You are on page 1of 13

yaugaaMtar

ivajayaa dIiXata
[. sa. paUva- 5000 vaYao- ihmaalayaacyaa paiScamaolaa dXa pava-taacyaa {taaravar AaiNa paayaqyaaSaI pasarlaolaI
ivaSaala daXaayaNaI BaUmaI. gavata AaiNa JaaDaJauDpu aaMnaI Barlaolyaa tyaa ivarL vastaIcyaa pa`dSo aalaa Aayaa-nM aI taovha ekx
naaMva idlaM haotaM, ipataRlaaokx. Aaja dXa pava-taacyaa JaLaLtyaa bafxa-L maaqyaavar ekx navaa saUya- {gavataaoya AaiNa
paaKaraMcyaa saurlo a kUxjanaavar maata kxrta ekx sasvar vaOidkx saU@ta tar]Na paur]YaI Aavaajaata eokxU yaota Aaho, ' ho maRta
paur]Yaa yamaa, jao satya saUyaa-caohI paalana kxrtao, tyaa satyaakxDo taU jaa...'
kxvanaacyaa tyaa AaoLI kxanaavar paDtaaca taI ivaYaNNapaNao nadIkxDUna GarI parta yaoNaa%yaa paayavaaTovar qabakxlaI
haotaI. itacaI navvadIlaa spaSa- kxrNaarI kxaTkx paNa kRxSa AMgakxazI qarqarta haotaI. kxana sajana Jaalao haotao. tao
gaIta itanaM rcalaolaM haotao. tyaa saU@taacaI taI PYaI haotaI, manauYaI yamaI. daXaayaNaI BaUmaItalyaa pa`akRxitakx Qamaa-caI
AKaorcaI vaarsa, manauYaI maataRgaNaatalaI yamaI. svar hLuhLu {Mcaavata itacyaa idSaonao yao{] laagalaa AaiNa italaa
idsalaa {Naa-vas~a naosalaolaa ekx Aaya- tar]Na, {jaL gaaora AaiNa sauvaNa-kxo SaI. samaaor yaotaaca tyaa Azra vaIsa vaYaacyaa tar]Naacao mhNaNao qaaMbalao. daonhI hata jaaoDnu a taao nama`paNao mhNaalaa, ' maI AMigara gaao~aatalaa ivaSvapaa, Aapalyaalaa
vaMdna kxrtaao, Aayao- yamaI.'
tyaacao AiBavaadna itanao svaIkxarlao naahI. itacao DaoLo paoTlao. taI kxDalalaI, ' maI Aaya- naahI. maI Aaho,
daXaayaNaI BaUmaIcaI manauYaI yamaI! samajalaM? tyaa ipataRsa<aakx, ivaQvaMsakx Aayaa-cM aa maI itarskxar kxrtao.'
tyaa tar]NaalaahI Aataa raga Aalaa. tyaacyaata QagaQagata AsalaolaM ivaijaigaYau Aaya-paNa var {saLlaM. paNa
tyaanao svata:laaca qaaopavalaM. navvadIcaI vaRQda hI kxahI parak`xmaacaI jaagaa nasatao. iSavaaya taI ekx AadrNaIya mahana
s~aI. ipataRlaaokxacaa paihlaa AiQapataI yama, yaacaI taI jauLI bahINa. saQyaacyaa kRxM qapau~a yamaacaI taI Aatyaa. saMyamaI
Aavaajaata taao mhNaalaa, ' paNa maatao...'
' maataocaa sadOva Apamaana kxrNaaraMnaI maataa Sabd {ccaar] nayao.' itanao tyaacao baaolaNao taaoDlao. ' ekx laXaata
zova, taumacyaa Aaya- PYaIMsaarKao AamhI yaotaa jaataa Saapa dota nasataao. naahItar tauJaM jaagacyaa jaagaI Basma koxlaM
AsataM. jaa taU. maI taulaa Xamaa koxlaI Aaho.'
taao caalau laagalaa. tyaa Pcaa maa~a Aataa tyaacyaa kMxzata paunha {gavalyaa naahIta. KarM mhNajao tao kxavya
navhtaMca. pa`akRxitakx Qamaa-SaI ivad`aho kxr]na SaovaTI paScaataapadgQa Jaalaolyaa Aapalyaa Baavaacyaa maRtyaUnaMtar ekxa
baihNaInao idlaolaa taao hudM kxa haotaa. valkxla saavarIta caalaNaarI taI hLUhLU SaaMta JaalaI. italaa vaaTlaM tyaa maulaavar
ragavaayalaa nakxaoca haotaM. ikxtaI lahana haotaa taao! yaa BaUmaIvar pa`akRxitakx Qamaa-cyaa rXaNaasaazI AapaNa ekxakxI
idlaolaI JaujM a, Aapalyaa paraBavaacaa [itahasa yaa maulaalaa kxsaa maaihta AsaNaar? taovM ha tyaacaa janmahI Jaalaa
navhtaa. daXaayaNaI BaUmaIvar dRZmaUla Jaalaolyaa dova saMskRxtaIiSavaaya paaihlaMya tarI kxaya tyaanaM? caalataa caalataa
itanaM qabakuxna var paaihlaM AaiNa daonhI hata {Baar]na taI AakxaSaatalyaa saUyaa-laa kxLvaLUna mhNaalaI, ' kuxNaalaa
maaihta Asaao vaa nasaao, paNa ho AakxaSasqa kxSyapaa, taU paaihlaM Aahosa! maI Aayaa-cM yaa svaaimatvaacyaa
1 of 13

ta<va&aanaaivar]Qd {BaI zakxlao. paur]Ya pa`Qaana samaaja rcanaa naakxarta Aalao. jyaa vaOiSvakx satyaavar ho jaIvana cak`x
caalatao, taoca satya maanaUna caalaNaa%yaa pa`akRxitakx Qamaa-cyaa maanavaI parMparosaazI laZlao. Aaya- saMskxaracaI satya
JaakxNaarI JagamagataI saaonaorI JaakxNao, malaa kxQaIca nakxao haotaI. ho BaUmaIcyaa inatya naUtana ipa`yatamaa saUyaa-, taU paaihlasaM
naa ro?'
hLUhLU caalata taI itacyaa paNa-kxu TIta paaocalaI taovM ha itacyaa daoGaI itaGaI saoivakxa AMgaNa gaaozyaacaI svacCtaa
kxrNyaata gaMtalyaa haotyaa. yamaI paUNa-paNao jaaNaUna haotaI kxI Aapalaa Baacaa AsaNaa%yaa kRxM qapau~a yamaanao tyaaMnaa Aapalyaa
saovaobaraobarca Aapalyaavar najar zovaNyaasaazIhI naomalyaa Aahota. kxarNa taao paUNa- jaaNaUna Aaho kxI +a BaaMDKaaor baa[caI haDM jaINa- JaalaI tarI tatvao kxDvaI Aahota AaiNa ipataRsa<aakx Aayaa-iM var]Qd taI koxM vhahI ivad`aho acaI pataakxa
{Baar] Sakxtao. dnau AaiNa idita maataRgaNaatalyaa is~ayaaMcyaa pau~aaMnaI tar Aa<aaca Aayaa-iM var]Qd dND qaaopaTayalaa
pa`arMBa koxlaa Aaho. mhNaUnaca kRxM qapau~a yama italaa kxahIsaa Gaabar]naca Aaho. itacyaa caoh%o yaavar ekx {dasa hsaU
fxakxlaM AaiNa itanaM tyaa dasaIkxDM kxr]Naonao paaihlaM. gavataacyaa caT[-var AapalaM dmalaolaM SarIr Tokxvataanaa italaa
vaaTlaM, kxaoNa ibacaa%yaa yaa dasaI tarI? maaozyaa maanaapamaanaacyaa Aaya- is~ayaa qaaoDyaaca Aahota? 'kxR Nvataao ivaSvamaayama\' ASaI {nma<a gaja-naa kxrta [MdB` a@ta Aayaa-nM aI paaSavaI rItaInao lauTlaolyaa maanavaI TaoLyaatalyaa yaa balaatkxairta
maulaI! tyaaMcao taar]Nya saMpalyaavar pa`aZO avasqaota dasaI mhNaUna vaaparata AaNalao gaolaolao ho dudOv- aI jaIva, Asahayya,
inaba-la.
ekxa saoivakoxnao sakxaLcyaa jalapaanaacaI saamauga`I itacyaasamaaor zovalaI. JaaDacyaa r]Md paanaavar iSajavalaolaI
rasa AaiNa dUQa paaNyaacaI maRNmaya paa~ao. yamaI Aataa maaMsa Kaata naahI. Saotaata ipakxvalaolaM Qaanya AaiNa fxLohI Kaata
naahI. saRYTItalaa pa`tyaokx pa`aNaI svata:cao Anna svata: imaLvataao. Asao Asataanaa manauYaI yamaI pa`akRxitakx Qamaa-cyaa
ivar]Qd kxSaI jaa{] Sakoxla? AaiNa Aaja taI [takxI vaRQd JaalaI Aaho kxI, iSakxar tar raihlaIca, paNa eKaaVa
fxLJaaDalaa paaNaI GaalaNyaa[takxIsauQda italaa Sa@taI naahI. dudv-O aanao pa`akRxitakx Qama- parMparotalaI taI AKaorcaI s~aI
Aaho. sagaLyaacaM maataRgaNaaMcaa ivanaaSa itanao yaa daXaayaNaI BaUmaIta paaihlaaya. itacyaa maRtyaunaMtar ha manauYaI gaNahI
saMpaola. svata:laa manauYya mhNaNaaro AnaokxjaNa jarI Asalao tarIhI [qaoca ha SaovaT Aaho.
ikxtaI AanaMdacaa taao jaunaa kxaL! ekx navho, daona navho, caaMgalao saaz maataRgaNa yaa ivaSaala pa`dSo aata sauKaanao
naaMdta haotao. iSavaaya nadIkxazI rahNaaro rMBaa, {va-SaI, GaRtaacaI vagaOro ApsaraMcao maataRgaNa vaogaLoca. Aidita, dnau,
ivainataa, paRqaa, kxd`U, saursaa, manauYaI... sagaLo gaNa [qaoca haotao. raoja navyaanao janmaUna, paiScama BaUmaIcyaa iXaitajaaSaI
ivasaija-ta haoNaa%yaa cand` saUyaa-SaI ra~aMidvasa ritak`xIDa kxrNaarI BaUmaataa hIca sagaLyaaMcaI AaV maataa. JaaDaMcaI,
pa`NyaaMcaI AaiNa maaNasaaMcaIhI. jaIvanaata haca k`xma maaNasaaMnaI AaiNa pa`aNyaaMnaI jagaayacaa Asataao. sava- maataRgaNa haca
Qama- Anausarta haotaI. Apatya ho fx@ta maataocaMca AsataM, ho ekx vaOiSvakx satya haotaM AaiNa AakxaSaatalaa kxSyapa
saUya- jasaa paRqvaIvar haoNaa%yaa inaima-taIvar Aapalaa AiQakxar saaMgaayalaa yaota naahI tasaa daXaayaNaI BaUimavarcyaa ekxahI
paur]YaanaM Apatyaavar Aapalaa h@kx saaMigatalaa navhtaa. inadana Aayaa-cM yaa ranaTI Aak`xmaNaapaya-tM a tarI yaa pa`akRxitakx
Qamaa-caM {llaMGana tyaaMnaI kxQaIhI koxlaM navhtaM. maulaM Aa[-caM AsataM ho tyaaMnaa maanya haotaM. AKaor tao sauQda tyaaMcyaa
maataocao haotao.
paaKaraMcyaa GarTyaasaarKyaa paNa-kxu Tyaa baaMQaavyaata. AvaGaDlaolyaa gaBa-vataI gaa[- GarI AaNaUna tyaaMcaI
doKaBaala kxr]na kuxTUbM aasaazI dUQa Gyaavao. vaasaro maaozI JaalaI kxI paunha tyaa gaa[-nM aa tyaaMcao naOsaiga-kx jaIvana
jagaNyaasa maaokxLo kxravao. dgaDaMcaI Avajaaro vaapar]na saaoyaIskxr jaagaI s~aI paur]YaaMnaI kuxTUbM aacyaa garjaopaurtaI SaotaI
2 of 13

kxravaI, Qaanya GarI AaNaavao. iSakxar kxravaI taI vaaGa, isaMhasaarKyaa k`xU raMcaI. hrNao, sasao paaKaro maar] nayaota.
kxarNa tao tar maulaa laokxraMcao KaoLgaDI. vaRQdaMnaI Garata qaaMbaUna Gar raKaavao. ibana Ea`maacao Anna kxQaIca kxaoNaI Kaa{]
nayao. tao paapa AsataM. paNa-kxu TyaaMcyaa maaokxLyaa ZakxLyaa samaudayaata ekoxk x maataRgaNa naaMdayacaa. sauKaanao,
salaaoKyaanao. tar]Na s~aI paur]Yaata kxQaI kxQaI eKaaVa maulaIvar]na ikMxvaa tar]Naavar]na saMGaYa- vhayacao. naahI AsaM
naahI, paNa tyaacao svar]pa saaOmya Asaayacao. ha jaaoDIdar AapaNa Aaja ikMxvaa {Va rtaI k`xIDosaazI imaLvaU Sakxtaao,
yaa Kaa~aInao hI BaaMDNa kxQaI ivakxaopaalaa jaayacaI naahIta. kxQaI kxQaI Baa{] bahINahI ekxmaokxaMcao jaaoDIdar vhayacao,
paNa [tar maataRgaNaataIla maulaamaulaIMcao AakxYa-Na jaasta Asaayacao. Apatya maa~a Aa[-caMca AsaayacaM. Aa[-cyaa
maataRgaNaacaM naavaM laavaUna maaozM vhayacaM...
' svaaimanaI, {nh caZtayaM. AapaNa paNa-kxu TIta Aarama koxlaata tar barM hao[l- a.' ekx dasaI mhNaalaI.
AvaGaDlaolao hatapaaya jarasao maaokxLo kxr]na taI {zlaI. jalapaanaacaI paa~ao {calaUna naoNaa%yaa tyaa dasaIkxDo
naarajaInao pahata vaakUxna paNa-kxu TIta iSarlaI. ' svaaimanaI!' AilakxDo yaa Sabdacyaa {ccaaralaa ivaraoQa kxrNao itanao
saaoDnU a idlayaM. paNa svaaimatva yaa Aayaa-cM yaa k`xU r saMkxlpanaocaa itacyaa[takxa itarskxar kxaoNaIca koxlaa naahI. hyaa
ranavaTM Aayaa-cM aI mau@yaa pa`aNyaaMvar maalakxI, is~ayaa maulaaMvar maalakxI AaiNa Kau_ BaUimavar sauQda mhNao maalakxI! cand`
saUya- tarI kxa vagaLlao tyaaMnaI maalakxI saaMgaayalaa? ' svaamaI, svaaimatva' , kxQaI barM pa`qama eokxlao ho Sabd? ikxtaI
kxaL laaoTlaa tyaalaa? italaa AazvataM raihlaM. fxar lahana haotaI taI taovM ha. ranaavanaata hudM Dta paXyaaMcaI
gaLlaolaI ipasaM, ranafuxlaM gaaoLa kxrNyaacaM baalapaNa haota itacaM. taovM ha italaa ekx naivana maOi~aNa BaoTlaI. i~aYTupa
pa`dSo aacyaa {<arokxDUna Aalaolyaa gaa[- bakx%yaa paaLNaa%yaa laaokxaMcyaa TaoLItalaI taI haotaI. daoGaIMnaahI ekxmaokxaMcaI
BaaYaa qaaoDIfxar kxLayacaI mhNaUna tyaaMcaM KaoLNaM vhayacaM, baaolaNaM vhayacaM. ekxda taI yamaIlaa mhNaalaI, ' maaJao vaDIla
tar SaMBar ASvaaMcao svaamaI Aahota.'
' paNa svaamaI mhNajao kxaya?' italaa yaa Sabdacaa Aqa- mauLIca maaihta navhtaa.
' Aga, svaamaI AsaNaM mhNajao svaaimatva AsaNaM, maalakxI h@kx AsaNaM' , taI {ttarlaI.
' mhNajao naomakMx kxaya?' yamaI gaaoQM aLlaI haotaI. taI samajaavaUna saaMgau laagalaI,
' mhNajao samaja Aataa jyaa JaaDacyaa saavalaIta AapaNa basalaaoyaM tao tauJaM Aaho, mhNajao taU tyaacaI maalakxINa
JaalaIsa. taUca ekxTInao tao vaaparayacaMsa, dusa%yaa kxaoNaI naahI. tyaacaI saavalaI tauJaI, tyaacaI fxLM tauJaI, tyaacaI fuxlaM
tauJaI... jar taU hao mhTlaMsa tarca maI saavalaIta basaU Sakxtao, fxLM Gao{] Sakxtao. samajalaM?'
' paNa JaaD maaJaM Asaolaca kxsaM? tao kxaya maaJyaataUna {gavalao Aaho? tao tar BaUmaataoca Aaho. Aapalyaa
kxaoNaacaMca naahI... ikMxvaa AsaM paNa Asaola kxI tao Aapalyaa sagaLyaaMcaMca Aaho.' yamaI {d\gaarlaI.
' AamacyaakxDo AsaM nasataM. maaJao vaDIla tar ASva, gaa[-, bakx%yaa sagaLyaaMcao maalakx Aahota. iSavaaya
Aamacyaa doSaata tyaaMcaI jamaIna paNa Aaho. tao Aamacyaa Aa[-cao AaiNa maaJaosauQda maalakx Aahota. tao jyaacyaaSaI maaJao
lagna laavaUna dotaIla tyaacyaa GarI malaa jaavaMca laagaola. maga taao maaJaa svaamaI.'
lahanagaI yamaI qa@kx JaalaI. manauYaI vastaIvar parta Aalyaavar itanao Aapalaa jauLa Baa{] manauYya yama, yaalaa ho
sagaLM baaolaNaM saaMigatalaM. taao itacyaaevaZa Asalaa tarI ivacaarI AaiNa gaMBaIr haotaa. tyaacyaavar itacaI Ea`Qda haotaI.
taao mhNaalaa, ' malaa taI TaoLI maaihtaI Aaho yamaI, pa`tyaokx samaajaacyaa vaogavaogaLyaa caalaIrItaI Asataata. Aapalyaa
vaogaLyaa.'
' mhNajao kxSaa?' itanaM pa`Sna koxlaa.
3 of 13

' AapaNa sagaLo yaa daXaayaNaI BaUimacao Aahaota. baakxI kuxNaI kuxNaacaa naahI. naataM fx@ta pa`mo aacaMca. gavataacyaa
paataI paasauna maaozyaa httaIpaya-tM a sagaLM BaUimatauna yaotaM, itaqacaM jagataM AaiNa itaqaMca ivasaija-ta haotaM mhNaUna sagaLM yaa
BaUimacaMca.' taao {ttarlaa.
' paNa yamaa, ho jaga kxQaI saur] JaalaM? paihlyaapaasauna sagaLM ho AsaMca Aaho kxa?' itanaM ivacaarlaM.
'malaa AsaM naIT maaihta naahI, paNa AapalaI janmada~aI sarNyaUmaataa haotaI naM, itanaM malaa ekx kxhaNaI
saaMigatalaI haotaI. sagaLyaata Agaaodr AakxaSaata taLpaNaaro saUya-, cand` va taaro paRqvaIvar BaaLlao AaiNa taa%yaaMcyaa
AMgaNaata tyaaMnaI italaa k`xIDosaazI naolao. taovM ha sagaLI sajaIva saRYTI janmalaI. maataRgaNaatalyaa AaVmaataahI taovM haca
janmalaa Aalyaa. Aidita, idita, paRqaa, saurJaa... AapalaI AaV manauYaI maataapaNa taovM ha janmalaI.'
yamaInao tyaalaa AaNaKaI kxahI ivacaarlaM naahI. kxahI idvasaaMpaUvaI- mar]na gaolaolyaa sarNyaUmaataocyaa {llaoKaanao
taI galabalauna gaolaI haotaI.
ihvaaLyaacyaa SaovaTI gavata saukxlaM, paaNaI kxmaI JaalaM, AaiNa yamaIcaI maOi~aNahI Aapalyaa TaoLIbaraobar dUrcyaa
pa`vaasaalaa inaGaUna gaolaI. qaaoDyaa idvasaata yamaIhI italaa ivasarlaI. idvasa jaata haotao, vaYao- sarta haotaI. hataata
sa@taUcyaa AaiNa maaohacyaa maVaanao BarlaolaI paa~ao Gao{]na tar]Na tar]NaI Aapalyaalaa AavaDlaolyaa jaaoDIdaralaa Gao{]na
ranaata rtaIk`xIDosaazI jaata haotao. maataRkxu laata navaI navaI baaLo janmaalaa yaota haotaI, gaaola, ipavaLyaa gaao%yaa caoh%o yaaMcaI,
Apa%yaa naakxaMcaI AaiNa lahanaSaa kxaLyaa DaoLyaaMcaI... ranao fuxlata gaolaI AaiNa ekx idvasa yamaIsauQda maaozI JaalaI.
tyaaca saumaaralaa {ttarokxDUna tao Aalao. tyaaMcyaa lahana sahana TaoLyaa navhtyaa. gaa[-gauraMnaI gajabajalaolaI ivaSaala
gaao~ao haotaI. vaisaYz gaao~a, ivaSvaaima~a gaao~a, AMraSa gaao~a... ekxa maagaUna ekx taI saarI gaao~ao AalaI. pa`tyaokx gaao~aata
QaYTpauYT gaaoQanaacao maaozo kxLpa, GaaoDo jaaoDlaolyaa rqaatauna pa`vaasa kxrNaaro paur]Ya, saaonaorI koxsaaMcyaa jaTa baaMQalaolao
ba`amhNa, sauvaNaa-cyaa maaobadlyaata dovaGaova kxrNaaro vaOSya, dasa dasaI mhNaUna AaNalaolao [tar TaoLyaatalao SarNaagata...
'kxR Nvataao ivaSvamaaya-ma\' Asaa {d\GaaoYa kxrta, [Mda` caa jayajayakxar kxrta, QanauYyaacaa TNatkxar Gaumavata tao
vaIijaigaYau Aaya- Aalao. sacaikxta DaoLyaaMnaI tyaaMcao qaaTamaaTata Aagamana paahNaarI daXaayaNaI BaUmaI sajaga JaalaI.
sava-ca maataRgaNaatalyaa jyaoYz maataaMnaI Aapalyaa vaIrpau~aaMnaa, vaIrkxnyaaMnaa bajaavalao, 'tyaaMcaM Aak`xmaNa JaalaMca tar
yaQdalaa tayaar rha. tyaaMcyaa laaMbavar paaohaocaNaa%yaa QanauYya baaNaasaarKaI Sas~ao AapalyaajavaL naahIta, paNa
dgaDaMnaI, kxazyaaMnaI, AagaIcyaa paailatyaaMnaI AapaNa tyaaMcaa pa`itakxar kxr]. laZU, ipaTaLUna dUr jaayalaa laavaU.'
paNa yauQdacaI vaoLca mauLI AalaI naahI. maagao kxQaI tarI tyaaMcyaa BaaYaocaI taaoDM AaoLKa Jaalaolyaa tar]NaaMnaI
baatamaI AaNalaI, 'tao is~ayaaMSaI laZta naahIta. s~aIhtyaa tao paapa samajataata.' Aataa sagaLMca inaiScaMta JaalaM. [tar
lahana sahana TaoLyaaMsaarKao ho sauQda ranaatalaM gavata saMpavataIla AaiNa ibacaaro pauZo inaGaUna jaataIla. kxahI Baya
naahI. kxahI Qaaokxa naahI. paNa tao KaraoKar itatakMxca navhtaM. svata:laa dova, saUr mhNaUna GaoNaa%yaa tyaahI laaokxaMnaI
maataRgaNaaMcaI baairkx saarIkx maaihtaI kxaZlaI, AMdaja baaMQalao AaiNa ekx idvasa ivaivaQa gaao~aatalyaa ba`amhNa, Xai~aya
va vaOSyaaMcaI ekx pairYad JaalaI. [qalao Davapaoca AaKalao gaolao. Aapalaa svadoSa jaao svaga- laaokx, tyaapaasauna Hyaa
sahavyaa mau@kxamaalaa - laaokxalaa paahaocaNyaaAaQaI rajaa [Mda` saazI BaUmaI kxabaIja kxrtaanaacaI QaaorNao [qao {payaaogaI
navhataI. [qaM gaaoQana, ASva caaor]na kuxrapata kxaZtaa yaoNaar navhtaI. kxarNa [qalyaa gaa[-nM aa kuxNaI QanaIca navhtao.
[qalyaa is~ayaaMvar balaatkxar kxr]na paur]YaaMnaa iKajavaNaM Sa@yaca navhtaM. [qalyaa paaiva~yaacyaa kxlpanaaca vaogaLyaa
haotyaa. {laT balaatkxaratauna janmalaolaI Aayaa-cM aI maulaoca maataRgaNaalaa imaLalaI AsataI. [qalao laaokxhI pa`kxR taI
Qamaa-cyaa saihYNaU sahjaIvanaata maurlaolao. tao AapaNa hao{]na Aayaa-SM aI BaaMDNa {kxrtaIla, ho paNa Sa@ya naahI. tarI
4 of 13

paNa [qao [Mdi` vajayaasaazI Aak`xmaNa krayacao Aaho. 'kxR Nvataao ivaSvamaaya-ma\' hoca Qyaoya gaazayacao Aaho paNa tyaacaI rIta
vaogaLI Asaola. [qao ijaMkxayalaa ekx saaoDnU a daona Xao~ao Aahota. gavataaMnaI, vanaspataIMnaI AaosaMDNaarI rsaa nadIkxazcaI
ivastaINa- daXaayaNaI BaUmaI AaiNa [qalao jananaXama s~aI doh - jyaaMcaa {llaoKa dovaBaaYaota Xao~a` Asaaca haotaao. daonhI
Xao~ao ijaMkxNyaacaa ekxca maaga- haotaa AaiNa taao parpaXaacyaa =dyaatauna jaaNaara haotaa. itaqalyaa is~ayaaMSaI paom` aacao
KaoL, dagadaiganao va saUKaivalaasaaMcaI laalaUca AaiNa paur}YaaMsaazI paur}Ya svaaimatvaacao maaohkx tatva&aana. iSavaaya
[qalyaa is~ayaaMhnU a AakxYa-kx is~ayaaMcaa najaraNaa haotaaca.
hyaa AnaaoKyaa Aak`xmaNaacaI caahUla yamaIlaa itacaIca maataRgaNaatalaI bahINa manauYaI [laa, ihcyaakxDUna laagalaI.
ekx idvasa yamaI, [laa, raBaa AaiNa tyaaMcaI maO~aINa Aidita vaIra Garata gaBa-Baranao AvaGaDlaolyaa gaa[-saazI caara
AaNaayalaa gaolyaa. itaqaM svacC saUya-pa`kxaSaata Jagamagata AsalaolaI ekx maalaa tyaaMnaa [laocyaa gaLyaata idsalaI.
tyaa hrKaUna gaolyaa. tyaaMnaI AsalaM kxQaI paaihlaMca navhtaM. jaNaU CaoTo CaoTo cand`ca ekx~a gaufM xlaota.
'ikxtaI saudM r [lao! hI kxSaacaI maaL gaM? kuxzo imaLalao taulaa Asalao maNaI?' maulaIMnaI ivacaarlao.
'hyaalaa tao laaokx maaOi>xkx mhNataata.' [laa laajata {<arlaI. tyaa maataIcyaa baaMQaakxDo tyaa navyaa paNa-kxu Tyaa
idsataata naa, itaqalyaa ekxa tar}Naanao idlaI. saukxo taU tyaaca naaMva.'
sagaLyaa jaNaI AanaMdanao icatkxarlyaa. qaaoDI AsaUyaa, qaaoDM kxaOtaukx, qaaoD kuxtauhla.
'ikxtaI Cana Asataata naahI tao laaokx! SauBa` gaaor,o paaopaT naakox, inaLyaa DaoLyaaMcao. iSavaaya tyaaMcao koxsa paNa
saaonaorI Asataata.' Aidita vaIra vaNa-na kxr} laagalaI.
'AaiNa saaonyaacao daiganao tarI ikxtaI? hataata, paayaata, gaLyaata AaiNa Dao@yaavarsauQda. iSavaaya tyaaMcaI taI
pairQaanaM! rMgaIta, ma{] ma{]. taI laaokxrIcaI Asataata.' raBaa paNa fxarca BaaravalaolaI idsata haotaI.
'paNa [laa, taU tyaacyaabaraobar ArNyaata k`xIDosaazI paNa gaolaI haotaIsa?' yamaInao pa`mo aanao ivacaarlao.
'AhM. tao laaokx pa`yo asaIlaa ASaI jaMgalaata nao{]na k`xIDa kxrtaca naahIta. ivavaah kxr}na GarIca naota Asataata
kxayamacaM.' itanao saaMigatalaM.
'paNa ivavaah mhNajao kxaya?' yamaInao ivacaarlaM.
'malaa sauQda tasaM na@kxI maaihta naahI, paNa Aignasamaaor maM~a mhNaUna kxrayacaa kxsalaa tarI jaadU TaoNaa Aaho.'
[laa mhNaalaI.
'paNa taulaa maulaM JaalaI tar taI Aapalyaa GarI yaotaIla naa?' yamaIlaa pa`Sna paDlaa.
'naahI gaM. maulaM sagaLI tyaacaI AsataIla. taao svaamaI Asaola maulaaMcaa AaiNa maaJaasauQda. taao dusa%yaa s~aISaI
k`xIDa kxr} Sakxtaao. maI maa~a tyaacyaaiSavaaya kuxNaavarca pa`mo a kxrayacaM naahI. tyaaMcaa haca Qama- Asataao mhNao!' Aataa
[laocaa AanaMd maavaLUna taI ivaYaNNa JaalaI haotaI.
'taulaa ho sagaLM maanya Aaho, [lao?' yamaInao gaMBaIr pa`Sna koxlaa.
'tasaM naahI ga. paNa malaa taao [takxa AavaDlaayaM kxI, taao hvaa Asaola tar malaa ho sagaLM svaIkxaravacaM laagaola,
naahI kxa?' manauYaI [laa mhNaalaI.
'malaasauQda dovaaMpaOkxI yajvaa naavaacaa ekx tar}Na kxQaI kxQaI BaoTtaao.' Aidita vaIranaM sauQda laajata laajata
AapalaM gaupaIta jaahIr koxlaM. paNa svaaimatva yaa saMkxlpanaonao yamaIcaM mana ZvaLlaM gaolaM haotaM. ranaata dbaa Qar}na
basalaolyaa ihMs~a paSaUcaI jaSaI caahUla laagaavaI taSaI italaa Qaao@yaacaI jaaNaIva JaalaI. taI AavaoSaanao mhNaalaI, 'paNa tao
taumacyaa saRjanaSa>xIvar maalakxI saaMgata Aahota. tyaaMcyaatalaa eKaada paapaI [qalaa BaUimapaita haoNyaacaMhI QaaDsa
5 of 13

kxrola, kxdaicata!' ragaavalaolaI yamaI tvaoYaanao mhNaalaI, 'kxo vaZa svaaqa-! ikxtaI ASlaIla! koxvaZM paapa!'
yamaIcyaa k`xaoQaacaa kxahIca {payaaoga navhtaa. taI kuxNaalaaca ADvaU Sakxta navhtaI. itacyaa pa`kxR ita Qamaa-nausaar
pa`tyaokxalaaca svata:laa Baavalaolyaa sauKaacyaa maagao jaaNyaacaa AiQakxar haotaa AaiNa daXaayaNaI BaUimatalyaa sava-ca
jananaXama is~ayaaMsamaaor ma{], {badar {Naa-vas~ao fDfxDta haotaI. rMgaIbaorgM aI rtnao jaDvalaolao sauvaNaa-lM aMkxr Jagamagata
haotao. gaaorpo aana, {Mcainaca Aaya- tar}Na tyaaMcyaa =dyaata kxL {zvata haotao. Annavas~aalaahI parsvaaQaIna Asalaolyaa
Aaya- gaRhINaIMcaI 'paurnQa`I' hI maanaacaI padvaI maaoh Gaalata haotaI. ivavaaoh<ar jaIvanaatalaI AaLSaI sauKaasaInataa tar yaa
sava- AakxYa-Naacyaa maQyaBaagaI haotaI. ranaavanaatalaM vaNavaNa ifxrNaM, iSakxarItalaa Qaaokxa ho sava- saMpaNaar haotaM. f>
Garata basaUna ekxaca QanyaacaI maulaM pa`savaNaM AaiNa dasaI baTkxIMvar vaca-sva gaajavaNaM evaZca kxtaR-tva {rNaar haotaM.
AaiNa hlakox hlakox tyaa sava- yauvataIMnaI svata:laa hvaM tao imaLvalaM. ivavaah kxr}na tyaa Aaya- is~ayaa Jaalyaa. [laa,
vaIra, raBaa, rO ina Anaokx. Apavaad haotaa taao dnau AaiNa idita maataRgaNaatalyaa yauvataIMcaa. yamaI saarM kxahI
BayacakxIta DaoLyaanao pahata haotaI. maataRgaNaatalyaa kxahI pa`aOZ maataa Aapalyaa maulaIMcyaa vata-naabad\dla taLtaLaT
vya>x kxrta haotyaa. tar kxahIjaNaI maulaIMcyaa paazI {Bao rahUna KaMbaIrpaNao samaqa-na kxrta haotyaa. pa`kxR ita Qamaa-caI hI
sagaLI paDJaD paahUna {dasalaolaI yamaI Aapalyaa rasavaT BaaYaota baDbaD kxrta itarskxar vya>x kxrta haotaI.
kxahIca qaaMbavaU na SakxNyaamaQalaI itacaI duba-lataa italaa Anna Kaa{] do[n- aa, Jaaopa Gao{] do[n- aa. taI Aajaa%yaasaarKaI
idsaU laagalaI. itacaI hI taDfxD paahaNaarI itacaI maavaSaI kRxSaanau maataa mhNaalaI, 'vatsao yamaI, taU [taraMhnU a ikxtaI
vaogaLI Aahosa gaM? maaJyaa [laa, raBaaMca vata-na malaa mauLIca pasaMta naahI. qaaoDyaaSaa sauKaasaInataolaa ivasar}na tyaaMnaI
Aapalaa Aatmaa ivakxlaa. pa`kRxita Qama- tyaa ivasarlyaa. jaao svata:cyaa Annaalaa parsvaaQaIna Asataao, tyaacyaa [takMx
hlakMx kuxNaIca nasataM gaM.'
'haoya Aa[-. tyaa dasaI Jaalyaata! du:Ka haotayaM. paNa Aayaa-cM yaa patnaI mhNajao jara varcyaa djaa-cyaa dasaIca
Asataata. tyaaMcaI maataRtvaSa>xIca mauLI ekxa QanyaacaI baTIkx Asatao. inasagaa-ta AsaM AsataM kxa gaM Aa[-?' yamaI
{d\gaarlaI.
'tao tar ekx du:Ka Aahoca. paNa maataRgaNaaMmaQalao sava- pau~a, ga?' kuxSaanau mhNaalaI. 'Aapalyaa Garatalaoca yama
AaiNa kRxM qa kxaya ikMxvaa Saojaarcyaa vastaIvarcao tao PBau, ivaBau, vaaja, jaRMBa... yaaMnaa qaaoDa tarI svaaiBamaana? tao
Aapalao jaa{]na imaLalao tyaa Aayaa-nM aa! Aapalyaaca Garatalaa, AgadI svata:laa manauYya yama mhNavaUna GaoNaara tyaa
tar}NaaMcaa naotaa Asaavaa?'
'taI par}Ya svaaimatvaacaI KaaoTI BaUla Aaho naa, tyaaMnaa maaohata paaDayalaa!' yamaI pauZo mhNaalaI, 'iSavaaya tyaa
kxsalyaaSaa Saalakx yaa naatyaanao Aayaa-cM yaa gaao~aa gaao~aata tyaaMnaa sanmaanaanao dagadaiganyaaMcao {pahar idlao jaata
Aahotaca AaiNa dasaI baTkxIMcaahI saamaavaoSa Asataaoca tyaa BaoTIta. maatao, iBataI vaaTtao ga, Aapalyaa sava- baMQaU
baaMQavaaMnaa Aaja naa {Va dasaca banavataIla, vaaLIta TakxtaIla, paNa AapaNa kxaya kxr} Sakxtaao?'
'tarI paNa AapaNa ekx kxr} Sakxtaao. vatsao.' kuxSaanau QaIranao mhNaalaI. 'cala AapaNa daoGaI maataRgaNaaMcyaa
vastaI vastaI var ifxr}. tyaaMnaa ho sagaLM samajaavaUna saaMgaU. tyaaMca mata badlaU, mana vaLvaU. AapaNa qaaoDM fxar tarI
vaacavaU SakUx yamaI, maI tauJyaa paazISaI {BaI Aaho.'
yamaI {tsaahanao {BaI raihlaI. paayaalaa paLsaacaI paanao baaMQaUna maayalaokxI daXaayaNaI BaUmaItalyaa vastaI
vastaIvar ifxrlyaa. taLmaLUna baaolata sauTlyaa. paNa sagaLM vyaqa- haotaM. Aidita vaIrocaI maataa mhNaalaI, 'Aamacyaa
maulaIMcyaa maulaaMcyaa tar dovalaaokx [Mdp` ad, ivaYNaUpad ASaa maaozyaa maaozyaa jaagaIhI naomaNaUkxa kxrNaar Aahota. maulaIMcyaa
6 of 13

yaa saaOBaagyaaAaD maI kxSaalaa yao{]?'


sarmaa maataRgaNaatalaI SaunaI mhNaalaI, 'yamao taU idsaayalaa baoZba Aahosa naa, mhNaUna tauJyaavar kuxNaI Aaya- paur}Ya
BaaLtaca naahIta. Aamacyaavar jaLNyaapaoXaa eKaada cakxNaa dasa SaaoQa naa, svata:saazI!'
tarI paNa AaSaocaI kxahI ikxrNao haotaIca. dnau AaiNa idita vaMSaacyaa kxnyaa tar dovaaMnaa vaSa Jaalyaaca
navhtyaa paNa tyaaMnaI Aayaa-cM yaa gaao~aa gaao~aaMvar ra~aI Apara~aI hllao kxr}na tyaaMnaa [qaUna ipaTaLUna laavaNyaacaI yaaojanaa
AaKalaI haotaI. kxahI dOtya tar}NaaMnaI tar Aayaa-cM ao taM~a iSakUxna tyaaMnaaca pa`itakxar kxrNyaasaazI QanauYyabaaNahI
banavalao haotao. kxd`u maataRgaNaata ekx svataM~a Aaya-ivaraoQaI gaT inamaa-Na Jaalaa haotaa. nadIkxazcyaa gaItavaid~aata
inapauNa Asalaolyaa ivaivaQa Apsara gaNaaMnaI {<arokxDo palaayana kr}na Aayaa-cM ao ina:Sas~a Aak`xmaNa TaLlao haotao.
kxdaicata navyaa izkxaNaI tyaa Aapalyaa pa`kxR ita Qamaa-cao jatana kxr} Sakxlyaa Asatyaa. maagacyaa ipaZItalyaa maataahI
yamaI maagao {Byaa haotyaa. taI kxahISaI AaSaavaadI JaalaI. italaa vaaTlaM AapaNa yamaaSaI baaolaavaM. ha Aapalaa laaDkxa
Baa{] tar}NaaMcaa pauZarI Aaho? tyaacaM mana AapaNa vaLvaU Sakxlaao tar KaUpaca {payaaoga hao[l- a. AilakxDo yama fxarca
kxmaI vaoL GarI Asataao, paNa ASaIca ekx vaoL saaQaUna yamaI AaiNa kuxSaanaumaataa tyaalaa samajaavaU laagalyaa. taao
Ea`QdapaUva-kx gaaMiBayaa-nao {<arlaa, 'malaa Aayaa-cM aI paur}Ya svaaimatvaacaI kxlpanaa iSaraoQaaqa- Aaho. kxarNa maalakxI h@k
Asalaa tarca vastaUcM aM AaiNa vya@taIMcaM inayamana kxrtaa yaotaM. '
'paNa AsaM inayamana kxrayacaI garjaca kxaya?' kuxSaanau mhNaalaI. 'gaa[- gaur,M vaaGa, isaMh +asaarKaaca nar, ha
sauQda pa`kxR itacao Apatya Aaho. tyaacao inayamanasauQda itacaM kxrtao.'
'naahI maatao. narjaata [tar pa`aNyaaMhnU a vaogaLI Aaho. italaa bauQdI Aaho. smaRtaIMcao saatatya Aaho. mhNaUna ho
Aaya- laaokx pa`kxR ta naralaa sausaMskRxta banavaNyaacaa pa`yatna kxrta Aahota. KarM mhNajao ho dova ikxtaI dyaaLU Aahota!
Aapalyaa caaMgalyaasaazI, sauKaasaazI tao JaTta Aahota.' yama mhNaalaa.
'paNa Aapalyaa is~ayaaMcyaa paiva~a maataRtvaavar Aayaa-cM aI maalakxI kxSaasaazI? s~aI paur}YaaMcyaa badlatyaa [cCa
AinacCaMcao kxaya? AaiNa Aapalyaa is~ayaaMnaahI svaaimatvaacaa h@k xtyaaMnaI kxa do{] nayao?' yamaInao maaozyaa AavaoSaanao
tyaacyaavar pa`SnaaMcaa paa{]sa paaDlaa.
'fx@ta Aapalyaa is~ayaaMsaazI AsaM naahI yamao, dovaaMcyaa is~ayaaMsaazIsauQda hIca vyavasqaa Aaho. AaiNa
is~ayaaMcyaa saMrXaNaasaazIca hI vyavasqaa Aaho. hI ekx AadSa- vyavasqaa Aaho AsaM maaJaM zama mata Aaho.' yama
{<arlaa.
'is~ayaaMcao saMrXaNa?' yamaI gaurkxavalaI. 'kxu Naapaasauna? Aayaa-cM yaa TaoLyaata GausaUna, vaaGa isaMh fx@ta
baayakxaMnaaca Kaataata vaaTtaM!'
yamaIcyaa ~aagyaavar yamaalaa kxahIca {<ar saucalao naahI. taao [takMxca mhNaalaa, 'tauJaM mhNaNaM kxahI Asaao,
BaiganaI! paNa [qalyaa bahUtaokx laaokxaMnaa hI paQdta pasaMta Aaho. tyaanaI taI svaIkxarlaI Aaho. [qao ipataRsa<aakx
paQdtaIcaI sqaapanaa koxlaI mhNaUna dovaaMnaI +a daXaayaNaI BaUimacao navaM naamakxrNa koxlaMya, ipataRlaaokx. bahuQaa yaa laaokxaMcaa
paihlaa AiQapataI maIca Asaona. '
'AssaM kxaya? mhNaUna hurLlaasa taU!' maataa kuxSaanau fxar icaDlaI haotaI. itanaM mhTlaM, 'Aa<aacyaa Aa<aa
caalataa hao DaoLyaasamaaor}na.'
yama inaGaUna gaolaa. tyaacyaa baabataIta yamaI inaraSa JaalaI AaiNa italaa AXarSa: SaaokxakUla kxrNaa%yaa vaataayao{] laagalyaa. ekx idvasaM samajalaM, {<arolaa pa`yaaNa koxlaolao Apsara gaNa dovaaMcyaa hataata saapaDlao ina dovaraja
7 of 13

[Mda` laa manaaorjM anaaKaatar Apa-Na koxlao gaolao. dnau AaiNa idita maataRgaNaaMnaI Aayaa-vM ar hllaa kxrNyaaAaQaI Aayaa-naIca
tyaaMcyaavar Aak`xmaNa koxlao. sava- jananaXama is~ayaa paLvalyaa. paur}YaaMcaI sarsakxT htyaa koxlaI. mhataa%yaa
kxaotaa%yaa is~ayaa jaagacyaa jaagaI taDfxDta rahU idlyaa. yamaI Aatauna ZasaLlaI haotaI. tarIpaNa itanaM AapalaM kxama
saaoDlaM naahI. kuxSaanau maataosahIta AapalaI gaNaagaNaatalaI yaa~aa caalaUca zovalaI AaiNa ekxa XaNaI itacyaa laXaata
AalaM, Aataa ho sava- inarqa-kx Aaho. ekxhI tar}Na s~aI ikMxvaa paur}Ya ekxahI gaNaata {rlaolaa naahI. is~ayaa AayapatnaI Jaalyaa haotyaa. paur}Yapa`Bautvaacyaa kxlpanaonao tar}Na laaoBaavalaolao haotao. yamaInao Asahayya hao{]na hI BaTkMxtaI
qaaMbavalaI. yamaI hrlaI paNa kuxSaanaucaI ija_ AjaUna jaagaI haotaI. taI ekx idvasa yamaIlaa mhNaalaI, 'kxnyakox, Aaho!
AjaUnahI ekx maaga- Aaho. manaUYaI maataRgaNaacaa ekx tarI Qaagaa AapaNa vaacavaU Sakxtaao gaM!'
'Aataa AaNaiKana kxaya {rlaMya Aa[-?' yamaInao {dasapaNao ivacaarlao.
'taU svata: vatsao, tauJaa svata:ca doh, eona taar]Nyaata pairpaUNa- AaiNa jananaXama. taUca maataa hao, baaLo.' taI
mhNaalaI.
'paNa tao kxsaM Sa@ya Aaho? saQyaacyaa pairisqataIta kxaoNataahI paur}Ya malaa ivavaahacaIca AT GaalaolaM. maI tar
tyaacyaa ivar}Qd laZtao Aaho.' taI mhNaalaI. kuxSaanaUnaM saucavalaM, 'paNa yamaI, taU tauJyaa BaavaakxDo - yamaakxDoca jaa.
pa`akRxitakx inasaga-Qamaa-cyaa tao ivar}Qd naahI Aaho naM? AaiNa Aaya- laaokxaMmaQyao Baavaa-baihNaIMcao ivavaah haotacaM
naahIta... kuxNaI saaMgaava yamaI, taulaa tauJyaa janmadatyaa sarNyaU maataosaarKaM eKaadM jauLsM auQda hao{]na jaa[-la.'
yamaIcao DaoLo camakxlao.
{nhaLyaatalyaa tyaa saurKo a Ar}NaaodyaI yama Aapalyaa raojacyaa jaagaI snaanaalaa gaolaa taovha tyaalaa idsalaM,
nadIcyaa paa~aata kuxNaI ekx s~aI AaKaMD paaNyaata bauDnU a {BaI Aaho. italaa AaoLKaUna taao hasyamauKaanao mhNaalaa,
'taU yamao?, Aaja AapalaM naohmaIcaM izkxaNa saaoDnU a [kxDo snaanaasaazI AalaIsa vaaTtaM?'
'naahI, maI snaanaasaazI naahI Aalao ro.' taI {<arlaI. maI kxamaataur hao{]na rtaIk`xIDocyaa [cConao Aalao Aaho.
ho yamaa malaa tauJyaa[takMxca {tkRxYT Apatya do.'
pa`kxR itaQama- jagaNaa%yaa yamaIsaazI yaa kRxtaIta kxahI vaavagaM nasalaM tarI yamaalaa Aataa tao Sa@ya navhtaM. 'ipa`ya
BaiganaI, ekxaca maataocyaa baMQaU-BaiganaIMcaa ha saMbaMQa dovaaMnaa maanya naahI. tyaaMnaI taao AQamya- AaiNa Anauicata zrvalaa
Aaho AaiNa dovaaMcao gauptacar sava- paahtaata.'
yamaI fxNakxarlaI, 'dvo aaMcyaa gaaoYTI kuxNaalaa saaMgataaosa? tao svata: kxaya kxrtaata? pa`jaapataInaMca Kau_
svata:cyaa maulaISaI kxaya koxlaM, ho sagaLM jaga jaaNataM barM!'
'paNa yamaI, maI tasaM kxahI kxrNaar naahI. sarNyaU maataa AaiNa ivavasvaana saUya- +aMcaa ha pau~a satya BaaYaI
Aaho. taao {ccaarlaolaa Sabd kxQaI maaoDNaar naahI.' yamaanao Aivacala Sabd {ccaarlao. itanaM ivanavaNaI kxrta mhTlaM,
'Aapalyaa pa`kRxita Qamaa-pa`maaNao kuxNaI yaa gaaoYTIcaa ivacaar kxrtaM kxa? fx> xekxda malaa tauJaI pa`yo asaI hao{] do ro,
yamaa!'
'naahI yamao. taU [qaUna inaGaUna jaa AaiNa dusa%yaa kxaoNaaSaIhI fx> xivavaahca kxr.' tyaanao kxaorDopaNaanao
bajaavalao. italaa rDU AalaM. 'yamaa, taU maaJaa Baa{] Aahosa ro!... tyaa dovaaMcaa taU kxaoNa laagataaosa? taulaa sagaLM
maaihta Aaho. malaa Anaaqa kxr} nakxaosa! inaraSa kxr} nakxaosa!'
yama d`valaa naahI. 'yamao, Aataa taU [qaUna inaGaUna jaa. sauKaI hao. taulaa maaJaa AaSaIvaa-d Aaho.'
inaraopaacao tao Sabd eokxu na taI jaayalaa vaLlaI. yamaacyaa AaSaIvaa-dacaa italaa kxahI {payaaoga navhtaa. italaa
8 of 13

tasaM pahayalaa nakxao mhNaUna yamaanao maana ifxrvalaI. taI gaolaI Asaola mhNaUna kxahI XaNaanao tyaanaM maana vaLvalaI. taovha
taI nadIkxazI paazmaaorI {BaI haotaI. tyaacyaa kxlpanaopa`maaNao taI ivavas~ahI navhtaI. itacyaa saMpaUNa- SarIralaa
gaurfxTlaolyaa gavataacyaa valkxlaatalao paatao paatao izbakxta haotao. jaNaU yamaI savaa-gM aanao rDta haotaI. tyaalaa samajalaM,
taI kxamaataur hao{]na AalaolaI naahI. Aapalyaa {KaDlyaa gaolaolyaa pa`kRxita Qamaa-caI sanaatana maUL GaT\T Qar}na
zovaNyaacaa itacaa taao AKaorcaa pa`yatna haotaa. itacaa paraBava yamaacaM kxaLIja icar}na gaolaa. sad\gaidta hao{]na taao
mhNaalaa, 'yamao laaDkox, malaa sagaLM samajatayaM, paNa hoo laXaata Gao, kxaL ha {taaralaa laagalaolyaa paaNyaasaarKaa
Asataao. tyaacaM taaoDM taulaa kxaya, malaa kxaya, ikMxvaa kuxNaalaahI kxsaM maagaM ifxrvataa yaoNaar?'
ekxvaar javaL jaa{]na maayaonao tyaanao itacao mastakxx qaaopaTlao. yamaI maaGaarI AalaI.
idvasa pauZo jaata raihlao. yaqaavakxaSa [Mda` cyaa rajyaata saamaIla Jaalaolyaa daXaayaNaI BaUimacaa paihlaa
AiQapataI mhNaUna yamaacaI yaaojanaa JaalaI. taao BaUpa`dSo a Aataa ipataRlaaokx mhNaUna saMbaaoQalaa jaa{] laagalaa. roDyaaMcyaa
gaaDItauna saMcaar kxrNaa%yaa yamaanaoo ekx nyaayainaYzur, KaMbaIr Saasakx mhNaUna [takxa kxahI laaOikxkx imaLvalaa kxI,
yamainayama, yamataatanaa ASaa SabdsaMhita dova BaaYaota r}Z Jaalyaa. navyaanao Aaya- saMskRxtaIta pa`vaoSa koxlaolyaa
maataRgaNaatalyaa paur}YaaMnaIhI Aayaa-nM aI do{] koxlaolyaa dasaI baTkxIMSaI Aapalao saMsaar maaMDnU a ~aOvaiNa-kx Aayaa-SM aojaarI
Aapalao cavaqyaa vaNaa-cao Aasana maaMDlao AaiNa yaugaanauyaugao na ifxTNaaro paapa tyaaMnaI kxr}na zovalao. hlakoxxhlakox svalpa
pa`maaNaata Aaya-hI badlata haotao. ya&aivaQaIta tao sapta maataRkxasaazIhI hvana kxr} laagalao. Aaidtya, dOtya, vaOnataoya
ASaI maataRgaNa vaacakx ibar}do tao sanmaanaanao vaapar} laagalao. pa`akRxta Qamaa-talaI {@qao tao saU@tao samajaUna AanaMdanao gaa{]
laagalao. ASaIca dha, paaca vaYao- gaolaI. svaga-laaokxapaasaUna sahavaa mau@kxama, ha ipataRlaaokx Aataa SaaSvatapaNao sama`aT
[Mda` cyaa svaaQaIna Jaalaa Aaho, yaacaI Kaa~aI paTlaI AaiNa paunha Aaya- Sas~asajja hao{]na diXaNa ivajayaasaazI
inaGaalao. [Mda` caa jayajayakxar kxrta, 'kxR Nvataao ivaSvamaaya-ma\' ha jayaGaaoYa kxrta gaao~aa maagaUna gaao~ao inaGaalaI. paUvaIpaoXaa ikxtaItarI QaYTpauYT hao{]na, samaRQd hao{]na. Aataa tyaaMnaa [qalaI kxaLjaIca navhtaI. saaXaata yamaQama- Aataa
samaqa- Saasakx haotaa.
ekxa saMQyaakxaLI kuxSaanau maataocao paaiqa-va SarIr svahstao BaUmaataocyaa svaaQaIna kxr}na pa`aZO yamaI manauYaI gaNaacyaa
vastaIvar AKaorcyaa paNa-kxu TIta partalaI AaiNa Aayaa-SM aI saMbaMQa na zovataa ekxakxI jagaU laagalaI. daXaayaNaI maataocyaa
AMgaavar mastakx zovaUna inajaU laagalaI. JaaDo naavaacyaa BaUimapau~aaMSaI ihtagaUja kxr} laagalaI. fuxlaafuxlaaMcyaa
rtaIk`xIDota maQyasqaI kxrNaa%yaa BaugM yaaMnaa AaSaIvaa-d do{] laagalaI. hrNa, saSaaMcyaa ApatyaaMnaa jaaojavaU laagalaI.
kxaLacyaa pa`Baavaanao manauYaI yamaI SaaMta haota gaolaI, du:Ka, kxYT ivasarlaI. paNa itanao Aayaa-nM aa maa~a kxQaIhI Xamaa koxlaI
naahI. dova saMskRxtaI ivaYayaI WoYa Baavanaa taI kxQaIhI ivasarlaI naahI. ASaI ikxtaI vaYao- sarlaI AsataIla?... taIsa,
caaLIsa, pannaasa? kxaoNa jaaNao? paNa ekxa kxaita-kxata Sau@la paXaatalyaa iWtaIyaocaa cand` var AakxaSaata caZlaa
AaiNa manauYaI maataRgaNaatalyaa ekuxlatyaa ekx Garasamaaor roDo jaupM alaolaI ekx gaaDI KaDKaDta qaaMbalaI.
KaaparI idvaa hataata Gao{]na yamaInao cakxIta hao{]na paNa-kxu TIcao kxvaaD {GaDlao. saovakxaMcyaa madtaInao
mhataara AajaarI yama gaaDItaUna {tarta haotaa. XaNaBar itacyaa mastakxata ekx kxL {zlaI. paNa svata:laa saavarta
taI mhNaalaI, 'manauYaI maataocyaa yaa AKaorcyaa jaINa- drvaajaata ipataRlaaokxacyaa yaa mahana AiQapataIcao svaagata Asaao.'
'naahI BaiganaI, ha ipataRlaaokxacaa AiQapataI navho', yama vyaakuxLpaNao mhNaalaa. 'ekx vaaT caukxlaolaa maulagaa
Aapalyaa Aa[-cyaa GarI Aasara maagaayalaa Aalaolaa Aaho. malaa tauJaa AaQaar doNaar naahIsa yamaI?'
yamaInao pauZo yao{]na tyaacaa hata hataata Gaotalaa. tyaacao savaa-gM a paaoLta haotao. Aapalyaa vaRQd baihNaIcyaa
9 of 13

KaaMVavar Baar Gaalata taao saovakxManaa mhNaalaa, 'gaaDI parta nyaa AaiNa taumacaa naivana AiQapataI kRxM qapau~a yama, tyaalaa
maaJaa inaraopa saaMgaa, ha manauYya yama Aataa [qaUna kxQaIhI parta yaoNaar naahI.'
yamaInao tyaalaa Qar}na paNa-kxu TIta AaNalaM. iBaMtaIcyaa AaQaaranao dBaa-sanaavar basavalaM. ina:Svaasa TakUxna taao
mhNaalaa, 'BaiganaI, maaJaM Baagya mhNaUna AajahI maaJyaa maataocaa drvaajaa taU {GaDa zovalaasa. paNa {VacaM kxaya?'
'yaoNaa%yaa {VaMnaa ASaa drvaajaacaI garjaca naahI, yamaa.' taI {<arlaI. taUca mhNaalaa haotaasa kxaLacaM taaoDM
kxQaI maagao ifxrvataa yaota naahI... paNa yamaa taU tarI maaGaarI kxa ifxrlaasa?'
'yamaI, svaamaItva-maalakxI naavaacyaa svaaqaa-nao laDbaDlaolyaa Ba`amakx Asatyaavar maI AaMQaLI Ea`Qda zovalaI.
samaajaacaM inayamana hI kxlpanaa malaa AavaDlaI. paNa ho jaIvanacak`x jyaa vaOiSvakx inayamaavar caalatao, taoca Pta tatvaAMitama satya samajaayalaa malaa saaXaata AnauBavaca Gyaavaa laagalaa. sagaLMca hataataUna inasaTUna gaolyaavar malaa
kxLlayaM, AhMkxar, [-Yaa-, AsaUyaa, Asatya, narsaMhar, +a sava-ca maanavaI dugauN- aaMcaa {gama svaaimatvaacyaa AakxaMXaotauna
Jaalaaya. BaiganaI, sagaLyaa maanaisakx du:KaacaM janmasqaana hoca tar Aaho.
yamaI eokxta raihlaI. ekx ina:Svaasa saaoDnU a taao pauZo mhNaalaa, 'Aayaa-cM yaa yaa saamaaijakx {tarMDIta sagaLo
dasaca Aahota, svaamaI kuxNaIca naahI. AgadI hla@yaatalyaa hla@yaa dasaapaasaUna tao tyaa sama`aT [Mda` paya-tM a sagaLo
dasaca Aahota... kxSaacao tarI, kuxNaacao tarI. jaovha AapaNa kxSaacao tarI QanaI haotaao, tyaaca XaNaI AapaNahI ekx vastau
Jaalaao Asataao, AapalyaahUna maaozyaa Qanyaacyaa maalakxIcaI.'
'AaiNa yamaa, taumhI tar s~aIcyaa jananaSa>xIcao maalakx vhayacaI mahtvaakxaMXaa paUNa- koxlaIta.' yamaI Aavaogaanao
mhNaalaI. '[takxI maUKa-, svaaqaI- AaiNa kxalpainakx gaaoYT jagaata kxaoNataIca nasaola. +a natad`YT Aayaa-mM aQyao KarMKaurM
dasya kuxNaacaM Asaola tar tao saRjanaSaIla s~aIcaM. maga taI [Mda` NaI Asaao kxI saaQaI dasaI. taI kxQaIhI, kxSaacaIhI
maalakxINa nasatao.'
'maI yaa jagaatalyaa saMpaUNa- Aa[-paNaacaa fxar maaoza gaunhogaar Aaho, yamaI! Xamaa imaLavaI AsaM maaJaM paapa naahI...
tarI paNa Aaja maI tauJyaa paayaavar mastakx zovataao, BaiganaI!' yama vyaakuxLlaa.
paaya Qar} paahaNaa%yaa yamaacao mastakx itanaM vaatsalyaanaM maaMDIvar GaotalaM AaiNa tyaacyaa sava- AMgaavar hata
ifxrvata taI mhNaalaI, 'ivasaavaa Gao, baMQaU. taU fxar qakxlaa Aahosa.'
'KaryaM yamaI, fxar iSaNalaaoya maI. kxdaicata hI maaJyaa AayauYyaatalaI AKaorcaI ra~a Asaola... Aaja maI
maaJyaa sarNyaUmaataocyaa darata daona gaaoYTI maagaayalaa Aalaao Aaho. malaa taU ivanmauKa jaa{] do{] nakxaosa gaM!'
'saaMga... saaMga yamaa. maI tauJyaasaazI kxaya kxr}? taao {<arlaa dInavaaNaa, ADKaLtyaa SabdaMta, 'maaJyaa
maRtyaUnaMtar maaJyaa yaa jaINa- kxayaolaa taU svata:cyaa hataanao BaUmaataocyaa kuxSaIta inajava.'
yamaI tyaacaM mastakx qaaopaTta raihlaI. kxahI XaNaanaMtar taao mhNaalaa, 'taulaa lahanapaNacaM AazvataM? taovha
tar}Na Jaalaolaa Baa{] paihlyaaMdaca ekxa maulaIlaa ranaata rtaIk`xIDosaazI Gao{]na jaayacaa tyaa idvaSaI saMQyaakxaLI
tyaacyaa baihNaI hataata maataIcao idvao Gao{]na kxaOtaukxanao tyaalaa AaovaaLta Asata.'
'haoya ro baMQaU. ikxtaI saudM r Asaayacao tao XaNa! yamaI {d\gaarlaI. 'BaUmaataocyaa AMgaNaata jaIvanaacaa naivana pa`kxaSa
AaNaNaaro tao Baa{], tyaa idvaSaI cand` saUya-ca Asaayacao. tyaaMcyaa tyaa taojaacao svaagata AamhI taojaanaoca kxrayacaao.'
'hao ga BaiganaI. paNa maI kxQaIhI kxaoNatyaahI s~aISaI rtaIk`xIDa koxlaI naahI, kxr} Sakxlaao naahI. Aayaa-cM aI
ivavaah kxlpanaa maI maanya koxlaI haotaI parMtau maaJyaa taLata kuxzotarI Kaaolavar maUL Qar}na basalaolaa Aapalaa pa`kRxita
Qama- malaa eKaadISaI ivavaah kxr}na itacaa maalakx vhavaM, [takxa maaoza s~aItvaacaa Apamaana kr} dota navhtaa...Asaao.
10 of 13

Aaja tyaacaM du:KahI naahI. paNa ekx haOsa raihlaI Aaho.'


'kxaoNataI ro vatsaa?' itanaM ivacaarlaM.
'taU paaorkxT mhNaSaIla. paNa BaiganaI, malaa tauJyaakxDUna AaovaaLUna GyaayacaM Aaho ekxda. kxdaicata
marNaanaMtar tyaaca pa`kxaSaacaM baaoT pakxDUna maI jaIvanaakxDo parta yao[n- a.'
vaRQd yamaI BaaravaUna {zlaI. yamaalaa itanao Tokxu na basaayalaa madta koxlaI. maataIcaa iTLa itanao tyaacyaa
kxpaaLalaa laavalaa. ranaQaanyaacyaa AXataa mastakxI vaaihlyaa AaiNa taOladIpa hataata Gao{]na itanaM tyaalaa AaSaIvaa-d
dota AaovaaLlaM.
tyaaca pahaTo manauYya yamaacao dohavasaana Jaalao. itanao svahstao tyaacaa doh nadIkxazI daXaayaNaI BaUimacyaa
kuxSaIta inajavalaa AaiNa AakxaSaacyaa idSaonao itanao pa`aqa-naosaazI Aapalao daonhI hata pasarlao. samaaor SaokxDao laaokxaMcaa
samaudaya ina:Sabd haotaa. tyaa kxDvyaa ekxakxI vaRQdoba_la pa`tyaokxacyaa manaata Ea`Qda haotaI. itacaI matao ivaraoQaI
AsaunahI kuxNaI itacaa inaradr kxrta navhtao. yamaI mhNaalaI, 'ho maRta paur}Yaa yamaa, saaoma, GaRta AaiNa maQa yaaMcao vaOpaulya
Asalaolyaa navyaa jaIvanaakxDo taU jaa. ho yamaa, jyaa satyaalaa Aapalyaa paUva-jaaMnaI spaSa- koxlaa, jyaa vaOiSvakx inayamaaMcao,
PtaaMcao paalana koxlao, jao Pta saUyaa-caohI paalana kxrtao, tyaa vaOiSvakx satyaakxDo taU jaa.
itacaI pa`aqa-naa saMpalyaavar ipataRlaaokxaMcaa navaa AiQapataI kRxM qapau~a yamaanao Aapalyaa Aatyaacyaa Saaokxakuxla
qarqartyaa kxayaolaa Aapalyaa baahUcM aa AaQaar idlaa ina paNa-kxu TIcyaa idSaonao parta Aalao.
...Aaja idvasaBar BaUtakxaLacaI jaMgalao tauDvaUna qakxlaolaI yamaI AstamaanaI paNa-kxu TI baahor JaaDacyaa paaravar
ivasaavalaI haotaI. Aakxsmaata KaUpa dur}na caalata Aalaolaa ekx saazI sa<arIcaa maaNaUsa Aapalyaa hDkuxLyaa
kux~yaabaraobar itacyaa samaaor yao{]na ivacaar} laagalaa,
'maatao AajacaI ra~a AapalyaakxDo Aitaqaoya imaLU Sakoxla kxaya? maI Ar]NaaodyaI pauZo inaGaona.'
saoivakxa paaya QauNyaasaazI paaNyaacaa kuMxBa Gao{]na Aalyaa. tyaacao kux~ao lapa\lapa\ paaNaI pyaayalao. yamaInao
ivacaarlao, 'ho baMQau, taU kuxzuna Aalaasa?'
'maI maRtyaulaaokxatauna Aalaao. svaga-raohNa kxrNyaasaazI caalalaaoya. malaa vaaTtaM, +aca BaUpa`dSo aaca naava
ipataRlaaokx AsaavaM'
'haoya baMQau. tao Aaya- laaok xyaaca BaUimalaa ipataRlaaokx mhNataata. paNa ha maRtyaulaaokx mhNajao kxaya? kuxzM Aaho
taao pa`dSo a?'
ipataRlaaokx ijaMkxU na Gaotalyaavar Aaya- laaokx diXaNaolaa kuxBaa nadIcyaa Kaao%yaata gaolao. kxaoNaI paUvaol- aa, kxaoNaI
paiScamaolaa. itaqaM tyaaMnaI [takxa parak`xma koxlaa kxI, taI saMpaUNa- BaUima pa`to aanao JaakUxna gaolaI. tyaa parak`xmaacaI AazvaNa
mhNaUna dovagaNaaMnaI tyaa BaUimacaM naava zovalaM maRtyaulaaokx.'
yamaI ivaYaNNa JaalaI. itana ivacaarlaM, 'paNa taU kxaoNa Aahosa? tauJa naava kxaya?'
'maI itaqalaaca ekx ya&akxtaa- rajaa Aaho, maharajaa eola... Aataa pau~aavar rajyaBaar saaopavaUna maI sava-saMga
pairtyaaga koxlaayaM AaiNa svagaa-raohNa kxrNyaasaazI inaGaalaao.' tyaanaM {<ar idlaM.
'paNa taU svata:laa eola mhNavataaosa. taU manauYaI [laocaa pau~a tar naahIsa?' itanaM ivacaarlaM.
'haoya maatao. maI taaoca Aaho.' taao mhNaalaa. yamaInao tyaalaa AaoLKaUna ivacaarlaM, 'maga taU kRxM qapau~a yamaakxDo kxa
jaata naahIsa? taaohI manauYya Aaho. tauJyaa maamaacaa maulagaa.'
'naahI BagavataI. yamaacao mauKa AamacyaasaarKyaa pauNyavaMtaaMnaI baGaayacao nasatao. yamaakxDo fx> xpaapaI laaokx
11 of 13

jaataata.' taao {<arlaa.


itanaM fx> xinaSvaasa Takxlaa. saoivakxa tyaalaa Gao{]na baajaucyaa dusa%yaa paNa-kxu TIta gaolyaa. hLUhLu
saMiQapa`kxaSa gaDd Jaalaa. GanadaT AMQaar paDlaa AaiNa ekxa pa`acaIna jaIvana parMparocaa taao yamaI naavaacaa jaINaparaBaUta AvaSaoYa kxaLaoKaacyaa samauda` ta taLaSaI bauDnU a gaolaa.....
lao i Kako x cao manaao g ata
-Pgvaodatalyaa dSama maMDlaatalao dSama saU@ta 'yama-yamaI saMvaad' jaoMvha vaacanaata Aalao taoMvha tyaa saU@taanao manaata {Byaa koxlaolyaa
pa`SnaaMcaI {<aro SaaoQataa SaaoQataa 'yaugaaMtar' hyaa kxqaocaa janma Jaalaa. dSama maMDlaatalaI barIcaSaI saU@tao BaaiYakx AaMtar pa`maaNaamauLo Aita
pa`acaIna maanalaI jaataata. tyaapaOkxIca ho ekx saU@ta Aaho. ekx baihNa AitaSaya kxar]Nyaanao paNa ina:saMkxaocapaNao svata:cyaa saKKyaa AaiNa
jauLyaa BaavaakxDo rtaIdana maagatao, hI gaaoYT Aayaa-Mcaa ihMdusqaanaamaQyao pa`vaoSa JaalyaanaMtar GaDNao Sa@yaca navhtao. kxarNa taaopaya-Mta
s~aIpaur}Ya naatyaasaMbaMQaIMcao saamaaijakx va Qaaima-kx saMkoxta dRZmaUla Jaalao haotao. mhNaUnaca yaa saU@taacaI rcanaa, gaaopaalakx, ivaijaigaYau AayamhNajaoca dova Aapalyaa {<arokxDIla maUlasqaanaakxDUna diXaNaokxDo yaota Asataanaacyaa Aitapa`acaIna kxalaKaMData JaalaI AsaavaI.
hyaa saU@taatalyaa yamaI naavaacyaa baihNaIsamaaor ASaI kxaoNataI pairisqataI {BaI raihlaI Asaola kxI itanao svata:cyaaca BaavaakxDo
laacaar hao{]na Apatyapa`aptaIcaI yaacanaa kxravaI? AaiNa tyaa Baavaanao italaa Aayaa-Mcyaa mhNajao dovaaMcyaa naIitama<aocao QaDo Vavaota? hyaa
pa`Snaacaa ivacaar kxrta Asataanaa malaa manausmaRita AaiNa mahaBaarta hyaata Aalaolyaa 'gaaoQama-' yaa Sabdacao smarNa Jaalao AaiNa saU@taata
ipataRpa`Qaana samaajarcanaocyaa ivakxasaamaQalaa ekx mahtvaacaa pa`acaIna Tppaa malaa {lagaDtaao Aaho, AsaM vaaTlaM. 'gaaoQama-' mhNajao narmaadI
naatyaasaMbaMQaIcaa paSauQama-. paSaUMmaQyao yaa jaOivakx saMbaMQaata kxaoNataIca baMQanao Asata naahIta. manauYya ha hI maULata ekx paSau-pa`aNaIca Aaho.
Saas~a&a tyaacaI gaNanaa 'epa' yaa pa`aNaIvagaa-ta kxrtaata. [itahasapaUva- Aaidmaanava naOsaiga-kx pa`orNaaMSaI [maanadar rahUna gaaoQamaa-caoca paalana
kxrIta Asaola. hyaa gaaoQamaa-caaca ATL pairNaama mhNajao maataRsa<aakx kuxTuMbavyavasqaa. hyaa maULcyaa pa`akRxitakx, inaramaya pa`orNaaMvar inataaMta
Ea`Qda zovaNaarI AaiNa Aayaa-Mcyaa kRxi~ama ivavaah saMsqaa AaiNa itacyaa AnauYaMgaanao yaoNaara ekxa maaNasaacaa dusa%yaa svataM~a maaNasaavar
laadlaa jaaNaara maalakxI h@kx, hyaaMcyaa ivar]Qd {BaI zakxlaolaI paNa paraBaUta JaalaolaI maataRpa`Qaana samaajaacaI pa`itainaQaI mhNaUna 'vaOvasvata
yamaI' hI vyai@taroKaa hyaa saMvaad saU@taanao maaJyaa DaoLyaasamaaor {BaI koxlaI.
vaOvasvata yama AaiNa yamaI, hI jauLI BaavaMDo tyaa vaodkxaLapaasaUna pauraNakxqaaMmaQaUna Aapalyaapaya-Mta yao{]na paaocalaIta. 'ivavasvata'
mhNajao saUya- AaiNa 'vaOvasvata' mhNajao saUya-pau~a. ha SabdhI ivacaar kxrayalaa laavaNaara Aaho. kxarNa saUya- ha saMpaUNa- saRYTIcaaca ipataa
Asataao. 'yama' ha vaOidkx kxaLapaasaUna ipataRlaaokxacaa-yamalaaokxacaa AiQapataI maanalaa jaataao. pauYkxLSaa paaOraiNakx kxqaa AaiNa dMtakxqaa
hyaaMcyaamaQaUna taao Aapalyaalaa BaoTta Asataao. tyaacaI baihNa vaOvasvata yamaI Pgvaodatalyaa 'maRtagaita saU@ta' (Pgvaod 10-154) hyaacaIhI
PiYakxa mhNajao kxvaiya~aI Aaho. tyaahI saU@taacaa {llaoKa hyaa kxqaota koxlaa Aaho. saQyaasauQda maRtaaMcyaa Ea`aQdivaQaIta mhTlyaa jaaNaa%yaa
maM~aata pauraoihta ho saU@ta mhNataata. yama-yamaI yaaMcao Baa{] baihNa mhNaUna ekxmaokxaMvar inaritaSaya pa`oma haotao. tyaa pa`omaacaI smaRita mhNaUna
yamaiWtaIyaa-Baa{]baIja ha saNa idvaaLIta AapaNa saajara kxrtaao. yama tyaa idvaSaI Aapalyaa baihNaIcyaa GarI jaataao hyaa laaOikxkx Ea`Qdocaa
{payaaoga hyaa kxqaota kxr}na Gaotalaa Aaho.
saMvaad saU@taacyaa itasa%yaa Pcaota 'pa`jaapaita' hyaa vaOidkx dovataocaa {llaoKa yamaInao koxlaa Aaho. ha vaOidkx pa`jaapaita mhNajaoca
pauraNaaMmaQyao saRiYTkxtaa- ba`mhdova mhNaUna pa`isaQd Asalaolaa dova. hyaa ba`mhdovaacyaa saMdBaa-ta ekUxNaca Aayaa-Mcyaa naOitakx kxlpanaaMnaa jabarjasta
Qa@kxa doNaarI kxqaa pauraMNaMamaQyaosauQda AalaI Aaho. hyaa ba`mhdovaasa sarsvataI naavaacaI ekx kuxmaarI kxnyaa haotaI. ba`mhdova itacyaavarca
BaaLlaa AaiNa laMpaTpaNao itacaa paazlaaga kxr} laagalaa. yamaInao pa`jaapataIcyaa yaaca dulaaO-ikxkxacaa pa`stauta Pcaota {llaoKa koxlaa Aaho.
hyaa kxqaovar}na ekx AsaM laXaata yaotaM, paarMpaairkx saaihtyaanao maUL naOsaiga-kx gaaoQamaa-cyaa Aita-pa`acaIna smaRita jatana kxr}na zovataanaahI
kxaoNataIca Jaakxpaakx ikMxvaaxkxsaUr koxlaI naahI.

12 of 13

ipa`ya vaacakx,
marazItaIla djao-dar saaihtya Aapalyaapaya-Mta paaohaocavaayacaa Aamacaa ha pa`yatna Aaho. Aapalaa AiBapa`aya AamhaMsa
(marathikatha@gmail.com) va laoiKakoxsa jar]r kxLvaavaa.
laoiKakoxcaa pa<aa
ivajayaa dIiXata
6, Ba@takuxTIr, saakxaorI,
taa. kxaopargaava, ija. Ahmadnagar
PIN 423107

Copyright

sava- h@kx laoiKakoxkxDo svaaQaIna. yaa kxqaocaI soft copy AapaNa vaapar] Sakxtaa. parMtau Anya {payaaogaasaazI laoiKakoxcaI parvaanagaI
AavaSyakx Aaho.
Document no m0300130003

13 of 13

You might also like