You are on page 1of 11

r Yogamnk Stotram

r Yogamnk Stotram
Copyright: None. You may freely use this work.
Sage Agastya is the author of this famous stotra. This text was transliterated,
proof read and typeset by Ravi Mayavaram. For corrections and comments,
contact help@ambaa.org.

www.ambaa.org

Page 2

r Yogamnk Stotram



|

|| ||

|

|| ||

|

|| ||

|

|| ||

|| ||

www.ambaa.org

Page 3

r Yogamnk Stotram


|

|| ||


|

|| ||

|

|| ||

|

|| ||

|

|| ||

|

|| ||

www.ambaa.org

Page 4

r Yogamnk Stotram



|| ||

|
|| ||
|

|| ||


|

|| ||

^ |
-
|| ||
||
||

www.ambaa.org

Page 5

r Yogamnk Stotram

r Yogamnk Stotram
ivnanda pya ratnkarasth
ivabrahmavivmarepi vandym |
ivadhynalagn ivajnamrti
ivkhy att bhaje pya blm || 1||
ivdi sphuratpaca majdhrh
dhanurba pkuodbhsi hastm |
navinrkavar navinedu c
parabrahmapatn bhaje pya blam || 2||
kirigadodbhsi mgalyastra
sphuranmekhal hr taga bhm |
paramantrak pya sihsanasth
parandhma rp bhaje pya blm || 3||
lalmcita snighda bledu bhg
lasannrajotphulla kalhra samsthm |
lalaknardhga lagnojjvalg
parandhma rp bhaje pyablm || 4||
trikhatma vidy tribindusvarp
trikoe lasant trilokvanamrm |
tribjdhirh trimrtytmavidy
parabrahma patn bhaje pya blm. h || 5||
sadbindu madhyollasadvei ramy
samuttuga vakoja bhrvanamram |
kvanannpurobheda lkrasrdra
sphurat pda padm bhaje pyablm || 6 ||
yamdyaa yogga rpamarp
akrat kakranta varmavaram |
www.ambaa.org

Page 6

r Yogamnk Stotram
akha anany acinty alaky
ameytmavidy bhaje pya blam || 7 ||
sudhsgranta maidvipa madhye
lasat kalpa vkojjvaldbinducakre |
mahyogaphe ivkaramace
sadsanniaa bhaje pyablam || 8 ||
suumnntaradhre sahasrrapadme
ravndvagni sayukta cicckramadhye |
sudhmaalasthe sunirvaphe
sad sacarant bhaje pya blam || 9 ||
aante navnte lasad dvdante
mahbindumadhye sundantarle |
ivkhye kaltta niabda dee
sad sacarant bhaje pdya blm || 10 ||
caturmrga madhye sakontarage
kharandhre sudhkra kpntarle |
nirlamba padme kal oante
sad sacarant bhaje pya blam || 11 ||
puadvanda nirmukta vyupralnaprakantarle dhruvopetaramye
mahoante manonadee
sad sacarant bhaje pya blam || 12 ||
catu patra madhye sukoatraynte
trimrtydhivse trimrgtarle |
sahasrra padmacit cit prakapravhapraln bhaje pya blm || 13 ||
lasad dvdantendu pyuadhravt mrtimnandamagnantaragam |
par tristan t catukamadhye
parandhamarp bhaje pya blam || 14 ||

www.ambaa.org

Page 7

r Yogamnk Stotram
sahasrrapadme suumnnta mrge
sphuraccandra pyua dhra pibantm |
sad srvant sudhmuktimamb
parajyotirp bhaje pya blam || 15 ||
namaste
namaste
namaste
namaste

sad pya rjendrakanye


sad sundaren^ka vse |
namaste sumnki-dev
नमस्ते पुनस्ते नमोऽस्तु ॥ 16 ॥

|| iti r agastyakta r yogamnk stotram sapram ||

www.ambaa.org

Page 8

r Yogamnk Stotram
Itrans Text
श्री योगमीनाक्षी स्तोत्रम्
शिवानन्द पीयूष रत्नाकरस्थां
शिवब्रह्मविष्ण्वामरेशापि वन्द्याम् ।
शिवध्यानलग्नां शिवज्ञानमूर्तिं
शिवाख्यां अतीतां भजे पाण्ड्य बालाम् ॥ 1॥
शिवादि स्फुरत्पञ्च मञ्जाधीरूढां
धनुर्बाण पाशाङ्कुशोद्भासि हस्ताम् ।
नविनार्कवर्णां नविनेंदु चूडां
परब्रह्मपत्नीं भजे पाण्ड्य बालम् ॥ 2॥
किरिटाङ्गदोद्भासि मांगल्यसूत्रं
स्फुरन्मेखला हारा ताटङ्ग भूषाम् ।
परमन्त्रकां पाण्ड्य सिंहासनस्थां
परन्धाम रूपां भजे पाण्ड्य बालाम् ॥ 3॥
ललामांचित स्निघ्द बालेंदु भागां
लसन्नीरजोत्फुल्ल कल्हार सम्स्थाम् ।
ललाटक्ष्नर्धाङ्ग लग्नोज्ज्वलाङ्गीं
परन्धाम रूपां भजे पाण्ड्यबालाम् ॥ 4॥
त्रिखण्डात्म विद्यां त्रिबिन्दुस्वरूपां
त्रिकोणे लसन्तीं त्रिलोकावनम्राम् ।
त्रिबीजाधिरूढां त्रिमूर्त्यात्मविद्यां
परब्रह्म पत्नीं भजे पाण्ड्य बालाम्. h ॥ 5॥
सदाबिन्दु मध्योल्लसद्वेणि रम्यां
समुत्तुङ्ग वक्षोज भारावनम्रम् ।
क्वनन्नूपुरोभेद लाक्षारसार्द्र
स्फुरत् पाद पद्मां भजे पाण्ड्यबालाम् ॥ 6 ॥
यमाद्यष्ट योगाङ्ग रूपमरूपां
www.ambaa.org

Page 9

r Yogamnk Stotram
अकारत् क्षकारन्त वर्णामवर्णम् ।
अखण्डां अनन्यां अचिन्त्यां अलक्ष्यां
अमेयात्मविद्यां भजे पाण्ड्य बालम् ॥ 7 ॥
सुधासागारन्त मणिद्विप मध्ये
लसत् कल्प वृक्षोज्ज्वळ्बिन्दुचक्रे ।
महायोगपीठे शिवाकरमञ्चे
सदासन्निषण्णं भजे पाण्ड्यबालम् ॥ 8 ॥
सुषुम्नान्तरंध्रे सहस्रारपद्मे
रवीन्द्वग्नि संयुक्त चिच्च्क्रमध्ये ।
सुधामण्डलस्थे सुनिर्वाणपीठे
सदा संचरन्तीं भजे पाण्ड्य बालम् ॥ 9 ॥
शडन्ते नवान्ते लसद् द्वादशान्ते
mahaabindumadhye sunaadantaraale |
shivaakhye kalaatiita nishshabda deshe
सदा संचरन्तीं भजे पाण्द्य बालाम् ॥ 10 ॥
चतुर्मार्ग मध्ये सकोणान्तरंगे
खरन्ध्रे सुधाकार कूपान्तराले ।
निरालम्ब पद्मे कला षोडशान्ते
सदा संचरन्तीं भजे पाण्ड्य बालम् ॥ 11 ॥
पुटद्वन्द निर्मुक्त वायुप्रलीनप्रकाशन्तराले ध्रुवोपेतरम्ये
महाशोडशान्ते मनोनाशदेशे
सदा संचरन्तीं भजे पाण्ड्य बालम् ॥ 12 ॥
चतुः पत्र मध्ये सुकोणत्रयान्ते
त्रिमूर्त्याधिवासे त्रिमार्गांतराले ।
सहस्रार पद्मचितां चित् प्रकाशप्रवाहप्रलीनां भजे पाण्ड्य बालाम् ॥ 13 ॥
लसद् द्वादशान्तेन्दु पीयुशधारवृतां मूर्तिमानन्दमग्नन्तरंगम् ।
परां त्रिस्तनीं तां चतुश्कूटमध्ये
परन्धमरूपां भजे पाण्ड्य बालम् ॥ 14 ॥
www.ambaa.org

Page 10

r Yogamnk Stotram
sahasraarapadme sushhumnaanta maarge
स्फुरच्चन्द्र पीयुश धारं पिबन्तीम् ।
सदा स्रावन्तीं सुधामुक्तिमम्बां
परञ्ज्योतिरूपां भजे पाण्ड्य बालम् ॥ 15 ॥
namaste
namaste
namaste
namaste

सदा पाण्ड्य राजेन्द्रकन्ये


सदा sundareshaan^ka वासे |
नमस्ते सुमीनाक्षि-देवी
नमस्ते पुनस्ते नमोऽस्तु ॥ 16 ॥

|| इति श्री अगस्त्यकृत श्री योगमीनाक्षी


स्तोत्रम् संपूर्णम् ॥

www.ambaa.org

Page 11

You might also like