You are on page 1of 15

sap-ivaSvaacaI AaoLKsap-jagat

pRqvaIvar inamaa-Na Jaalaolyaa savaa-t p`acaIna


sajaIva p`jaatIMpOkI saap ho ek Aahot. pyaavarNaaSaI jauLvaUna GaoNyaacyaa %yaaMcyaa
jaIvanapwtImauLo %yaaMcao Aist%va AajahI iTkUna
Aaho. AaScaya-kark baaba mhNajao Qa`uvaIya p`doSa
vagaLta pRqvaIcyaa pazIvar to sava-~ AaZLtat.
jagaBarat saapaMcyaa saumaaro 3000 hUna AiQak
p`jaatI Aahot. Baartat 275 hUnahI AiQak p`karcao saap
AaZLtat. %yaatIla 52 p`jaatI ivaYaarI sadrat maaoDtat.
javaLjavaL 0 p`jaatI yaa samaud`sapa-Mcyaa AsaUna
ivaYaarI
Aahot.
Aqaa-tca
AaplyaasaazI
samaaQaanakark baaba mhNajao Aaplyaa pirsaratIla
farca qaaoDo saap ho ivaYaarI Asatat. (a ivaYaarI
saaMpapOkI naaga, maNyaar, GaaoNasa va fursao
yaaMnaa
baDo
caar
mhNaUna
saMbaaoQaNyaatAaoLKNyaat yaoto. saap ho SaIt
r@tacao
p`aNaI
vaatavarNaat
haoNaayaa
badlaap`maaNao saapaMcyaa SarIracao tapmaana
badlato AsaUna to AitSaya qaMD ikMvaa ]YNa
hvaamaana sahna k$ Sakt naahIt. 8 saoilsaAsa to 45
saoilsaAsa ho tapmaana %yaaMnaa jagaNyaasa
AnaukUla Asato. Kallaolao Anna ho SarIracao
tapmaana iTkvaNyaasaazI vaaprlao jaat naahI
%yaamauLo saap AnnaaiSavaaya Anaok idvasa jagaU
Saktat.sap]VanaatIla
kolaolyaa
AByaasaat
AjagaraMnaa daona vaYaa-hUnahI AiQak kaL
Annaaivanaa ijavaMt Asalyaacao pahNyaat Aalao
Aaho. Krotr saap AlpsaMtuYTca Asatat. %yaaMnaa
AavaSyak Asaola tovhaca to Anna Gaotat. prMtu
SarIracaa 70% Baaga ha paNyaanao banalaolaa
1

Asalyaa karNaanao paNaI ho %yaaMcyaasaazI


AavaSyak Asato. paNaI ]plabQa nasatanaa saap
BaxyaatIla SarIr rsaaMcaa ]pyaaoga paNyaacaI garja
BaagaivaNyaasaazI krtat.
saapaMcyaa pirsaraSaI Anau$p Asalaolyaa
rMga$pamauLo inasagaa-t maubalak p`maaNaat saap
AsatanaahI %yaaMcao AapNaasa sahsaa dSa-na haot
naahI. saapaMcyaa SarIravar Asalaolyaa
KvalyaaMmauLo %yaaMcaI %vacaa kaorDI rahto.
Gaamaacyaa ga`MqaI nasalyaanao SarIratIla Taka}
pdaqa- katIcyaa baa( %vacaocao AavarNa sva$pat
baahor Taklao jaatat. sau$vaatIcao kat TakNyaacao
p`maaNa ho AiQak Asato. %yaanaMtr p`%yaok ADIca
to tIna maihnyaaMnaI saap kat Taktao. kat Taklyaavar
saap tojasvaI va trtrIt
idsatao. KvalyaaMmauLo AitnaIla va [naroD
ikrNaaMpasaUna %yaaMcao saMrxaNa haoto. tsaoca
eka izkaNaahUna dusayaa izkaNaI sarpTt jaata yaoto.
maa~ KvalyaaMABaavaI samaud`saapaMnaa
jaimanaIvar sarpTta yaot naahI.
svasaMrxaNaasaazI saap Anaok pwtI vaaprtat. jasao
Sa@yatao kaoNaacyaahI najarosa svatlaa pDU na
doNao Sa~USaI saamanaa Jaalyaasa pLUna jaaNao
ikMvaa lapNao. AMgaavar baotlao Asata jaaorjaaoranao
satt fu%kar saaoDNao maana ]Mca k$na fNaa kaZNao
maana capTI krNao Aqavaa SarIr fugavaNao SarIracao
vaoTaoLo k$na inaScaoYT pDUna rahNao SaopTI
vaLvaLivaNao AaiNa kaoNaI pkDlaoca Asata ivaYza
TakNao duga-MQaI saaoDNao AaokNao [. AgadIca
naa[-laaja Asaola tr saap hllaa krtat AMgaavar

yaotat va dMSa krtat. yaa maagao kuzlaahI pUvainayaaoijat Dava ikMvaa saUDacaI Baavanaa nasato.
sava- saapaMmaQyao DaoLo ijaBa %vacaa dat
SaopTI ho Avayava Asatat. Ajagar AaiNa caapDa
yaaMsaar#yaa saapaMmaQyao
]Ymaaga`ahktapmaana saMvaodnaxama baarIk
KD\Do DaoLo va naakpuDyaa yaaMcyaamaQyao
Asatat. saapaMnaa baa(kNa- nasatat %yaamauLo
Aavaajaaca &ana hvaotIla QvanaIlahrIMmauLo haot
naahI prMtu jaimanaImaaf-t kMpnaanao haoto. saap
daonhI DaoLyaaMnaI daona vaogavaogaLI dRSyao
pahU Saktao. JaaDavar vaastvya krNaayaa
saapaMcaI dRYTI [tr saapaMpoxaa caaMgalaI Asato.
bahutaMSa idnacar vaR%tIcyaa saapaMcyaa
DaoLyaaMcaI baahulaI gaaola va maaozI Asato tr
inaSaacar saapaMcyaa DaoLyaaMcaI baahulaI ]BaI
Asato.saapaMcyaa DaoLyaaMvar pardSa-k AavarNa
Asato prMtu maaNasaaMp`maaNao papNyaa nasatat.
saap Kup jalad Asatat ha sava-saaQaarNa gaOrsamaja
Aaho. vaastvat %yaaMcaa vaoga Admaasao 7 ikmaI
p`it tasaacyaa Aasapasa Asatao savaa-t jalad
halacaala krNaara AaikotIla ivaYaarI bla^k maambaa
ha saap sauwa 12 to 15 ikmaI p`it tasa yaa
vaogaanaoca halacaala krtao.
saapacaI jaIBa laaMba AsaUna TaokajavaL
duBaMgalaolaI Asato. Baxya SaaoQatanaa saap jaIBa
saarKI Aat baahor krt Asatao.saapacao daonhI jabaDo
baMd AsatanaahI %yaalaa jaIBa baahor kaZta yaoto
AaiNa ijaBaocaa vaapr nasatanaa tI KalaIla
jabaDyaatIla gaaolaakar nailakot Asato. ijaBaocao rMga
ivaivaQa AsaUna daonhI Taoko naajaUk AaiNa
3

Aaolasar Asatat. daonhI TaokaMcyaa saahayyaanao


saap hvaotIla QaulaIkNa AaiNa gaMQakNa gaaoLa
k$na varIla jabaDyaatIla jaokbasana [Mid`yaapya-Mt
Gao}na jaatao.
yaamauLo saapalaa gaMQa&ana haoto. Baxyaalaa
AaplyaakDo AakiYa-t krNyaasaazIhI kahI saap Aaplyaa
ijaBaocaa vaapr krtat.

1 ibanaivaYaarI saap yaa saapaMmaQyao ivaYa


Aqavaa ivaYaga`MqaI nasalyaakarNaanao %yaaMcaa
dMSa maanavaasa Apayakark nasatao.%yaaMcyaa
caavaNyaanao jaIivatasa Qaaoka inamaa-Na haot
naahI. prMtu saapaMba_la AsaNaayaa A&anaamauLo
va iBatImauLo bahusaM#ya AsaNaayaa yaa
saapaMcaI ivanaakarNa h%yaa haoto. ]da. naanaoTI
idvaD QaamaNa [.
2 inamaivaYaarI saap yaa saapaMmaQyao
AsalaolaI ivaYaacaI maa~a AaiNa sva$p ho Baxyaalaa
baoSauw krNyaasa va pcaivaNyaasa madt krto. yaa
saapaMcyaa ivaYaanao sauwa maaNasaacyaa
jaIivatasa kaoNatIhI hanaI paohaocat naahI. ]da.
maaMjayaa hrNaTaoL [.
3 ivaYaarI saap yaa saapaMmaQyao ivaYadMt va
ivaYagaM`qaI Asatat. ivaYaga`MqaItIla ivaYa
ivaYadMtaWaro dMSa krtavaoLosa Baxyaacyaa SarIrat
saaoDlao jaato. saapacao Baxya baoSauw krNyaasa
%yaacaa P`aitkar kmaI krNyaasa va igaLlyaanaMtr to
pcaivaNyaasa ho ivaYa madt krto.
manauYyap`aNyaasaazI sauwa ho ivaYa Apayakark
4

Asato AaiNa yaaogya vaOVkIya ]pcaaraMcyaa ABaavaI


ho ivaYa jaIvaGaoNao
z$ Sakto. ]da. naaga maNyaar fursao GaaoNasa [

saap gaOrsamaja

AajaimatIsa sauwa jagaat saapaMivaYayaI Saas~Iya


maaihtIpoxaa laaokaMkDUna imaLalaolyaa kalpinak va
eokIva maaihtIvar AaQaarIt gaaoYTIca Anya
kaoNa%yaahI ivaYayaapoxaa p`cailat Asalyaacao
AaZLUna yaoto. ho vaastva sap- dMSa sap- svaBaava
%yaaMcaa duYTpNaa sap- dMSaavarIla ]paya yaa
savaaM-naa laagaU haoto. %yaamauLo
Baartasaar#yaa AaiSayaa[- doSaat laaok sap-maMidro
baaQaMtat %yaaMcaI pUjaa krtat. pNa jaIvaacyaa
iBatImauLo va A&anaanao AgadI ina$pd`vaI
saapaMnaa sauwa zocaUnazocaUna maartat. ha
ivaraoQaaBaasa
Saas~Iya maaihtIcyaa ABaavaamauLo Aaho. yaa
savaa-MtUnaca Anaok AMQaEawaMcaa ]gama haotao.
yaa AMQaEawa kQaI Qamaa-SaI puratna
vaa=mayaaSaI Aqavaa eokIva maaihtISaI inagaDIt
Asatat. bauvaa baabaa gaa$DI Aaplao paoT
BarNyaasaazI ASaa Anako BaItIpd` gaaoYTI samaajaat
psarvat Asatat.
1. saap dUQa iptao karNa to %yaaMcao AavaDto
KaV Aaho.
sa%ya : saap ho sarpTNaayaa gaTatIla p`aNaI
AsaUna maaMsaaharI Aahot. dUQa ho %yaaMcao
5

Anna naahI %yaamauLo %yaaMcyaa


pcanasaMsqaolaa Apaya haotao. jaovha AapNa
gaa$DyaakDo Asalaolyaa saapaMnaa dUQa
iptanaa pahtao %yaamaagaIla sa%ya far ivadark
Asato. yaa sava- pkDlaolyaa saapaMnaa gaa$DI
ik%yaok maihnao AnnapaNyaavaacaUna zovatat.
ASaa Avasqaot thanalaolaa saap dUQaalaa paNaI
samajaUna iptao. AapNasauwa Aaplyaa QaaimaktomauLo %yaaMcyaa duKat Bar Gaalatao.
2. saap gaa[- va mhSaIMcyaa payaalaa vaoTaoLo
GaalaUna kasaolaa taoMD laavaUna dUQa iptao.
sa%ya : AapNaasa maaiht Aaho kI dUQa ho
saapacao Anna naahI. tsaoca saapacao dat ho far
tIxNa va Qaardar Asatat.%yaaMcaa dMSa
SaaMtpNao kaoNaIhI sahna k$ Sakt naahI.
%yaamauLo varIla gaOrsamaja ha KrMca Aqa-hIna
Aaho.
3. saapaMnaa saMgaIt AavaDto Aqavaa naaga
puMgaIcyaa talaavar Daolatao.
sa%ya saapaMnaa baa(kNa- nasatat
%yaamauLo %yaaMnaa hvaomaaf-t yaoNaayaa
Aavaajaacao &ana haot naahI. prMtu
jaimanaImaaf-t SarIrapyaM-t paohaocaNaarI
kMpnao %yaaMnaa jaaNavaU Saktat.
gaa$DyaaMcyaa puMgaI samaaor DaolaNao ha
saapaMcaa puMgaIcaa vaoQa GaoNyaacyaa
p`ya%naacaa ek Baaga Asatao. svasaMrxaNaacaa
tao ek bacaavaa%mak piva~a Asatao.
bayaacavaoLa saap puMgaIlaa
6

caavaNyaacaa p`ya%na krtao jyaakDo AapNa


jaaNaunabaujaUna dula-xa krtao .
4. saapaMnaa saugaMQa AavaDtao mhNaUna
kovaDa ratraNaI caafa yaa JaaDaMvar
%yaaMcao Aist%va Asato.
sa%ya saapaMcao gaMQa&ana Kup caaMgalao
Asato va %yaacaa vaapr to Baxya
imaLivaNyaasaazI va Sa~UpasaUna bacaava
krNyaasaazI krtat. varIla fulaJaaDo %yaaMcyaa
saugaMQaamauLo Anaok p`karcao ikTk AakiYa-t
krtat %yaamauLo palaI sarDo [.Baxak sauwa
toqao yaotat. %yaaMcyaa maagaavar saap toqao
yaotat yaacaa Aqa- saapaMnaa saugaMQa
AavaDtao Asaa haot naahI.
5. saap yaaojanaabaw pwtInao ~asa doNaayaa
vya@tI ikMvaa samaUhacaa badlaa Gaotat
ikMvaa saUD ]gavatat. %yaacap`maaNao saap
DUK Qartat Aqavaa pazlaaga krtat.
sa%ya saapaMcaa maoMdU far ivakisat nasatao.
sava- SarIracyaa 1 T@@yaahUnahI kmaI vajana
%yaaMcyaa maoMdUcao Asato. maoMdU f@t
SarIr p`iyaa saaMBaaLtao. bauwIma%ta
smarNaSa@tI [tkoca kaya %yaaMcaI dRYTI sauwa
far kmakuvat Asato.ASaa pirisqatIt maaNasao
laxaat zovaNao %yaaMcaa p%ta SaaoQaNao va
yaaojanaabaw badlaa GaoNao ho saapaMsaazI
ASa@yap`aya Aaho.

6. dovaacyaa saapavar ivaSaoYat naagaavar


kosa Asatat.
sa%ya saap ho sarpTNaayaa p`aNaI
samaUhatIla AsaUna %yaaMcyaa AMgaavar kosa
inasaga-t nasatat. %yaaeovajaI daKivaNyaat
yaoNaaro kosa ho bauvaa baabaa maaMi~k
gaa$DI yaaMnaI kRi~ma pwtInao laavalaolao
Asatat. %yaasaazI to jaIvaMt saapaMcyaa
AMgaavar jaKma krtat va SaoLIcao kosa %yaat
ADkvatat jaKma BarlyaanaMtr to kosa saapacaoca
AsalyaasaarKo Baasatat. maga gaa$DI yaaca
saapaMnaa dovaacao saap mhNaUna papiBa$
Ba@t maMDLIMnaa daKivatat va to ivaSvaasa
zovatat. yaa sagaLyaaMcaa ~asa maa~
ibacaayaa saapalaa haotao.
7. saap SaopTInao DMK maartao Aqavaa saap
ijaBaonao caavatao.
sa%ya saap ijaBaonao caavat naahI karNa tI
Kup maRdU Asato. %yaamaQyao kuzlyaahI
p`karcao haD nasato jao katDI CodU Sakola.
SaopTIbaabat pNa kahIsao saarKoca Asato. prMtu
kahI saapaMcyaa itrksa kap Asalaolyaa baaoqaT
SaopTImauLo to CaoTI ibaLo ]k$ Saktat.
8. saap SarIracao vaoTaoLo k$na caakasaarKo
banaivatao va TokDyaaMva$na KalaI gargart
yaot maaNasaaMcaa pazlaaga krtao.
sa%ya saap svasaMrxaNaasaazI SarIracao
vaoTaoLo krtao. var Apoixat Asalaolyaa gargart
8

yaoNyaacyaa p`iyaosaazI AavaSyak Asalaolaa


tMdu$stpNaa saapamaQyao nasatao. %yaamauLo
ha sava- maanavaI manaacyaa klpnaaivalaasaacaa
Baaga Aaho va pUNa-t Asa%ya Aaho.
sap-dMSa va %yaavarIla ]payaasaMbaMiQat
gaOrsamaja
1. saapaMcaI pUjaa kolaI Asata Aqavaa
%yaaMcyaa naavaanao ]pvaasa kolaa Asata
vya@tIcao sap- dMSaapasaUna ikMvaa sapivaYaacyaa ApayaapasaUna saMrxaNa haoto.
baabaa bauvaa Ammaa svaamaI maaMi~k
yaaMcyaakDo [-Svara kDUna p`aPt kolaolaI
idvya Sa@tI Asato. jyaaWaro to sap-ivaYaacaa
Apayakark pirNaama kmaI k$ Saktat Aqavaa
naYT k$ Saktat. hI Sa@tI ho baabaa laaok
vaYaa-nauvaYaa-cyaa AByaasa pUjaa va
Aqak pirEamaanao p`aPt krtat.
2. saap caavalyaasa maMidralaa Aqavaa QamasqaLaMnaa foyaa Gaatlyaanao ivaYaacaa
haoNaara Apayakark pirNaama TaLta yaotao.
3. kuYzraogyaasa saap caavat naahI Aqavaa
caavalaa trI baaQat naahI.
4. ivaYaarI sap-dMSaanaMtr naagamaNaI
Aqavaa [tr t%sama jaDIbaUTIcaa ]tara kolaa
Asata ivaYaacaa Apayakark pirNaama haot
naahI.
5. sap-dMSaacyaa jaagaI taplaolyaa
laaoKMDacaa caTka idlyaasa sap-ivaYa
baaQat naahI.
6. maM~aopcaaranao sap-ivaYa ]trvata yaoto.
9

7. sap-dMSa Jaalaolyaa vya@tIsa imarcyaa


ikMvaa kDuinaMbaacaa palaa gaaoD laagatao.
sa%ya
kRpyaa laxaat zovaa kI ibanaivaYaarI va inamaivaYaarI
sap-dSaaMcaa maanavaI SarIravar haoNaara pirNaama
p`aNaGaatk nasatao tsaoca bahutaMSa laxaNao hI
ta%pur%yaa sva$pacaI Asatat. prMtu ivaYaarI
saapaMcaa dMSa ha p`aNaGaatk Asalaa trI yaaogya
vaOVkIya ]pcaaranao p`it sap-ivaYa lasa ASV p`aNa
vaacaivalao jaa} Saktat. yaa vyaitir@t kolao jaaNaaro
sava- ]paya ho ivaYaarI sap- dMSaavar ]pyaaogaI pDt
naahIt. prMtu barocasao sap-dMSa ho ibanaivaYaarI
ikMvaa inamaivaYaarI saapaMmauLo haot Asalyaanao
kahI
vaoLanao raogaI AapaoAap bara haotao va Eaoya
]gaacaca Aqa-hIna AMQaEawaMvar AaQaarlaolyaa
]pcaaraMnaa idlao jaato. ivaYaarI sap-dMSaanaMtr
yaaogya ]pcaarat kolaolaI hoLsaaMD va ivalaMba
tsaoca raogyaalaa Jaalaolaa maanaisak va SaarIirk
~asa ivaYaacaa duYpirNaama vaaZivatao.
naagamaNaI mhNaUna baajaarat ivaklyaa jaaNaayaa
sfiTkMamaQyao kuzlyaahI p`karcao ivaYaacaa
pirNaama kmaI krNaaro saamaqya- nasato.
maanavaI va`tvaOklyao saapaMcyaa
samajaNyaaplaIkDo Aahot. tsaoca dMSa krto vaoLI
Taocalao gaolaolao ivaYa kuzlyaahI pwtInao saap prt
kaZU Sakt naahI.
10

kuYzraogaanao baaiQat vya@tIcyaa spSa- AaiNa


saMbaMiQat saMvaodnaa naahISaa Jaalaolyaa Asatat
%yaamauLo sap-dMSa va %yaa AvayavaaMvarIla
vaodnaa raogyaasa jaaNavat naahIt. prMtu ivaYaacaa
SarIravar AinaYT pirNaama maa~ haotaoca va yaaogya
]pcaaracyaa ABaavaI maR%yaU hao} Saktao.
saapacyaa ivaYaamauLo ivaSaoYat naaga va
maNyaar dMSa Jaalaolyaa vya@tIcyaa
majjaasaMsqaovar pirNaama haotao va %yaacaI
saMvaodnaxamata kmaI hao} laagato %yaamauLo
%yaalaa cava sauwa samajat naahI. %yaamauLo
$gNaasa imarcaI itKT Aqavaa kDuinMaba kDU laagat
naahI.yaacaa Aqa- Asaa naahI kI %yaalaa to gaaoD
laagato. kdaicat dMSa ipDIt vya@tIsa ASaa pirisqatIt
saaKrhI gaaoD laagaNaar naahI.
sap-dMSa TaLNyaasaazI GaoNyaacao
KbardarIcaosaavaQaanatocao ]paya
saap ha jaIva inasaga- va maanava yaaMsaazI ]pyau@t
AsalaatrIsauwa %yaacyaa ivaYaamauLo %yaacaa
dMSa ha Bayaavah va ~asadayak zrtao. ivaSaoYat
ivaYaarI saapaMcaa dMSa. mhNaUnaca ekMdr sapdMSa hao} nayao mhNaUna KbardarI GaotlaolaI barI.
Aaplyaalaa maaiht Aaho kI ]payaapoxaa saavaQagaIrI
kQaIhI caaMgalaI. saap ho JaaDIt ikMvaa ADgaLIt
mhNajao dmaT AMQaayaa Aaolasar jaagaI rahNao
psaMt krtat. ho laxaat Gaotlyaasa sap-dMSa
TaLNyaasaazI AapNa KalaIla KbardarI Gao} Saktao.
Aqaa-tca gaavaakDIla izkaNaI saap Garat gaaozyaat
11

ikMvaa Aasapasa yao} nayao mhNaUna sauwa ho


]paya p`BaavaI z$ Saktat.
1. Garalaa laagaUna va Aasapasa palaapacaaoLa
dgaD ivaTa laakDo sarpNa gaaovayaa
yaaMcaa ZIga rcaU nayao. Sa@yatao Garat varIla
sava- saazivaNao TaLavao. karNa yaa gaaoYTI
saapalaa lapNyaasaazI ]%tma jaagaa ]plabQa k$na
dotat.
2. varIla maud\dyaalaa Anausa$na dgaD ivaTa
sarpNa gaaovayaa yaaMcyaa ZIgaayaaKalaI
Aqavaa ADgaLIcyaa jaagaot hat Gaalatanaa
AaQaI vyavaisqat pahNaI k$na magaca puZIla
kaya-vaahIkamao kravaI.
3. ]qaL paNyaat dladlaIcyaa jaagaI JaaDIt
vaavartanaa sauwa kaLjaIpUva-k jaagaocaI pahNaI
k$naca ]travao.
4. saapaMnaa gauLgauLIt sapaT pRYzBaagaaMvar
halacaala krNao sarkNao kzINa jaato mhNaUnaca
Garacyaa baahorIla BaIMtI payaa va lagatcaa kahI
maITr pirsar saarvaUna Aqavaa rotI isamaoMT
vaap$na ekdma gauLgauLIt kravaa. %yaamauLo
saap Garat yao} SakNaar naahIt va sap-dMSa
TaLlao jaa} SaktIla.
5. iBaMtI kuMpNa yaaMnaa tDa Aqavaa Baaoko
pDlaI Asalyaasa vyavaisqat baujavaUna GyaavaIt.
yaa jaagaa sauwa saapaMnaa ta%purta inavaara
dotat %yaaWaro saap Garat sauwa yao} Saktat.
6. baahorIla JaaDavarIla Aqavaa kuMpNaavarIla
vaolaI va faMdyaa sarL iKD@yaaMnaa CpraMnaa
spSa- krNaar naahIt yaacaI kaLjaI GyaavaI. hIca
12

kaLjaI GaratIla kuMDyaaMtIla vaolaIMbaabat


GyaavaI. yaamauLo JaaDsap- Garat yaoNyaasa
qaaoDyaafar p`maaNaat majjaava hao} Saktao.
7. jaMgalaat inasaga-sahlaI inaima%t ifrtanaa Felt hat,
full pant, full shirt tsaoca paya pUNa- saMrixat
krNaarI pad~aNaobaUT vaapravaot. Hand gloves,
Shin guard, wrist guard yaaMcaa sauwa vaapr
kravaa. tsaoca JaaDacaa faMdIcaa kparIcaa
AaQaar GaoNyaapUvaI- vyavaisqat pahNaI kravaI.
Sa@yatao hatat AaQaarasaazI va du$na pahNaI
krNyaasaazI majabaUt kazI baaLgaavaI.
8. inasaga- sahlaI (Camping/trekking) drmyaana
rahNyaacaI AaiNa paNaI
saazivaNyaacaIvaaprNyaacaI jaagaa yaamaQyao
yaaogya saurixat AMtr zovaavao. sadr izkaNaI
jaaNyaasaazI ivajaorIcaa vaapr kravaa.
9. Aaplyaa Garapya-Mt yaoNaaro saap ho Sa@yatao
]MdIr GauSaI ikMvaa [tr BaxyaaMcaa maaga kaZt
Aalaolao Asatat. %yaamauLo Gar ivaSaoYat
svayaMpakGar svacC zovalyaasa va Taka} KaV
pdaqaa-caI vyavaisqat ivalhovaaT laavalyaasa
kRMtk p`aNyaaMcaa va Aqaa-tca saapaMcaa
Garat iSarkava haoNao kmaI hao} Sakto.
10.
rs%yaat Aqavaa eKado izkaNaI saap
maolaolaa Aaho Asao vaaTlyaasa ekdma spSakrNyaacaI vaa hatanao ]calaNyaacaI Gaa[ k$
nayao. laaMba kazInao tao maolaolaa Aaho yaacaI
Ka~I k$na yaaogya saurixat pwtInaoca %yaacaI
hataLNaI kravaI.

13

.
samajaa tumhaMlaa ikMvaa tumacyaa
AajaubaajaUcyaa kaoNaalaa yada kdaicat\ sap- dMSa
Jaalyaasa ASaa vya@tIsa lavakrat lavakr ]pcaar
krNyaasaazI dvaaKanyaat naoNyaacaa p`ya%na
kravaa. maaihtI ABaavaI Gaaba$na na jaata
drmyaanacyaa kaLat KalaIla p`qamaaopcaar kolyaasa
Aqavaa KalaIla kaLjaI Gaotlyaasa pIiDt vya@tIsa
SaarIrIk va maanaisak AaQaar imaLUna bahumaaola
madt hao} Sakto.
1. sap-dMSa Jaalaolyaa vya@tIcaa BaItInao taola
jaatao. %yaamauLo sava-p`qama %yaalaaitlaa
QaIr Vavaa va %yaacyaa saurixattocaI hmaI VavaI.
2. raogyaasa kuzlyaahI p`karcao SaarIrIkmaanaisak
Eama na hao} dota SaaMt pDUna rahavayaasa
saaMgaavao Aqavaa tSaI yaaogya vyavasqaa
kravaI.
3. varIla Avasqaot sap-dMSa Jaalaolaa Avayava
)dyaacyaa patLIpoxaa Kalacyaa patLIvar AaQaar
do}na isqar zovaavaa.
4. dMSa JaalaolaI jaagaajaKma hLUvaarpNao
jaMtunaaSakanao svacC kravaI.
5. naaga ikMvaa maNyaar yaaMcaa dMSa Jaalaa
Asalyaasaca maaihtgaar vya@tIkDUna AavaLp+I
baaMQaavaI qaaoDyaa qaaoDyaa vaoLanao
saOla k$na punha baaMQaavaI. GaaoNasa fursao
vagaa-tIla sap-dMSaat AavaLp+I baaMQaU nayao.
6. Sa@yatao jaKmaovar blaoDnaoQaardar
vastUnao kapUna Gao} nayao. AiQak r@ts~ava
hao}na jaIvaasa Qaaoka ]%pnna hao} Saktao.
lavakrat lavakr ]pcaar krNyaasaazI dvaaKanyaat
nyaavao.
14

7. maaMi~k baabaa hakIma vaOdya yaaMcyaakDo


raogyaasa nao} nayao. sap-dMSaavar p`itsapivaYa haca KatrIlaayak ]paya Aaho. ho AaOYaQa
sava- sarkarI $gNaalayaaMt ]plabQa Asato. sapdMSaavar ]paya krNyaasaazI caavalaolaa saap
pkDUna ikMvaa maa$na $gNaalayaat naoNyaacaI
ibalakUla garja nasato. %yaamauLo ha
BaImaprama krNao TaLavao.
8. $gNaalayaat paohaocalyaavar saMbaMiQat
Da^@TraMnaa $gNaacyaa [tr AajaaraMbaabat
Aqavaa AaOYaQaaMcyaa A^lajaI-baabat
pUNamaaihtI dyaavaI.

15

You might also like