
na hanyate hanyamane sarre 11 2-2011
4(l|4+l|H+ |+t4 4 9+P=P-44P
vedavinasinam nityam ya enamajamavyayam 1
T B 99- 9l T l64|6 (|-6 TP+ -{+
katham sa puruah partha kam ghatayati hanti kam 11 2-2111
Bhagavad-Gl Page 19 of 179
4lBl|B =lTl|+ 4l |4(l4
vasamsi jrani yatha vihaya
+4l|+ ql|6 +l59l|T
navani g;hati naro'parai 1
6l Hll|T |4(l4 =lTl-
tatha sarrai vihaya jra-
-4-4l|+ B4l|6 +4l|+ ((l+ -+
nyanyani samyati navani deh 11 2-2211
++ |7-(|-6 HNl|T ++ ((|6 9l4T-
nainam chindanti sastrai nainam dahati pavakah 1
+ + J(4-t4l9l + Hl94|6 Pl6-+ -)+
na cainam kIedayantyapo na soayati marutah 11 2-2311
H7Hl54P(lGl54PJHl5Hl!4 94
acchedyo'yamadahyo'yamakIedyo'soya eva ca 1
|+t4- B46- FlTl54 B+l6+-+ -?+
nityah sarvagatah sthauracaIo'yam sanatanah 11 2-2411
H-4l54P|-t4l54P|4Tl4l54P46
avyakto'yamacintyo'yamavikaryo'yamucyate 1
6FPl(4 |4|(t4+ +l+Hl|6P(|B+ --+
tasmadevam viditvainam nanusocitumarhasi 11 2-2511
Bhagavad-Gl Page 20 of 179
H + |+t4=l6 |+t4 4l P-4B P6P
atha cainam nityajatam nityam va manyase m;tam 1
6l|9 t4 P(l4l(l +4 Hl|6P(|B+ -\+
tathapi tvam mahabaho naivam socitumarhasi 11 2-2611
=l6F4 |( 4l Pt44 =-P P6F4
jatasya hi dhruvo m;tyurdhruvam janma m;tasya ca 1
6FPl(9|(l45 + t4 Hl|6P(|B+ -+
tasmadapariharye'rthe na tvam socitumarhasi 11 2-2711
H-4l(l|+ 6l|+ -4P\4l|+ l6
avyaktadni bhtani vyaktamadhyani bharata 1
H-4|++l-44 6 Tl 9|(4+l+ -<+
avyaktanidhananyeva tatra ka paridevana 11 2-2811
Hl44t9-4|6 T|(+P
ascaryavatpasyati kascidenam
Hl44(|6 64 l-4-
ascaryavadvadati tathaiva canyah 1
Hl44+P-4- HTl|6
ascaryavaccainamanyah s;oti
~t4l-4+ 4( + 4 T|6+ -+
srutvapyenam veda na caiva kascit 11 2-2911
Bhagavad-Gl Page 21 of 179
((l |+t4P4\4l54 (( B4F4 l6
deh nityamavadhyo'yam dehe sarvasya bharata 1
6FPltB4l|T 6l|+ + t4 Hl|6P(|B+ -)+
tasmatsarvai bhtani na tvam socitumarhasi 11 2-3011
F4PP|9 l44 + |4T|96P(|B
svadharmamapi cavekya na vikampitumarhasi 1
4l|& 4&l4l5-4t|4F4 + |4H6+ -){+
dharmyaddhi yuddhacchreyo'nyatkatriyasya na vidyate 11 2-3111
4c74l l99 F4lP9l46P
yad;cchaya copapannam svargadvaramapav;tam 1
B|G+- |4l- 9l -6 4&PlcHP+ -)+
sukhinah katriyah partha Iabhante yuddhamd;sam 11 2-3211
H v4|PP 4 BlP + T|!4|B
atha cettvamimam dharmyam sangramam na kariyasi 1
66- F4P Tl|6 |(t4l 9l9P4l-F4|B+ -))+
tatah svadharmam krtim ca hitva papamavapsyasi 11 2-3311
HTl|6 l|9 6l|+ T|4!4|-6 65-44lP
akrtim capi bhtani kathayiyanti te'vyayam 1
Bl|46F4 lTl|6PTl(|6|46+ -)?+
sambhavitasya cakrtirmaraadatiricyate 11 2-3411
Bhagavad-Gl Page 22 of 179
4l>Tl96 PF4-6 t4l P(ll-
bhayadraaduparatam mamsyante tvam maharathah 1
49l t4 4P6l t4l 4lF4|B l4P+ -)-+
yeam ca tvam bahumato bhtva yasyasi Iaghavam 11 2-3511
H4l44l(l 4[-4|(!4|-6 64l|(6l-
avacyavadamsca bahnvadiyanti tavahitah 1
|+-(-6F64 BlP4 66l -G6 + |TP+ -)\+
nindantastava samarthyam tato duhkhataram nu kim 11 2-3611
(6l 4l +l-F4|B F4 |=t4l 4l l4B P(lP
hato va prapsyasi svargam jitva va bhokyase mahm 1
6FPl|HU Tl-64 4&l4 T6|+4-+ -)+
tasmaduttiha kaunteya yuddhaya k;taniscayah 11 2-3711
BG-G BP Tt4l llll =4l=4l
sukhaduhkhe same k;tva IabhaIabhau jayajayau 1
66l 4&l4 474F4 +4 9l9P4l-F4|B+ -)<+
tato yuddhaya yujyasva naivam papamavapsyasi 11 2-3811
99l 65||(6l Bl=4 4|&4l |t4Pl HT
ea te'bhihita sankhye buddhiryoge tvimam s;u 1
4&4l 4l 44l 9l TP4- +(lF4|B+ -)+
buddhya yukto yaya partha karmabandham prahasyasi 11 2-3911
Bhagavad-Gl Page 23 of 179
+(l|4P+lHl5|F6 +t44l4l + |4H6
nehabhikramanaso'sti pratyavayo na vidyate 1
F4-9P-4F4 PF4 l46 P(6l 4l6+ -?+
svaIpamapyasya dharmasya trayate mahato bhayat 11 2-4011
-44Bl4l|tPTl 4|&T( T+-(+
vyavasayatmika buddhirekeha kurunandana 1
4HlGl G+-6l 4&4l5-44Bl|4+lP+ -?{+
bahusakha hyanantasca buddhayo'vyavasayinam 11 2-4111
4l|PPl 9|!96l 4l +4(-t4|49|6-
yamimam pupitam vacam pravadantyavipascitah 1
4(4l(6l- 9l +l-4(F6l|6 4l|(+-+ -?+
vedavadaratah partha nanyadastti vadinah 11 2-4211
TlPltPl+- F49l =-PTPT+(lP
kamatmanah svargapara janmakarmaphaIapradam 1
|44l|4H94l lH4|6 +|6+ -?)+
kriyaviseabahuIam bhogaisvaryagatim prati 11 2-4311
lH4+Bl+l 64l966BlP
bhogaisvaryaprasaktanam tayapah;tacetasam 1
-44Bl4l|tPTl 4|&- BPll + |4l46+ -??+
vyavasayatmika buddhih samadhau na vidhyate 11 2-4411
Bhagavad-Gl Page 24 of 179
'4|494l 4(l |+N'4l 4l=+
traiguyaviaya veda nistraiguyo bhavarjuna 1
|+-l |+t4Bv4Fl |+4lP HltP4l++ -?-+
nirdvandvo nityasattvastho niryogakema atmavan 11 2-4511
4l4l+ 7(9l+ B46- B-6l(T
yavanartha udapane sarvatah sampIutodake 1
6l4l-B49 4(9 lGTF4 |4=l+6-+ -?\+
tavansarveu vedeu brahmaasya vijanatah 11 2-4611
TP'44l|TlF6 Pl T9 T(l+
karmayevadhikaraste ma phaIeu kadacana 1
Pl TPT(6Pl 6 B\l5Ft4TP|T+ -?+
ma karmaphaIaheturbhrma te sango'stvakarmai 11 2-4711
4lF- T TPl|T B\ t44l +V4
yogasthah kuru karmai sangam tyaktva dhanajaya 1
|B&4|B&4l- BPl t4l BPt4 4l 746+ -?<+
siddhyasiddhyoh samo bhtva samatvam yoga ucyate 11 2-4811
T G4 TP 4|&4ll&+V4
drea hyavaram karma buddhiyogaddhanajaya 1
4&l HTP|-47 T9Tl- T(64-+ -?+
buddhau saraamanviccha k;paah phaIahetavah 11 2-4911
Bhagavad-Gl Page 25 of 179
4|&4l =(l6l( 7 BT6!T6
buddhiyukto jahatha ubhe suk;taduk;te 1
6FPlHll4 474F4 4l- TPB TlHP+ --+
tasmadyogaya yujyasva yogah karmasu kausaIam 11 2-5011
TP= 4|&4l |( T t44l P+l|9T-
karmajam buddhiyukta hi phaIam tyaktva maniah 1
=-P4-|4|+Pl- 9( 7-t4+lP4P+ --{+
janmabandhavinirmuktah padam gacchantyanamayam 11 2-5111
4(l 6 Pl(T| 4|&-4|66|!4|6
yada te mohakaIiIam buddhirvyatitariyati 1
6(l -6l|B |+4( ~l6-4F4 ~6F4 + --+
tada gantasi nirvedam srotavyasya srutasya ca 11 2-5211
~|6|4+|69l 6 4(l FlF4|6 |+l
srutivipratipanna te yada sthasyati niscaIa 1
BPll4l 4|&F6(l 4lP4l-F4|B+ --)+
samadhavacaIa buddhistada yogamavapsyasi 11 2-5311
Bhagavad-Gl Page 26 of 179
H=+ 74l
arjuna uvaca 1
|F6+F4 Tl l9l BPl|FF4 TH4
sthitaprajasya ka bhaa samadhisthasya kesava 1
|F6l- |T +l96 |TPlBl6 =6 |TP+ --?+
sthitadhh kim prabhaeta kimasta vrajeta kim 11 2-5411
~l4l+4l
srbhagavanuvaca 1
+=(l|6 4(l TlPl-B4l-9l P+l6l+
prajahati yada kamansarvanpartha manogatan 1
HltP-44ltP+l 67- |F6+F6(l46+ ---+
atmanyevatmana tuah sthitaprajastadocyate 11 2-5511
-G!4+|PP+l- BG9 |46F9(-
duhkhevanudvignamanah sukheu vigatasp;hah 1
4l6l44l- |F6lP|+46+ --\+
vtaragabhayakrodhah sthitadhrmunirucyate 11 2-5611
4- B4l+|H(F6Ht+l-4 HlHP
yah sarvatranabhisnehastattatprapya subhasubham 1
+l|+-(|6 + |7 6F4 +l +|6|U6l+ --+
nabhinandati na dvei tasya praja pratihita 11 2-5711
Bhagavad-Gl Page 27 of 179
4(l B(6 l4 TPl5\l+l4 B4H-
yada samharate cayam krmo'nganva sarvasah 1
|->4lTl|->4l-4F6F4 +l +|6|U6l+ --<+
indriyandriyarthebhyastasya praja pratihita 11 2-5811
|494l |4|+46-6 |+l(lF4 (|(+-
viaya vinivartante niraharasya dehinah 1
B4= Bl5-4F4 9 c!4l |+466+ --+
rasavarjam raso'pyasya param d;va nivartate 11 2-5911
466l G|9 Tl-64 99F4 |49|6-
yatato hyapi kaunteya puruasya vipascitah 1
|->4l|T +Pll|+ (|-6 +B P+-+ -\+
indriyai pramathni haranti prasabham manah 11 2-6011
6l|+ B4l|T B44 4 HlBl6 Pt9-
tani sarvai samyamya yukta asta matparah 1
4H |( 4F4|->4l|T 6F4 +l +|6|U6l+ -\{+
vase hi yasyendriyai tasya praja pratihita 11 2-6111
\4l46l |494l-9B- B\F699=l46
dhyayato viayanpumsah sangastepajayate 1
B\ltBVl46 TlP- TlPlt4ll5|=l46+ -\+
sangatsajayate kamah kamatkrodho'bhijayate 11 2-6211
Bhagavad-Gl Page 28 of 179
4ll4|6 BPl(- BPl(ltFP|6|4HP-
krodhadbhavati sammohah sammohatsm;tivibhramah 1
FP|6HHl( 4|&+lHl 4|&+lHlt+T-4|6+ -\)+
sm;tibhramsad buddhinaso buddhinasatpraasyati 11 2-6311
l9|4PF6 |494l|+|->4+ or |44F6
ragadveavimuktaistu viayanindriyaiscaran 1 or viyuktaistu
HltP4-4|44ltPl +Bl(P|7|6+ -\?+
atmavasyairvidheyatma prasadamadhigacchati 11 2-6411
+Bl( B4-Gl+l (l|+F4l9=l46
prasade sarvaduhkhanam hanirasyopajayate 1
+B6Bl GlH 4|&- 944|6U6+ -\-+
prasannacetaso hyasu buddhih paryavatihate 11 2-6511
+l|F6 4|&4F4 + l4F4 l4+l
nasti buddhirayuktasya na cayuktasya bhavana 1
+ ll446- Hl|-6Hl-6F4 T6- BGP+ -\\+
na cabhavayatah santirasantasya kutah sukham 11 2-6611
|->4lTl |( 6l 4-P+l5+|4l46
indriyaam hi caratam yanmano'nuvidhyate 1
6(F4 (|6 +l 4l4+l4|P4l|B+ -\+
tadasya harati prajam vayurnavamivambhasi 11 2-6711
Bhagavad-Gl Page 29 of 179
6FPlHF4 P(l4l(l |+(l6l|+ B4H-
tasmadyasya mahabaho nig;htani sarvasah 1
|->4lTl|->4l-4F6F4 +l +|6|U6l+ -\<+
indriyandriyarthebhyastasya praja pratihita 11 2-6811
4l |+Hl B46l+l 6F4l =l|6 B4Pl
ya nisa sarvabhtanam tasyam jagarti samyam 1
4F4l =l|6 6l|+ Bl |+Hl 9-46l P+-+ -\+
yasyam jagrati bhtani sa nisa pasyato muneh 11 2-6911
Hl94PlTP+|6U
apryamaamacaIapratiham
BP>Pl9- +|4H|-6 46
samudramapah pravisanti yadvat 1
6tTlPl 4 +|4H|-6 B4
tadvatkama yam pravisanti sarve
B Hl|-6PlHl|6 + TlPTlPl+ -+
sa santimapnoti na kamakam 11 2-7011
|4(l4 TlPl-4- B4l-9Pl|6 |+-F9(-
vihaya kamanyah sarvanpumamscarati nihsp;hah 1
|+PPl |+(l- B Hl|-6P|7|6+ -{+
nirmamo nirahankarah sa santimadhigacchati 11 2-7111
Bhagavad-Gl Page 30 of 179
99l lGl |F|6- 9l ++l +l-4 |4PG|6
ea brahm sthitih partha nainam prapya vimuhyati 1
|Ft4lF4lP-6Tl5|9 G|+4lTP7|6+ -+
sthitvasyamantakaIe'pi brahmanirvaam;cchati 11 2-7211
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
Bl=44ll +lP |6l4l5\4l4-+ +
sankhyayogo nama dvityo'dhyayah 11 211
Bhagavad-Gl Page 31 of 179
H 66l4l5\4l4-
atha t;tyo'dhyayah
H=+ 74l
arjuna uvaca 1
74l4Bl tTPTF6 P6l 4|&=+l(+
jyayas cetkarmaaste mata buddhirjanardana 1
6|tT TP|T l Pl |+4l=4|B TH4+ )-{+
tatkim karmai ghore mam niyojayasi kesava 11 3-111
-4l|P~T4 4l14+ 4|& Pl(4Bl4 P
vyamisreeva vakyena buddhim mohayasva me 1
6(T 4( |+|t4 4+ ~4l5(PlH4lP+ )-+
tadekam vada niscitya yena sreyo'hamapnuyam 11 3-211
~l4l+4l
srbhagavanuvaca 1
lT5|FP+ ||4l |+Ul 9l +ll P4l+
Ioke'smin dvividha niha pura prokta mayanagha 1
l+4l+ Bl=4l+l TP4l+ 4l|+lP+ )-)+
janayogena sankhyanam karmayogena yoginam 11 3-311
Bhagavad-Gl Page 32 of 179
+ TPTlP+ll!T4 99l5+6
na karmaamanarambhannaikarmyam puruo'snute 1
+ B-4B+l(4 |B|& BP|7|6+ )-?+
na ca sannyasanadeva siddhim samadhigacchati 11 3-411
+ |( T|tTP|9 =l6 |6Ut4TPT6
na hi kascitkaamapi jatu tihatyakarmak;t 1
Tl46 G4H- TP B4- +T|6=T-+ )--+
karyate hyavasah karma sarvah prak;tijairguaih 11 3-511
TP|->4l|T B44 4 HlF6 P+Bl FP+
karmendriyai samyamya ya aste manasa smaran 1
|->4ll|-4P7ltPl |P4ll- B 746+ )-\+
indriyarthanvimdhatma mithyacarah sa ucyate 11 3-611
4|Ft4|->4l|T P+Bl |+44l65=+
yastvindriyai manasa niyamyarabhate'rjuna 1
TP|->4- TP4lPB- B |4|H!46+ )-+
karmendriyaih karmayogamasaktah sa visiyate 11 3-711
|+46 T TP t4 TP 74l4l GTPT-
niyatam kuru karma tvam karma jyayo hyakarmaah 1
Hl4ll|9 6 + +|B&4(TPT-+ )-<+
sarrayatrapi ca te na prasiddhyedakarmaah 11 3-811
Bhagavad-Gl Page 33 of 179
4lltTPTl5-4 lTl54 TP4-+-
yajarthatkarmao'nyatra Ioko'yam karmabandhanah 1
6( TP Tl-64 PB\- BPl+ )-+
tadartham karma kaunteya muktasangah samacara 11 3-911
B(4l- +=l- B!4l 9l4l +=l9|6-
sahayajah prajah s;va purovaca prajapatih 1
H++ +B|4!4\4P9 4l5|Ft47TlPT+ )-{+
anena prasaviyadhvamea vo'stviakamadhuk 11 3-1011
(4l-l446l++ 6 (4l l44-6 4-
devanbhavayatanena te deva bhavayantu vah 1
9F9 l44-6- ~4- 9P4l-F4+ )-{{+
parasparam bhavayantah sreyah paramavapsyatha 11 3-1111
7l-ll|-( 4l (4l (lF4-6 4l|46l-
ianbhoganhi vo deva dasyante yajabhavitah 1
6(Hl++(l4-4l 4l F6+ 94 B-+ )-{+
tairdattanapradayaibhyo yo bhunkte stena eva sah 11 3-1211
4|H7l|H+- B-6l P4-6 B4|T|-49-
yajasiasinah santo mucyante sarvakiIbiaih 1
V6 6 t4 9l9l 4 9-t4ltPTlTl6+ )-{)+
bhujate te tvagham papa ye pacantyatmakaraat 11 3-1311
Bhagavad-Gl Page 34 of 179
Hl4|-6 6l|+ 9=-4l(B4-
annadbhavanti bhtani parjanyadannasambhavah 1
4l4|6 9=-4l 4- TPBP4-+ )-{?+
yajadbhavati parjanyo yajah karmasamudbhavah 11 3-1411
TP Gl4 |4|& GlBP4P
karma brahmodbhavam viddhi brahmakarasamudbhavam 1
6FPltB46 G |+t4 4 +|6|U6P+ )-{-+
tasmatsarvagatam brahma nityam yaje pratihitam 11 3-1511
94 +4|66 4 +l+4646l( 4-
evam pravartitam cakram nanuvartayatha yah 1
Hl4||->4llPl Pl 9l B =l4|6+ )-{\+
aghayurindriyaramo mogham partha sa jvati 11 3-1611
4Ft4ltP|64 F4l(ltP68 Pl+4-
yastvatmaratireva syadatmat;ptasca manavah 1
HltP-44 B-67F6F4 Tl4 + |4H6+ )-{+
atmanyeva ca santuastasya karyam na vidyate 11 3-1711
+4 6F4 T6+ll +lT6+( T+
naiva tasya k;tenartho nak;teneha kascana 1
+ lF4 B469 T|(-49l~4-+ )-{<+
na casya sarvabhteu kascidarthavyapasrayah 11 3-1811
Bhagavad-Gl Page 35 of 179
6FPl(B- B66 Tl4 TP BPl
tasmadasaktah satatam karyam karma samacara 1
HBl Gl-TP 9PlHl|6 99-+ )-{+
asakto hyacarankarma paramapnoti pruah 11 3-1911
TPT4 |( B|B|&Pl|F6l =+Tl(4-
karmaaiva hi samsiddhimasthita janakadayah 1
lTB(P4l|9 B9-4-T6P(|B+ )-+
Iokasangrahamevapi sampasyankartumarhasi 11 3-2011
4H(l|6 ~UF6H(46l =+-
yadyadacarati srehastattadevetaro janah 1
B 4t+PlT T6 lTF6(+466+ )-{+
sa yatpramaam kurute Iokastadanuvartate 11 3-2111
+ P 9ll|F6 T6-4 |9 lT9 |T+
na me parthasti kartavyam triu Iokeu kicana 1
+l+4l8P4l8-4 46 94 TP|T+ )-+
nanavaptamavaptavyam varta eva ca karmai 11 3-2211
4|( G( + 464 =l6 TP'46|->6-
yadi hyaham na varteyam jatu karmayatandritah 1
PP 4tPl+46-6 P+!4l- 9l B4H-+ )-)+
mama vartmanuvartante manuyah partha sarvasah 11 3-2311
Bhagavad-Gl Page 36 of 179
7tBl(4|P lTl + T4l TP ((P
utsdeyurime Ioka na kuryam karma cedaham 1
BF4 T6l F4lP9(-4l|PPl- +=l-+ )-?+
sankarasya ca karta syamupahanyamimah prajah 11 3-2411
Bl- TP'4|4lBl 4l T4|-6 l6
saktah karmayavidvamso yatha kurvanti bharata 1
T4l|lF6lB|Tl9lTB(P+ )--+
kuryadvidvamstathasaktascikrurIokasangraham 11 3-2511
+ 4|&( =+4(l+l TPB|\+lP
na buddhibhedam janayedajanam karmasanginam 1
=l94tB4TPl|T |4l-4- BPl++ )-\+
joayetsarvakarmai vidvanyuktah samacaran 11 3-2611
+T6- |44PlTl|+ T- TPl|T B4H-
prak;teh kriyamaani guaih karmai sarvasah 1
H(l|4P7ltPl T6l(|P|6 P-46+ )-+
ahankaravimdhatma kartahamiti manyate 11 3-2711
6v4|4H P(l4l(l TTP|4l4l-
tattvavittu mahabaho guakarmavibhagayoh 1
Tl T9 46-6 |6 Pt4l + B=6+ )-<+
gua gueu vartanta iti matva na sajjate 11 3-2811
Bhagavad-Gl Page 37 of 179
+T6TBP7l- B=-6 TTPB
prak;terguasammdhah sajjante guakarmasu 1
6l+TtH|4(l P-(l-TtH|4 |4l46+ )-+
tanak;tsnavido mandank;tsnavinna vicaIayet 11 3-2911
P|4 B4l|T TPl|T B-4F4l\4ltP6Bl
mayi sarvai karmai sannyasyadhyatmacetasa 1
|+lHl|+PPl t4l 4\4F4 |4674-+ )-)+
nirasrnirmamo bhtva yudhyasva vigatajvarah 11 3-3011
4 P P6|P( |+t4P+|6U|-6 Pl+4l-
ye me matamidam nityamanutihanti manavah 1
~&l4-6l5+B4-6l P4-6 65|9 TP|-+ )-){+
sraddhavanto'nasyanto mucyante te'pi karmabhih 11 3-3111
4 t46(-4B4-6l +l+|6U|-6 P P6P
ye tvetadabhyasyanto nanutihanti me matam 1
B4l+|4P7lF6l|-4|& +7l+6B-+ )-)+
sarvajanavimdhamstanviddhi naanacetasah 11 3-3211
BcH 76 F4F4l- +T6l+4l+|9
sad;sam ceate svasyah prak;terjanavanapi 1
+T|6 4l|-6 6l|+ |+(- |T T|!4|6+ )-))+
prak;tim yanti bhtani nigrahah kim kariyati 11 3-3311
Bhagavad-Gl Page 38 of 179
|->4F4|->4F4l l9l -44|F6l
indriyasyendriyasyarthe ragadveau vyavasthitau 1
64l+ 4HPl7Hl GF4 9|9|-+l+ )-)?+
tayorna vasamagacchettau hyasya paripanthinau 11 3-3411
~4l-F4Pl |4T- 9PltF4+|U6l6
sreyansvadharmo viguah paradharmatsvanuhitat 1
F4P |++ ~4- 9Pl 4l4(-+ )-)-+
svadharme nidhanam sreyah paradharmo bhayavahah 11 3-3511
H=+ 74l
arjuna uvaca 1
H T+ +4l54 9l9 |6 99-
atha kena prayukto'yam papam carati pruah 1
H|+7|9 4l!T4 4l|(4 |+4l|=6-+ )-)\+
anicchannapi vareya baIadiva niyojitah 11 3-3611
~l4l+4l
srbhagavanuvaca 1
TlP 99 4l 99 =lTBP4-
kama ea krodha ea rajoguasamudbhavah 1
P(lH+l P(l9l-Pl |4&4+|P( 4|TP+ )-)+
mahasano mahapapma viddhyenamiha vairiam 11 3-3711
Bhagavad-Gl Page 39 of 179
P+l|46 4|@4l(Hl P+
dhmenavriyate vahniryathadarso maIena ca 1
4l-4+l46l F6l 6+(Pl46P+ )-)<+
yathoIbenav;to garbhastatha tenedamav;tam 11 3-3811
Hl46 l+P6+ l|++l |+t44|Tl
av;tam janametena janino nityavairia 1
TlP-9T Tl-64 !9Tl++ + )-)+
kamarpea kaunteya dupreanaIena ca 11 3-3911
|->4l|T P+l 4|&F4l|Ul+P46
indriyai mano buddhirasyadhihanamucyate 1
96|4Pl(4t49 l+Pl4t4 (|(+P+ )-?+
etairvimohayatyea janamav;tya dehinam 11 3-4011
6FPlv4|P|->4l'4l(l |+44 69
tasmattvamindriyayadau niyamya bharatarabha 1
9l-Pl+ +=|( G+ l+|4l++lH+P+ )-?{+
papmanam prajahi hyenam janavijananasanam 11 3-4111
|->4l|T 9l'4l||->4-4- 9 P+-
indriyai parayahurindriyebhyah param manah 1
P+BF6 9l 4|&4l 4&- 96F6 B-+ )-?+
manasastu para buddhiryo buddheh paratastu sah 11 3-4211
Bhagavad-Gl Page 40 of 179
94 4&- 9 4(\4l BF6-4ltPl+PltP+l
evam buddheh param buddhva samstabhyatmanamatmana 1
=|( H P(l4l(l TlP-9 lB(P+ )-?)+
jahi satrum mahabaho kamarpam durasadam 11 3-4311
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
TP4ll +lP 66l4l5\4l4-+ )+
karmayogo nama t;tyo'dhyayah 11 311
Bhagavad-Gl Page 41 of 179
H 6l5\4l4-
atha caturtho'dhyayah
~l4l+4l
srbhagavanuvaca 1
P |44F46 4l +l4l+(P-44P
imam vivasvate yogam proktavanahamavyayam 1
|44F4l-P+4 +l( P+|4lT454l6+ ?-{+
vivasvanmanave praha manurikvakave'bravt 11 4-111
94 99l+l8|PP l=94l |4-
evam paramparapraptamimam rajarayo viduh 1
B Tl+( P(6l 4ll +7- 9-69+ ?-+
sa kaIeneha mahata yogo naah parantapa 11 4-211
B 94l4 P4l 65H 4l- +l- 9l6+-
sa evayam maya te'dya yogah proktah puratanah 1
l5|B P BGl |6 (F4 G6HPP+ ?-)+
bhakto'si me sakha ceti rahasyam hyetaduttamam 11 4-311
Bhagavad-Gl Page 42 of 179
H=+ 74l
arjuna uvaca 1
H9 46l =-P 9 =-P |44F46-
aparam bhavato janma param janma vivasvatah 1
TP6|=l+l4l t4Pl(l +l4l|+|6+ ?-?+
kathametadvijanyam tvamadau proktavaniti 11 4-411
~l4l+4l
srbhagavanuvaca 1
4[|+ P -46l6l|+ =-Pl|+ 64 l=+
bahni me vyattani janmani tava carjuna 1
6l-4( 4( B4l|T + t4 4t 9-69+ ?--+
tanyaham veda sarvai na tvam vettha parantapa 11 4-511
H=l5|9 B-44ltPl 6l+lPlHl5|9 B+
ajo'pi sannavyayatma bhtanamsvaro'pi san 1
+T|6 F4lP|Ul4 B4l4ltPPl44l+ ?-\+
prak;tim svamadhihaya sambhavamyatmamayaya 11 4-611
4(l 4(l |( PF4 l|+4|6 l6
yada yada hi dharmasya gIanirbhavati bharata 1
H-4tl+PPF4 6(ltPl+ B=l4(P+ ?-+
abhyutthanamadharmasya tadatmanam s;jamyaham 11 4-711
Bhagavad-Gl Page 43 of 179
9|lTl4 Bl+l |4+lHl4 !T6lP
paritraaya sadhnam vinasaya ca duk;tam 1
PBFl9+ll4 B4l|P 4 4+ ?-<+
dharmasamsthapanarthaya sambhavami yuge yuge 11 4-811
=-P TP P |(-4P4 4l 4|H 6v46-
janma karma ca me divyamevam yo vetti tattvatah 1
t44l (( 9+=-P +|6 PlP|6 Bl5=++ ?-+
tyaktva deham punarjanma naiti mameti so'rjuna 11 4-911
4l6l44ll P-P4l PlP9l|~6l-
vtaragabhayakrodha manmaya mamupasritah 1
4(4l l+69Bl 96l Pl4Pl6l-+ ?-{+
bahavo janatapasa pta madbhavamagatah 11 4-1011
4 4l Pl +9H-6 6lF64 =l4(P
ye yatha mam prapadyante tamstathaiva bhajamyaham 1
PP 4tPl+46-6 P+!4l- 9l B4H-+ ?-{{+
mama vartmanuvartante manuyah partha sarvasah 11 4-1111
Tl=-6- TPTl |B|& 4=-6 ( (46l-
kankantah karmaam siddhim yajanta iha devatah 1
|+ |( Pl+9 lT |B|&4|6 TP=l+ ?-{+
kipram hi manue Ioke siddhirbhavati karmaja 11 4-1211
Bhagavad-Gl Page 44 of 179
l64'4 P4l B7 TTP|4lH-
caturvaryam maya s;am guakarmavibhagasah 1
6F4 T6lP|9 Pl |4&4T6lP-44P+ ?-{)+
tasya kartaramapi mam viddhyakartaramavyayam 11 4-1311
+ Pl TPl|T |9|-6 + P TPT F9(l
na mam karmai Iimpanti na me karmaphaIe sp;ha 1
|6 Pl 4l5|=l+l|6 TP|+ B 4\46+ ?-{?+
iti mam yo'bhijanati karmabhirna sa badhyate 11 4-1411
94 lt4l T6 TP 94|9 PP|-
evam jatva k;tam karma prvairapi mumukubhih 1
T TP4 6FPlv4 94- 946 T6P+ ?-{-+
kuru karmaiva tasmattvam prvaih prvataram k;tam 11 4-1511
|T TP |TPTP|6 T44l5-4 Pl|(6l-
kim karma kimakarmeti kavayo'pyatra mohitah 1
6H TP +44l|P 47lt4l Pl4B5Hl6+ ?-{\+
tatte karma pravakyami yajjatva mokyase'subhat 11 4-1611
TPTl G|9 4l&-4 4l&-4 |4TPT-
karmao hyapi boddhavyam boddhavyam ca vikarmaah 1
HTPT 4l&-4 (+l TPTl |6-+ ?-{+
akarmaasca boddhavyam gahana karmao gatih 11 4-1711
Bhagavad-Gl Page 45 of 179
TP'4TP 4- 9-4(TP|T TP 4-
karmayakarma yah pasyedakarmai ca karma yah 1
B 4|&Pl-P+!49 B 4- TtHTPT6+ ?-{<+
sa buddhimanmanuyeu sa yuktah k;tsnakarmak;t 11 4-1811
4F4 B4 BPll- TlPB-94|=6l-
yasya sarve samarambhah kamasankaIpavarjitah 1
l+l|P(TPlT 6Pl- 9|'76 4l-+ ?-{+
janagnidagdhakarmaam tamahuh paditam budhah 11 4-1911
t44l TPTlB\ |+t468l |+l~4-
tyaktva karmaphaIasangam nityat;pto nirasrayah 1
TP'4|+4Hl5|9 +4 |T|tTl|6 B-+ ?-+
karmayabhiprav;tto'pi naiva kicitkaroti sah 11 4-2011
|+lHl46|HltPl t4B49|(-
nirasryatacittatma tyaktasarvaparigrahah 1
Hll T4 TP T4lHl|6 |T|-49P+ ?-{+
sarram kevaIam karma kurvannapnoti kiIbiam 11 4-2111
4c7llB-67l -l6l6l |4PtB-
yad;cchaIabhasantuo dvandvatto vimatsarah 1
BP- |B&l4|B&l Tt4l|9 + |+4\46+ ?-+
samah siddhavasiddhau ca k;tvapi na nibadhyate 11 4-2211
Bhagavad-Gl Page 46 of 179
6B\F4 PF4 l+l4|F66B-
gatasangasya muktasya janavasthitacetasah 1
4l4l6- TP BP +|4l46+ ?-)+
yajayacaratah karma samagram praviIyate 11 4-2311
Gl9T G (|4GlPl GTl 6P
brahmarpaam brahma havirbrahmagnau brahmaa hutam 1
G4 6+ -6-4 GTPBPl|+l+ ?-?+
brahmaiva tena gantavyam brahmakarmasamadhina 11 4-2411
(4P4l9 4 4l|+- 949lB6
daivamevapare yajam yoginah paryupasate 1
GlPl49 4 4+4l9=|6+ ?--+
brahmagnavapare yajam yajenaivopajuhvati 11 4-2511
~ll(l+l|->4l'4-4 B4Pl|P9 =|6
srotradnndriyayanye samyamagniu juhvati 1
H-(l(l|-494l+-4 |->4l|P9 =|6+ ?-\+
sabdadnviayananya indriyagniu juhvati 11 4-2611
B4lTl|->4TPl|T +lTTPl|T l9
sarvandriyakarmai praakarmai capare 1
HltPB4P4llPl =|6 l+(l|96+ ?-+
atmasamyamayogagnau juhvati janadpite 11 4-2711
Bhagavad-Gl Page 47 of 179
>-44lF69l4l 4l4lF6l9
dravyayajastapoyaja yogayajastathapare 1
F4l\4l4l+4l 464- B|H66l-+ ?-<+
svadhyayajanayajasca yatayah samsitavratah 11 4-2811
H9l+ =|6 +lT +lT59l+ 6l9
apane juhvati praam prae'panam tathapare 1
+lTl9l+6l (\4l +lTl4lP9l4Tl-+ ?-+
praapanagat ruddhva praayamaparayaah 11 4-2911
H9 |+46l(ll- +lTl-+lT9 =|6
apare niyataharah praanpraeu juhvati 1
B45-46 4|4(l 4|96T-P9l-+ ?-)+
sarve'pyete yajavido yajakapitakaImaah 11 4-3011
4|H7lP6=l 4l|-6 G B+l6+P
yajasiam;tabhujo yanti brahma sanatanam 1
+l4 lTl5Ft44F4 T6l5-4- TBHP+ ?-){+
nayam Ioko'styayajasya kuto'nyah kurusattama 11 4-3111
94 4|4l 4l |466l GTl PG
evam bahuvidha yaja vitata brahmao mukhe 1
TP=l|-4|& 6l-B4l+4 lt4l |4Pl4B+ ?-)+
karmajanviddhi tansarvanevam jatva vimokyase 11 4-3211
Bhagavad-Gl Page 48 of 179
~4l->-4P4lHl7l+4- 9-69
sreyandravyamayadyajajjanayajah parantapa 1
B4 TPl|G 9l l+ 9|BPl-46+ ?-))+
sarvam karmakhiIam partha jane parisamapyate 11 4-3311
6||& +|T9l6+ 9|+++ B44l
tadviddhi praipatena pariprasnena sevaya 1
79(4|-6 6 l+ l|++F6v4(|H+-+ ?-)?+
upadekyanti te janam janinastattvadarsinah 11 4-3411
47lt4l + 9+Pl(P4 4lF4|B 9l'74
yajjatva na punarmohamevam yasyasi padava 1
4+ 6l-4H9l|T >4F4ltP-4l P|4+ ?-)-+
yena bhtanyaseai drakyasyatmanyatho mayi 11 4-3511
H|9 (|B 9l9-4- B4-4- 9l9THP-
api cedasi papebhyah sarvebhyah papak;ttamah 1
B4 l+-4+4 4|=+ B-6|!4|B+ ?-)\+
sarvam janapIavenaiva v;jinam santariyasi 11 4-3611
4l|B B|P&l5|PFPBltT65=+
yathaidhamsi samiddho'gnirbhasmasatkurute'rjuna 1
l+l|P- B4TPl|T FPBltT6 6l+ ?-)+
janagnih sarvakarmai bhasmasatkurute tatha 11 4-3711
Bhagavad-Gl Page 49 of 179
+ |( l++ BcH 9|4|P( |4H6
na hi janena sad;sam pavitramiha vidyate 1
6tF44 4lB|B&- Tl+ltP|+ |4-(|6+ ?-)<+
tatsvayam yogasamsiddhah kaIenatmani vindati 11 4-3811
~&l4l[6 l+ 6t9- B46|->4-
sraddhavamIIabhate janam tatparah samyatendriyah 1
l+ -\4l 9l Hl|-6P|Tl|7|6+ ?-)+
janam Iabdhva param santimacireadhigacchati 11 4-3911
Hl~;l+ BH4ltPl |4+-4|6
ajascasraddadhanasca samsayatma vinasyati 1
+l4 lTl5|F6 + 9l + BG BH4ltP+-+ ?-?+
nayam Ioko'sti na paro na sukham samsayatmanah 11 4-4011
4lB-4F6TPlT l+B|-7BH4P
yogasannyastakarmaam janasachinnasamsayam 1
HltP4-6 + TPl|T |+4|-6 +V4+ ?-?{+
atmavantam na karmai nibadhnanti dhanajaya 11 4-4111
6FPl(l+B6 tF l+l|B+ltP+-
tasmadajanasambhtam h;tstham janasinatmanah 1
|7v4+ BH4 4lPl|6Ul|HU l6+ ?-?+
chittvainam samsayam yogamatihottiha bharata 11 4-4211
Bhagavad-Gl Page 50 of 179
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
l+TPB-4lB4ll +lP 6l5\4l4-+ ?+
janakarmasannyasayogo nama caturtho'dhyayah 11 411
Bhagavad-Gl Page 51 of 179
H 9Pl5\4l4-
atha pacamo'dhyayah
H=+ 74l
arjuna uvaca 1
B-4lB TPTl T!T 9+4l HB|B
sannyasam karmaam k;a punaryogam ca samsasi 1
44 964lT 6-P |( B|+|6P+ --{+
yacchreya etayorekam tanme brhi suniscitam 11 5-111
~l4l+4l
srbhagavanuvaca 1
B-4lB- TP4l |+-~4BTl4l
sannyasah karmayogasca nihsreyasakaravubhau 1
64lF6 TPB-4lBltTP4ll |4|H!46+ --+
tayostu karmasannyasatkarmayogo visiyate 11 5-211
4- B |+t4B-4lBl 4l + |7 + Tl=|6
jeyah sa nityasannyas yo na dvei na kankati 1
|+-l |( P(l4l(l BG 4-lt+P46+ --)+
nirdvandvo hi mahabaho sukham bandhatpramucyate 11 5-311
Bhagavad-Gl Page 52 of 179
Bl=44ll 94ll- +4(|-6 + 9|'76l-
sankhyayogau p;thagbaIah pravadanti na paditah 1
9TP-4l|F6- B44l|4-(6 TP+ --?+
ekamapyasthitah samyagubhayorvindate phaIam 11 5-411
4tBl=4- +l-46 Fl+ 6Hl|9 46
yatsankhyaih prapyate sthanam tadyogairapi gamyate 1
9T Bl=4 4l 4- 9-4|6 B 9-4|6+ ---+
ekam sankhyam ca yogam ca yah pasyati sa pasyati 11 5-511
B-4lBF6 P(l4l(l -GPl8P4l6-
sannyasastu mahabaho duhkhamaptumayogatah 1
4l4l P|+G +|Tl|7|6+ --\+
yogayukto munirbrahma nacireadhigacchati 11 5-611
4l4l |4H&ltPl |4|=6ltPl |=6|->4-
yogayukto visuddhatma vijitatma jitendriyah 1
B46ltP6ltPl T4|9 + |-46+ --+
sarvabhtatmabhtatma kurvannapi na Iipyate 11 5-711
+4 |T|tTlPl|6 4l P-46 6v4|46
naiva kicitkaromti yukto manyeta tattvavit 1
9-4-~'4-F9H|V+-7-F49-HB++ --<+
pasyasruvansp;sajighrannasnangacchansvapasvasan 11 5-811
Bhagavad-Gl Page 53 of 179
+9|-4B=-q|-P9||P9|9
praIapanvis;jang;hannunmiannimiannapi 1
|->4lTl|->4l9 46-6 |6 l4++ --+
indriyandriyartheu vartanta iti dharayan 11 5-911
G'4ll4 TPl|T B\ t44l Tl|6 4-
brahmayadhaya karmai sangam tyaktva karoti yah 1
|-46 + B 9l9+ 9T9|P4lBl+ --{+
Iipyate na sa papena padmapatramivambhasa 11 5-1011
Tl4+ P+Bl 4&4l T4||->4|9
kayena manasa buddhya kevaIairindriyairapi 1
4l|+- TP T4|-6 B\ t44ltPH&4+ --{{+
yoginah karma kurvanti sangam tyaktvatmasuddhaye 11 5-1111
4- TPT t44l Hl|-6PlHl|6 +|UTlP
yuktah karmaphaIam tyaktva santimapnoti naihikm 1
H4- TlPTlT T Bl |+4\46+ --{+
ayuktah kamakarea phaIe sakto nibadhyate 11 5-1211
B4TPl|T P+Bl B-4F4lF6 BG 4Hl
sarvakarmai manasa sannyasyaste sukham vas 1
+4l 9 ((l +4 T4 Tl4++ --{)+
navadvare pure deh naiva kurvanna karayan 11 5-1311
Bhagavad-Gl Page 54 of 179
+ T6t4 + TPl|T lTF4 B=|6 +-
na kart;tvam na karmai Iokasya s;jati prabhuh 1
+ TPTB4l F4l4F6 +466+ --{?+
na karmaphaIasamyogam svabhavastu pravartate 11 5-1411
+l(H TF4|t9l9 + 4 BT6 |4-
nadatte kasyacitpapam na caiva suk;tam vibhuh 1
Hl++l46 l+ 6+ PG|-6 =-64-+ --{-+
ajanenav;tam janam tena muhyanti jantavah 11 5-1511
l++ 6 6(l+ 49l +l|H6PltP+-
janena tu tadajanam yeam nasitamatmanah 1
69lPl|(t447l+ +TlH4|6 6t9P+ --{\+
teamadityavajjanam prakasayati tatparam 11 5-1611
6&4F6(ltPl+F6|UlF6t9l4Tl-
tadbuddhayastadatmanastannihastatparayaah 1
7-t49+l4|H l+|+6T-P9l-+ --{+
gacchantyapunarav;ttim jananirdhtakaImaah 11 5-1711
|4Hl|4+4B9 lGT |4 (|F6|+
vidyavinayasampanne brahmae gavi hastini 1
H|+ 4 H9lT 9|'76l- BP(|H+-+ --{<+
suni caiva svapake ca paditah samadarsinah 11 5-1811
Bhagavad-Gl Page 55 of 179
(4 6|=6- Bl 49l Bl4 |F6 P+-
ihaiva tairjitah sargo yeam samye sthitam manah 1
|+(l9 |( BP G 6FPl( G|T 6 |F6l-+ --{+
nirdoam hi samam brahma tasmad brahmai te sthitah 11 5-1911
+ +!4|t+4 +l-4 +l|=t+l-4 l|+4P
na prah;yetpriyam prapya nodvijetprapya capriyam 1
|F4|&BP7l G|4( G|T |F6-+ --+
sthirabuddhirasammdho brahmavid brahmai sthitah 11 5-2011
4lGF9H!4BltPl |4-(t4ltP|+ 4tBGP
bahyasparsevasaktatma vindatyatmani yatsukham 1
B G4l4ltPl BGP4P+6+ --{+
sa brahmayogayuktatma sukhamakayamasnute 11 5-2111
4 |( BF9H=l ll -G4l+4 94 6
ye hi samsparsaja bhoga duhkhayonaya eva te 1
HlH-64-6- Tl-64 + 69 P6 4-+ --+
adyantavantah kaunteya na teu ramate budhah 11 5-2211
HTl6l(4 4- Bl7 +l1Hl|4PlTl6
saknothaiva yah sodhum praksarravimokaat 1
TlP4ll4 4 B 4- B BGl +-+ --)+
kamakrodhodbhavam vegam sa yuktah sa sukh narah 11 5-2311
Bhagavad-Gl Page 56 of 179
4l5-6-BGl5-6llPF6l-674l|64 4-
yo'ntahsukho'ntararamastathantarjyotireva yah 1
B 4ll G|+4lT G6l5|7|6+ --?+
sa yog brahmanirvaam brahmabhto'dhigacchati 11 5-2411
-6 G|+4lTP94- lTT-P9l-
Iabhante brahmanirvaam;ayah kakaImaah 1
|7l 46ltPl+- B46|(6 6l-+ ---+
chinnadvaidha yatatmanah sarvabhtahite ratah 11 5-2511
TlP4l|44l+l 46l+l 466BlP
kamakrodhaviyuktanam yatnam yatacetasam 1
H|6l G|+4lT 466 |4|(6ltP+lP+ --\+
abhito brahmanirvaam vartate viditatmanam 11 5-2611
F9Hl-Tt4l 4|(4lGl4l-6 H4l-
sparsank;tva bahirbahyamscakuscaivantare bhruvoh 1
+lTl9l+l BPl Tt4l +lBl-4-6l|Tl+ --+
praapanau samau k;tva nasabhyantaracariau 11 5-2711
46|->4P+l4|&P|+Pl9l4T-
yatendriyamanobuddhirmunirmokaparayaah 1
|467l44ll 4- B(l P 94 B-+ --<+
vigatecchabhayakrodho yah sada mukta eva sah 11 5-2811
Bhagavad-Gl Page 57 of 179
ll 469Bl B4lTP(HP
bhoktaram yajatapasam sarvaIokamahesvaram 1
B( B46l+l lt4l Pl Hl|-6P7|6+ --+
suh;dam sarvabhtanam jatva mam santim;cchati 11 5-2911
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
B-4lB4ll +lP 9Pl5\4l4-+ -+
sannyasayogo nama pacamo'dhyayah 11 511
Bhagavad-Gl Page 58 of 179
H 9Ul5\4l4-
atha aho'dhyayah
~l4l+4l
srbhagavanuvaca 1
H+l|~6- TPT Tl4 TP Tl|6 4-
anasritah karmaphaIam karyam karma karoti yah 1
B B-4lBl 4ll + |+|P+ l|44-+ \-{+
sa sannyas ca yog ca na niragnirna cakriyah 11 6-111
4 B-4lB|P|6 +l4l 6 |4|& 9l'74
yam sannyasamiti prahuryogam tam viddhi padava 1
+ GB-4F6B-9l 4ll 4|6 T++ \-+
na hyasannyastasankaIpo yog bhavati kascana 11 6-211
HllP+4l TP TlTP46
arurukormuneryogam karma karaamucyate 1
4ll-7F4 6F44 HP- TlTP46+ \-)+
yogardhasya tasyaiva samah karaamucyate 11 6-311
Bhagavad-Gl Page 59 of 179
4(l |( +|->4l9 + TPF4+9=6
yada hi nendriyartheu na karmasvanuajjate 1
B4B-9B-4lBl 4ll-7F6(l46+ \-?+
sarvasankaIpasannyas yogardhastadocyate 11 6-411
7&(ltP+ltPl+ +ltPl+P4Bl(46
uddharedatmanatmanam natmanamavasadayet 1
HltP4 GltP+l 4-ltP4 |9ltP+-+ \--+
atmaiva hyatmano bandhuratmaiva ripuratmanah 11 6-511
4-ltPltP+F6F4 4+ltP4ltP+l |=6-
bandhuratmatmanastasya yenatmaivatmana jitah 1
H+ltP+F6 Ht4 466ltP4 H46+ \-\+
anatmanastu satrutve vartetatmaiva satruvat 11 6-611
|=6ltP+- +Hl-6F4 9PltPl BPl|(6-
jitatmanah prasantasya paramatma samahitah 1
Hl6l!TBG-G9 6l Pl+l9Pl+4l-+ \-+
stoasukhaduhkheu tatha manapamanayoh 11 6-711
l+|4l+68ltPl TFl |4|=6|->4-
janavijanat;ptatma kastho vijitendriyah 1
4 t446 4ll BPl7l-PTl+-+ \-<+
yukta ityucyate yog samaIoasmakacanah 11 6-811
Bhagavad-Gl Page 60 of 179
B|-Pl4(lBl+P\4F!44-9
suh;nmitraryudasnamadhyasthadveyabandhuu 1
Bl!4|9 9l99 BP4|&|4|H!46+ \-+
sadhuvapi ca papeu samabuddhirvisiyate 11 6-911
4ll 4Vl6 B66PltPl+ (|B |F6-
yog yujta satatamatmanam rahasi sthitah 1
9TlTl 46|HltPl |+lHl9|(-+ \-{+
ekak yatacittatma nirasraparigrahah 11 6-1011
Hl (H +|6Ul-4 |FPlB+PltP+-
sucau dese pratihapya sthiramasanamatmanah 1
+lt4|6 +l|6+l l|=+THlHP+ \-{{+
natyucchritam natincam caiIajinakusottaram 11 6-1111
6Tl P+- Tt4l 46|H|->4|44-
tatraikagram manah k;tva yatacittendriyakriyah 1
79|4-4lB+ 4-74lHlPltP|4H&4+ \-{+
upavisyasane yujyadyogamatmavisuddhaye 11 6-1211
BP Tl4|Hll4 l4 |F-
samam kayasirogrvam dharayannacaIam sthirah 1
B+4 +l|BTl F4 |(Hl+4lT4++ \-{)+
samprekya nasikagram svam disascanavaIokayan 11 6-1311
Bhagavad-Gl Page 61 of 179
+Hl-6ltPl |46lGl|6 |F6-
prasantatma vigatabhrbrahmacarivrate sthitah 1
P+- B44 P|Hl 4 HlBl6 Pt9-+ \-{?+
manah samyamya maccitto yukta asta matparah 11 6-1411
4V4 B(ltPl+ 4ll |+46Pl+B-
yujannevam sadatmanam yog niyatamanasah 1
Hl|-6 |+4lT9Pl PtBFlP|7|6+ \-{-+
santim nirvaaparamam matsamsthamadhigacchati 11 6-1511
+lt4+6F6 4ll5|F6 + Tl-6P++6-
natyasnatastu yogo'sti na caikantamanasnatah 1
+ l|6F4HHlF4 =l6l +4 l=++ \-{\+
na catisvapnasIasya jagrato naiva carjuna 11 6-1611
4l(l|4(lF4 47F4 TPB
yuktaharaviharasya yuktaceasya karmasu 1
4F4Hl44lF4 4ll 4|6 -G(l+ \-{+
yuktasvapnavabodhasya yogo bhavati duhkhaha 11 6-1711
4(l |4|+46 |HPltP-44l4|6U6
yada viniyatam cittamatmanyevavatihate 1
|+-F9(- B4TlP-4l 4 t446 6(l+ \-{<+
nihsp;hah sarvakamebhyo yukta ityucyate tada 11 6-1811
Bhagavad-Gl Page 62 of 179
4l (l9l |+4l6Fl +\6 Bl9Pl FP6l
yatha dpo nivatastho nengate sopama sm;ta 1
4l|+l 46|HF4 4V6l 4lPltP+-+ \-{+
yogino yatacittasya yujato yogamatmanah 11 6-1911
4l9P6 |H |+& 4lB44l
yatroparamate cittam niruddham yogasevaya 1
4 4ltP+ltPl+ 9-4ltP|+ 6!4|6+ \-+
yatra caivatmanatmanam pasyannatmani tuyati 11 6-2011
BGPlt4|-6T 4H( 4|&lGP6l|->4P
sukhamatyantikam yattad buddhigrahyamatndriyam 1
4|H 4 + 4l4 |F6|6 6v46-+ \-{+
vetti yatra na caivayam sthitascaIati tattvatah 11 6-2111
4 -\4l l9 l P-46 +l|T 66-
yam Iabdhva caparam Iabham manyate nadhikam tatah 1
4|FP|-F6l + -G+ Tl|9 |4l-46+ \-+
yasminsthito na duhkhena guruapi vicaIyate 11 6-2211
6 |4Hl( -GB4l|44l 4lB|6P
tam vidyad duhkhasamyogaviyogam yogasajitam 1
B |+4+ 4l-4l 4ll5|+|4'T6Bl+ \-)+
sa niscayena yoktavyo yogo'nirviacetasa 11 6-2311
Bhagavad-Gl Page 63 of 179
B-9+4l-TlPlFt44l B4l+H96-
sankaIpaprabhavankamamstyaktva sarvanaseatah 1
P+B4|->4lP |4|+44 BP-66-+ \-?+
manasaivendriyagramam viniyamya samantatah 11 6-2411
H+- H+9P( 4&4l |6(l64l
sanaih sanairuparamed buddhya dh;tig;htaya 1
HltPBF P+- Tt4l + |T|(|9 |-646+ \--+
atmasamstham manah k;tva na kicidapi cintayet 11 6-2511
46l 46l |+|6 P+P|FP
yato yato niscarati manascacaIamasthiram 1
66F66l |+446(ltP-44 4H +46+ \-\+
tatastato niyamyaitadatmanyeva vasam nayet 11 6-2611
+Hl-6P+B G+ 4l|+ BGPHPP
prasantamanasam hyenam yoginam sukhamuttamam 1
79|6 Hl-6=B G6PT-P9P+ \-+
upaiti santarajasam brahmabhtamakaImaam 11 6-2711
4V4 B(ltPl+ 4ll |46T-P9-
yujannevam sadatmanam yog vigatakaImaah 1
BG+ GBF9HPt4-6 BGP+6+ \-<+
sukhena brahmasamsparsamatyantam sukhamasnute 11 6-2811
Bhagavad-Gl Page 64 of 179
B46FPltPl+ B46l|+ ltP|+
sarvabhtasthamatmanam sarvabhtani catmani 1
6 4l4ltPl B4 BP(H+-+ \-+
kate yogayuktatma sarvatra samadarsanah 11 6-2911
4l Pl 9-4|6 B4 B4 P|4 9-4|6
yo mam pasyati sarvatra sarvam ca mayi pasyati 1
6F4l( + +T-4l|P B P + +T-4|6+ \-)+
tasyaham na praasyami sa ca me na praasyati 11 6-3011
B46|F6 4l Pl =t4Tt4Pl|F6-
sarvabhtasthitam yo mam bhajatyekatvamasthitah 1
B4l 46Pl+l5|9 B 4ll P|4 466+ \-){+
sarvatha vartamano'pi sa yog mayi vartate 11 6-3111
HltPl94+ B4 BP 9-4|6 4l5=+
atmaupamyena sarvatra samam pasyati yo'rjuna 1
BG 4l 4|( 4l -G B 4ll 9Pl P6-+ \-)+
sukham va yadi va duhkham sa yog paramo matah 11 6-3211
Bhagavad-Gl Page 65 of 179
H=+ 74l
arjuna uvaca 1
4l54 4lFt44l +l- Bl4+ PB(+
yo'yam yogastvaya proktah samyena madhusdana 1
96F4l( + 9-4l|P t4l|tF|6 |FlP+ \-))+
etasyaham na pasyami cacaIatvatsthitim sthiram 11 6-3311
|( P+- T!T +Pl| 44( c7P
cacaIam hi manah k;a pramathi baIavad d;dham 1
6F4l( |+( P-4 4l4l|4 B!TP+ \-)?+
tasyaham nigraham manye vayoriva sudukaram 11 6-3411
~l4l+4l
srbhagavanuvaca 1
HBH4 P(l4l(l P+l |+( P
asamsayam mahabaho mano durnigraham caIam 1
H-4lB+ 6 Tl-64 4l4T G6+ \-)-+
abhyasena tu kaunteya vairagyea ca g;hyate 11 6-3511
HB46ltP+l 4ll !+l9 |6 P P|6-
asamyatatmana yogo duprapa iti me matih 1
4-4ltP+l 6 466l H14l54l8P9l46-+ \-)\+
vasyatmana tu yatata sakyo'vaptumupayatah 11 6-3611
Bhagavad-Gl Page 66 of 179
H=+ 74l
arjuna uvaca 1
H4|6- ~&4l96l 4ll|6Pl+B-
ayatih sraddhayopeto yogaccaIitamanasah 1
H+l-4 4lB|B|& Tl |6 T!T 7|6+ \-)+
aprapya yogasamsiddhim kam gatim k;a gacchati 11 6-3711
T|l4|4H7|-7lH|P4 +-4|6
kaccinnobhayavibhraaschinnabhramiva nasyati 1
H+|6Ul P(l4l(l |4P7l GT- 9|+ \-)<+
apratiho mahabaho vimdho brahmaah pathi 11 6-3811
96-P BH4 T!T 7HP(F4H96-
etanme samsayam k;a chettumarhasyaseatah 1
t4(-4- BH4F4lF4 7Hl + G99H6+ \-)+
tvadanyah samsayasyasya chetta na hyupapadyate 11 6-3911
~l4l+4l
srbhagavanuvaca 1
9l +4( +lP |4+lHF6F4 |4H6
partha naiveha namutra vinasastasya vidyate 1
+ |( T-4lTTtT|( |6 6l6 7|6+ \-?+
na hi kaIyaak;tkascid durgatim tata gacchati 11 6-4011
Bhagavad-Gl Page 67 of 179
+l-4 9'4T6l lTl+|9t4l HlH6l- BPl-
prapya puyak;tam Iokanuitva sasvath samah 1
Hl+l ~lP6l ( 4lH7l5|=l46+ \-?{+
sucnam srmatam gehe yogabhrao'bhijayate 11 6-4111
H4l 4l|+lP4 T 4|6 lP6lP
athava yoginameva kuIe bhavati dhmatam 1
96|& 6 lT =-P 4(lcHP+ \-?+
etaddhi durIabhataram Ioke janma yadd;sam 11 6-4211
6 6 4|&B4l 6 9l4(|(TP
tatra tam buddhisamyogam Iabhate paurvadehikam 1
466 66l 4- B|B&l T+-(++ \-?)+
yatate ca tato bhyah samsiddhau kurunandana 11 6-4311
94l-4lB+ 6+4 |46 G4Hl5|9 B-
prvabhyasena tenaiva hriyate hyavaso'pi sah 1
|=lB|9 4lF4 H-(Gl|6466+ \-??+
jijasurapi yogasya sabdabrahmativartate 11 6-4411
+4lH6Pl+F6 4ll BH&|T|-49-
prayatnadyatamanastu yog samsuddhakiIbiah 1
H+T=-PB|B&F66l 4l|6 9l |6P+ \-?-+
anekajanmasamsiddhastato yati param gatim 11 6-4511
Bhagavad-Gl Page 68 of 179
69|F4-4l5|Tl 4ll l|+-4l5|9 P6l5|T-
tapasvibhyo'dhiko yog janibhyo'pi mato'dhikah 1
T|P-4l|Tl 4ll 6FPlHll 4l=++ \-?\+
karmibhyascadhiko yog tasmadyog bhavarjuna 11 6-4611
4l|+lP|9 B49l PJ6+l-6ltP+l
yoginamapi sarveam madgatenantaratmana 1
~&l4l-=6 4l Pl B P 46Pl P6-+ \-?+
sraddhavanbhajate yo mam sa me yuktatamo matah 11 6-4711
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
HltPB4P4ll +lP 9Ul5\4l4-+ \+
atmasamyamayogo nama aho'dhyayah 11 611
Bhagavad-Gl Page 69 of 179
H B8Pl5\4l4-
atha saptamo'dhyayah
~l4l+4l
srbhagavanuvaca 1
P4lBP+l- 9l 4l 4V-P(l~4-
mayyasaktamanah partha yogam yujanmadasrayah 1
HBH4 BP Pl 4l lF4|B 67T+ -{+
asamsayam samagram mam yatha jasyasi tacch;u 11 7-111
l+ 65( B|4l+|P( 44l4H96-
janam te'ham savijanamidam vakyamyaseatah 1
47lt4l +( 4l5-47l6-4P4|H!46+ -+
yajjatva neha bhyo'nyajjatavyamavasiyate 11 7-211
P+!4lTl B(G9 T|H6|6 |B&4
manuyaam sahasreu kascidyatati siddhaye 1
466lP|9 |B&l+l T|-Pl 4|H 6v46-+ -)+
yatatamapi siddhanam kascinmam vetti tattvatah 11 7-311
Bhagavad-Gl Page 70 of 179
|Pl9l5+l 4l4- G P+l 4|&4
bhmirapo'naIo vayuh kham mano buddhireva ca 1
H(Tl 6l4 P |l +T|67l+ -?+
ahankara ityam me bhinna prak;tiraadha 11 7-411
H94|P6Ft4-4l +T|6 |4|& P 9lP
apareyamitastvanyam prak;tim viddhi me param 1
=l46l P(l4l(l 44( l46 =6+ --+
jvabhtam mahabaho yayedam dharyate jagat 11 7-511
96Hl+l|+ 6l|+ B4lTlt49l4
etadyonni bhtani sarvatyupadharaya 1
H( TtHF4 =6- +4- +4F6l+ -\+
aham k;tsnasya jagatah prabhavah praIayastatha 11 7-611
PH- 96 +l-4|tT|(|F6 +V4
mattah parataram nanyatkicidasti dhanajaya 1
P|4 B4|P( +l6 B P|TTl 4+ -+
mayi sarvamidam protam stre maigaa iva 11 7-711
Bl5(P-B Tl-64 +l|FP H|HB44l-
raso'hamapsu kaunteya prabhasmi sasisryayoh 1
+T4- B44(9 H-(- G 9l9 +9+ -<+
praavah sarvavedeu sabdah khe pauruam n;u 11 7-811
Bhagavad-Gl Page 71 of 179
9'4l -- 9|-4l 6=l|FP |4l4Bl
puyo gandhah p;thivyam ca tejascasmi vibhavasau 1
=l4+ B469 69l|FP 69|F49+ -+
jvanam sarvabhteu tapascasmi tapasviu 11 7-911
4l= Pl B46l+l |4|& 9l B+l6+P
bjam mam sarvabhtanam viddhi partha sanatanam 1
4|&4|&P6lP|FP 6=F6=|F4+lP(P+ -{+
buddhirbuddhimatamasmi tejastejasvinamaham 11 7-1011
4 446l l( TlPl|44|=6P
baIam baIavatam caham kamaragavivarjitam 1
Pl|4&l 69 TlPl5|FP 69+ -{{+
dharmaviruddho bhteu kamo'smi bharatarabha 11 7-1111
4 4 Bl|v4Tl l4l l=BlF6lPBl 4
ye caiva sattvika bhava rajasastamasasca ye 1
PH 94|6 6l|-4|& + t4( 69 6 P|4+ -{+
matta eveti tanviddhi na tvaham teu te mayi 11 7-1211
||TP4l4|- B4|P( =6
tribhirguamayairbhavairebhih sarvamidam jagat 1
Pl|(6 +l|=l+l|6 PlP-4- 9P-44P+ -{)+
mohitam nabhijanati mamebhyah paramavyayam 11 7-1311
Bhagavad-Gl Page 72 of 179
(4l G9l TP4l PP Pl4l t44l
daiv hyea guamay mama maya duratyaya 1
PlP4 4 +9H-6 Pl4lP6l 6|-6 6+ -{?+
mameva ye prapadyante mayametam taranti te 11 7-1411
+ Pl !T|6+l P7l- +9H-6 +lPl-
na mam duk;tino mdhah prapadyante naradhamah 1
Pl44l96l+l HlB l4Pl|~6l-+ -{-+
mayayapah;tajana asuram bhavamasritah 11 7-1511
6|4l =-6 Pl =+l- BT|6+l5=+
caturvidha bhajante mam janah suk;tino'rjuna 1
Hl6l |=lBll l+l 69+ -{\+
arto jijasurartharth jan ca bharatarabha 11 7-1611
69l l+l |+t44 9T||4|H!46
team jan nityayukta ekabhaktirvisiyate 1
|+4l |( l|++l5t4P( B PP |+4-+ -{+
priyo hi janino'tyarthamaham sa ca mama priyah 11 7-1711
7(ll- B4 946 l+l t4ltP4 P P6P
udarah sarva evaite jan tvatmaiva me matam 1
Hl|F6- B |( 4ltPl PlP4l+HPl |6P+ -{<+
asthitah sa hi yuktatma mamevanuttamam gatim 11 7-1811
Bhagavad-Gl Page 73 of 179
4[+l =-P+lP-6 l+4l-Pl +9H6
bahnam janmanamante janavanmam prapadyate 1
4lB(4- B4|P|6 B P(ltPl B-+ -{+
vasudevah sarvamiti sa mahatma sudurIabhah 11 7-1911
TlPF6F66l+l- +9H-65-4(46l-
kamaistaistairh;tajanah prapadyante'nyadevatah 1
6 6 |+4PPlFl4 +Tt4l |+46l- F44l+ -+
tam tam niyamamasthaya prak;tya niyatah svaya 11 7-2011
4l 4l 4l 4l 6+ - ~&4l|6|P7|6
yo yo yam yam tanum bhaktah sraddhayarcitumicchati 1
6F4 6F4ll ~&l 6lP4 |4(l4(P+ -{+
tasya tasyacaIam sraddham tameva vidadhamyaham 11 7-2111
B 64l ~&4l 4F6F4ll+Pl(6
sa taya sraddhaya yuktastasyaradhanamhate 1
6 66- TlPl-P44|4|(6l|-( 6l++ -+
Iabhate ca tatah kamanmayaivavihitanhi tan 11 7-2211
H-64H T 69l 64t4-9PBlP
antavattu phaIam team tadbhavatyaIpamedhasam 1
(4l-(44=l 4l|-6 Pl 4l|-6 PlP|9+ -)+
devandevayajo yanti madbhakta yanti mamapi 11 7-2311
Bhagavad-Gl Page 74 of 179
H-4 -4|Pl9 P-4-6 PlP4&4-
avyaktam vyaktimapannam manyante mamabuddhayah 1
9 l4P=l+-6l PPl-44P+HPP+ -?+
param bhavamajananto mamavyayamanuttamam 11 7-2411
+l( +TlH- B4F4 4lPl4lBPl46-
naham prakasah sarvasya yogamayasamav;tah 1
P7l54 +l|=l+l|6 lTl PlP=P-44P+ --+
mdho'yam nabhijanati Ioko mamajamavyayam 11 7-2511
4(l( BP6l6l|+ 46Pl+l|+ l=+
vedaham samattani vartamanani carjuna 1
|4!4l|T 6l|+ Pl 6 4( + T++ -\+
bhaviyai ca bhtani mam tu veda na kascana 11 7-2611
7l9BPt+ -Pl(+ l6
icchadveasamutthena dvandvamohena bharata 1
B46l|+ BPl( B 4l|-6 9-69+ -+
sarvabhtani sammoham sarge yanti parantapa 11 7-2711
49l t4-66 9l9 =+l+l 9'4TPTlP
yeam tvantagatam papam jananam puyakarmaam 1
6 -Pl(|+Pl =-6 Pl c76l-+ -<+
te dvandvamohanirmukta bhajante mam d;dhavratah 11 7-2811
Bhagavad-Gl Page 75 of 179
=lPTPll4 PlPl|~t4 46|-6 4
jaramaraamokaya mamasritya yatanti ye 1
6 G 6|- TtHP\4ltP TP l|GP+ -+
te brahma tadviduh k;tsnamadhyatmam karma cakhiIam 11 7-2911
Bl|6l|(4 Pl Bl|4 4 |4-
sadhibhtadhidaivam mam sadhiyajam ca ye viduh 1
+4lTTl5|9 Pl 6 |446B-+ -)+
prayaakaIe'pi ca mam te viduryuktacetasah 11 7-3011
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
l+|4l+4ll +lP B8Pl5\4l4-+ +
janavijanayogo nama saptamo'dhyayah 11 711
Bhagavad-Gl Page 76 of 179
H H7Pl5\4l4-
atha aamo'dhyayah
H=+ 74l
arjuna uvaca 1
|T 6( G |TP\4ltP |T TP 99lHP
kim tad brahma kimadhyatmam kim karma puruottama 1
H|6 |T +lP|(4 |TP46+ <-{+
adhibhtam ca kim proktamadhidaivam kimucyate 11 8-111
H|4- T Tl5 ((5|FP-PB(+
adhiyajah katham ko'tra dehe'sminmadhusdana 1
+4lTTl T 4l5|B |+46ltP|-+ <-+
prayaakaIe ca katham jeyo'si niyatatmabhih 11 8-211
~l4l+4l
srbhagavanuvaca 1
H G 9P F4l4l5\4ltPP46
akaram brahma paramam svabhavo'dhyatmamucyate 1
6l4l4Tl |4B- TPB|6-+ <-)+
bhtabhavodbhavakaro visargah karmasajitah 11 8-311
Bhagavad-Gl Page 77 of 179
H|6 l l4- 99l|(46P
adhibhtam karo bhavah puruascadhidaivatam 1
H|4l5(P4l (( ((6l 4+ <-?+
adhiyajo'hamevatra dehe dehabh;tam vara 11 8-411
H-6Tl PlP4 FP-P4l T4P
antakaIe ca mameva smaranmuktva kaIevaram 1
4- +4l|6 B Pl4 4l|6 +lFt4 BH4-+ <--+
yah prayati sa madbhavam yati nastyatra samsayah 11 8-511
4 4 4l|9 FP-l4 t4=t4-6 T4P
yam yam vapi smaranbhavam tyajatyante kaIevaram 1
6 6P4|6 Tl-64 B(l 6l4l|46-+ <-\+
tam tamevaiti kaunteya sada tadbhavabhavitah 11 8-611
6FPltB49 Tl9 PlP+FP 4\4
tasmatsarveu kaIeu mamanusmara yudhya ca 1
P4|96P+l4|&PlP4!4F4BH4-+ <-+ or BH4P
mayyarpitamanobuddhirmamevaiyasyasamsayah 11 8-711 or samsayam
H-4lB4l4+ 6Bl +l-4l|P+l
abhyasayogayuktena cetasa nanyagamina 1
9P 99 |(-4 4l|6 9ll+|-64++ <-<+
paramam puruam divyam yati parthanucintayan 11 8-811
Bhagavad-Gl Page 78 of 179
T|4 9lTP+Hl|B6l
kavim puraamanusasitaram
HTlTl4BP+FPH-
aorayamsamanusmaredyah 1
B4F4 l6lP|-t4-9
sarvasya dhataramacintyarpam
Hl|(t44T 6PB- 9F6l6+ <-+
adityavaram tamasah parastat 11 8-911
+4lTTl P+Bl5+
prayaakaIe manasa'caIena
4l 4l 4l4+ 4
bhaktya yukto yogabaIena caiva 1
H4lP\4 +lTPl4-4 B4T
bhruvormadhye praamavesya samyak
B 6 9 99P9|6 |(-4P+ <-{+
sa tam param puruamupaiti divyam 11 8-1011
4( 4(|4(l 4(|-6
yadakaram vedavido vadanti
|4H|-6 4H64l 4l6ll-
visanti yadyatayo vtaragah 1
Bhagavad-Gl Page 79 of 179
4|(7-6l G4 |-6
yadicchanto brahmacaryam caranti
6H 9( B(T +44+ <-{{+
tatte padam sangrahea pravakye 11 8-1111
B4ll|T B44 P+l |( |+\4
sarvadvarai samyamya mano h;di nirudhya ca 1
P\-4ll4ltP+- +lTPl|F6l 4llTlP+ <-{+
mdhnyardhayatmanah praamasthito yogadharaam 11 8-1211
Hl|Pt4Tl G -4l(-PlP+FP+
omityekakaram brahma vyaharanmamanusmaran 1
4- +4l|6 t4=-(( B 4l|6 9Pl |6P+ <-{)+
yah prayati tyajandeham sa yati paramam gatim 11 8-1311
H+-46l- B66 4l Pl FP|6 |+t4H-
ananyacetah satatam yo mam smarati nityasah 1
6F4l( B- 9l |+t44F4 4l|+-+ <-{?+
tasyaham suIabhah partha nityayuktasya yoginah 11 8-1411
PlP9t4 9+=-P -Gl4PHlH6P
mamupetya punarjanma duhkhaIayamasasvatam 1
+lH4|-6 P(ltPl+- B|B|& 9Pl 6l-+ <-{-+
napnuvanti mahatmanah samsiddhim paramam gatah 11 8-1511
Bhagavad-Gl Page 80 of 179
HlG4+l[lTl- 9+l4|6+l5=+
abrahmabhuvanaIIokah punaravartino'rjuna 1
PlP9t4 6 Tl-64 9+=-P + |4H6+ <-{\+
mamupetya tu kaunteya punarjanma na vidyate 11 8-1611
B(G494-6P(4( GTl |4-
sahasrayugaparyantamaharyad brahmao viduh 1
l| 4B(Gl-6l 65(ll|4(l =+l-+ <-{+
ratrim yugasahasrantam te'horatravido janah 11 8-1711
H-4l( -44- B4l- +4-t4(lP
avyaktad vyaktayah sarvah prabhavantyaharagame 1
l-4lP +l4-6 64l-4BT+ <-{<+
ratryagame praIyante tatraivavyaktasajake 11 8-1811
6lP- B 94l4 t4l t4l +l46
bhtagramah sa evayam bhtva bhtva praIyate 1
l-4lP54H- 9l +4t4(lP+ <-{+
ratryagame'vasah partha prabhavatyaharagame 11 8-1911
9F6FPlH l4l5-4l5-4l5-4ltB+l6+-
parastasmattu bhavo'nyo'vyakto'vyaktatsanatanah 1
4- B B49 69 +-4tB + |4+-4|6+ <-+
yah sa sarveu bhteu nasyatsu na vinasyati 11 8-2011
Bhagavad-Gl Page 81 of 179
H-4l5 t4F6Pl- 9Pl |6P
avyakto'kara ityuktastamahuh paramam gatim 1
4 +l-4 + |+46-6 6&lP 9P PP+ <-{+
yam prapya na nivartante taddhama paramam mama 11 8-2111
99- B 9- 9l 4l -4Ft4+-44l
puruah sa parah partha bhaktya Iabhyastvananyaya 1
4F4l-6-Fl|+ 6l|+ 4+ B4|P( 66P+ <-+
yasyantahsthani bhtani yena sarvamidam tatam 11 8-2211
4 Tl t4+l4|HPl4|H 4 4l|+-
yatra kaIe tvanav;ttimav;ttim caiva yoginah 1
+4l6l 4l|-6 6 Tl 44l|P 69+ <-)+
prayata yanti tam kaIam vakyami bharatarabha 11 8-2311
H|P=l|6(- HJ- 9'PlBl 7Hl4TP
agnirjotirahah sukIah amasa uttarayaam 1
6 +4l6l 7|-6 G G|4(l =+l-+ <-?+
tatra prayata gacchanti brahma brahmavido janah 11 8-2411
Pl l|F6l T!T- 9'PlBl (|Tl4+P
dhmo ratristatha k;ah amasa dakiayanam 1
6 l->PB 74l|64ll +l-4 |+466+ <--+
tatra candramasam jyotiryog prapya nivartate 11 8-2511
Bhagavad-Gl Page 82 of 179
HJT!T 6l G6 =6- HlH6 P6
sukIak;e gat hyete jagatah sasvate mate 1
9T4l 4lt4+l4|HP-44l466 9+-+ <-\+
ekaya yatyanav;ttimanyayavartate punah 11 8-2611
+6 B6l 9l =l+-4ll PG|6 T+
naite s;t partha jananyog muhyati kascana 1
6FPltB49 Tl9 4l4l 4l=++ <-+
tasmatsarveu kaIeu yogayukto bhavarjuna 11 8-2711
4(9 49 69-B 4
vedeu yajeu tapahsu caiva
(l+9 4t9'4T +|(7P
daneu yatpuyaphaIam pradiam 1
Ht4|6 6tB4|P( |4|(t4l
atyeti tatsarvamidam viditva
4ll 9 Fl+P9|6 lHP+ <-<+
yog param sthanamupaiti cadyam 11 8-2811
Bhagavad-Gl Page 83 of 179
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
HG4ll +lPl7Pl5\4l4-+ <+
akarabrahmayogo namaamo'dhyayah 11 811
Bhagavad-Gl Page 84 of 179
H +4Pl5\4l4-
atha navamo'dhyayah
~l4l+4l
srbhagavanuvaca 1
( 6 6 G6P +44l4+B44
idam tu te guhyatamam pravakyamyanasyave 1
l+ |4l+B|(6 47lt4l Pl4B5Hl6+ -{+
janam vijanasahitam yajjatva mokyase'subhat 11 9-111
l=|4Hl l=G 9|4|P(PHPP
rajavidya rajaguhyam pavitramidamuttamam 1
+t4l4P 4 BBG T6P-44P+ -+
pratyakavagamam dharmyam susukham kartumavyayam 11 9-211
H~;l+l- 99l PF4lF4 9-69
asraddadhanah purua dharmasyasya parantapa 1
H+l-4 Pl |+46-6 Pt4BBl4tP|++ -)+
aprapya mam nivartante m;tyusamsaravartmani 11 9-311
Bhagavad-Gl Page 85 of 179
P4l 66|P( B4 =(-4P|6+l
maya tatamidam sarvam jagadavyaktamrtina 1
PtFl|+ B46l|+ + l( 6!44|F6-+ -?+
matsthani sarvabhtani na caham tevavasthitah 11 9-411
+ PtFl|+ 6l|+ 9-4 P 4lPHP
na ca matsthani bhtani pasya me yogamaisvaram 1
6 6Fl PPltPl 6l4+-+ --+
bhtabh;nna ca bhtastho mamatma bhtabhavanah 11 9-511
4lTlH|F6l |+t4 4l4- B4l P(l+
yathakasasthito nityam vayuh sarvatrago mahan 1
6l B4l|T 6l|+ PtFl+lt49l4+ -\+
tatha sarvai bhtani matsthantyupadharaya 11 9-611
B46l|+ Tl-64 +T|6 4l|-6 Pl|PTlP
sarvabhtani kaunteya prak;tim yanti mamikam 1
T-94 9+F6l|+ T-9l(l |4B=l4(P+ -+
kaIpakaye punastani kaIpadau vis;jamyaham 11 9-711
+T|6 F4lP47-4 |4B=l|P 9+- 9+-
prak;tim svamavaabhya vis;jami punah punah 1
6lP|PP TtHP4H +T64Hl6+ -<+
bhtagramamimam k;tsnamavasam prak;tervasat 11 9-811
Bhagavad-Gl Page 86 of 179
+ Pl 6l|+ TPl|T |+4|-6 +V4
na ca mam tani karmai nibadhnanti dhanajaya 1
7(lBl+4(lBl+PB 69 TPB+ -+
udasnavadasnamasaktam teu karmasu 11 9-911
P4l\4T +T|6- B46 BlP
mayadhyakea prak;tih syate sacaracaram 1
(6+l++ Tl-64 =|9|466+ -{+
hetunanena kaunteya jagadviparivartate 11 9-1011
H4=l+|-6 Pl P7l Pl+9l 6+Pl|~6P
avajananti mam mdha manum tanumasritam 1
9 l4P=l+-6l PP 6P(HP+ -{{+
param bhavamajananto mama bhtamahesvaram 11 9-1111
PllHl PlTPlTl Pll+l |46B-
moghasa moghakarmao moghajana vicetasah 1
lBlPlBl 4 +T|6 Pl|(+l |~6l-+ -{+
rakasmasurm caiva prak;tim mohinm sritah 11 9-1211
P(ltPl+F6 Pl 9l (4l +T|6Pl|~6l-
mahatmanastu mam partha daivm prak;timasritah 1
=-t4+-4P+Bl lt4l 6l|(P-44P+ -{)+
bhajantyananyamanaso jatva bhtadimavyayam 11 9-1311
Bhagavad-Gl Page 87 of 179
B66 Tl64-6l Pl 46-6 c76l-
satatam krtayanto mam yatantasca d;dhavratah 1
+PF4-6 Pl 4l |+t44l 79lB6+ -{?+
namasyantasca mam bhaktya nityayukta upasate 11 9-1411
l+4+ l-4-4 4=-6l PlP9lB6
janayajena capyanye yajanto mamupasate 1
9Tt4+ 94+ 4l |4H6lPGP+ -{-+
ekatvena p;thaktvena bahudha visvatomukham 11 9-1511
H( 46( 4- F4l(P(Pl9P
aham kraturaham yajah svadhahamahamauadham 1
Pl5(P(P4l74P(P|P( 6P+ -{\+
mantro'hamahamevajyamahamagniraham hutam 11 9-1611
|96l(PF4 =6l Pl6l l6l |96lP(-
pitahamasya jagato mata dhata pitamahah 1
4H 9|4PlTl +1BlP 4=4 + -{+
vedyam pavitramonkara ;ksama yajureva ca 11 9-1711
|66l +- Bll |+4lB- HT B6
gatirbharta prabhuh sak nivasah saraam suh;t 1
+4- +4- Fl+ |+l+ 4l=P-44P+ -{<+
prabhavah praIayah sthanam nidhanam bjamavyayam 11 9-1811
Bhagavad-Gl Page 88 of 179
69l4(P( 49 |+ql4tB=l|P
tapamyahamaham varam nig;hamyuts;jami ca 1
HP6 4 Pt4 B(Bl(P=++ -{+
am;tam caiva m;tyusca sadasaccahamarjuna 11 9-1911
|4Hl Pl BlP9l- 969l9l
traividya mam somapah ptapapa
4|!4l F4|6 +l4-6
yajairiva svargatim prarthayante 1
6 9'4PlBlH B->lT
te puyamasadya surendraIokam
H+|-6 |(-4l|-(|4 (4ll++ -+
asnanti divyandivi devabhogan 11 9-2011
6 6 4l F4lT |4Hl
te tam bhuktva svargaIokam visaIam
lT 9'4 Pt4lT |4H|-6
ke puye martyaIokam visanti 1
94 4lPP++9l
evam traydharmamanuprapanna
6l6 TlPTlPl -6+ -{+
gatagatam kamakama Iabhante 11 9-2111
Bhagavad-Gl Page 89 of 179
H+-4l|-64-6l Pl 4 =+l- 949lB6
ananyascintayanto mam ye janah paryupasate 1
69l |+t4l|4l+l 4lP 4(l4(P+ -+
team nityabhiyuktanam yogakemam vahamyaham 11 9-2211
45-4-4(46ll 4=-6 ~&4l|-46l-
ye'pyanyadevatabhakta yajante sraddhayanvitah 1
65|9 PlP4 Tl-64 4=-t4|4|94TP+ -)+
te'pi mameva kaunteya yajantyavidhiprvakam 11 9-2311
H( |( B44l+l ll +4
aham hi sarvayajanam bhokta ca prabhureva ca 1
+ 6 PlP|=l+|-6 6v4+l6-44|-6 6+ -?+
na tu mamabhijananti tattvenatascyavanti te 11 9-2411
4l|-6 (46l (4l|-96-4l|-6 |966l-
yanti devavrata devanpit;nyanti pit;vratah 1
6l|+ 4l|-6 674l 4l|-6 PHl|=+l5|9 PlP+ --+
bhtani yanti bhtejya yanti madyajino'pi mam 11 9-2511
9 9!9 T 6l4 4l P 4l +47|6
patram pupam phaIam toyam yo me bhaktya prayacchati 1
6(( 496P+l|P +46ltP+-+ -\+
tadaham bhaktyupah;tamasnami prayatatmanah 11 9-2611
Bhagavad-Gl Page 90 of 179
4tTl|9 4(+l|B 4=(l|9 ((l|B 46
yatkaroi yadasnasi yajjuhoi dadasi yat 1
4H9F4|B Tl-64 6tT!4 P(9TP+ -+
yattapasyasi kaunteya tatkuruva madarpaam 11 9-2711
HlHT4 Pl4B TP4-+-
subhasubhaphaIairevam mokyase karmabandhanaih 1
B-4lB4l4ltPl |4Pl PlP9!4|B+ -<+
sannyasayogayuktatma vimukto mamupaiyasi 11 9-2811
BPl5( B469 + P !4l5|F6 + |+4-
samo'ham sarvabhteu na me dveyo'sti na priyah 1
4 =|-6 6 Pl 4l P|4 6 69 l-4(P+ -+
ye bhajanti tu mam bhaktya mayi te teu capyaham 11 9-2911
H|9 tBlll =6 PlP+-4lT
api cetsuduracaro bhajate mamananyabhak 1
Bl4 B P-6-4- B4-44|B6l |( B-+ -)+
sadhureva sa mantavyah samyagvyavasito hi sah 11 9-3011
|+ 4|6 PltPl HH7l|-6 |+7|6
kipram bhavati dharmatma sasvacchantim nigacchati 1
Tl-64 +|6=l+l|( + P - +T-4|6+ -){+
kaunteya pratijanhi na me bhaktah praasyati 11 9-3111
Bhagavad-Gl Page 91 of 179
Pl |( 9l -49l|~t4 45|9 F4- 9l94l+4-
mam hi partha vyapasritya ye'pi syuh papayonayah 1
|N4l 4-4lF6l H>lF65|9 4l|-6 9l |6P+ -)+
striyo vaisyastatha sdraste'pi yanti param gatim 11 9-3211
|T 9+lGTl- 9'4l l l=94F6l
kim punarbrahmaah puya bhakta rajarayastatha 1
H|+t4PBG lT|PP +l-4 =F4 PlP+ -))+
anityamasukham Iokamimam prapya bhajasva mam 11 9-3311
P-P+l 4 Pl PHl=l Pl +PFT
manmana bhava madbhakto madyaj mam namaskuru 1
PlP4!4|B 444PltPl+ Pt9l4T-+ -)?+
mamevaiyasi yuktvaivamatmanam matparayaah 11 9-3411
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
l=|4Hll=G4ll +lP +4Pl5\4l4-+ +
rajavidyarajaguhyayogo nama navamo'dhyayah 11 911
Bhagavad-Gl Page 92 of 179
H (HPl5\4l4-
atha dasamo'dhyayah
~l4l+4l
srbhagavanuvaca 1
4 94 P(l4l(l HT P 9P 4-
bhya eva mahabaho s;u me paramam vacah 1
4H5( +l4PlTl4 44l|P |(6Tl44l+ {-{+
yatte'ham pryamaaya vakyami hitakamyaya 11 10-111
+ P |4- BTl- +4 + P(94-
na me viduh suragaah prabhavam na maharayah 1
H(Pl|(|( (4l+l P(9lTl B4H-+ {-+
ahamadirhi devanam maharam ca sarvasah 11 10-211
4l PlP=P+l|( 4|H lTP(HP
yo mamajamanadim ca vetti Iokamahesvaram 1
HBP7- B Pt49 B49l9- +P46+ {-)+
asammdhah sa martyeu sarvapapaih pramucyate 11 10-311
Bhagavad-Gl Page 93 of 179
4|&l+PBPl(- Pl Bt4 (P- HP-
buddhirjanamasammohah kama satyam damah samah 1
BG -G 4l5l4l 4 l4P4 + {-?+
sukham duhkham bhavo'bhavo bhayam cabhayameva ca 11 10-411
H|(Bl BP6l 6|7F69l (l+ 4Hl54H-
ahimsa samata tuistapo danam yaso'yasah 1
4|-6 l4l 6l+l PH 94 9|4l-+ {--+
bhavanti bhava bhtanam matta eva p;thagvidhah 11 10-511
P(94- B8 94 t4ll P+4F6l
maharayah sapta prve catvaro manavastatha 1
Pl4l Pl+Bl =l6l 49l lT Pl- +=l-+ {-\+
madbhava manasa jata yeam Ioka imah prajah 11 10-611
96l |4|6 4l PP 4l 4|H 6v46-
etam vibhtim yogam ca mama yo vetti tattvatah 1
Bl5|4T9+ 4l+ 4746 +l BH4-+ {-+
so'vikampena yogena yujyate natra samsayah 11 10-711
H( B4F4 +4l PH- B4 +466
aham sarvasya prabhavo mattah sarvam pravartate 1
|6 Pt4l =-6 Pl 4l l4BP|-46l-+ {-<+
iti matva bhajante mam budha bhavasamanvitah 11 10-811
Bhagavad-Gl Page 94 of 179
P|Hl PJ6+lTl 4l4-6- 9F9P
maccitta madgatapraa bodhayantah parasparam 1
T4-6 Pl |+t4 6!4|-6 P|-6 + {-+
kathayantasca mam nityam tuyanti ca ramanti ca 11 10-911
69l B664l+l =6l +l|694TP
team satatayuktanam bhajatam prtiprvakam 1
((l|P 4|&4l 6 4+ PlP94l|-6 6+ {-{+
dadami buddhiyogam tam yena mamupayanti te 11 10-1011
69lP4l+T9lP(Pl+= 6P-
teamevanukamparthamahamajanajam tamah 1
+lH4l4ltPl4Fl l+(l9+ lF46l+ {-{{+
nasayamyatmabhavastho janadpena bhasvata 11 10-1111
H=+ 74l
arjuna uvaca 1
9 G 9 lP 9|4 9P 4l+
param brahma param dhama pavitram paramam bhavan 1
99 HlH6 |(-4Pl|((4P= |4P+ {-{+
puruam sasvatam divyamadidevamajam vibhum 11 10-1211
Bhagavad-Gl Page 95 of 179
HlFt4lP94- B4 (4|9+l(F6l
ahustvam;ayah sarve devarirnaradastatha 1
H|B6l (4l -4lB- F44 4 4l|9 P+ {-{)+
asito devaIo vyasah svayam caiva bravi me 11 10-1311
B4P6c6 P-4 4-Pl 4(|B TH4
sarvametad;tam manye yanmam vadasi kesava 1
+ |( 6 4--4| |4(4l + (l+4l-+ {-{?+
na hi te bhagavanvyaktim vidurdeva na danavah 11 10-1411
F44P4ltP+ltPl+ 4t t4 99lHP
svayamevatmanatmanam vettha tvam puruottama 1
6l4+ 6H (4(4 =t96+ {-{-+
bhtabhavana bhtesa devadeva jagatpate 11 10-1511
4P(F4H9T |(-4l GltP|464-
vaktumarhasyaseea divya hyatmavibhtayah 1
4l||4|6|lTl|+PlFt4 -4l-4 |6U|B+ {-{\+
yabhirvibhtibhirIokanimamstvam vyapya tihasi 11 10-1611
T |4HlP( 4l|Ft4l B(l 9||-64+
katham vidyamaham yogimstvam sada paricintayan 1
T9 T9 l49 |-t4l5|B 4-P4l+ {-{+
keu keu ca bhaveu cintyo'si bhagavanmaya 11 10-1711
Bhagavad-Gl Page 96 of 179
|4F6TltP+l 4l |4|6 =+l(+
vistareatmano yogam vibhtim ca janardana 1
4- T4 6|8|( H'46l +l|F6 P5P6P+ {-{<+
bhyah kathaya t;ptirhi s;vato nasti me'm;tam 11 10-1811
~l4l+4l
srbhagavanuvaca 1
(-6 6 T|4!4l|P |(-4l GltP|464-
hanta te kathayiyami divya hyatmavibhtayah 1
+ll-46- T~U +lFt4-6l |4F6F4 P+ {-{+
pradhanyatah kurusreha nastyanto vistarasya me 11 10-1911
H(PltPl 7lTH B46lH4|F6-
ahamatma gudakesa sarvabhtasayasthitah 1
H(Pl|( P\4 6l+lP-6 94 + {-+
ahamadisca madhyam ca bhtanamanta eva ca 11 10-2011
Hl|(t4l+lP( |4!T74l|69l |4HPl+
adityanamaham viurjyotiam raviramsuman 1
Pl|P6lP|FP +lTlP( HHl+ {-{+
marcirmarutamasmi nakatraamaham sas 11 10-2111
Bhagavad-Gl Page 97 of 179
4(l+l BlP4(l5|FP (4l+lP|FP 4lB4-
vedanam samavedo'smi devanamasmi vasavah 1
|->4lTl P+l|FP 6l+lP|FP 6+l+ {-+
indriyaam manascasmi bhtanamasmi cetana 11 10-2211
>lTl Hl|FP |4HHl 4BlP
rudraam sankarascasmi vitteso yakarakasam 1
4B+l 9l4Tl|FP P- |HG|TlP(P+ {-)+
vasnam pavakascasmi meruh sikhariamaham 11 10-2311
9lBl P4 Pl |4|& 9l 4(F9|6P
purodhasam ca mukhyam mam viddhi partha b;haspatim 1
B+l+l+lP( FT-(- BBlP|FP Bl-+ {-?+
senannamaham skandah sarasamasmi sagarah 11 10-2411
P(9lTl ( |lPF4TPP
maharam bh;guraham giramasmyekamakaram 1
4l+l =94l5|FP Fl4lTl |(Pl4-+ {--+
yajanam japayajo'smi sthavaraam himaIayah 11 10-2511
HHt- B44lTl (49lTl +l(-
asvatthah sarvav;kaam devaram ca naradah 1
-4lTl |- |B&l+l T|9l P|+-+ {-\+
gandharvaam citrarathah siddhanam kapiIo munih 11 10-2611
Bhagavad-Gl Page 98 of 179
7-~4BPHl+l |4|& PlPP6l4P
uccaihsravasamasvanam viddhi mamam;todbhavam 1
9l46 =->lTl +lTl +l|9P+ {-+
airavatam gajendraam naraam ca naradhipam 11 10-2711
Hl4l+lP( 4 ++lP|FP TlPT
ayudhanamaham vajram dhennamasmi kamadhuk 1
+=+l|FP T-(9- B9lTlP|FP 4lB|T-+ {-<+
prajanascasmi kandarpah sarpaamasmi vasukih 11 10-2811
H+-6l|FP +ll+l 4Tl 4l(BlP(P
anantascasmi naganam varuo yadasamaham 1
|96TlP4Pl l|FP 4P- B4P6lP(P+ {-+
pit;amaryama casmi yamah samyamatamaham 11 10-2911
+@l(l|FP (t4l+l Tl- T46lP(P
prahIadascasmi daityanam kaIah kaIayatamaham 1
PlTl P->l5( 4+64 9|TlP+ {-)+
m;gaam ca m;gendro'ham vainateyasca pakiam 11 10-3011
94+- 946lP|FP lP- HN6lP(P
pavanah pavatamasmi ramah sastrabh;tamaham 1
H9lTl PTl|FP Gl6BlP|FP =l@4l+ {-){+
jhaaam makarascasmi srotasamasmi jahnav 11 10-3111
Bhagavad-Gl Page 99 of 179
BlTlPl|(-6 P\4 4l(P=+
sargaamadirantasca madhyam caivahamarjuna 1
H\4ltP|4Hl |4Hl+l 4l(- +4(6lP(P+ {-)+
adhyatmavidya vidyanam vadah pravadatamaham 11 10-3211
HlTlPTll5|FP -- BlPl|BTF4
akaraamakaro'smi dvandvah samasikasya ca 1
H(P4l4- Tll l6l( |4H6lPG-+ {-))+
ahamevakayah kaIo dhataham visvatomukhah 11 10-3311
Pt4- B4(l(P4 |4!46lP
m;tyuh sarvaharascahamudbhavasca bhaviyatam 1
Tl|6- ~l4l +llTl FP|6Pl |6- Pl+ {-)?+
krtih srrvakca naram sm;tirmedha dh;tih kama 11 10-3411
4(tBlP 6l BlVl l4l 7-(BlP(P
b;hatsama tatha samnam gayatr chandasamaham 1
PlBl+l PlHl9l5(P6+l TBPlT-+ {-)-+
masanam margasro'ham;tnam kusumakarah 11 10-3511
H6 746lP|FP 6=F6=|F4+lP(P
dytam chaIayatamasmi tejastejasvinamaham 1
=4l5|FP -44Bl4l5|FP Bv4 Bv446lP(P+ {-)\+
jayo'smi vyavasayo'smi sattvam sattvavatamaham 11 10-3611
Bhagavad-Gl Page 100 of 179
4!Tl+l 4lB(4l5|FP 9l'74l+l +V4-
v;nam vasudevo'smi padavanam dhanajayah 1
P+l+lP-4( -4lB- T4l+lPH+l T|4-+ {-)+
munnamapyaham vyasah kavnamusana kavih 11 10-3711
('7l (P46lP|FP +l|6|FP |=l96lP
dado damayatamasmi ntirasmi jigatam 1
Pl+ 4l|FP Gl+l l+ l+46lP(P+ {-)<+
maunam caivasmi guhyanam janam janavatamaham 11 10-3811
4l|9 B46l+l 4l= 6((P=+
yaccapi sarvabhtanam bjam tadahamarjuna 1
+ 6(|F6 |4+l 4tF4l-P4l 6 lP+ {-)+
na tadasti vina yatsyanmaya bhtam caracaram 11 10-3911
+l-6l5|F6 PP |(-4l+l |46l+l 9-69
nanto'sti mama divyanam vibhtnam parantapa 1
99 6;H6- +ll |46|4F6l P4l+ {-?+
ea tddesatah prokto vibhtervistaro maya 11 10-4011
4H||6PtBv4 ~lP|=6P4 4l
yadyadvibhtimatsattvam srmadrjitameva va 1
6H(4l47 t4 PP 6=lHB4P+ {-?{+
tattadevavagaccha tvam mama tejomsasambhavam 11 10-4111
Bhagavad-Gl Page 101 of 179
H4l 4+6+ |T l6+ 64l=+
athava bahunaitena kim jatena tavarjuna 1
|47-4l(|P( TtHPTlH+ |F6l =6+ {-?+
viabhyahamidam k;tsnamekamsena sthito jagat 11 10-4211
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
|4|64ll +lP (HPl5\4l4-+ {+
vibhtiyogo nama dasamo'dhyayah 11 1011
Bhagavad-Gl Page 102 of 179
HTl(Hl5\4l4-
athaikadaso'dhyayah
H=+ 74l
arjuna uvaca 1
P(+(l4 9P GP\4ltPB|6P
madanugrahaya paramam guhyamadhyatmasajitam 1
4v44l 4F6+ Pl(l54 |46l PP+ {{-{+
yattvayoktam vacastena moho'yam vigato mama 11 11-111
4l-44l |( 6l+l ~6l |4F6Hl P4l
bhavapyayau hi bhtanam srutau vistaraso maya 1
t4H- TP9l Pl(lt4P|9 l-44P+ {{-+
tvattah kamaIapatraka mahatmyamapi cavyayam 11 11-211
94P6Hlt t4PltPl+ 9PH
evametadyathattha tvamatmanam paramesvara 1
>7|P7l|P 6 -9PH 99lHP+ {{-)+
draumicchami te rpamaisvaram puruottama 11 11-311
Bhagavad-Gl Page 103 of 179
P-4B 4|( 6714 P4l >7|P|6 +l
manyase yadi tacchakyam maya draumiti prabho 1
4lH 66l P t4 (H4ltPl+P-44P+ {{-?+
yogesvara tato me tvam darsayatmanamavyayam 11 11-411
~l4l+4l
srbhagavanuvaca 1
9-4 P 9l -9l|T H6Hl5 B(GH-
pasya me partha rpai sataso'tha sahasrasah 1
+l+l|4l|+ |(-4l|+ +l+l4TlT6l|+ + {{--+
nanavidhani divyani nanavarak;tni ca 11 11-511
9-4l|(t4l-4B+>l+|H+l P6F6l
pasyadityanvasnrudranasvinau marutastatha 1
4[-4c794l|T 9-4l4l|T l6+ {{-\+
bahnyad;aprvai pasyascaryai bharata 11 11-611
(TF =tTtH 9-4lH BlP
ihaikastham jagatk;tsnam pasyadya sacaracaram 1
PP (( 7lTH 4l-4( >7|P7|B+ {{-+
mama dehe gudakesa yaccanyad draumicchasi 11 11-711
Bhagavad-Gl Page 104 of 179
+ 6 Pl H14B >7P++4 F49l
na tu mam sakyase draumanenaiva svacakua 1
|(-4 ((l|P 6 - 9-4 P 4lPHP+ {{-<+
divyam dadami te cakuh pasya me yogamaisvaram 11 11-811
BV4 74l
sajaya uvaca 1
94P4l 66l l=-P(l4lHl (|-
evamuktva tato rajanmahayogesvaro harih 1
(H4lPlB 9ll4 9P -9PHP+ {{-+
darsayamasa parthaya paramam rpamaisvaram 11 11-911
H+T4T+4+P+Tl6(H+P
anekavaktranayanamanekadbhutadarsanam 1
H+T|(-4lT |(-4l+TlH6l4P+ {{-{+
anekadivyabharaam divyanekodyatayudham 11 11-1011
|(-4Pl-4l4 |(-4-l+9+P
divyamaIyambaradharam divyagandhanuIepanam 1
B4l4P4 (4P+-6 |4H6lPGP+ {{-{{+
sarvascaryamayam devamanantam visvatomukham 11 11-1111
Bhagavad-Gl Page 105 of 179
|(|4 B4B(GF4 4H9|t6l
divi sryasahasrasya bhavedyugapadutthita 1
4|( l- BcHl Bl F4llBF6F4 P(ltP+-+ {{-{+
yadi bhah sad;s sa syadbhasastasya mahatmanah 11 11-1211
6TF =tTtH +|4P+Tl
tatraikastham jagatk;tsnam pravibhaktamanekadha 1
H9-4;4(4F4 Hl 9l'74F6(l+ {{-{)+
apasyaddevadevasya sarre padavastada 11 11-1311
66- B |4FP4l|47l 7lPl +V4-
tatah sa vismayavio h;aroma dhanajayah 1
+T4 |HBl (4 T6lV|l96+ {{-{?+
praamya sirasa devam k;tajaIirabhaata 11 11-1411
H=+ 74l
arjuna uvaca 1
9-4l|P (4lF64 (4 ((
pasyami devamstava deva dehe
B4lF6l 6|4H9B=l+
sarvamstatha bhtaviseasanghan 1
Bhagavad-Gl Page 106 of 179
GlTPlH TPlB+F
brahmaamsam kamaIasanastham
+9l B4l+l |(-4l++ {{-{-+
;msca sarvanuragamsca divyan 11 11-1511
H+T4l[(4T+
anekabahdaravaktranetram
9-4l|P t4l B46l5+-6-9P
pasyami tvam sarvato'nantarpam 1
+l-6 + P\4 + 9+F64l|(
nantam na madhyam na punastavadim
9-4l|P |4HH |4H-9+ {{-{\+
pasyami visvesvara visvarpa 11 11-1611
|Tl|+ |(+ |4T
kirinam gadinam cakriam ca
6=ll|H B46l (l|8P-6P
tejorasim sarvato dptimantam 1
9-4l|P t4l |+l4 BP-6l(
pasyami tvam durnirkyam samantad
(l8l+lTH|6P+P4P+ {{-{+
dptanaIarkadyutimaprameyam 11 11-1711
Bhagavad-Gl Page 107 of 179
t4P 9P 4|(6-4
tvamakaram paramam veditavyam
t4PF4 |4HF4 9 |+l+P
tvamasya visvasya param nidhanam 1
t4P-44- HlH6Pl8l
tvamavyayah sasvatadharmagopta
B+l6+Ft4 99l P6l P+ {{-{<+
sanatanastvam puruo mato me 11 11-1811
H+l|(P\4l-6P+-64l4P
anadimadhyantamanantavryam
H+-64l H|HB4+P
anantabahum sasisryanetram 1
9-4l|P t4l (l86lH4T
pasyami tvam dptahutasavaktram
F46=Bl |4H|P( 69-6P+ {{-{+
svatejasa visvamidam tapantam 11 11-1911
Hl4l9|-4l|(P-6 |(
dyavap;thivyoridamantaram hi
-4l8 t44T+ |(H B4l-
vyaptam tvayaikena disasca sarvah 1
Bhagavad-Gl Page 108 of 179
c!4l6 -9P 64(
d;vadbhutam rpamugram tavedam
lT4 +-4|6 P(ltP++ {{-+
Iokatrayam pravyathitam mahatman 11 11-2011
HPl |( t4l BB=l |4H|-6
am hi tvam surasangha visanti
T|l6l- +lV4l T|-6
kecidbhtah prajaIayo g;anti 1
F4F6lt44l P(|9|B&B=l-
svasttyuktva maharisiddhasanghah
F64|-6 t4l F6|6|- 9!Tl|-+ {{-{+
stuvanti tvam stutibhih pukaIabhih 11 11-2111
>l|(t4l 4B4l 4 Bl\4l
rudraditya vasavo ye ca sadhya
|4H5|H+l P6l!P9l
visve'svinau marutascomapasca 1
-44lB|B&B=l
gandharvayakasurasiddhasangha
4l-6 t4l |4|FP6l4 B4+ {{-+
vkante tvam vismitascaiva sarve 11 11-2211
Bhagavad-Gl Page 109 of 179
-9 P(H 44T+
rpam mahatte bahuvaktranetram
P(l4l(l 44l[9l(P
mahabaho bahubahrupadam 1
4[( 4(7lTl
bahdaram bahudamrakaraIam
c!4l lTl- +-4|6lF6l(P+ {{-)+
d;va Iokah pravyathitastathaham 11 11-2311
+-F9H (l8P+T4T
nabhahsp;sam dptamanekavaram
-4lHl++ (l8|4Hl+P
vyattananam dptavisaIanetram 1
c!4l |( t4l +-4|6l-6ltPl
d;va hi tvam pravyathitantaratma
|6 + |4-(l|P HP |4!Tl+ {{-?+
dh;tim na vindami samam ca vio 11 11-2411
(7lTll|+ 6 PGl|+
damrakaraIani ca te mukhani
c!44 Tll+B|l|+
d;vaiva kaIanaIasannibhani 1
Bhagavad-Gl Page 110 of 179
|(Hl + =l+ + HP
diso na jane na Iabhe ca sarma
+Bl( (4H =|4lB+ {{--+
prasda devesa jagannivasa 11 11-2511
HPl t4l 6l7F4 9l-
am ca tvam dh;tararasya putrah
B4 B(4l4|+9lB=-
sarve sahaivavanipaIasanghaih 1
l!Pl >lT- B69F6lBl
bhmo droah staputrastathasau
B(lFP(l4|9 4lP4-+ {{-\+
sahasmadyairapi yodhamukhyaih 11 11-2611
4Tl|T 6 t4PlTl |4H|-6
vaktrai te tvaramaa visanti
(7lTll|+ 4l+Tl|+
damrakaraIani bhayanakani 1
T||Pl (H+l-69
kecidviIagna dasanantareu
B-c-4-6 |T6HPl\-+ {{-+
sand;syante critairuttamangaih 11 11-2711
Bhagavad-Gl Page 111 of 179
4l +(l+l 4(4l544l-
yatha nadnam bahavo'mbuvegah
BP>P4l|PGl >4|-6
samudramevabhimukha dravanti 1
6l 64lPl +lT4ll
tatha tavam naraIokavra
|4H|-6 4Tl'4||474|-6+ {{-<+
visanti vaktrayabhivijvaIanti 11 11-2811
4l +(l8 74+ 96\l
yatha pradptam jvaIanam patanga
|4H|-6 +lHl4 BP&4l-
visanti nasaya sam;ddhavegah 1
64 +lHl4 |4H|-6 lTlB-
tathaiva nasaya visanti Iokas-
64l|9 4Tl|T BP&4l-+ {{-+
tavapi vaktrai sam;ddhavegah 11 11-2911
|GB BPl+- BP-6l-
IeIihyase grasamanah samantaI-
lTl-BPl-4(+74|-
IokansamagranvadanairjvaIadbhih 1
Bhagavad-Gl Page 112 of 179
6=l|l94 =tBP
tejobhiraprya jagatsamagram
lBF64ll- +69|-6 |4!Tl+ {{-)+
bhasastavograh pratapanti vio 11 11-3011
Hl4l|( P Tl 4l+-9l
akhyahi me ko bhavanugrarpo
+Pl5F6 6 (44 +Bl(
namo'stu te devavara prasda 1
|4l6|P7l|P 4-6PlH
vijatumicchami bhavantamadyam
+ |( +=l+l|P 64 +4|HP+ {{-){+
na hi prajanami tava prav;ttim 11 11-3111
~l4l+4l
srbhagavanuvaca 1
Tll5|FP lT4Tt+4&l
kaIo'smi Iokakayak;tprav;ddho
lTl-BPl(6|P( +4H-
Iokansamahartumiha prav;ttah 1
Bhagavad-Gl Page 113 of 179
+65|9 t4l + |4!4|-6 B4
;te'pi tvam na bhaviyanti sarve
454|F6l- +t4+lT9 4ll-+ {{-)+
ye'vasthitah pratyankeu yodhah 11 11-3211
6FPlv4P|HU 4Hl F4
tasmattvamuttiha yaso Iabhasva
|=t4l H+ =4 l74 BP&P
jitva satrn bhunkva rajyam sam;ddham 1
P446 |+(6l- 94P4
mayaivaite nihatah prvameva
|+|PHPl 4 B-4Bl|++ {{-))+
nimittamatram bhava savyasacin 11 11-3311
>lT l!P =4>
droam ca bhmam ca jayadratham ca
TT 6l-4l+|9 4l4ll+
karam tathanyanapi yodhavran 1
P4l (6lFt4 =|( P-4|Ul
maya hatamstvam jahi mavyathiha
4\4F4 =6l|B T B9l++ {{-)?+
yudhyasva jetasi rae sapatnan 11 11-3411
Bhagavad-Gl Page 114 of 179
BV4 74l
sajaya uvaca 1
96t4l 4+ TH4F4
etacchrutva vacanam kesavasya
T6lV|49Pl+- |Tll
k;tajaIirvepamanah kir 1
+PFTt4l 4 94l( T!T
namask;tva bhya evaha k;am
BJ( l6l6- +T4+ {{-)-+
sagadgadam bhtabhtah praamya 11 11-3511
H=+ 74l
arjuna uvaca 1
Fl+ 9lTH 64 +Tlt4l
sthane h;kesa tava prakrtya
=t+!4t4+746
jagatprah;yatyanurajyate ca 1
l|B l6l|+ |(Hl >4|-6
rakamsi bhtani diso dravanti
B4 +PF4|-6 |B&B=l-+ {{-)\+
sarve namasyanti ca siddhasanghah 11 11-3611
Bhagavad-Gl Page 115 of 179
TFPl 6 + +P-P(ltP+
kasmacca te na nameranmahatman
l4B GTl5-4l|(T
garyase brahmao'pyadikartre 1
H+-6 (4H =|4lB
ananta devesa jagannivasa
t4P B(BHt9 46+ {{-)+
tvamakaram sadasattatparam yat 11 11-3711
t4Pl|((4- 99- 9lTB-
tvamadidevah puruah puraas-
t4PF4 |4HF4 9 |+l+P
tvamasya visvasya param nidhanam 1
4Hl|B 4H 9 lP
vettasi vedyam ca param ca dhama
t44l 66 |4HP+-6-9+ {{-)<+
tvaya tatam visvamanantarpa 11 11-3811
4l44Pl5|P4T- HHl-
vayuryamo'gnirvaruah sasankah
+=l9|6Ft4 +|96lP(
prajapatistvam prapitamahasca 1
Bhagavad-Gl Page 116 of 179
+Pl +PF65F6 B(GTt4-
namo namaste'stu sahasrak;tvah
9+ 4l5|9 +Pl +PF6+ {{-)+
punasca bhyo'pi namo namaste 11 11-3911
+P- 9F6l( 9U6F6
namah purastadatha p;hataste
+Pl5F6 6 B46 94 B4
namo'stu te sarvata eva sarva 1
H+-64l4l|P6|44PFt4
anantavryamitavikramastvam
B4 BPlHl|9 66l5|B B4-+ {{-?+
sarvam samapnoi tato'si sarvah 11 11-4011
BG|6 Pt4l +B 4
sakheti matva prasabham yaduktam
( T!T ( 4l(4 ( BG|6
he k;a he yadava he sakheti 1
H=l+6l P|(Pl+ 64(
ajanata mahimanam tavedam
P4l +Pl(lt+T4+ 4l|9+ {{-?{+
maya pramadatpraayena vapi 11 11-4111
Bhagavad-Gl Page 117 of 179
4l4(lBlPBtT6l5|B
yaccavahasarthamasatk;to'si
|4(lH4lB+l=+9
viharasayyasanabhojaneu 1
9Tl54l-446 6tBP
eko'thavapyacyuta tatsamakam
6tlP4 t4lP(P+P4P+ {{-?+
tatkamaye tvamahamaprameyam 11 11-4211
|96l|B lTF4 lF4
pitasi Iokasya caracarasya
t4PF4 974 l4l+
tvamasya pjyasca gururgaryan 1
+ t4tBPl5Ft4-4|T- T6l5-4l
na tvatsamo'styabhyadhikah kuto'nyo
lT45-4+|6P+l4+ {{-?)+
Iokatraye'pyapratimaprabhava 11 11-4311
6FPlt+T4 +|Tl4 Tl4
tasmatpraamya praidhaya kayam
+Bl(4 t4lP(PlHPl74P
prasadaye tvamahamsamdyam 1
Bhagavad-Gl Page 118 of 179
|964 9F4 BG4 B4-
piteva putrasya sakheva sakhyuh
|+4- |+4l4l(|B (4 Bl7P+ {{-??+
priyah priyayarhasi deva sodhum 11 11-4411
Hc794 |96l5|FP c!4l
ad;aprvam h;ito'smi d;va
4+ +-4|6 P+l P
bhayena ca pravyathitam mano me 1
6(4 P (H4 (4 -9
tadeva me darsaya deva rpam
+Bl( (4H =|4lB+ {{-?-+
prasda devesa jagannivasa 11 11-4511
|Tl|+ |(+ 4(F6
kirinam gadinam cakrahastam
7l|P t4l >7P( 64
icchami tvam draumaham tathaiva 1
6+4 -9T 6=+
tenaiva rpea caturbhujena
B(G4l(l 4 |4HP6+ {{-?\+
sahasrabaho bhava visvamrte 11 11-4611
Bhagavad-Gl Page 119 of 179
~l4l+4l
srbhagavanuvaca 1
P4l +B+ 64l=+(
maya prasannena tavarjunedam
-9 9 (|H6PltP4ll6
rpam param darsitamatmayogat 1
6=lP4 |4HP+-6PlH
tejomayam visvamanantamadyam
4-P t4(-4+ + c794P+ {{-?+
yanme tvadanyena na d;aprvam 11 11-4711
+ 4(4l\44++ (l+-
na vedayajadhyayanairna danair-
+ |44l|+ 69l|-
na ca kriyabhirna tapobhirugraih 1
94-9- H14 H( +lT
evamrpah sakya aham n;Ioke
>7 t4(-4+ T+4l+ {{-?<+
draum tvadanyena kurupravra 11 11-4811
Bhagavad-Gl Page 120 of 179
Pl 6 -4l Pl |4P7l4l
ma te vyatha ma ca vimdhabhavo
c!4l -9 lPlc=PP(P
d;va rpam ghoramd;nmamedam 1
-496l- +l6P+l- 9+Ft4
vyapetabhh prtamanah punastvam
6(4 P -9|P( +9-4+ {{-?+
tadeva me rpamidam prapasya 11 11-4911
BV4 74l
sajaya uvaca 1
t4=+ 4lB(4F6l4l
ityarjunam vasudevastathoktva
F4T -9 (H4lPlB 4-
svakam rpam darsayamasa bhyah 1
HlHlB4lPlB l6P+
asvasayamasa ca bhtamenam
t4l 9+- Bl449P(ltPl+ {{--+
bhtva punah saumyavapurmahatma 11 11-5011
Bhagavad-Gl Page 121 of 179
H=+ 74l
arjuna uvaca 1
c!4( Pl+9 -9 64 Bl4 =+l(+
d;vedam manuam rpam tava saumyam janardana 1
(l+lP|FP B4H- B6l- +T|6 6-+ {{--{+
idanmasmi samv;ttah sacetah prak;tim gatah 11 11-5111
~l4l+4l
srbhagavanuvaca 1
B(H|P( -9 c74l+|B 4-PP
sudurdarsamidam rpam d;avanasi yanmama 1
(4l H-4F4 -9F4 |+t4 (H+Tl|=T-+ {{--+
deva apyasya rpasya nityam darsanakankiah 11 11-5211
+l( 4(+ 69Bl + (l++ + 744l
naham vedairna tapasa na danena na cejyaya 1
H14 94|4l >7 c74l+|B Pl 4l+ {{--)+
sakya evamvidho draum d;avanasi mam yatha 11 11-5311
4l t4+-44l H14 H(P4|4l5=+
bhaktya tvananyaya sakya ahamevamvidho'rjuna 1
l6 >7 6v4+ +47 9-69+ {{--?+
jatum draum ca tattvena praveum ca parantapa 11 11-5411
Bhagavad-Gl Page 122 of 179
PtTPT-Pt9Pl P- B\4|=6-
matkarmak;nmatparamo madbhaktah sangavarjitah 1
|+4- B469 4- B PlP|6 9l'74+ {{---+
nirvairah sarvabhteu yah sa mameti padava 11 11-5511
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
|4H-9(H+4ll +lPTl(Hl5\4l4-+ {{+
visvarpadarsanayogo namaikadaso'dhyayah 11 1111
Bhagavad-Gl Page 123 of 179
H l(Hl5\4l4-
atha dvadaso'dhyayah
H=+ 74l
arjuna uvaca 1
94 B664l 4 lFt4l 949lB6
evam satatayukta ye bhaktastvam paryupasate 1
4 l-4P-4 69l T 4l|4HPl-+ {-{+
ye capyakaramavyaktam team ke yogavittamah 11 12-111
~l4l+4l
srbhagavanuvaca 1
P4l4-4 P+l 4 Pl |+t44l 79lB6
mayyavesya mano ye mam nityayukta upasate 1
~&4l 94l96l- 6 P 46Pl P6l-+ {-+
sraddhaya parayopetah te me yuktatama matah 11 12-211
4 t4P|+(-4P-4 949lB6
ye tvakaramanirdesyamavyaktam paryupasate 1
B4P|-t4 TFP-4P+ {-)+
sarvatragamacintyaca kasthamacaIandhruvam 11 12-311
Bhagavad-Gl Page 124 of 179
B|44|->4lP B4 BP4&4-
sanniyamyendriyagramam sarvatra samabuddhayah 1
6 +lH4|-6 PlP4 B46|(6 6l-+ {-?+
te prapnuvanti mameva sarvabhtahite ratah 11 12-411
JHl5|T6F69lP-4lB6BlP+
kIeso'dhikatarasteamavyaktasaktacetasam 11
H-4l |( |6-G ((4|4l-46+ {--+
avyakta hi gatirduhkham dehavadbhiravapyate 11 12-511
4 6 B4l|T TPl|T P|4 B-4F4 Pt9-
ye tu sarvai karmai mayi sannyasya matparah 1
H+-4+4 4l+ Pl \4l4-6 79lB6+ {-\+
ananyenaiva yogena mam dhyayanta upasate 11 12-611
69lP( BP&6l Pt4BBlBll6
teamaham samuddharta m;tyusamsarasagarat 1
4l|P +|lt9l P4l4|H66BlP+ {-+
bhavami naciratpartha mayyavesitacetasam 11 12-711
P44 P+ HltF4 P|4 4|& |+4H4
mayyeva mana adhatsva mayi buddhim nivesaya 1
|+4|B!4|B P44 H6 7\4 + BH4-+ {-<+
nivasiyasi mayyeva ata rdhvam na samsayah 11 12-811
Bhagavad-Gl Page 125 of 179
H |H BPll6 + HTl|9 P|4 |FP
atha cittam samadhatum na saknoi mayi sthiram 1
H-4lB4l+ 66l Pl|P7l8 +V4+ {-+
abhyasayogena tato mamicchaptum dhanajaya 11 12-911
H-4lB5-4BPl5|B PtTP9Pl 4
abhyase'pyasamartho'si matkarmaparamo bhava 1
P(P|9 TPl|T T4|-B|&P4l-F4|B+ {-{+
madarthamapi karmai kurvansiddhimavapsyasi 11 12-1011
H6(-4Hl5|B T6 PHlPl|~6-
athaitadapyasakto'si kartum madyogamasritah 1
B4TPTt4l 66- T 46ltP4l++ {-{{+
sarvakarmaphaIatyagam tatah kuru yatatmavan 11 12-1111
~4l |( l+P-4lBl7l+l&4l+ |4|H!46
sreyo hi janamabhyasajjanaddhyanam visiyate 1
\4l+ltTPTt4lFt4ll7l|-6+-6P+ {-{+
dhyanatkarmaphaIatyagastyagacchantiranantaram 11 12-1211
H7l B46l+l P- TT 94
advea sarvabhtanam maitrah karua eva ca 1
|+PPl |+(l- BP-GBG- Pl+ {-{)+
nirmamo nirahankarah samaduhkhasukhah kam 11 12-1311
Bhagavad-Gl Page 126 of 179
B-67- B66 4ll 46ltPl c7|+4-
santuah satatam yog yatatma d;dhaniscayah 1
P4|96P+l4|&4l P- B P |+4-+ {-{?+
mayyarpitamanobuddhiryo madbhaktah sa me priyah 11 12-1411
4FPll|=6 lTl lTll|=6 4-
yasmannodvijate Ioko Iokannodvijate ca yah 1
(9lP94lPl 4- B P |+4-+ {-{-+
haramarabhayodvegairmukto yah sa ca me priyah 11 12-1511
H+9- H|( 7(lBl+l 6-4-
anapekah sucirdaka udasno gatavyathah 1
B4l9|t4ll 4l P- B P |+4-+ {-{\+
sarvarambhaparityag yo madbhaktah sa me priyah 11 12-1611
4l + !4|6 + |7 + Hl|6 + Tl=|6
yo na h;yati na dvei na socati na kankati 1
HlH9|t4ll |Pl-4- B P |+4-+ {-{+
subhasubhaparityag bhaktimanyah sa me priyah 11 12-1711
BP- Hl |P 6l Pl+l9Pl+4l-
samah satrau ca mitre ca tatha manapamanayoh 1
Hl6l!TBG-G9 BP- B\|44|=6-+ {-{<+
stoasukhaduhkheu samah sangavivarjitah 11 12-1811
Bhagavad-Gl Page 127 of 179
6-4|+-(lF6|6Pl+l B-67l 4+ T+|6
tuIyanindastutirmaun santuo yena kenacit 1
H|+T6- |FP|6|Pl-P |+4l +-+ {-{+
aniketah sthiramatirbhaktimanme priyo narah 11 12-1911
4 6 4lP6|P( 4l 949lB6
ye tu dharmyam;tamidam yathoktam paryupasate 1
~;l+l Pt9Pl lF656l4 P |+4l-+ {-+
sraddadhana matparama bhaktaste'tva me priyah 11 12-2011
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
|4ll +lP l(Hl5\4l4-+ {+
bhaktiyogo nama dvadaso'dhyayah 11 1211
Bhagavad-Gl Page 128 of 179
H 4l(Hl5\4l4-
atha trayodaso'dhyayah
H=+ 74l
arjuna uvaca 1
+T|6 99 4 P4
prak;tim puruam caiva ketram ketrajameva ca 1
96|(6|P7l|P l+ 4 TH4+ {)-{+
etadveditumicchami janam jeyam ca kesava 11 13-111
~l4l+4l
srbhagavanuvaca 1
( Hl Tl-64 |Pt4|l46
idam sarram kaunteya ketramityabhidhyate 1
96Hl 4|H 6 +l- |6 6|(-+ {)-+
etadyo vetti tam prahuh ketraja iti tadvidah 11 13-211
l|9 Pl |4|& B49 l6
ketrajam capi mam viddhi sarvaketreu bharata 1
4ll+ 4H7l+ P6 PP+ {)-)+
ketraketrajayorjanam yattajjanam matam mama 11 13-311
Bhagavad-Gl Page 129 of 179
6t 4 4lc 4|Tl| 46 46
tatketram yacca yad;kca yadvikari yatasca yat 1
B 4l 4t+l4 6tBPlB+ P HT+ {)-?+
sa ca yo yatprabhavasca tatsamasena me s;u 11 13-411
+|9|4l l6 7-(l||4|4- 9T
;ibhirbahudha gtam chandobhirvividhaih p;thak 1
GB9(4 (6P||4|+|6-+ {)--+
brahmastrapadaiscaiva hetumadbhirviniscitaih 11 13-511
P(l6l-4(Tll 4|&-4P4
mahabhtanyahankaro buddhiravyaktameva ca 1
|->4l|T (HT 9 |->4ll-+ {)-\+
indriyai dasaikam ca paca cendriyagocarah 11 13-611
7l 9- BG -G Bl66+l |6-
iccha dveah sukham duhkham sanghatascetana dh;tih 1
96t BPlB+ B|4TlP(l6P+ {)-+
etatketram samasena savikaramudah;tam 11 13-711
HPl|+t4P(|t4P|(Bl l|-6l=4P
amanitvamadambhitvamahimsa kantirarjavam 1
Hll4l9lB+ Hl F4PltP|4|+(-+ {)-<+
acaryopasanam saucam sthairyamatmavinigrahah 11 13-811
Bhagavad-Gl Page 130 of 179
|->4l9 4l4P+(Tl 94
indriyartheu vairagyamanahankara eva ca 1
=-PPt4=l-4l|-G(l9l+(H+P+ {)-+
janmam;tyujaravyadhiduhkhadoanudarsanam 11 13-911
HB|+|!4\- 9(l(l|(9
asaktiranabhivangah putradarag;hadiu 1
|+t4 BP|Ht4|P7l|+7l99|H9+ {)-{+
nityam ca samacittatvamianiopapattiu 11 13-1011
P|4 l+-44l+ |-4|l|Tl
mayi cananyayogena bhaktiravyabhicari 1
|4|4(HB|4t4P|6=+BB|(+ {)-{{+
viviktadesasevitvamaratirjanasamsadi 11 13-1111
H\4ltPl+|+t4t4 6v4l+l(H+P
adhyatmajananityatvam tattvajanarthadarsanam 1
967l+|P|6 +lPl+ 4(6l5-4l+ {)-{+
etajjanamiti proktamajanam yadato'nyatha 11 13-1211
4 4Ht+44l|P 47lt4lP6P+6
jeyam yattatpravakyami yajjatvam;tamasnute 1
H+l|( Pt9 G + BHlB46+ {)-{)+
anadi matparam brahma na sattannasaducyate 11 13-1311
Bhagavad-Gl Page 131 of 179
B46- 9l|T9l( 6tB46l5||HlPGP
sarvatah paipadam tatsarvato'kisiromukham 1
B46- ~|6P[lT B4Pl4t4 |6U|6+ {)-{?+
sarvatah srutimaIIoke sarvamav;tya tihati 11 13-1411
B4|->4TllB B4|->4|44|=6P
sarvendriyaguabhasam sarvendriyavivarjitam 1
HB B44 |+T Tl + {)-{-+
asaktam sarvabh;ccaiva nirguam guabhokt; ca 11 13-1511
4|(-6 6l+lP P4
bahirantasca bhtanamacaram carameva ca 1
BPt4lH(|44 F l|-6T 66+ {)-{\+
skmatvattadavijeyam drastham cantike ca tat 11 13-1611
H|4 69 |4|P4 |F6P
avibhaktam ca bhteu vibhaktamiva ca sthitam 1
66 674 |B!T +|4!T + {)-{+
bhtabhart; ca tajjeyam grasiu prabhaviu ca 11 13-1711
74l|69lP|9 6774l|6F6PB- 9P46
jyotiamapi tajjyotistamasah paramucyate 1
l+ 4 l+4 |( B4F4 |4|U6P+ {)-{<+
janam jeyam janagamyam h;di sarvasya vihitam 11 13-1811
Bhagavad-Gl Page 132 of 179
|6 6l l+ 4 l BPlB6-
iti ketram tatha janam jeyam coktam samasatah 1
P 96|l4 Pl4l4l99H6+ {)-{+
madbhakta etadvijaya madbhavayopapadyate 11 13-1911
+T|6 99 4 |4&4+l|( 7l4|9
prak;tim puruam caiva viddhyanadi ubhavapi 1
|4Tll Tl4 |4|& +T|6B4l++ {)-+
vikaramsca guamscaiva viddhi prak;tisambhavan 11 13-2011
Tl4TlTT6t4 (6- +T|646
karyakaraakart;tve hetuh prak;tirucyate 1
99- BG-Gl+l lt4 (646+ {)-{+
puruah sukhaduhkhanam bhokt;tve heturucyate 11 13-2111
99- +T|6Fl |( +T|6=l-Tl+
puruah prak;tistho hi bhunkte prak;tijanguan 1
TlT TB\l5F4 B(BHl|+=-PB+ {)-+
karaam guasango'sya sadasadyonijanmasu 11 13-2211
79>7l+P-6l 6l ll P(H-
upadraanumanta ca bharta bhokta mahesvarah 1
9PltP|6 l-4l ((5|FP-99- 9-+ {)-)+
paramatmeti capyukto dehe'sminpuruah parah 11 13-2311
Bhagavad-Gl Page 133 of 179
4 94 4|H 99 +T|6 T- B(
ya evam vetti puruam prak;tim ca guaih saha 1
B4l 46Pl+l5|9 + B 4l5|=l46+ {)-?+
sarvatha vartamano'pi na sa bhyo'bhijayate 11 13-2411
\4l++ltP|+ 9-4|-6 T|(ltPl+PltP+l
dhyanenatmani pasyanti kecidatmanamatmana 1
H-4 Bl=4+ 4l+ TP4l+ l9+ {)--+
anye sankhyena yogena karmayogena capare 11 13-2511
H-4 t44P=l+-6- ~t4l-4-4 79lB6
anye tvevamajanantah srutvanyebhya upasate 1
65|9 l|66-t44 Pt4 ~|69l4Tl-+ {)-\+
te'pi catitarantyeva m;tyum srutiparayaah 11 13-2611
4l4tBVl46 |T|tBv4 Fl4=\PP
yavatsajayate kicitsattvam sthavarajangamam 1
B4llH||& 69+ {)-+
ketraketrajasamyogattadviddhi bharatarabha 11 13-2711
BP B49 69 |6U-6 9PHP
samam sarveu bhteu tihantam paramesvaram 1
|4+-4tF4|4+-4-6 4- 9-4|6 B 9-4|6+ {)-<+
vinasyatsvavinasyantam yah pasyati sa pasyati 11 13-2811
Bhagavad-Gl Page 134 of 179
BP 9-4|-( B4 BP4|F6PlHP
samam pasyanhi sarvatra samavasthitamsvaram 1
+ |(+Ft4ltP+ltPl+ 66l 4l|6 9l |6P+ {)-+
na hinastyatmanatmanam tato yati param gatim 11 13-2911
+Tt44 TPl|T |44PlTl|+ B4H-
prak;tyaiva ca karmai kriyamaani sarvasah 1
4- 9-4|6 6ltPl+PT6l B 9-4|6+ {)-)+
yah pasyati tathatmanamakartaram sa pasyati 11 13-3011
4(l 69l4PTFP+9-4|6
yada bhtap;thagbhavamekasthamanupasyati 1
66 94 |4F6l G B9H6 6(l+ {)-){+
tata eva ca vistaram brahma sampadyate tada 11 13-3111
H+l|(t4l|Tt4lt9PltPl4P-44-
anaditvannirguatvatparamatmayamavyayah 1
HlFl5|9 Tl-64 + Tl|6 + |-46+ {)-)+
sarrastho'pi kaunteya na karoti na Iipyate 11 13-3211
4l B46 Bl4l(lTlH +l9|-46
yatha sarvagatam saukmyadakasam nopaIipyate 1
B4l4|F6l (( 6ltPl +l9|-46+ {)-))+
sarvatravasthito dehe tathatma nopaIipyate 11 13-3311
Bhagavad-Gl Page 135 of 179
4l +TlH4t4T- TtH lT|PP |4-
yatha prakasayatyekah k;tsnam Iokamimam ravih 1
l 6l TtH +TlH4|6 l6+ {)-)?+
ketram ketr tatha k;tsnam prakasayati bharata 11 13-3411
4l4P-6 l+9l
ketraketrajayorevamantaram janacakua 1
6+T|6Pl 4 |44l|-6 6 9P+ {)-)-+
bhtaprak;timokam ca ye viduryanti te param 11 13-3511
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
|4l4ll +lP 4l(Hl5\4l4-+ {)+
ketraketrajavibhagayogo nama trayodaso'dhyayah 11 1311
Bhagavad-Gl Page 136 of 179
H 6(Hl5\4l4-
atha caturdaso'dhyayah
~l4l+4l
srbhagavanuvaca 1
9 4- +44l|P l+l+l l+PHPP
param bhyah pravakyami jananam janamuttamam 1
47lt4l P+4- B4 9l |B|&|P6l 6l-+ {?-{+
yajjatva munayah sarve param siddhimito gatah 11 14-111
( l+P9l|~t4 PP Bl4Pl6l-
idam janamupasritya mama sadharmyamagatah 1
B5|9 +l9=l4-6 +4 + -4|-6 + {?-+
sarge'pi nopajayante praIaye na vyathanti ca 11 14-211
PP 4l|+P(( G 6|FP- (l4(P
mama yonirmahad brahma tasmingarbham dadhamyaham 1
B4- B46l+l 66l 4|6 l6+ {?-)+
sambhavah sarvabhtanam tato bhavati bharata 11 14-311
Bhagavad-Gl Page 137 of 179
B44l|+9 Tl-64 P64- B4|-6 4l-
sarvayoniu kaunteya mrtayah sambhavanti yah 1
6lBl G P(Hl|+( 4l=+(- |96l+ {?-?+
tasam brahma mahadyoniraham bjapradah pita 11 14-411
Bv4 =F6P |6 Tl- +T|6B4l-
sattvam rajastama iti guah prak;tisambhavah 1
|+4|-6 P(l4l(l (( (|(+P-44P+ {?--+
nibadhnanti mahabaho dehe dehinamavyayam 11 14-511
6 Bv4 |+Pt4lt+TlHTP+lP4P
tatra sattvam nirmaIatvatprakasakamanamayam 1
BGB\+ 4l|6 l+B\+ l++ {?-\+
sukhasangena badhnati janasangena canagha 11 14-611
=l lltPT |4|& 6!TlB\BP4P
rajo ragatmakam viddhi t;asangasamudbhavam 1
6|4l|6 Tl-64 TPB\+ (|(+P+ {?-+
tannibadhnati kaunteya karmasangena dehinam 11 14-711
6PFt4l+= |4|& Pl(+ B4(|(+lP
tamastvajanajam viddhi mohanam sarvadehinam 1
+Pl(lF4|+>l|F6|4l|6 l6+ {?-<+
pramadaIasyanidrabhistannibadhnati bharata 11 14-811
Bhagavad-Gl Page 138 of 179
Bv4 BG BV4|6 =- TP|T l6
sattvam sukhe sajayati rajah karmai bharata 1
l+Pl4t4 6 6P- +Pl( BV4t46+ {?-+
janamav;tya tu tamah pramade sajayatyuta 11 14-911
=F6Pl|4 Bv4 4|6 l6
rajastamascabhibhya sattvam bhavati bharata 1
=- Bv4 6P4 6P- Bv4 =F6l+ {?-{+
rajah sattvam tamascaiva tamah sattvam rajastatha 11 14-1011
B4l9 ((5|FP-+TlH 79=l46
sarvadvareu dehe'sminprakasa upajayate 1
l+ 4(l 6(l |4Hl|4& Bv4|Pt46+ {?-{{+
janam yada tada vidyadviv;ddham sattvamityuta 11 14-1111
l- +4|Hl- TPTlPHP- F9(l
Iobhah prav;ttirarambhah karmaamasamah sp;ha 1
=F46l|+ =l4-6 |44& 69+ {?-{+
rajasyetani jayante viv;ddhe bharatarabha 11 14-1211
H+TlHl5+4|H +Pl(l Pl( 94
aprakaso'prav;ttisca pramado moha eva ca 1
6PF46l|+ =l4-6 |44& T+-(++ {?-{)+
tamasyetani jayante viv;ddhe kurunandana 11 14-1311
Bhagavad-Gl Page 139 of 179
4(l Bv4 +4& 6 +4 4l|6 ((6
yada sattve prav;ddhe tu praIayam yati dehabh;t 1
6(lHP|4(l lTl+Pl-+|69H6+ {?-{?+
tadottamavidam IokanamaIanpratipadyate 11 14-1411
=|B +4 t4l TPB|\9 =l46
rajasi praIayam gatva karmasangiu jayate 1
6l +l+F6P|B P74l|+9 =l46+ {?-{-+
tatha praInastamasi mdhayoniu jayate 11 14-1511
TPT- BT6F4l- Bl|v4T |+P TP
karmaah suk;tasyahuh sattvikam nirmaIam phaIam 1
=BF6 T -GPl+ 6PB- TP+ {?-{\+
rajasastu phaIam duhkhamajanam tamasah phaIam 11 14-1611
Bv4ltBVl46 l+ =Bl l 94
sattvatsajayate janam rajaso Iobha eva ca 1
+Pl(Pl(l 6PBl 46l5l+P4 + {?-{+
pramadamohau tamaso bhavato'janameva ca 11 14-1711
7\4 7|-6 Bv4Fl P\4 |6U|-6 l=Bl-
rdhvam gacchanti sattvastha madhye tihanti rajasah 1
=-4T4|HFl Hl 7|-6 6lPBl-+ {?-{<+
jaghanyaguav;ttistha adho gacchanti tamasah 11 14-1811
Bhagavad-Gl Page 140 of 179
+l-4 T-4- T6l 4(l >7l+9-4|6
nanyam guebhyah kartaram yada draanupasyati 1
T-4 9 4|H Pl4 Bl5|7|6+ {?-{+
guebhyasca param vetti madbhavam so'dhigacchati 11 14-1911
Tl+6l+6lt4 l-((l ((BP4l+
guanetanattya trndeh dehasamudbhavan 1
=-PPt4=l-G|4Pl5P6P+6+ {?-+
janmam;tyujaraduhkhairvimukto'm;tamasnute 11 14-2011
H=+ 74l
arjuna uvaca 1
T|\Nl-Tl+6l+6l6l 4|6 +l
kairIingaistrnguanetanatto bhavati prabho 1
|TPll- T 6lNl-Tl+|6466+ {?-{+
kimacarah katham caitamstrnguanativartate 11 14-2111
~l4l+4l
srbhagavanuvaca 1
+TlH +4|H Pl(P4 9l'74
prakasam ca prav;ttim ca mohameva ca padava 1
+ |7 B+4Hl|+ + |+4Hl|+ Tl=|6+ {?-+
na dvei samprav;ttani na niv;ttani kankati 11 14-2211
Bhagavad-Gl Page 141 of 179
7(lBl+4(lBl+l T4l + |4l-46
udasnavadasno guairyo na vicaIyate 1
Tl 46-6 t44 4l54|6U|6 +\6+ {?-)+
gua vartanta ityevam yo'vatihati nengate 11 14-2311
BP-GBG- F4F- BPl7l-PTl+-
samaduhkhasukhah svasthah samaIoasmakacanah 1
6-4|+4l|+4l lF6-4|+-(ltPBF6|6-+ {?-?+
tuIyapriyapriyo dhrastuIyanindatmasamstutih 11 14-2411
Pl+l9Pl+4lF6-4F6-4l |Pl|94l-
manapamanayostuIyastuIyo mitraripakayoh 1
B4l9|t4ll Tl6l6- B 746+ {?--+
sarvarambhaparityag guattah sa ucyate 11 14-2511
Pl 4l5-4|lT |4l+ B46
mam ca yo'vyabhicarea bhaktiyogena sevate 1
B Tl-BP6lt46l-G4l4 T-96+ {?-\+
sa guansamattyaitanbrahmabhyaya kaIpate 11 14-2611
GTl |( +|6Ul(PP6F4l-44F4
brahmao hi pratihahamam;tasyavyayasya ca 1
HlH6F4 PF4 BGF4Tl|-6TF4 + {?-+
sasvatasya ca dharmasya sukhasyaikantikasya ca 11 14-2711
Bhagavad-Gl Page 142 of 179
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
T4|4l4ll +lP 6(Hl5\4l4-+ {?+
guatrayavibhagayogo nama caturdaso'dhyayah 11 1411
Bhagavad-Gl Page 143 of 179
H 9(Hl5\4l4-
atha pacadaso'dhyayah
~l4l+4l
srbhagavanuvaca 1
7\4PP-HlGPHt +l-44P
rdhvamIamadhahsakhamasvattham prahuravyayam 1
7-(l|B 4F4 9Tl|+ 4F6 4( B 4(|46+ {--{+
chandamsi yasya parani yastam veda sa vedavit 11 15-111
Hl\4 +B6lF6F4 HlGl
adhascordhvam pras;tastasya sakha
T+4&l |494+4ll-
guaprav;ddha viayapravaIah 1
H Pl-4+B-66l|+
adhasca mIanyanusantatani
TPl+4-l|+ P+!4lT+ {--+
karmanubandhni manuyaIoke 11 15-211
Bhagavad-Gl Page 144 of 179
+ -9PF4( 6l9-46
na rpamasyeha tathopaIabhyate
+l-6l + l|(+ B+|6Ul
nanto na cadirna ca sampratiha 1
HHtP+ B|4-7P
asvatthamenam suvirdhamIam
HB\HNT c7+ |7v4l+ {--)+
asangasastrea d;dhena chittva 11 15-311
66- 9( 6t9|Pl|6-4
tatah padam tatparimargitavyam
4|FP-6l + |+46|-6 4-
yasmingata na nivartanti bhyah 1
6P4 lH 99 +9H
tameva cadyam puruam prapadye 1
46- +4|H- +B6l 9lTl+ {--?+
yatah prav;ttih pras;ta pura 11 15-411
|+Pl+Pl(l |=6B\(l9l
nirmanamoha jitasangadoa
H\4ltP|+t4l |4|+4HTlPl-
adhyatmanitya viniv;ttakamah 1
Bhagavad-Gl Page 145 of 179
-|4Pl- BG-GB-
dvandvairvimuktah sukhaduhkhasajair-
7-t4P7l- 9(P-44 66+ {---+
gacchantyamdhah padamavyayam tat 11 15-511
+ 6lB46 B4l + HHll + 9l4T-
na tadbhasayate sryo na sasanko na pavakah 1
4Jt4l + |+46-6 6&lP 9P PP+ {--\+
yadgatva na nivartante taddhama paramam mama 11 15-611
PP4lHl =l4lT =l46- B+l6+-
mamaivamso jvaIoke jvabhtah sanatanah 1
P+-9Ul+l|->4l|T +T|6Fl|+ T9|6+ {--+
manahahanndriyai prak;tisthani karati 11 15-711
Hl 4(4lHl|6 4l-4t4lP6lH-
sarram yadavapnoti yaccapyutkramatsvarah 1
|(t46l|+ B4l|6 4l4-l|+4lH4l6+ {--<+
g;hitvaitani samyati vayurgandhanivasayat 11 15-811
~l - F9H+ B+ lTP4
srotram cakuh sparsanam ca rasanam ghraameva ca 1
H|Ul4 P+l4 |494l+9B46+ {--+
adhihaya manascayam viayanupasevate 11 15-911
Bhagavad-Gl Page 146 of 179
7t4lP-6 |F6 4l|9 Vl+ 4l Tl|-46P
utkramantam sthitam vapi bhujanam va guanvitam 1
|4P7l +l+9-4|-6 9-4|-6 l+9-+ {--{+
vimdha nanupasyanti pasyanti janacakuah 11 15-1011
46-6l 4l|++ 9-4-t4ltP-44|F6P
yatanto yoginascainam pasyantyatmanyavasthitam 1
46-6l5-4T6ltPl+l ++ 9-4-t46B-+ {--{{+
yatanto'pyak;tatmano nainam pasyantyacetasah 11 15-1111
4(l|(t46 6=l =lB465|GP
yadadityagatam tejo jagadbhasayate'khiIam 1
4->P|B 4lPl 6H=l |4|& PlPTP+ {--{+
yaccandramasi yaccagnau tattejo viddhi mamakam 11 15-1211
lPl|4-4 6l|+ l4l4(Pl=Bl
gamavisya ca bhtani dharayamyahamojasa 1
9!Tl|P l9l- B4l- BlPl t4l BltPT-+ {--{)+
puami cauadhh sarvah somo bhtva rasatmakah 11 15-1311
H( 4Hl+l t4l +l|T+l ((Pl|~6-
aham vaisvanaro bhtva prainam dehamasritah 1
+lTl9l+BPl4- 9l4 6|4P+ {--{?+
praapanasamayuktah pacamyannam caturvidham 11 15-1411
Bhagavad-Gl Page 147 of 179
B4F4 l( |( B||47l
sarvasya caham h;di sannivio
PH- FP|6l+P9l(+
mattah sm;tirjanamapohanaca 1
4( B4(P4 4Hl
vedaisca sarvairahameva vedyo
4(l-6T(|4(4 l(P+ {--{-+
vedantak;dvedavideva caham 11 15-1511
l|4Pl 99l lT l 94
dvavimau puruau Ioke karascakara eva ca 1
- B4l|T 6l|+ TFl5 746+ {--{\+
karah sarvai bhtani kastho'kara ucyate 11 15-1611
7HP- 99Ft4-4- 9PltPt4l6-
uttamah puruastvanyah paramatmetyudhah;tah 1
4l lT4Pl|4-4 |4t4-44 H-+ {--{+
yo Iokatrayamavisya bibhartyavyaya svarah 11 15-1711
4FPltP6l6l5(Pl(|9 lHP-
yasmatkaramatto'hamakaradapi cottamah 1
H6l5|FP lT 4( +|6- 99lHP-+ {--{<+
ato'smi Ioke vedeca prathitah puruottamah 11 15-1811
Bhagavad-Gl Page 148 of 179
4l PlP4PBP7l =l+l|6 99lHPP
yo mamevamasammdho janati puruottamam 1
B B4|4=|6 Pl B4l4+ l6+ {--{+
sa sarvavidbhajati mam sarvabhavena bharata 11 15-1911
|6 G6P HlN|P(P P4l+
iti guhyatamam sastramidamuktam mayanagha 1
96(\4l 4|&Pl-F4ltT6Tt4 l6+ {--+
etadbuddhva buddhimansyatk;tak;tyasca bharata 11 15-2011
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+ B4l(
brahmavidyayam yogasastre srk;arjuna samvade
99lHP4ll +lP 9(Hl5\4l4-+ {-+
puruottamayogo nama pacadaso'dhyayah 11 1511
Bhagavad-Gl Page 149 of 179
H 9l7Hl5\4l4-
atha odaso'dhyayah
~l4l+4l
srbhagavanuvaca 1
H4 Bv4BH|&l+4l-44|F|6-
abhayam sattvasamsuddhirjanayogavyavasthitih 1
(l+ (P 4 F4l\4l4F69 Hl=4P+ {\-{+
danam damasca yajasca svadhyayastapa arjavam 11 16-111
H|(Bl Bt4P4lFt4l- Hl|-69H+P
ahimsa satyamakrodhastyagah santirapaisunam 1
(4l 6!4l|4 Pl(4 ll9P+ {\-+
daya bhtevaIoIuptvam mardavam hrracapaIam 11 16-211
6=- Pl |6- HlP>l(l +l|6Pl|+6l
tejah kama dh;tih saucamadroho natimanita 1
4|-6 B9( (4lP|=l6F4 l6+ {\-)+
bhavanti sampadam daivmabhijatasya bharata 11 16-311
Bhagavad-Gl Page 150 of 179
(l (9l5|Pl+ 4l- 9l!4P4
dambho darpo'bhimanasca krodhah paruyameva ca 1
Hl+ l|=l6F4 9l B9(PlBlP+ {\-?+
ajanam cabhijatasya partha sampadamasurm 11 16-411
(4l B9|Pll4 |+4-l4lBl P6l
daiv sampadvimokaya nibandhayasur mata 1
Pl H- B9( (4lP|=l6l5|B 9l'74+ {\--+
ma sucah sampadam daivmabhijato'si padava 11 16-511
l 6Bl lT5|FP-(4 HlB 94
dvau bhtasargau Ioke'smindaiva asura eva ca 1
(4l |4F6H- +l HlB 9l P HT+ {\-\+
daivo vistarasah prokta asuram partha me s;u 11 16-611
+4|H |+4|H =+l + |4lBl-
prav;ttim ca niv;ttim ca jana na vidurasurah 1
+ Hl +l|9 lll + Bt4 69 |4H6+ {\-+
na saucam napi cacaro na satyam teu vidyate 11 16-711
HBt4P+|6U 6 =(l+lHP
asatyamapratiham te jagadahuransvaram 1
H9F9B6 |TP-4tTlP(6TP+ {\-<+
aparasparasambhtam kimanyatkamahaitukam 11 16-811
Bhagavad-Gl Page 151 of 179
96l c|7P47-4 +7ltPl+l5-94&4-
etam d;imavaabhya naatmano'Ipabuddhayah 1
+4-t4TPlT- 4l4 =6l5|(6l-+ {\-+
prabhavantyugrakarmaah kayaya jagato'hitah 11 16-911
TlPPl|~t4 !9 (Pl+P(l|-46l-
kamamasritya dupram dambhamanamadanvitah 1
Pl(lJ(lt4lBl(l-+46-65H|6l-+ {\-{+
mohadg;htvasadgrahanpravartante'sucivratah 11 16-1011
|-6lP9|P4l +4l-6lP9l|~6l-
cintamaparimeyam ca praIayantamupasritah 1
TlPl9l9Pl 96l4|(|6 |+|6l-+ {\-{{+
kamopabhogaparama etavaditi niscitah 11 16-1111
HlHl9lHH64&l- TlP4l9l4Tl-
asapasasatairbaddhah kamakrodhaparayaah 1
(-6 TlPllP-4l4+lB4l++ {\-{+
hante kamabhogarthamanyayenarthasacayan 11 16-1211
(PH P4l -|PP +l-F4 P+lP
idamadya maya Iabdhamimam prapsye manoratham 1
(PF6l(P|9 P |4!4|6 9++P+ {\-{)+
idamastdamapi me bhaviyati punardhanam 11 16-1311
Bhagavad-Gl Page 152 of 179
HBl P4l (6- H(|+!4 l9l+|9
asau maya hatah satrurhaniye caparanapi 1
Hl5(P( ll |B&l5( 44l-BGl+ {\-{?+
svaro'hamaham bhog siddho'ham baIavansukh 11 16-1411
Hl74l5|=+4l+|FP Tl5-4l5|F6 BcHl P4l
adhyo'bhijanavanasmi ko'nyo'sti sad;so maya 1
44 (lF4l|P Pl|(!4 t4l+|4Pl|(6l-+ {\-{-+
yakye dasyami modiya ityajanavimohitah 11 16-1511
H+T|H|4Hl-6l Pl(=lBPl46l-
anekacittavibhranta mohajaIasamav;tah 1
+Bl- TlPl9 96|-6 +T5Hl+ {\-{\+
prasaktah kamabhogeu patanti narake'sucau 11 16-1611
HltPBl|46l- F6-l +Pl+P(l|-46l-
atmasambhavitah stabdha dhanamanamadanvitah 1
4=-6 +lP4F6 (+l|4|94TP+ {\-{+
yajante namayajaiste dambhenavidhiprvakam 11 16-1711
H(Tl 4 (9 TlP 4l B|~6l-
ahankaram baIam darpam kamam krodham ca samsritah 1
PlPltP9((9 +|9-6l5-4B4Tl-+ {\-{<+
mamatmaparadeheu pradvianto'bhyasyakah 11 16-1811
Bhagavad-Gl Page 153 of 179
6l+( |96- 4l-BBl9 +lPl+
tanaham dviatah kruransamsareu naradhaman 1
|9l4=GPHl+lBl!44 4l|+9+ {\-{+
kipamyajasramasubhanasurveva yoniu 11 16-1911
HlBl 4l|+Pl9l P7l =-P|+ =-P|+
asurm yonimapanna mdha janmani janmani 1
PlP+l-44 Tl-64 66l 4l-t4Pl |6P+ {\-+
mamaprapyaiva kaunteya tato yantyadhamam gatim 11 16-2011
||4 +TF4( l +lH+PltP+-
trividham narakasyedam dvaram nasanamatmanah 1
TlP- 4lF6l lF6FPl(6t4 t4=6+ {\-{+
kamah krodhastatha Iobhastasmadetattrayam tyajet 11 16-2111
96|4P- Tl-64 6Pll|N|+-
etairvimuktah kaunteya tamodvaraistribhirnarah 1
Hlt4ltP+- ~4F66l 4l|6 9l |6P+ {\-+
acaratyatmanah sreyastato yati param gatim 11 16-2211
4- HlN|4|PtB74 466 TlPTl6-
yah sastravidhimuts;jya vartate kamakaratah 1
+ B |B|&P4lHl|6 + BG + 9l |6P+ {\-)+
na sa siddhimavapnoti na sukham na param gatim 11 16-2311
Bhagavad-Gl Page 154 of 179
6FPl7lN +PlT 6 Tl4lTl4-44|F6l
tasmacchastram pramaam te karyakaryavyavasthitau 1
lt4l HlN|4l+l TP T6|P(l(|B+ {\-?+
jatva sastravidhanoktam karma kartumiharhasi 11 16-2411
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
(4lBB9|l4ll +lP 9l7Hl5\4l4-+ {\+
daivasurasampadvibhagayogo nama odaso'dhyayah 11 1611
Bhagavad-Gl Page 155 of 179
H B8(Hl5\4l4-
atha saptadaso'dhyayah
H=+ 74l
arjuna uvaca 1
4 HlN|4|PtB74 4=-6 ~&4l|-46l-
ye sastravidhimuts;jya yajante sraddhayanvitah 1
69l |+Ul 6 Tl T!T Bv4Pl(l =F6P-+ {-{+
team niha tu ka k;a sattvamaho rajastamah 11 17-111
~l4l+4l
srbhagavanuvaca 1
||4l 4|6 ~&l (|(+l Bl F4l4=l
trividha bhavati sraddha dehinam sa svabhavaja 1
Bl|v4Tl l=Bl 4 6lPBl |6 6l HT+ {-+
sattvik rajas caiva tamas ceti tam s;u 11 17-211
Bv4l+-9l B4F4 ~&l 4|6 l6
sattvanurpa sarvasya sraddha bhavati bharata 1
~&lP4l54 99l 4l 4&- B 94 B-+ {-)+
sraddhamayo'yam puruo yo yacchraddhah sa eva sah 11 17-311
Bhagavad-Gl Page 156 of 179
4=-6 Bl|v4Tl (4l-4l|B l=Bl-
yajante sattvika devanyakarakamsi rajasah 1
+6l-6Tll-4 4=-6 6lPBl =+l-+ {-?+
pretanbhtagaamscanye yajante tamasa janah 11 17-411
HHlN|4|(6 l 6-4-6 4 69l =+l-
asastravihitam ghoram tapyante ye tapo janah 1
(l(TlB4l- TlPl4l|-46l-+ {--+
dambhahankarasamyuktah kamaragabaIanvitah 11 17-511
T94-6- HlF 6lPP6B-
karayantah sarrastham bhtagramamacetasah 1
Pl 4l-6-HlF 6l|-4&4lB|+4l++ {-\+
mam caivantahsarrastham tanviddhyasuraniscayan 11 17-611
Hl(lFt4|9 B4F4 ||4l 4|6 |+4-
aharastvapi sarvasya trividho bhavati priyah 1
4F69F6l (l+ 69l (|PP HT+ {-+
yajastapastatha danam team bhedamimam s;u 11 17-711
Hl4-Bv44ll4BG+l|6|44+l-
ayuhsattvabaIarogyasukhaprtivivardhanah 1
F4l- |Hl- |Fl Hl Hl(ll- Bl|v4T|+4l-+ {-<+
rasyah snigdhah sthira h;dya aharah sattvikapriyah 11 17-811
Bhagavad-Gl Page 157 of 179
T44Tlt4!T6lT-|4(l|(+-
kavamIaIavaatyuatkarkavidahinah 1
Hl(ll l=BF47l -GHlTlP4+(l-+ {-+
ahara rajasasyea duhkhasokamayapradah 11 17-911
4l64lP 6B 9|6 94|96 46
yatayamam gatarasam pti paryuitam ca yat 1
7|77P|9 lP\4 l=+ 6lPB|+4P+ {-{+
ucchiamapi camedhyam bhojanam tamasapriyam 11 17-1011
HTl|=|4l |4|c7l 4 746
aphaIankibhiryajo vidhid;o ya ijyate 1
47-4P4|6 P+- BPll4 B Bl|v4T-+ {-{{+
yaavyameveti manah samadhaya sa sattvikah 11 17-1111
H|B-l4 6 T (lP|9 4 46
abhisandhaya tu phaIam dambharthamapi caiva yat 1
746 6~U 6 4 |4|& l=BP+ {-{+
ijyate bharatasreha tam yajam viddhi rajasam 11 17-1211
|4|(l+PB7l P(l+P(|TP
vidhihnamas;annam mantrahnamadakiam 1
~&l|4|(6 4 6lPB 9|6+ {-{)+
sraddhavirahitam yajam tamasam paricakate 11 17-1311
Bhagavad-Gl Page 158 of 179
(4|=+l9=+ HlPl=4P
devadvijaguruprajapjanam saucamarjavam 1
G4P|(Bl Hll 69 746+ {-{?+
brahmacaryamahimsa ca sarram tapa ucyate 11 17-1411
H+T 4l14 Bt4 |+4|(6 46
anudvegakaram vakyam satyam priyahitam ca yat 1
F4l\4l4l-4B+ 4 4l=P4 69 746+ {-{-+
svadhyayabhyasanam caiva vanmayam tapa ucyate 11 17-1511
P+- +Bl(- Bl4t4 Pl+PltP|4|+(-
manah prasadah saumyatvam maunamatmavinigrahah 1
l4BH|&|t46H9l Pl+BP46+ {-{\+
bhavasamsuddhirityetattapo manasamucyate 11 17-1611
~&4l 94l 68 69F6|t|4 +-
sraddhaya paraya taptam tapastattrividham naraih 1
HTlTl|=|4- Bl|v4T 9|6+ {-{+
aphaIakankibhiryuktaih sattvikam paricakate 11 17-1711
BtTlPl+9=l 69l (+ 4 46
satkaramanapjartham tapo dambhena caiva yat 1
|446 6|(( +l l=B P4P+ {-{<+
kriyate tadiha proktam rajasam caIamadhruvam 11 17-1811
Bhagavad-Gl Page 159 of 179
P7l(TltP+l 4t9l74l |446 69-
mdhagraheatmano yatpdaya kriyate tapah 1
9F4ltBl(+l 4l 6HlPBP(l6P+ {-{+
parasyotsadanartham va tattamasamudah;tam 11 17-1911
(l6-4|P|6 4;l+ (l465+9Tl|T
datavyamiti yaddanam dyate'nupakarie 1
(H Tl 9l 6;l+ Bl|v4T FP6P+ {-+
dese kaIe ca patre ca taddanam sattvikam sm;tam 11 17-2011
4H +t49Tll TP|;-4 4l 9+-
yattu pratyupakarartham phaIamuddisya va punah 1
(l46 9||J7 6;l+ l=B FP6P+ {-{+
dyate ca parikIiam taddanam rajasam sm;tam 11 17-2111
H(HTl 4;l+P9l-4 (l46
adesakaIe yaddanamapatrebhyasca dyate 1
HBtT6P4l6 6HlPBP(l6P+ {-+
asatk;tamavajatam tattamasamudah;tam 11 17-2211
V6tB|(|6 |+(Hl GT|N|4- FP6-
omtatsaditi nirdeso brahmaastrividhah sm;tah 1
lGTlF6+ 4(l 4l |4|(6l- 9l+ {-)+
brahmaastena vedasca yajasca vihitah pura 11 17-2311
Bhagavad-Gl Page 160 of 179
6FPl(l|Pt4(lt4 4(l+69-|44l-
tasmadomityudah;tya yajadanatapahkriyah 1
+46-6 |4l+ll- B66 G4l|(+lP+ {-?+
pravartante vidhanoktah satatam brahmavadinam 11 17-2411
6|(t4+|B-l4 T 469-|44l-
tadityanabhisandhaya phaIam yajatapahkriyah 1
(l+|44l |4|4l- |44-6 PlTl|=|-+ {--+
danakriyasca vividhah kriyante mokakankibhih 11 17-2511
Bl4 Bll4 B|(t46t+4746
sadbhave sadhubhave ca sadityetatprayujyate 1
+HF6 TP|T 6l B7-(- 9l 4746+ {-\+
prasaste karmai tatha sacchabdah partha yujyate 11 17-2611
4 69|B (l+ |F|6- B|(|6 l46
yaje tapasi dane ca sthitih saditi cocyate 1
TP 4 6(l4 B|(t44l|l46+ {-+
karma caiva tadarthyam sadityevabhidhyate 11 17-2711
H~&4l 6 (H 69F68 T6 46
asraddhaya hutam dattam tapastaptam k;tam ca yat 1
HB|(t446 9l + 6t+-4 +l (+ {-<+
asadityucyate partha na ca tatprepya no iha 11 17-2811
Bhagavad-Gl Page 161 of 179
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
~&l4|4l4ll +lP B8(Hl5\4l4-+ {+
sraddhatrayavibhagayogo nama saptadaso'dhyayah 11 1711
Bhagavad-Gl Page 162 of 179
Hl7l(Hl5\4l4-
athaadaso'dhyayah
H=+ 74l
arjuna uvaca 1
B-4lBF4 P(l4l(l 6v4|P7l|P 4|(6P
sannyasasya mahabaho tattvamicchami veditum 1
t4lF4 9lTH 9T|H|+9(++ {<-{+
tyagasya ca h;kesa p;thakkesinidana 11 18-111
~l4l+4l
srbhagavanuvaca 1
Tl4l+l TPTl -4lB B-4lB T44l |4-
kamyanam karmaam nyasam sannyasam kavayo viduh 1
B4TPTt4l +lFt4l |4Tl-+ {<-+
sarvakarmaphaIatyagam prahustyagam vicakaah 11 18-211
t4l74 (l94|(t4T TP +lP+l|9T-
tyajyam doavadityeke karma prahurmaniah 1
4(l+69-TP + t4l74|P|6 l9+ {<-)+
yajadanatapahkarma na tyajyamiti capare 11 18-311
Bhagavad-Gl Page 163 of 179
|+4 HT P 6 t4l 6BHP
niscayam s;u me tatra tyage bharatasattama 1
t4ll |( 99-4l ||4- B+Tl|66-+ {<-?+
tyago hi puruavyaghra trividhah samprakrtitah 11 18-411
4(l+69-TP + t4l74 Tl4P4 66
yajadanatapahkarma na tyajyam karyameva tat 1
4l (l+ 694 9l4+l|+ P+l|9TlP+ {<--+
yajo danam tapascaiva pavanani maniam 11 18-511
96l-4|9 6 TPl|T B\ t44l Tl|+
etanyapi tu karmai sangam tyaktva phaIani ca 1
T6-4l+l|6 P 9l |+|6 P6PHPP+ {<-\+
kartavyanti me partha niscitam matamuttamam 11 18-611
|+46F4 6 B-4lB- TPTl +l99H6
niyatasya tu sannyasah karmao nopapadyate 1
Pl(lHF4 9|t4lF6lPB- 9|Tl|66-+ {<-+
mohattasya parityagastamasah parikrtitah 11 18-711
-G|Pt44 4tTP Tl4JH4lv4=6
duhkhamityeva yatkarma kayakIesabhayattyajet 1
B Tt4l l=B t4l +4 t4lT 6+ {<-<+
sa k;tva rajasam tyagam naiva tyagaphaIam Iabhet 11 18-811
Bhagavad-Gl Page 164 of 179
Tl4|Pt44 4tTP |+46 |4465=+
karyamityeva yatkarma niyatam kriyate'rjuna 1
B\ t44l T 4 B t4l- Bl|v4Tl P6-+ {<-+
sangam tyaktva phaIam caiva sa tyagah sattviko matah 11 18-911
+ 74TH TP TH +l+9=6
na dveyakusaIam karma kusaIe nanuajjate 1
t4ll Bv4BPl|47l Pl4l |7BH4-+ {<-{+
tyag sattvasamavio medhav chinnasamsayah 11 18-1011
+ |( ((6l H14 t4 TPl'4H96-
na hi dehabh;ta sakyam tyaktum karmayaseatah 1
4F6 TPTt4ll B t4llt4|l46+ {<-{{+
yastu karmaphaIatyag sa tyagtyabhidhyate 11 18-1111
H|+7|P7 |P~ ||4 TPT- TP
aniamiam misram ca trividham karmaah phaIam 1
4t4t4l|+l +t4 + 6 B-4l|B+l 14|6+ {<-{+
bhavatyatyaginam pretya na tu sannyasinam kvacit 11 18-1211
96l|+ P(l4l(l TlTl|+ |+4l P
pacaitani mahabaho karaani nibodha me 1
Bl=4 T6l-6 +ll|+ |B&4 B4TPTlP+ {<-{)+
sankhye k;tante proktani siddhaye sarvakarmaam 11 18-1311
Bhagavad-Gl Page 165 of 179
H|Ul+ 6l T6l TT 9|4P
adhihanam tatha karta karaam ca p;thagvidham 1
|4|4l 97l (4 4l 9PP+ {<-{?+
vividhasca p;thakcea daivam caivatra pacamam 11 18-1411
Hl4l=P+l|4tTP +l6 +-
sarravanmanobhiryatkarma prarabhate narah 1
-4l4 4l |49l6 4l 96 6F4 (64-+ {<-{-+
nyayyam va vipartam va pacaite tasya hetavah 11 18-1511
64 B|6 T6lPltPl+ T4 6 4-
tatraivam sati kartaramatmanam kevaIam tu yah 1
9-4t4T64|&t4l B 9-4|6 P|6-+ {<-{\+
pasyatyak;tabuddhitvanna sa pasyati durmatih 11 18-1611
4F4 +l(T6l l4l 4|&4F4 + |-46
yasya nahank;to bhavo buddhiryasya na Iipyate 1
(t4l5|9 B Pl[lTl (|-6 + |+4\46+ {<-{+
hatva'pi sa imamIIokanna hanti na nibadhyate 11 18-1711
l+ 4 9|l6l ||4l TPl(+l
janam jeyam parijata trividha karmacodana 1
TT TP T6|6 ||4- TPB(-+ {<-{<+
karaam karma karteti trividhah karmasangrahah 11 18-1811
Bhagavad-Gl Page 166 of 179
l+ TP T6l |4 T(6-
janam karma ca kartaca tridhaiva guabhedatah 1
+l46 TB=4l+ 4l47T 6l-4|9+ {<-{+
procyate guasankhyane yathavacch;u tanyapi 11 18-1911
B469 4+T l4P-44Pl6
sarvabhteu yenaikam bhavamavyayamkate 1
H|4 |49 67l+ |4|& Bl|v4TP+ {<-+
avibhaktam vibhakteu tajjanam viddhi sattvikam 11 18-2011
94+ 6 47l+ +l+ll4l-9|4l+
p;thaktvena tu yajjanam nanabhavanp;thagvidhan 1
4|H B49 69 67l+ |4|& l=BP+ {<-{+
vetti sarveu bhteu tajjanam viddhi rajasam 11 18-2111
4H TtH4(T|FP-Tl4 BP(6TP
yattu k;tsnavadekasminkarye saktamahaitukam 1
H6v4l4(-9 6HlPBP(l6P+ {<-+
atattvarthavadaIpam ca tattamasamudah;tam 11 18-2211
|+46 B\|(6Pl96- T6P
niyatam sangarahitamaragadveatah k;tam 1
HT+-B+l TP 4HtBl|v4TP46+ {<-)+
aphaIaprepsuna karma yattatsattvikamucyate 11 18-2311
Bhagavad-Gl Page 167 of 179
4H TlP-B+l TP Bl(TlT 4l 9+-
yattu kamepsuna karma sahankarea va punah 1
|446 4l4lB 6>l=BP(l6P+ {<-?+
kriyate bahuIayasam tadrajasamudah;tam 11 18-2411
H+4- 4 |(BlP+94 9l9P
anubandham kayam himsamanapekya ca pauruam 1
Pl(l(l-46 TP 4HHlPBP46+ {<--+
mohadarabhyate karma yattattamasamucyate 11 18-2511
PB\l5+(4l(l t4tBl(BP|-46-
muktasango'nahamvad dh;tyutsahasamanvitah 1
|B&4|B&4l|+|4Tl- T6l Bl|v4T 746+ {<-\+
siddhyasiddhyornirvikarah karta sattvika ucyate 11 18-2611
ll TPT+-B-l |(BltPTl5H|-
rag karmaphaIaprepsurIubdho himsatmako'sucih 1
(9HlTl|-46- T6l l=B- 9|Tl|66-+ {<-+
harasokanvitah karta rajasah parikrtitah 11 18-2711
H4- +lT6- F6-- Hl +!T|6Tl5B-
ayuktah prak;tah stabdhah saho naik;tiko'Iasah 1
|49l(l (lBl T6l 6lPB 746+ {<-<+
viad drghastr ca karta tamasa ucyate 11 18-2811
Bhagavad-Gl Page 168 of 179
4&( 64 T6|N|4 HT
buddherbhedam dh;tescaiva guatastrividham s;u 1
+l4Pl+PH9T 94+ +V4+ {<-+
procyamanamaseea p;thaktvena dhanajaya 11 18-2911
+4|H |+4|H Tl4lTl4 4l4
prav;ttim ca niv;ttim ca karyakarye bhayabhaye 1
4- Pl 4l 4|H 4|&- Bl 9l Bl|v4Tl+ {<-)+
bandham mokam ca ya vetti buddhih sa partha sattvik 11 18-3011
44l PPP Tl4 lTl4P4
yaya dharmamadharmam ca karyam cakaryameva ca 1
H4l4t+=l+l|6 4|&- Bl 9l l=Bl+ {<-){+
ayathavatprajanati buddhih sa partha rajas 11 18-3111
HP P|P|6 4l P-46 6PBl46l
adharmam dharmamiti ya manyate tamasav;ta 1
B4ll|-49l6l 4|&- Bl 9l 6lPBl+ {<-)+
sarvarthanvipartamsca buddhih sa partha tamas 11 18-3211
t4l 44l l46 P+-+lT|->4|44l-
dh;tya yaya dharayate manahpraendriyakriyah 1
4l+l-4|l|'4l |6- Bl 9l Bl|v4Tl+ {<-))+
yogenavyabhicariya dh;tih sa partha sattvik 11 18-3311
Bhagavad-Gl Page 169 of 179
44l 6 PTlPll-t4l l465=+
yaya tu dharmakamarthandh;tya dharayate'rjuna 1
+B\+ TlTl=l |6- Bl 9l l=Bl+ {<-)?+
prasangena phaIakank dh;tih sa partha rajas 11 18-3411
44l F4H 4 HlT |49l( P(P4
yaya svapnam bhayam sokam viadam madameva ca 1
+ |4P|6 Pl |6- Bl 9l 6lPBl+ {<-)-+
na vimucati durmedha dh;tih sa partha tamas 11 18-3511
BG |t4(l+l ||4 HT P 69
sukham tvidanm trividham s;u me bharatarabha 1
H-4lBl>P6 4 -Gl-6 |+7|6+ {<-)\+
abhyasadramate yatra duhkhantam ca nigacchati 11 18-3611
4H( |49|P4 9|TlP5P6l9PP
yattadagre viamiva pariame'm;topamam 1
6tBG Bl|v4T +lPltP4|&+Bl(=P+ {<-)+
tatsukham sattvikam proktamatmabuddhiprasadajam 11 18-3711
|494|->4B4llHH(5P6l9PP
viayendriyasamyogadyattadagre'm;topamam 1
9|TlP |49|P4 6tBG l=B FP6P+ {<-)<+
pariame viamiva tatsukham rajasam sm;tam 11 18-3811
Bhagavad-Gl Page 170 of 179
4( l+4- BG Pl(+PltP+-
yadagre canubandhe ca sukham mohanamatmanah 1
|+>lF4+Pl(lt 6HlPBP(l6P+ {<-)+
nidraIasyapramadottham tattamasamudah;tam 11 18-3911
+ 6(|F6 9|-4l 4l |(|4 (49 4l 9+-
na tadasti p;thivyam va divi deveu va punah 1
Bv4 +T|6=P 4(|- F4l|t|T-+ {<-?+
sattvam prak;tijairmuktam yadebhih syattribhirguaih 11 18-4011
lGT|4|4Hl H>lTl 9-69
brahmaakatriyavisam sdraam ca parantapa 1
TPl|T +|4l|+ F4l4+4T-+ {<-?{+
karmai pravibhaktani svabhavaprabhavairguaih 11 18-4111
HPl (PF69- Hl l|-6l=4P4
samo damastapah saucam kantirarjavameva ca 1
l+ |4l+Pl|F614 GTP F4l4=P+ {<-?+
janam vijanamastikyam brahmakarma svabhavajam 11 18-4211
Hl4 6=l |6(l4 4& l-49l4+P
sauryam tejo dh;tirdakyam yuddhe capyapaIayanam 1
(l+PlHl4 l TP F4l4=P+ {<-?)+
danamsvarabhavasca katram karma svabhavajam 11 18-4311
Bhagavad-Gl Page 171 of 179
T|9l44l|T74 4-4TP F4l4=P
k;igaurakyavaijyam vaisyakarma svabhavajam 1
9|4ltPT TP H>F4l|9 F4l4=P+ {<-??+
paricaryatmakam karma sdrasyapi svabhavajam 11 18-4411
F4 F4 TP'4|6- B|B|& 6 +-
sve sve karmayabhiratah samsiddhim Iabhate narah 1
F4TP|+6- |B|& 4l |4-(|6 67T+ {<-?-+
svakarmaniratah siddhim yatha vindati tacch;u 11 18-4511
46- +4|H6l+l 4+ B4|P( 66P
yatah prav;ttirbhtanam yena sarvamidam tatam 1
F4TPTl 6P-44 |B|& |4-(|6 Pl+4-+ {<-?\+
svakarmaa tamabhyarcya siddhim vindati manavah 11 18-4611
~4l-F4Pl |4T- 9PltF4+|U6l6
sreyansvadharmo viguah paradharmatsvanuhitat 1
F4l4|+46 TP T4lHl|6 |T|-49P+ {<-?+
svabhavaniyatam karma kurvannapnoti kiIbiam 11 18-4711
B(= TP Tl-64 B(l9P|9 + t4=6
sahajam karma kaunteya sadoamapi na tyajet 1
B4ll |( (l9T P+l|P|4l46l-+ {<-?<+
sarvarambha hi doea dhmenagnirivav;tah 11 18-4811
Bhagavad-Gl Page 172 of 179
HB4|&- B4 |=6ltPl |46F9(-
asaktabuddhih sarvatra jitatma vigatasp;hah 1
+!T4|B|& 9Pl B-4lB+l|7|6+ {<-?+
naikarmyasiddhim paramam sannyasenadhigacchati 11 18-4911
|B|& +l8l 4l G 6lHl|6 |+4l P
siddhim prapto yatha brahma tathapnoti nibodha me 1
BPlB+4 Tl-64 |+Ul l+F4 4l 9l+ {<--+
samasenaiva kaunteya niha janasya ya para 11 18-5011
4&4l |4H&4l 4l t4ltPl+ |+44
buddhya visuddhaya yukto dh;tyatmanam niyamya ca 1
H-(l(l|-494lFt44l l9l -4(F4 + {<--{+
sabdadnviayamstyaktva ragadveau vyudasya ca 11 18-5111
|4|4B4l 4lHl 464lTl4Pl+B-
viviktasev Iaghvas yatavakkayamanasah 1
\4l+4l9l |+t4 4l4 BP9l|~6-+ {<--+
dhyanayogaparo nityam vairagyam samupasritah 11 18-5211
H(Tl 4 (9 TlP 4l 9|(P
ahankaram baIam darpam kamam krodham parigraham 1
|4P4 |+PP- Hl-6l G4l4 T-96+ {<--)+
vimucya nirmamah santo brahmabhyaya kaIpate 11 18-5311
Bhagavad-Gl Page 173 of 179
G6- +BltPl + Hl|6 + Tl=|6
brahmabhtah prasannatma na socati na kankati 1
BP- B49 69 P| 6 9lP+ {<--?+
samah sarveu bhteu madbhaktim Iabhate param 11 18-5411
4l PlP|=l+l|6 4l4l-4l|FP 6v46-
bhaktya mamabhijanati yavanyascasmi tattvatah 1
66l Pl 6v46l lt4l |4H6 6(+-6P+ {<---+
tato mam tattvato jatva visate tadanantaram 11 18-5511
B4TPl'4|9 B(l T4lTl P9l~4-
sarvakarmayapi sada kurvao madvyapasrayah 1
Pt+Bl(l(4lHl|6 HlH6 9(P-44P+ {<--\+
matprasadadavapnoti sasvatam padamavyayam 11 18-5611
6Bl B4TPl|T P|4 B-4F4 Pt9-
cetasa sarvakarmai mayi sannyasya matparah 1
4|&4lP9l|~t4 P|H- B66 4+ {<--+
buddhiyogamupasritya maccittah satatam bhava 11 18-5711
P|H- B4l|T Pt+Bl(lH|!4|B
maccittah sarvadurgai matprasadattariyasi 1
H v4P(Tll ~l!4|B |4+=4|B+ {<--<+
atha cettvamahankaranna sroyasi vinankyasi 11 18-5811
Bhagavad-Gl Page 174 of 179
4((TlPl|~t4 + 4ltF4 |6 P-4B
yadahankaramasritya na yotsya iti manyase 1
|P49 -44Bl4F6 +T|6Ft4l |+4l4|6+ {<--+
mithyaia vyavasayaste prak;tistvam niyokyati 11 18-5911
F4l4=+ Tl-64 |+4&- F4+ TPTl
svabhavajena kaunteya nibaddhah svena karmaa 1
T6 +7|B 4-Pl(ltT|!4F44Hl|9 66+ {<-\+
kartum necchasi yanmohatkariyasyavasopi tat 11 18-6011
H- B46l+l ;H5=+ |6U|6
svarah sarvabhtanam h;ddese'rjuna tihati 1
HlP4-B46l|+ 4l-7l|+ Pl44l+ {<-\{+
bhramayansarvabhtani yantrardhani mayaya 11 18-6111
6P4 HT 7 B4l4+ l6
tameva saraam gaccha sarvabhavena bharata 1
6t+Bl(lt9l Hl|-6 Fl+ +l-F4|B HlH6P+ {<-\+
tatprasadatparam santim sthanam prapsyasi sasvatam 11 18-6211
|6 6 l+Pl4l6 GlJG6 P4l
iti te janamakhyatam guhyadguhyataram maya 1
|4P-46(H9T 47|B 6l T+ {<-\)+
vim;syaitadaseea yathecchasi tatha kuru 11 18-6311
Bhagavad-Gl Page 175 of 179
B4G6P 4- HT P 9P 4-
sarvaguhyatamam bhyah s;u me paramam vacah 1
7l5|B P c7|P|6 66l 44l|P 6 |(6P+ {<-\?+
io'si me d;dhamiti tato vakyami te hitam 11 18-6411
P-P+l 4 Pl PHl=l Pl +PFT
manmana bhava madbhakto madyaj mam namaskuru 1
PlP4!4|B Bt4 6 +|6=l+ |+4l5|B P+ {<-\-+
mamevaiyasi satyam te pratijane priyo'si me 11 18-6511
B4Pl-9|t474 PlPT HT =
sarvadharmanparityajya mamekam saraam vraja 1
H( t4l B49l9-4l Pl4|4!4l|P Pl H-+ {<-\\+
aham tvam sarvapapebhyo mokyayiyami ma sucah 11 18-6611
( 6 +l69FTl4 +ll4 T(l+
idam te natapaskaya nabhaktaya kadacana 1
+ lH~94 4l4 + Pl 4l5-4B4|6+ {<-\+
na casusrave vacyam na ca mam yo'bhyasyati 11 18-6711
4 ( 9P G P!4|lF4|6
ya idam paramam guhyam madbhaktevabhidhasyati 1
| P|4 9l Tt4l PlP4!4t4BH4-+ {<-\<+
bhaktim mayi param k;tva mamevaiyatyasamsayah 11 18-6811
Bhagavad-Gl Page 176 of 179
+ 6FPl-P+!49 T|-P |+4THP-
na ca tasmanmanuyeu kascinme priyak;ttamah 1
|46l + P 6FPl(-4- |+46l |4+ {<-\+
bhavita na ca me tasmadanyah priyataro bhuvi 11 18-6911
H\4!46 4 P 4 B4l(Pl44l-
adhyeyate ca ya imam dharmyam samvadamavayoh 1
l+4+ 6+l(|P7- F4l|P|6 P P|6-+ {<-+
janayajena tenahamiah syamiti me matih 11 18-7011
~&l4l++B4 HT4l(|9 4l +-
sraddhavananasyasca s;uyadapi yo narah 1
Bl5|9 P- Hl[lTl-+lH4lt9'4TPTlP+ {<-{+
so'pi muktah subhamIIokanprapnuyatpuyakarmaam 11 18-7111
T|(66 9l t44TlT 6Bl
kaccidetacchrutam partha tvayaikagrea cetasa 1
T|(l+BPl(- ++7F6 +V4+ {<-+
kaccidajanasammohah pranaaste dhanajaya 11 18-7211
Bhagavad-Gl Page 177 of 179
H=+ 74l
arjuna uvaca 1
+7l Pl(- FP|6-l t4t+Bl(l-P4l46
nao mohah sm;tirIabdha tvatprasadanmayacyuta 1
|F6l5|FP 6B-((- T|!4 4+ 64+ {<-)+
sthito'smi gatasandehah kariye vacanam tava 11 18-7311
BV4 74l
sajaya uvaca 1
t4( 4lB(4F4 9lF4 P(ltP+-
ityaham vasudevasya parthasya ca mahatmanah 1
B4l(|PPP~l9P6 lP(9TP+ {<-?+
samvadamimamasrauamadbhutam romaharaam 11 18-7411
-4lB+Bl(l64l+6JGP( 9P
vyasaprasadacchrutavanetadguhyamaham param 1
4l 4lHltT!TltBlltT46- F44P+ {<--+
yogam yogesvaratk;atsakatkathayatah svayam 11 18-7511
l=-BFPt4 BFPt4 B4l(|PPP6P
rajansamsm;tya samsm;tya samvadamimamadbhutam 1
TH4l=+4l- 9'4 !4l|P PP-+ {<-\+
kesavarjunayoh puyam h;yami ca muhurmuhuh 11 18-7611
Bhagavad-Gl Page 178 of 179
6 BFPt4 BFPt4 -9Pt46 (-
tacca samsm;tya samsm;tya rpamatyadbhutam hareh 1
|4FP4l P P(l+ l=-!4l|P 9+- 9+-+ {<-+
vismayo me mahan rajanh;yami ca punah punah 11 18-7711
4 4lH- T!Tl 4 9ll +-
yatra yogesvarah k;o yatra partho dhanurdharah 1
6 ~l|4=4l |64l +l|6P|6PP+ {<-<+
tatra srrvijayo bhtirdhruva ntirmatirmama 11 18-7811
V 6tB|(|6 ~lP4Jl6lB9|+9tB
om tatsaditi srmadbhagavadgtaspaniatsu
G|4Hl4l 4lHlN ~lT!Tl=+B4l(
brahmavidyayam yogasastre srk;arjunasamvade
PlB-4lB4ll +lP H7l(Hl5\4l4-+ {<+
mokasannyasayogo nama aadaso'dhyayah 11 1811
V
om
Bhagavad-Gl Page 179 of 179
Hl-6lTl =H4+ 9T+l BHP
santakaram bhujagasayanam padmanabham suresam 1
|4Hll +BcH P4T HlP
visvadharam gaganasad;sam meghavaram subhangam 1
PlTl-6 TP+4+ 4ll|\4l+4P
Iakmkantam kamaIanayanam yogbhirdhyanagamyam 1
4-( |4!T 44( B4lTT+lP+
vande vium bhavabhayaharam sarvaIokaikanatham 11

You might also like