You are on page 1of 46

#*******************************************************************************

********
#
# kaalikaakulapa~nca"satikaa also known as deviipa"nca"satikaa
# edited by Mark S. G. Dyczkowski
#
## Copyright (c) Mark S.G. Dyczkowski
## THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY.
#
# This edition has been made on the basis of three manuscripts.
#In the near future Dr. Dyczkowski will be publishing this text in print with th
e manuscript variations.
#
# All of the manuscripts are Nepalese. They are:
#
# MS K: NAK MS no: 5-5183 "saivatantra 157; NGMPP reel no: A 150/6.
# No. of folios: 14; size: 32.5 x 12.5 cm; material: paper; script: devanagari
#
# Remarks: this is part of a MS containing several kaaliikrama texts.
# The entire MS consists of just 35 folios of which these are the first 14.
#
# MS Kh: called kaalikaakulapa~nca"sataka.h
# National Archives Kathmandu MS no.: 5-358 (bauddhatantra) 11;
# Nepal-German Manuscript Preservation Project: reel no. B 30/26.
# Number of folios: 88; size: 20.5 x 5 cm; material: palmleaf; script: nevaarii
Complete.
#
# The following folios are missing:
# 1) folios 49b-57b (= 4/51-5/49);
# 2) folio 59 (= 5/61cd-71c).
#
# MS G: This the first half of a manuscript called kaaliikulakramaarcana
# NAK MS no. 1 - 252 "saivatantra 150; NGMPP reel no. A 182/6
# No. of folio 23 (numbered 19b-42); material: paper and script nevaarii.
#
# This text, is quoted extensively by Jayaratha in his commentary on the section
# in the fourth chapter of the tantraaloka dealing with the twelve kaaliis.
# He calls it the deviipa"nca"satikaa, the name by which it is know generally to
scholars.
# The verses are as follows:
# comm. taa 4/148 = dp 5/23cd-25ab; comm. taa 4/149 = dp 5/29-30ab;
# comm. taa 4/150 = dp 5/25cd-27ab; comm. taa 4/151 = dp 5/33;
# comm. taa 4/152 = dp 5/27cd-28; comm. taa 4/154 = dp 5/35cd-36;
# comm. taa 4/158ab = dp 5/37-38; comm. taa 4/163 = dp 5/41ab-42ab;
# comm. taa 4/165-167 = dp 5/39-40; comm. taa 4/168 = dp 5/42cd-44ab;
# comm. taa 4/170 = dp 5/44cd-45; comm. taa 4/171-172 = dp 5/46-47;
# comm. intro to comm. taa 29/43 = dp 3/15cd-17ab
#
# Velthius encoding
#
# Last revision date: 04-Aug-2006
#*******************************************************************************
***********************
कालिकाकुलपञ्चशतिका

प्रथमः पटलः
k 1a) kh 24a) g 19b) .ओ नमः [k: नमो] श्रीमङ्गलायै
yaa saantakaagnikuharotthitabhaasvaruupaa [k: -svaruupo; kh: -kuharo * * * * * *
(?); g: -svaruupaa]
सोमार्कवह्नित्रिपथोदरमध्यसंस्था [k: -संस्थां; kh: * * * (?) वह्नित्र्
i-] |
चिच्चेत्यचित्तविषयाक्षविलीनभावा [k: -भावां; kh; -विषयाक्ष * * *
(?)-]
सद्भावभावकिकलां [k: स्वभाव-; g: -ला] प्रणमामि कालीम् ॥ 1-1 ॥
स्वकलान्तसुखासक्तां [k, kh, g: -शक्तां] कालान्तकलनाकलाम् [g: -कल्
अनीकलां] |
खकलां कमलारूढां नौमि श्रीकालिसंज्ञिताम् ॥ 1-2 ॥
श्रीमदुत्तरपीठस्य [k: श्रीमदुत्तरं-] श्मशानं करवीरकम् ।
पूजितं देवदेवेन शिवेन परमात्मना [k, kh: परमात्मने; g: परमात्मनो
] || 1-3 ||
महाचित्यग्निसंतप्तं महायोगिनिसेवितम् [k, kh, g: -षेवितम्] |
महाभूतसमाकीर्णं महामातृभिः [k: -मातृभिं; kh, g: -मातृभि]
सेवितम् ॥ 1-4 ॥
महायोगैश्च निचितं महासिद्धैर्नमस्कृतम् ।
kh 24b) महामठकसंजुष्टं [k, kh, g: महामटक-] महाफेत्कारनादि
तम् ॥ 1-5 ॥
महासिद्धिप्रदातारं महाभैरवसंकुलम् ।
महाघोरातिघोरोग्रं महातेजोपबृंहितम् ॥ 1-6 ॥
g 20a) तत्रस्था भैरवी भीमा स्थूलसूक्ष्मानुवर्तिनी [kh, g: -शूक्ष्म्
आनु-] |
पीठेश्वरीभिः संयुक्ता सिद्धैश्च परिवारिता ॥ 1-7 ॥
महानन्दसमाविष्टा महाघोरोग्रनाशिनी [k: -नशिनी; kh, g: -नाशनी]
|
अतितेजः [kh: -ते * ] सुबृंहन्ती [kh: * * हन्ती] ह्यतिशान्ता [g: क्षतिश्
आन्ता] परा शिवा ॥ 1-8 ॥
अष्टाभिरष्टकैर्युक्ता भैरवाष्टकसंयुता ।
पादौ जग्राह देव्यास्तु भैरवो [kh: भ * *(?)] भैरवेश्वरः [kh: * * *
* *(?)] || 1-9 ||
प्रणम्य [kh: * * * (?)] शिरसा देवीं स्तुतिपूर्वं वचोऽब्रवीत् [g: वरोव्
रीवित्] |
kh 25a) नमः शून्यातिशून्यस्थे नमश्चिदचिदोज्झिते [kh: नमश्चिद * * *

*(?)] || 1-10 ||
नमो [kh: * *(?)] विज्ञानविभवे [kh: * * * (?) विभवे] नमः संहारकारि
णि ।
नमो विश्वेशविभवे नमः संसारतारिणि [k, kh: * * रतारिणि; g: संह
अरतारिनि] ॥ 1-11 ॥
नमो निराश्रयान्तस्थे नमः कालान्तकारिणि ।
नमः कुलेशि कौलेशि कौलिकानन्ददायिनि ॥ 1-12 ॥
akule [k, kh, g: akulaa] kularuupasthe [g: -ruupastha] ruupaatiite [g: -tiita] n
अमोऽस्तु ते ।
g 20b) एवं स्तुतिपदं कृत्वा भूयेदं वाक्यमब्रवीत् [g: -मव्रव्रवीत्] |
| 1-13 ||
श्रीभैरव उवाच
देवि देवि महादेवि संसारभयनाशिनि [k, kh: -नाशनी] |
श्रुतानि सर्वशास्त्राणि त्वया निगदितानि च ॥ 1-14 ॥
कुलाचारविधानं तु कौलाचारमनेकशः ।
kh 25b) योगिनीनां च विश्वासं [g: विश्यासं] निर्विकल्पं मया श्रुतम्
|| 1-15 ||
शान्तं [g: शान्त] घोरं तथा गूढं शाम्भवं [g: शांडवं]
शाक्तमाणवम् ।
निरन्तरं महादेवि प्रकटीकुरु भैरवि ॥ 1-16 ॥
यत्र च्छद्यमविश्वासं यत्र गर्वो [k, kh: गर्भं; g: गंर्भ] न विद्यते
|
विश्वासो लभ्यते येन तदुपायं वदस्व मे ॥ 1-17 ॥
मुखागमविधानेन वक्त्राद् वक्त्रक्रमेण तु ।
गुप्ताचारेण भावेन ह्यतिगुप्ततरेण [k: गुप्तं-; kh: गु * * * *(?)] च ॥
1-18 ||
आदरात् कथयस्व [k, kh, g: कथयत्वं] मे शास्त्रोपायेषु वर्जितम् ।
मुखकौलं मुखावस्थं [g: मुथोवस्थं] चाराचारविवर्जितम् ॥ 1-19 ॥
g 21a) यद् [kh: य *(?)] गुह्यं [kh: * * (?)] सर्वगुप्तानां [kh: * * * * * (
?); g: सर्व्व * ह्यानां]
यद् [kh: * (?)] गुह्यं [kh: * *(?)] खेचरीकुले ।
येन प्राप्तेन सहसा पुमान् सर्वसंकल्पवर्जितः [k, kh: * * सं-, g: * *
यंकल्प-] ॥ 1-20 ॥
kh 26a) praapnoti siddhayo [kh: * * *(?)] divyaa [k, g: divyo; kh: * *(?)] adham
ओत्तमवर्जिताः [k g:
मध्यमोत्तम-; kh: * * * * * (?) वर्ज्जिताः] | ?

अशोच्यो [g: अशोव्यो] येन संसारे भवेत् त्रिदशपूजितः [k, g: -ते; kh: -पु
उजि *(?)] ॥ 1-21 ॥
न [kh: *(?)] भूयो याति [k g: यांति] गहने दुःखत्रयसमाकुले [g: -साम्
आकुले] |
येन च स्मृतमात्रेण [g: -मात्रेन] सिद्धिर्भवति [g: सिद्धिभवति] चोत्तम
a || 1-22 ||
यत्र सा संस्थिता काली मृत्युकालान्तपातिनी [k: मृत्युकाकालान्तः-;
kh, g: -कालान्तः-] |
या पूज्या सर्वपीठेषु यस्यां सर्वं लयं गतम् [k, kh, g: ययौ] ॥ 1
-23 ||
तां [k: वां] ममाख्याहि तत्त्वेन भवभङ्गनिसूदनि [g: भवभवंगन्
i-] |
कुलं तु कीदृशं ब्रूहि कस्मिन् स्थाने व्यवस्थितम् ॥ 1-24 ॥
तस्यावतारकान् [k: तस्यावतारं-] देवि युगादिप्रविभागशः [g: -युगाद्
e] |
kh 26b) आगता सा कथं सृष्टिरवतारस्तु कीदृशः ॥ 1-25 ॥
g 21b) संहारस्तु तथा देवि क्रमेण कथयस्व मे ।
चतुर्धा कालिकाम्नायं मुखान्मुखगतं प्रिये ॥ 1-26 ॥
एतत् सर्वमशेषेण वद मेऽनुग्रहो यदि ।
यदद्यापि [k, kh: पदद्यापि; g: यदव्यापि] न विज्ञातं खेचरीभिः कदा
चन ॥ 1-27 ॥
येन [g: येण] विज्ञातमात्रेण व्रजामि पदमव्ययम् ।
संसारभयभीतस्य त्राता नान्योऽस्ति भैरवि ॥ 1-28 ॥
त्वदृते [kh: त्व * *(?); g: त्वे-] संशयस्यास्य नान्यो [k: नान्या] विमोक्ष
णक्षमः [k kh g:
वैमोक्ष-] |
श्रीभैरव्युवाच
कष्टं कष्टं महारुद्र प्रश्नं [k, kh, g: प्रश्ने] प्रश्नेषु चोत्तमम्
[k: चोत्तमः] ॥ 1-29 ॥
अतिघोरातिघोरं [g: अति * * * घोरन्] तु प्रश्नमुक्तं त्वया हर ।
त्वदृतेऽनुग्रहः [k, kh, g: -हं] कस्य बुद्धिकौशल्यभावितः [k: -ना;
kh: -भावता; g: भाविता] ॥ 1-30 ॥
kh 27a) न केनचिदहं [k, kh: * *; g: * ह] रुद्र पृच्छिता कालिकाक्रमम् ।
g 22a) दुर्बोधं सर्वसिद्धानां व्योमेशीनां महेश्वर ॥ 1-31 ॥

तत् क्रमेण प्रवक्ष्यामि मुखपारंपरागतम् [kh: -पारागतं] |


yanna devairna gandharvairnaasurairmunibhistathaa [g: * ndharvvairnnaasurairmmun
i-] || 1-32 ||
न खेचरीभिः [kh, g: -भिस्] सिद्धैश्च न ज्ञातं परमार्थतः ।
अदृष्टविग्रहाच्छान्ताच्छिवात् परमकारणात् ॥ 1-33 ॥
अशरीरादिदं वाक्यं श्रुतं मे कालिकाक्रमम् [g: र्कालिका-] |
तदहं कथयिष्यामि [g: कथयिक्ष्यामि] अकथ्यं परमेश्वर ॥ 1-34 ॥
या सा व्योमेश्वरी घोरा कौलमार्गावलम्बिनी ।
शिवमार्गे स्थिता सान्ततालुमार्गोर्ध्वलांच्छिता [k, kh: -लुमार्गार्द्धल
अंच्छिता; g: लुमार्ग्गार्द्धलान्किता] ॥ 1-35 ॥
kh 27b) नासा देहे प्रविष्टा सा मध्ये [k: मध्य] हृच्चक्रवर्तिनी ।
तया च श्रूयते शब्दं स्फोटं कृत्वा अनाहतम् ॥ 1-36 ॥
विदार्य [g: -र्य्य] कर्णौ तत्रस्थं श्रुतिमार्गं [g: -र्ग्ग] सुखावहम् ।
श्रुत्वा रसातलं याता यत्र हाटक ईश्वरः ॥ 1-37 ॥
g 22b) तत्र चक्रे प्रविष्टाहं कौलज्ञानमनुत्तमम् ।
तद्वक्त्राद् देवदेवस्य कुलकौलं विनिर्गतम् ॥ 1-38 ॥
अशेषक्रमसद्भावं कालिकाख्यं चतुर्विधम् ।
संचरन्तं [k, kh: मुखान्मुख; g: मुखान्मुखं] मुखान्मुखं [k, kh, g:
संचरन्तं]
वामेशीनां महेश्वर ॥ 1-39 ॥
तदकथ्यं महादेव ज्ञातं मे निखिलं हर ।
कथयामि शृणु त्वं हि यथा तं [k, kh, g: हं] प्राप्तवानहम् ॥ 1-40
||
अशेषकालिकाभावं संचरन्तं मुखान्मुखम् ।
kh 28a) अकथ्यं [k: अकंथ्यं] च महादेव किमर्थं कथयामि ते ॥ 1-41
||
कथ्यमानेन देवेश मृत्युपाशवशा [k, kh, g: -शं] गतिः ।
मृत्युपाशवशं गच्छेत् किमर्थं [g: किमर्थ] कथयामि ते ॥ 1-42 ॥
भक्तस्त्वं [k, kh: भक्तस्त्व] मम नित्यं हि त्वं [kh: त्व] च हृत्सुखका
रकः [k, kh:
हृन्मुखकारकः] |
त्वमेव वल्लभो देव त्वमेवान्धकनाशनः ॥ 1-43 ॥
त्वं प्रभुः सर्वसिद्धानां ब्रह्मविष्ण्वीश्वरादिनाम् [k: -विष्णवीश्व्
अरादिशाम्; kh: दिशाम्; g: -विष्णीश्वरादिशां] |

त्वद्विनाशे [g: स्वद्विनाशे] समुत्पन्ने सर्वमेव प्रणश्यति ॥ 1-44 ॥


g 23a) त्वत्सकाशादिदं विश्वं पुनर्नष्टं त्वदिच्छया ।
मयैतद् [g: मयितद्] गोपितं कौलं ब्रह्मविष्ण्वीश्वरादिषु [k: -विष्णव्
ईश्वरादिषु; g: विष्णीश्वरादिषु] ॥ 1-45 ॥
यदि त्वदिच्छा [g: त्वदिच्छो] देवेश दीक्षां [g: दीक्ष्या] भज कुलागमे
|
kh 28b) येन दीक्षितमात्रेण कौलज्ञानारुहो भवेत् ॥ 1-46 ॥
गच्छ श्री-उत्तरं पीठं यत्र चास्ति मुखागमम् ।
तदाज्ञा वर्तमानस्य भविष्यति फलप्रदा [k, kh, g: -प्रदम्] ॥ 1-47 ॥
कालान्तरं तत्र गतमन्यत्कालः प्रवर्तते [k, kh: प्रवर्तिते] | ?
तदा क्रमागतं ज्ञानं निःशेषं कालिकाक्रमम् ॥ 1-48 ॥
कालिकाक्रमपूर्वं तु सारं कौलं कुलोत्तरम् ।
अनस्तमितसत्सारं [k: -मितयंत्-; kh, g: -मितयत्-] कौलज्ञानं महाद्भु
तम् ॥ 1-49 ॥
मुखकौलं मुखज्ञानं [g: मुषज्ञानं] निःशेषं कुलसंभवम् ।
योगिनीवक्त्रमार्गेण [g: -मार्ग्गेन] संचरत्येव भैरव ॥ 1-50 ॥
कौलज्ञानेन देवेश पिण्डस्थैर्यं भविष्यति ।
g 23b) स्थैर्यं पिण्डगतं देव वच्मि ते शृणु यत्नतः ॥ 1-51 ॥
kh 29a) स्थैर्यभूतो [k, kh, g: स्थैर् * भूतो] भवेत् [k, kh, g: भवां] d
eva
dhairyatvamavalambate [kh, g: -lamvase] |
पिण्डस्थैर्येऽपि संप्राप्ते दिव्यकायो नरो भवेत् ॥ 1-52 ॥
पिण्डस्थैर्यं सदा धैर्यं साश्रयं [kh: साश्रय] च भवेच्छिव ।
धैर्यत्वात् कालिकाज्ञानं चञ्चलत्वविवर्जितम् [k: नास्ति; g: चञ्चलत्व
* वर्ज्जितं] ॥ 1-53 ॥
अव्ययं [g: अव्यय] निश्चलं भावं येन व्याप्तमिदं सदा । [k: नास्ति]
धैर्यत्वं [k: नास्ति] कौलिकं [k: नास्ति] ज्ञानं [k: नास्ति] पदमन्यत्
tu [k, kh, g:
padamanyatra] varjitam || 1-54 ||
tasmaat sarvaprayatnena kaulaviiryaaruho [k: kaala-] bhava |
इति श्रीमदुत्तरपीठोद्भूते [g: श्रीमदुतुर-] श्रीश्रीनाथावतारिते
श्रीकालिकाकुलपञ्चशते
[k, kh: श्रीकालिकाकुले-; g: श्रीकालकाकुले-] प्रथमः पटलः ॥ 1 ॥

द्वितीयः पटलः
श्रीभैरव उवाच
श्रुतोऽयं तव वक्त्राब्जनिर्गतः शास्त्रसंग्रहः ।
kh 29b) दुर्बोधं दुस्तरं [g: दुस्तलं] चैव नैव जानामि [g: ज्ञानाति]
भैरवि ॥ 2-1 ॥
कीदृशं धैर्यभावं तु कौलज्ञानस्य निश्चयम् ।
येनाहं चैव जानामि निःशेषं कल्पनापहम् ॥ 2-2 ॥
g 24a) श्रीभैरव्युवाच [g: श्रीभैरव उवाच]
साधु साधु महादेव कौलज्ञानस्य भाजन [k, kh: -नः] |
वक्ष्यामि कौलभावं तु शृणुष्वेकमनो [k, kh, g: -मना] हर ॥ 2-3 ॥
यत् [g: यन्] तद् [g: तुद्] ब्रह्म परं शुद्धं व्योमव्यापि [g: व्योमेव्यामि] n
iraamayam
[g: niraamaya] |
निस्तत्त्वं [g: नित्रत्वं] तत्त्वगहनं शाश्वतं च निरञ्जनम् ॥ 2-4 ॥
हानादानविनिर्मुक्तं [g: महादान-] हेयोपादेयवर्जितम् ।
अव्यक्तं पुरुषातीतं अजं च परमं ध्रुवम् ॥ 2-5 ॥
kh 30a) निःस्वभावस्वभावं च द्वैताद्वैतविवर्जितम् ।
न चोच्चार्यं [g: चोव्वार्यं] न लेख्यं च [g: लेखाञ्च] गमागमविवर्जित्
अम् ॥ 2-6 ॥
क्षराक्षरविनिर्मुक्तं स्वरवर्णपदोज्झितम् ।
निःसङ्गं [g: निःसङ्ग] निरहंकारं [g: -कालं] सर्ववाङ्मयवर्जित
m [g:
सर्व्ववाग्मय-] ॥ 2-7 ॥
न ह्रस्वं न च वा दीर्घं न स्थूलं न कृशं [k, kh: कृषं] तथ
a |
न वेद्यं [g: वद्यं] नैव चोच्चार्यं [g: चोवार्य्यं] न तन्त्रं [k, kh, g
: मन्त्रं]
मन्त्रसंयुतम् ।
न ब्रह्मा न च वै विष्णुर्न [g: विष्णुन्न] रुद्रो नेश्वरः शिवः ॥ 2-8
||
g 24b) न सन्धिः [g: सर्न्धिः] शर्वरी [k: सर्वरी] नैव न दिनं पर्व
नैव च ।
न चोर्ध्वं [kh, g: चोर्द्धं] न च वा मध्यं न चाधः ककुभो न च ॥

2-9 ||
ऊर्ध्वं [kh: ऊर्द्धं; g: ऊर्द्ध] शून्यमधः शून्यं मध्यशून्यं
तृतीयकम् ।
शून्याशून्यतरं सर्वं जायते [g: ज्ञायते] धैर्यसंज्ञितम् ॥ 2-10
||
kh 30b) ईदृशं धैर्यमासाद्य स्वरूपं कथयाम्यहम् ।
"sriibhairava uvaaca
vande "sriinaathapaadaabjau "sirasaa dhaarayaami yau || 2-11 ||
निर्मुक्तगिरिसंबन्धां [g: -संम्वत्वा] वन्दे [k, kh: वदे; g: पदे] तां k
उलकेशरीम् ।
पुनः पृच्छामि तत्सर्वमाद्यं [k: साद्यं] प्रश्नमनुत्तमम् [g: -मनुर्त्त्
अमं] ॥ 2
12 ||
वद त्वं परमेशानि यद्यस्ति मदनुग्रहः ।
यद्यहं कुलकौलार्थी [g: कुलु-] योग्यो देवि कुलागमे ॥ 2-13 ॥
तदा स्वरूपविज्ञानं वद मे सुरसुन्दरि [g: परमेश्वरी] |
g 25a) श्रीभैरव्युवाच
शृणुष्वेदं रहस्यं यद् गोपयेद् भुजगाङ्गग [k, kh, g: -द] ॥ 2-14 ॥
?
अद्भुतं [g: अतुतं] कथयिष्यामि सारभूतं परन्तप [kh: परन्तपे; g:
परतप] |
कौलज्ञानार्णवस्येवमर्हस्त्वं [kh: -वस्यैव-; g: ज्ञानार्णपस्यैवमह
स्त्वं] हि
कपालधृक् ॥ 2-15 ॥
kh 31a) सर्वेन्द्रियनिराधारं सर्ववाङ्मयवर्जितम् [g: सर्व्ववाग्मय-] |
सर्वस्तिमितभावेन [k, kh: सर्वास्तमित-] वच्मि तं किं प्रयोजनम् ॥ 2-16
||
प्राहुर्भगवतामेष परमात्मा सनातनः ।
न शाक्तं [k, kh, g: शक्तः] सर्वथा देव प्रश्नस्योत्तरनिर्णयम् [k, kh
, g: प्रश्नं
चोत्तरनिर्णयं] ॥ 2-17 ॥ ?
तमोभूतात्मविज्ञानं [kh: तमोद्भूतात्म-; g: तमाद्भूतात्म-] साकारो
yatra
liiyate |
तन्मध्यवर्तिनी [k, kh, g: तन्मध्ववर्तिन्य] परा विज्ञेया क्रमपद्धतिः
|| 2-18 ||

शून्यं सर्वं [g: सर्व्व] निरालम्बमिदं विश्वं [g: * श्वं] चराचरम्


[g:
चरावनं] |
निराधारमिदं सम्यक् ज्ञेयं ब्रह्म सनातनः [k, kh, g: -तन] ॥ 2-19 |
|
तेन प्रोतमिदं सर्वं अवतारकरं तव ॥ 2-19 ॥
g 25b) सम्यग्ज्ञानमिदं [k: सम्यकृज्ञानेमिदं; g: सम्य-] देव कथं
वाचावधार्यते ।
तत्रान्तर्गर्भगं [k, kh, g: -गे] कौलं कौलञ्च [k, kh, g: कौलाश्च] कु
लनिर्णयम् [k,
kh, g: -यः] || 2-20 ||
kh 31b) कौलं नाम महाज्ञानं [g: -ज्ञान] योगेशीनां मुखे स्थितम् ।
अकथ्यमप्रमेयं च कलनाकालवर्जितम् ॥ 2-21 ॥
तत्सामर्थ्यस्वरूपेण अव्यक्तं [k, kh, g: अव्यक्ता] व्यक्तमिष्यते ।
यथा मरीचिनिचयो [g: -विनिचयो] भानोराकाशसंस्थितः ॥ 2-22 ॥
दृश्यतेऽव्यक्तभेदेन तथा ज्वालाग्निना हर ।
सा च तद्धर्मिणी शुद्धा खमूर्तिः सा परा कला ॥ 2-23 ॥
सा द्वैताद्वैतमाया सा [k, kh, g: ता] परमानन्दरूपिणी ।
तस्या व्यक्तिः [g: व्यक्तः] समुत्पन्ना स्वेच्छया परमेश्वर ॥ 2-24 ॥
uurdhvaadho [kh, g: uurddhaadho] vyaaptibhedena tamojyotii [k, kh, g: tamajyotii
] vyavasthitau |
तमश्च शर्वरी [k, kh, g: सर्वरी] ज्ञेया ज्योतिरुक्ता दिवाकरी ॥ 2-25 |
|
g 26a) ज्योतिः [g: ज्योति] संहारकी शक्तिस्तमः सृष्टिमयी स्थितिः ।
kh 32a) तमः सोमस्तु विज्ञेयो [g: -या] ज्योतिर्भानोऽस्तु [k, kh,g: ज्योतिभा] संभवः ॥
2-26 ||
अर्कस्थः [kh, g: अर्कस्थ] स [kh: स्स; g: स्य] च वह्निश्च शशिगर्भः क
लामृतः ।
सृष्टिसंहारयोर्मध्ये कुलपिण्डं [g: -पिण्डस्] तदुच्यते ॥ 2-27 ॥
ऊर्ध्वे [kh, g: ऊर्द्धे] सृष्टिं [kh, g: सृष्टि] विजानीयादधः [g: र्व्व्
इजा-] संहार
उच्यते ।
उभयोर्गर्भवह्नित्वं [g: -न्वं] कुलपिण्डं तदुच्यते ॥ 2-28 ॥
कुलं [g: कुल] कौण्डलिनी ज्ञेया कौण्डली सा परा कला ।
तत्रमध्ये परा शक्तिः स्थितिजन्मलयंकरी ॥ 2-29 ॥

सा एव परमाशक्तिस्तत्त्वग्रसनलोलुपा ।


अशरीरा शरीरस्था स्वभावान्तरगर्भिणी ॥ 2-30 ॥
अकुलात् [k, kh: अकुला] तु कुलं याता कौलिकानन्ददा सदा ।
kh 32b, g 26b) सा शक्तिः कुलसंज्ञेति शास्त्रेऽस्मिन् [g: -स्मित्] संप्रगीय्
ate [g:
sapragiiyate] || 2-31 ||
एतत् कुलमशेषेण वेदितव्यं कुलेश्वर ।
स्थानं तस्य निराधारं अकुलं [g: अकृलं] शून्यसंज्ञितम् ॥ 2-32 |
|
शून्याशून्यतरं देव भावाभावपदोज्झितम् ।
स्थानं कुलस्य चोत्पत्तिं विदुर्वीरेन्द्रनायक [k, kh: र्वीरेन्दु- -कः] ॥
2-33 ||
एतद् रहस्यं परमं कुलं ज्ञातं न केनचित् ।
शैवाद् बाह्यमिदं देव पञ्चस्रोतोविवर्जितम् [k, kh, g: -श्रोत्र-] ॥ 2-34 |
|
दशाष्टादशभेदस्य शैवस्य परमेश्वर ।
अन्तर्लीनमिदं [k, kh, g: अन्तली-] ज्ञानं न ज्ञातं त्रिदशेश्वरैः ।
| 2-35 ||
सर्वत्र संस्थितं देव सुगूढे [g: सुगूढै] कुलमुत्तमम् ।
पुष्पे [g: पुष्पै] गन्ध इवासक्तं [k: -शक्तं; kh g: -शक्त] तैलं [k:
मेलं; kh:
स्तैलं; g: स्तैरं] यद्वत् तिलादिषु ॥ 2-36 ॥
kh 33a, g 27a) तथैव सर्वशास्त्राणां [k, kh: -णं; g: -सास्त्रानां]
कुलमन्ते
प्रतिष्ठितम् ।
कुलात्मकं महाज्ञानं लोकयात्राविवर्जितम् ॥ 2-37 ॥
स्वात्मसंवित्तिविषयं प्राणायामविवर्जितम् [g: -तः] |
लभ्यते [k, kh, g: लभन्ते] पुण्यकर्मणा [k, kh, g: कर्माणो] ज्ञानं प
रमदुर्लभम्
|| 2-38 ||
येन [k, kh, g: यस्य] जन्मसहस्राणि क्षयं [g: क्षय] यान्ति कुलेश्वर ।
संसारवासना घोरा निःशेषा गलिता यदा [k: परा] ॥ 2-39 ॥
तदासौ शुद्धदेहात्मा विन्दति [k, kh, g: विन्दन्ति] ज्ञानमुत्तमम् ।
यावन्नानुग्रहो [kh: -नुग्रहौ; g: -नुग्रहा] देव भैरवेण [g: वेन] स्वय.
m कृतः ॥ 240 ॥
अथवा परया शक्त्या शक्तिपातेन वा पुनः ।

तावत् प्राप्तिः [g: प्राप्तिं] कुतस्तस्य कुलज्ञाने त्रिलोचन ॥ 2-41 ॥


कुलात् कौले प्रधानत्वे कौलात् क्रमचतुष्टयम् [g: -वतुष्टयं] |
kh 33b) tasmaat sarvaprayatnena kulamaadau [g: kulu-] "srayed [k, kh, g: "sriye]
"siva || 2-42 ||
g 27b) "sriibhairava uvaaca
श्रुतं मे कुलशास्त्रस्य निर्णयं परमेश्वरि ।
ज्ञानचक्षुस्त्वया [k: -चेक्षैस्त्वया(?); g: -चक्षुं स्त्वया] देवि वद चै
तत् स्फुटं
मम ॥ 2-43 ॥
अशेषसंशयस्यास्य [g: -संशयास्यास्य] च्छेत्ता त्वं परमेश्वरि ॥ 2
-44 ||
अद्यापि नैव [g: * * ] जानामि गूढं वक्त्रागमे स्थितम् ।
पारम्पर्यक्रमं सम्यगायातं सुरसुन्दरि [g: सुरे-] ॥ 2-45 ॥
वक्त्राद् वक्त्रक्रमेणैव रहस्यं परमाद्भुतम् [g: -द्भूतं] |
सृष्टिकर्तॄश्च [k: -कर्तृश्च] नाथांश्च [g: नाथां च] पत्नी तेष
अं च भैरवि ॥ 2-46 ॥ ?
युगादिप्रविभागेन [k, kh: -*(?)] चतुर्थे [g: चतुथे] कलिसंज्ञिते ।
kh 34a) विस्तरं वद देवेशि क्रीडनं पारमेश्वरि ॥ 2-47 ॥
सृष्टिप्रयोगसंयोगमवतारं तथैव च ।
संहारं वद मे देवि तथा कालिक्रमं परम् ॥ 2-48 ॥
g 28a) मन्त्रोद्धारं [g: -र्द्धारं] सुनिपुणं पूजां तेषां क्रमागत
अम् ।
कालिकाकुलशास्त्रस्य कुलाम्नायस्य निश्चयम् ॥ 2-49 ॥
प्रसादाद् [g: प्रशादाद्] ब्रूहि सर्वं मेऽनुग्रहं कुरु [g: कुलु] भैरवि
|
श्रीभैरव्युवाच
शृणु रुद्र महाप्राज्ञ भक्तस्त्वं मम नित्यशः ॥ 2-50 ॥
वच्मि ते कालिसद्भावं पारम्पर्यक्रमोदितम् ।
ब्रह्मविष्ण्विन्द्ररुद्राणामीश्वरादिदिवौकसाम् [g: ब्रह्मविष्णुन्द्र-] |
suduuramapi deve"sa bhaavyate kaalikaakramam [text missing in MSs Kh from krama.
h ... up to
2-60] || 2-51 ||
न ज्ञातं तत् [g: तथैस्] तथा देव भवपाशनिकृन्तनम् ।

महामायाख्यजालेन वेष्टितास्ते स्थिता यतः ॥ 2-52 ॥


तदेकाग्रमनो [k, g: -मना] भूत्वा शृणु संक्षेपतोऽधुना [g: *क्षेप
to-] |
या सा शक्तिः परा सूक्ष्मा [k: शून्या; g: शूक्ष्मा] शिवस्य वशवर्त्
inii [g: varntinii] || 2-53 ||
g 28b) sarvagaa "saantaruupaa hi [k, g: vi] niraacaareti kiirtitaa |
biijavyaaptiprabhedena saa nayenaiva [k: saanatye-; g: saanantye ne *] dhaaryate
[g: paryate] || 2-54 || ?
सैवैका [k: सैवेका] कोटिभेदेन सर्वं [k, g: * *] व्याप्यानुसंस्थिता [
g:
व्याप्त्यानुसस्थिता; k: व्याध्यानु-] | ?
लोलीभूता पराशक्ती रविसोमकलोदयम् । [k: नास्ति]
प्रकाशानन्दयोरन्ता [kh: -न्त; g: -रन्तर्] एकाकारतया स्थिता । [k: नास्
ति]
पारंपर्यक्रमायाता वर्णभेदे व्यवस्थिता । [k: नास्ति]
अद्वैता [g: अद्वौता] द्वैतसंस्था [k: द्वैतयःस्था; g: द्वैतसस्था] तु
सामरस्यपदप्रदा [k: -प्रभा] ॥ 2-55 ॥
तदाम्नायमिदं [k: य ई *; g: य इ *] रुद्र सारभूतं त्रिलोचन ।
तच्च देव कुलाम्नायमशेषक्रमसन्ततिः ॥ 2-56 ॥
सृष्टिक्रमस्तु प्रथमो द्वितीयश्चावतारकः ।
संहारस्तु तृतीयः स्यात् [g: स्याद्] वक्त्राद् वक्त्रे चतुर्थकः ॥ 2-57 ॥
खेचरीहृदयाब्जस्थं पारम्पर्यक्रमोदितम् ।
g 29a) व्योमेशीबिन्दुभावस्थं [k: व्योमनी-; g: व्योमशी-] खेचरीभिररा
धितम् [k, g: रनिन्दितम्] ॥ 2-58 ॥
तस्यानुक्रमयोगेन क्रमास्त्रीणि [k: क्रमात् स्त्रीपि] समस्थिताः ।
क्रमाश्च कौलसंस्थास्तु [k: -संस्था तु; g: -सस्था तु] कौलं [k, g: लः] स्याच्च [g:
स्याव्व] कुलाकुलम् ॥ 2-59 ॥
तस्योपाधिक्रमं यच्च तद् ब्रवीमि अशेषतः [g: ह्यशेषतः] |
तत् प्रवक्ष्याम्यहं रुद्र स्थिरतनु [k: -* नुः; g: -* तुः] शृणुष्व मे
|| 2-60 ||
kh 34b) श्रीपीठे मध्यमे वाथ कामरूपेऽथवा हर ।
काश्मीरे डाहले वाथ कोल्लगिर्यां च गौडके [g: गौत्रके] ॥ 2-61 ॥

एषु स्थानेषु देवेश श्मशाने मातृमण्डले ।


सुसमे [g: सुसुमे] भूप्रदेशे तु निम्नोन्नतविवर्जिते [g: निम्नोन्नत * वर्जिते]
|| 2-62 ||
दर्पणोदरसंकाशे [g: दर्पनोदर-] तुसकेशास्थिवर्जिते [kh, g: तुषकेश्
आ-] |
महोदकेन संलिप्ते कुङ्कुमोदकसंयुते ॥ 2-63 ॥
g 29b) पुष्पप्रकरसंकीर्णे नानाधूपसमन्विते ।
गुरुरानन्दितो [k: गुरुरानन्दिनो; kh: गुरुरानन्दि *(?)] भूत्वा योगेशनाथ
[k, g: vaartha; kh: -"sii * *(?)] bhairava || 2-64 ||
सुधीरो [k, kh, g: सुधीरा] निर्विकल्पश्च [k, kh, g: -कल्पाश्च] अद्वैताच
अरपारगः [k, kh,
g: -गाः] |
कुलागमविधानज्ञः [k, kh, g: -ज्ञा] सर्वागमरतः [k: -रताः; kh: *(
?)
र्वागमरताः; g: गुर्वागमरताः] सदा ॥ 2-65 ॥
निःशङ्काचारसंयुक्तः [k, kh, g: निस्त्रिंशाचार- -युक्ताः] प्रपञ्चर्
ahito [k, kh, g: taa] yadi |
kh 36a) आचार्यो वाथ देवेश दूतीयुक्तो [k, kh, g: -युक्ता] महामतिः ॥ 2
-66 ||
कुलविद् [k, kh: * लविन्] साधकैर्युक्तः क्रमविज्ञानपारगः ।
चिन्तयेत् परमां शक्तिं स्थूलसूक्ष्मानुवर्तिनीम् [kh: स्थूल * *
(?)क्ष्मानुवर्तीनां; g: -शूक्ष्मा-] ॥ 2-67 ॥
सूक्ष्मा [kh, g: शूक्ष्मा] कुलस्वरूपस्था स्थूला बाह्योदिता स्थिता ।
विश्वरूपां [kh: विस्व-] महालक्ष्मीं विश्वग्रासैकलम्पटाम् ॥ 2-68 ॥
कालाग्निचक्रादुदितां [g: -वक्रादुदितां] तडित्कोटिसमप्रभाम् ।
g 30a) त्रिधामधाममध्यस्थां धामाधरपदे स्थिताम् ॥ 2-69 ॥
षडङ्गयोगनिर्मुक्तां स्वयोगानुचरां सदा ।
सर्वास्तमिततेजस्कां केवलां योगवर्तिनीम् ॥ 2-70 ॥
तामेव बाह्ये देवेशीं सूक्ष्मां [k: सूक्ष्मा; kh: शूक्ष्मा; g: शूक्ष्म्
आं]
स्थूलेन भैरवीम् ।
kh 36b) सूक्ष्मां [kh: शूक्ष्मां; g: शूक्ष्मां] कुलस्वरूपस्थां स्थु
उलां
बाह्योदितां स्थिताम् ॥ 2-71 ॥
पूजयेत् [k, kh, g: पूजयेन्] मानसैः पुष्पैर्भक्ष्यभोज्यैरनेकशः [g:
पुष्पैभक्षभोज्यं-] |

मांसैश्च पानकैर्दिव्यैः पशुभिश्चोत्तमाधमैः [g: पशुभिःश्चोत्तम्


a-] || 2-72 ||
मन्दारकुसुमैश्चैव [k, kh: मान्दार-] नानाधूपैः सुगन्धिभिः ।
एतद् यागपदं चिन्त्यं शोभनं कुलगोचरे ॥ 2-73 ॥
दक्षिणाभिमुखो भूत्वा खटिकाकरसंयुतः ।
तत्रालिखेत् परां देवीं शुष्कां शुष्काननां शिवाम् ॥ 2-74 ॥
g 30b) द्विभुजामेकवक्त्रां च [g: द्विभूजामेकवक्राञ्च] मांसशोणितव
र्जिताम् ।
स्नाय्वस्थिकृशवापुषीं [k: स्नाय्वस्थिकृष्णव-; kh, g: स्नास्वस्थिकृष्
णव-]
नरान्त्रादिप्रियां [k: नराच्चादि-; g: नरास्त्रादि-; k, kh, g: + प्रियां] s
adaa [k: sa *; kh: sa
*(?)] || 2-75 ||
रुद्रमुण्डासनारूढां मुण्डद्वयपदार्पिताम् [g: -पदर्पितां] |
kh 37a) वामके वैष्णवं मुण्डं सव्ये [g: सव्य] मुण्डं विरिञ्चिजम् ॥
2-76 ||
प्रत्यालीढे [g: -ढ] च करणे [k: * रणे; kh: *(?)रणे] sthitaa [g: st
हित] साद्या [kh:
साद्याः; g: सार्घा] प्रपूरणी ।
अघोरा घोरदंष्ट्रा [g: दष्ट्रान्] तु [g: त] महाफेत्कारनादिनी ॥ 277 ॥
ऊर्ध्वकेशी [kh, g: ऊर्द्धकेशी] त्रिनेत्रा च महापात्रधरी शिवा ।
शुष्कस्तना कृशोदरी शिशुकर्णावलम्बिनी ॥ 2-78 ॥
महाह्न्याभरणा [k, kh, g: महाह्या-] रौद्रा मुण्डमालाविभूषिता [g:
विभूषणा] |
एवं रूपधरां लिख्य मातृकां [g: -का] तत्र पूजयेत् ॥ 2-79 ॥
पश्चात् संपूजयेत् तां तु यथाविभवविस्तरैः ।
g 31a) चक्रं तु कारयेत् तत्र [g: तात्र] पानगोष्ठ्या परस्परम् ॥ 2-80
||
ततो वर्णान् च [k, kh: वर्णांश्च; g: वर्णाश्च] संयोज्य योगेश्यङ्गेष्
u [k:
योगेश्यङ्केषु; g: योगेशेंगेषु] भैरव ।
आचार्येणातिसुधिया [k, g: -सुयाधि] यथा वच्मि तथा शृणु ॥ 2-81 ॥
kh 37b) संहारमादितः कृत्वा विन्यसेद् वर्णमातृकाम् ।
वीरेशाख्यं शिखायां च मूर्धान्ते [k: मूद्धान्ते; g; मुद्ध्नान्ते] सुर्
asundariim
[k, kh, g: -ri] || 2-82 ||
नीरं च पार्थिवं तूर्ये [k: तुर्यं] चित्रभानुं शिरोरुहे [g: -रुहं]

|
षोडशान्तं च शिरसि जादिढान्तास्थिभूषणे [g: जादिणन्तास्थि-] |
| 2-83 ||
द्विजिह्वमूर्ध्वनयने प्रज्ञां [k, kh, g: प्रज्ञा] वामे उ [g: ड] मध्यके
|
आत्मतत्त्वं नासिकायां त्रिपञ्च [g: त्रिपंचं] वक्त्रमण्डले ॥ 2-84
||
पूर्णां [k: पूर्णा] तृतीयद्विदशं दंष्ट्रयोरुभयोरपि [kh, g: द.
स्ट्रयो-] |
भीषणं वाचमार्गे [k, kh: चावमार्गे; g: रावमार्गे] तु अश्वार्णं व
अमकर्णके ॥ 2-85 ॥
g 31b) तथात्र भूषणे योज्यं चन्द्रार्ककृतकुण्डले ।
दक्षिणे श्रवणे चापं कृतान्तं भूषणं न्यसेत् ॥ 2-86 ॥
चापं शरयुतं कण्ठे योजनीयं कपालधृक् ।
kh 38a) क्रूरान्तं दक्षिणे स्कन्धे वर्णान्तं वामतो न्यसेत् ॥ 2-87 ॥
स्पन्दनार्णं नरान्त्रेषु [k, kh: नरान्तेषु] कालान्तं भुजगे न्यसेत् ।
मर्माद्यं च स्तने [g: स्तुने] वामे समीरान्तं [g: -न्त्रं] तु दक्षिणे ॥
2-88 ||
यक्षेशं [kh, g: प-] दक्षिणे बाहौ वामे न्यस्य द्विपं हर ।
ऊर्ध्वे [k: ऊर्ध्व; kh, g: ऊर्द्ध] रावं वामकरे तस्याद्यं दक्षिणे कर्
e || 2-89 ||
पात्रे चैकादशान्तस्थं शक्त्याद्यं हृदये न्यसेत् ।
वर्गान्तं सानुनासं च वामदक्षिणपार्श्वयोः ॥ 2-90 ॥
g 32a) पक्षीशस्याद्यगं जीवे [g: जीव] नाभिस्थं [g: नाडिस्थं] दा
रिताननम् ।
नितम्बे चामृतार्णं तु वाग्भवान्तं [g: -न्तुं] च योनिगम् ॥ 2-91 ॥
तुर्यान्तं [g: -न्तुं] गुह्यसंस्थाने [g: - सस्थाने] योज्यं भस्मविलेपन
m [k, kh, g: विलेपन] |
kh 38b) नपुंसकाद्यौ द्वौ वर्णौ ऊरुसव्यापसव्यके [kh, g: उरू-] |
सृष्टिस्थं दक्षिणं जानु [k: जानुं] तदन्तं [g: -न्तु] वामतो न्यसेत्
|| 2-92 ||
नपुंसकान्तौ द्वौ वर्णौ पादौ दक्षिणवामगौ ।
प्रणवं विष्णुमुण्डे तु वामपादासनं विदुः [kh: विन्दुः] ॥ 2-93 ॥
चन्द्रं [k, kh, g: चन्द्राश्] चतुर्दशं देव ब्रह्ममुण्डे नियोजयेत् ।
द्विजिह्वान्तं [k: द्विजिह्वान्त] रुद्रमुण्डे काल्या [k: काल्पा] आसनमुत्तम

m || 2-94 ||
एवं न्यस्य महादेव शुष्कायां मातृकां शुभाम् ।
पश्चात् पूजा प्रकर्तव्या नानाकारा [g: नानाका * ] तु [k, kh, g: नास्ति
] सुसिद्धिदा ॥ 295 ॥
पायसैः कृशरैर्मिश्रैर्मोदकैर्लोपिकादिभिः [kh: -मोदकै-] | ?
g 32b) पानकानि विचित्राणि मांसानि विविधानि च ॥ 2-96 ॥
kh 39a) महातैलेन [g: -तैलन] दीपान् च [k, kh: दीपांश्च; g: दीपाश्च्
a] kandalasthaan
[g: -sthaa] pradaapayet | ?
पुष्पाणि [g: पूष्यानि] सुविचित्राणि [g: सुविवित्राणि] पशूनष्टविधान्
अपि ॥ 2-97 ॥
एवं यष्ट्वा [kh: यस्त्वा; g: यष्ट्व] तु देवेशीं वित्तशाट्यविवर्जित.
h [k, kh, g:
वित्तशाठ्यविवर्जितम्] |
पश्चात् संतोषयेद् भक्त्या गुरुं परमकारणम् ॥ 2-98 ॥
योगिनीमथ देवेश तत्पंक्तिं [k, kh: तत्पंक्ति; g: तत्पक्ति] दक्षयेत् [k,
kh, g: -ये] तथा ।
एवं विधानं तत् कृत्वा कौलिकः सफलं [k, kh: सहलम्] भवेत् [k: भ
येत्] |
इति श्रीमदुत्तरपीठोद्भूते [k: -पीठोद्धृते; g: श्री * दुर्त्तरपीठ्
ओद्रूते]
श्रीश्रीनाथावतारिते श्रीकालिकाकुलपञ्चाशते [k, kh: -कुले पञ्चश
ते] द्वितीयः
पटलः ॥ 2 ॥
तृतीयः पटलः
श्रीभैरव्युवाच
शृणु भैरव राजेन्द्र कथयामि महाद्भुतम् ।
g 33a) यन्न कस्यचिदाख्यातं सिद्धानां खेचरीषु वा ॥ 3-1 ॥
kh 39b) तव स्नेहात् प्रवक्ष्यामि सिद्धक्रमचतुष्टयम् ।
अनाख्येया [k: अनाख्यया] परा निष्ठा ज्ञात्वा मोक्षप्रदायिकाम् ॥ 3-2
||
प्रथमः क्रमपूर्वस्तु सिद्धपूर्वो [g: सिद्धिपूव्वो] द्वितीयकः ।
संहारस्तु तृतीयः स्यादनाख्येयश्चतुर्थकः [g: -नाख्येया-] ॥ 3-3 |
|
एतेषां क्रमराजानां [g: -चाजानां] सिद्धसंज्ञां वदामि ते ।

पश्चान्मन्त्रं [g: पश्चात्-] महाभीमं विद्यां संकर्षणीं [k, kh:


-णी] तथा ॥ 3-4 ॥
आद्ये युगे [k: युग] यथायातं [g: -पातं] त्रेतायां द्वापरे तथा ।
चतुर्थे तु महाघोरे [g: म * घोरे] समासाच्छृणु भैरव ॥ 3-5 ॥
खगेन्द्रनाथो विज्ञाम्बासमायातः [g: जिज्ञाम्वा-; k, kh, g: -तौ] कृते
युगे ।
द्वितीये [g: द्वितीय] कूर्मनाथस्तु मङ्गलाम्बासमन्वितः [g: मंगलांम्
वा- -तं] ॥ 3-6 ॥
kh 40a) तृतीये मेषनाथस्तु काममङ्गलया सह ।
g 33b) caturthe [g: catuthe] miinanaathastu [g: niina-] ko.mka.naambaasamaayuta.
h || 3-7 ||
तस्य च क्रीडमानस्य संजाता द्वादशात्मजाः ।
तेषां नामानि वक्ष्यामि यथाम्नायं कुलेश्वर ॥ 3-8 ॥
भट्टोऽमरो महेन्द्रश्च वरदो चाथ [k, kh, g: वाथ] वल्कलः ।
चित्रश्चैव अहीन्द्रश्च अलिश्चैव गजेन्द्रकः ॥ 3-9 ॥
विन्ध्यो [g: विध्या] महीधरश्चैव गुडिको द्वादशः स्मृतः ।
एतत् परम्परायातं [g: परंपारा-] सिद्धानां त्रिदशेश्वर ॥ 3-10 ॥
?
अथान्यं शृणु संक्षेपाद् [g: संक्षेपा] दुर्विज्ञेयं महेश्वर ।
एभ्यः षड् ऊर्ध्वरेतस्काः [g: षदूर्द्धरे-] साधिकारास्तथापराः [
k, kh, g: -रे] || 3-11 ||
kh 40b) तेषां तु प्रविभागं च कथयामि वृषध्वज ।
भट्टो महेन्द्रनाथश्च वल्कलश्च तृतीयकः [k: तृतीयंकः] ॥ 3-12
||
g 34a) अहीन्द्रश्च गजेन्द्रश्च षष्ठश्चैव [g: षष्ठंश्चैव] महीद्
हरः ।
एतेऽधिकाररहिताः [g: एतेधिकार * हिताः] कथिताः सुरसत्तम ॥ 3-13
||
अमरो वरदेवश्च चित्रोऽलिर्विन्ध्यसंज्ञकः ।
गुडिकपादनाथस्तु [k, kh, g: गुडिकःपाद-] षष्ठश्च [g: षष्टस्तु]
परिकीर्तितः [kh, g:
-र्त्तितः] ॥ 3-14 ॥
एते षट्काधिकारास्तु कथिता भैरवेश्वर ।
निष्क्रियानन्दनाथश्च ज्ञानदीप्त्या सहैकतः ॥ 3-15 ॥
विद्यानन्दश्च [g: -नन्दंश्च] रक्ता च [g: -श्च] द्वितीयः [k, kh, g: -य
.m] कथितस्तव [k,
kh: कथितं-] |

शक्त्यानन्दो [k, kh: -नन्दं; g: शष्त्यानं * ] महानन्दा [k, kh, g: -नन्


दं] तृतीयः
सिद्धपूजितः [k, kh, g: -तम्] ॥ 3-16 ॥
kh 41a) शिवानन्दो महानन्दः [k, g: -नन्दा; kh: -नन्दो] समायाश्चतुर्थक्
अः [k, kh: तं चतुर्थकम्; g: -तं समायां * ] |
खगेन्द्राद्यादिसिद्धानां कथिता गुरुसन्ततिः ॥ 3-17 ॥
एतद्धि कुलशास्त्रस्य [g: कुलू-] रहस्यं शिवनिर्मितम् ।
न कस्यचिन्मयाख्यातं [g: -चिन्महाख्यातम्] त्वदृते परमेश्वर ॥ 3-18 |
|
g 34b) तथान्यं शृणु संक्षेपाद् [g: संक्षेपा] दुर्विज्ञेयं महेश्वर्
a |
विश्वयोनिर्जगद्योनिः [k, kh: निं जगद्योनिं; g: -निंजपद्योनि] भवयोनिः
[k, kh, g: -निं]
प्रजापतिः [k, kh, g: -तिम्] ॥ 3-19 ॥
पञ्चमः [k, kh, g: -मं] कुलयोनिश्च [k, kh, g: -निं च] पत्नीस्तेषां "
सृणुष्व च [g:
मे] |
रेतयोनिर्बीजयोनिः [k, kh, g: रेतयोनिं बीजयोनिं] सृजसृष्टिं (?) तथ्
ऐव च ॥ 3-20 ॥
पञ्चमा [k, kh, g: -मं] क्षोभयोनिश्च [k, kh, g: -योनिं च] क्षेत्ररूपा
स्तु [k, kh, g: पस्तु] आगताः [k, kh, g: -ता] |
क्षेत्रश्च [k, kh: क्षेत्रं च; g: क्षेन्त्रश्च] क्षेत्रपालश्च [g: क्षेन्त्र
-] शिशुत्वाद् [g:
शिश्रु-] वटुकः स्मृतः ॥ 3-21 ॥
भूतानि भूतपत्नीं [g: -पत्नां] च दिङ्मात्रीरपि [g: दिग्मात्री-] योगि
नीः ।
kh 41b) क्षेत्रपालेन बल्यर्थं [g: वल्यत्वं] यजेत् तत् परमेश्वर ॥ 3-2
2 ||
कुलेश्वरः कुलेश्वर्या गणेशो गुरुसन्ततिः [kh: -सान्ततिः] |
शवरी कुलदूती च [g: व] खचक्रं शक्तिपुष्कलम् [k, kh, g: -रम्] ॥ 323 ॥
एतानि पूजयेद् देव मन्त्रेण द्व्यक्षरेण च ।
कन्दचक्रान्तरे [g: -र] स्थाने पूजयेत् परमेश्वर ॥ 3-24 ॥
g 35a) अथवा बाह्यतो देव द्विपञ्चदलके यजेत् [k, kh: कजे; g: जेत्] |
प्रपूज्या योनयः पञ्च मध्ये कालान्तकारिण्यः [g: कारान्त-] ॥ 3-25 |
|
द्वितीये [g: -य] पञ्चके देव पत्नीस्तेषां [g: पत्नी तेषां] प्रपूजयेत्
|

सिद्धा द्वाराग्रगाः पूज्या ये चान्ये गुरुसन्ततिः ॥ 3-26 ॥


मण्डलं रक्तवर्णाभं सुसमं सुमनोरमम् [k: सुमनोहरमम्] |
kh 42a) नान्यच्च [k, kh, g: -न्येन] रभसा [g: रजसा] कार्यं [k: कार्ये]
विलोमान्मरणं भवेत् ॥ 3-27 ॥
अत्र [k, kh: अन] मन्त्रं [k, kh, g: मन्त्र] प्रवक्ष्यामि शृणु खेचक्रनन्द्
अन | [kh:
अस्पष्टम्]
उद्धरिष्यामि देवेश योगिनीविग्रहाच्छिवात् ॥ 3-28 ॥
अमृतार्णं [k, kh: अमृताणंवं; g: अमृतार्णवं] तु ब्रह्मार्णं [k,
kh:
ब्रह्मांडं] त्रिपिण्डं ब्रह्मसत् परं ॥
सा देवी स शिवस्तु [k: शिवस्त] च [k: न; g: व] विश्वान्तस्यान्तविस्तरः
[k, kh, g:
विश्वंतस्यान्य-] ॥ 3-28 ॥
ग्रन्थकोटिसहस्राणामेतत् [g: -सहसाणा-] सारं विचिन्तयेत् [k: पारम्वि
* rbhavet; kh:
paaramvicintayet] |
प्रभावोऽस्य न शक्येत वक्तुं कल्पायुतैरपि ॥ 3-29 ॥
g 35b) इयं [k, kh, g: इदं] तु निष्कलव्याप्तिः [k, kh: निष्कलं व्याप्ति;
g: निष्क * व्याप्ति]
सकलं कथ्यते पुनः [k: भ्रमः] |
हृदयार्णं तु गुप्तार्णं [kh, g: गुह्यार्णं] द्वावेतौ शिरसान्ततः ।
| 3-30 ||
योजनीयौ [k, kh, g: -यो] महादेव वामस्थकर्णभूषणे ।
वामजानुयुतं देव दद्याच्च शिरशेखरम् [k, kh: दद्याच्छिरशेखर; g:
दद्याच्छिरशिशेखर] ॥ 3-31 ॥
kh 42b) एतद् बीजयुगं [kh: -युग] चादौ मध्ये संज्ञां [k, kh: संज्ञा
] प्रकल्पयेत्
|
पश्चात् पादेति देवेश सिद्धानां गुरुसन्ततौ ॥ 3-32 ॥
यथा योनौ द्वियोन्योस्तु [k, kh, g: -नीषु] मन्त्रमेतत् प्रकीर्तितम् ।
अस्मात् [k, kh, g: अस्याः] परतरं किञ्चिन्नास्ति सत्यं कुलागमे ॥ 3-33 ॥
दक्षबाहुस्थितं वर्णं महानादेन संयुतम् ।
तस्याधः शिरसोऽन्तस्थं महायोनिसमायुतम् [k, kh, g: -महायुतम्] ॥ 334 ॥
वामजानु शिराक्रान्तं [k, kh, g: शिरः-] प्रोद्धरेत् पिण्डनायकम् ।
g 36a) अनेन ज्ञातमात्रेण [g: ज्ञान-] योगयुक्त्या महेश्वर [g: -री] ॥
3-35 ||

वशीकरोति [k: - कारोति; kh: -काराति] वीरेन्द्रो ब्रह्मादीन् योगिनीस्तथा


|
अथान्यच्छृणु देवेश [g: -शी] बीजं बीजवरोत्तमम् ॥ 3-36 ॥
kh 43a) सव्यश्रवणपाणिस्थं हृदयं नाभिसंयुतम् ।
केवलं वामपार्श्वस्थं [g: -स्थ] वामकर्णं [g: -र्ण] समुद्धरेत् ॥
3-37 ||
अधःस्थाद् योजयेद् देव कपालार्णं [k, kh, g: कपालार्ण] तृतीयकम् ।
नारान्त्रं [k: नाराञ्चं] वामपादाधो [kh: -पादाधौ] हरिमुण्डेन s
अंयुतम् ॥
3-38 ||
जीवार्णं योनिबीजेन संयुक्तं सप्तमं हर [k, kh: हरम्] |
गुह्यं शिरोरुहाधःस्थं [k, kh, g: -द्यस्थं] दक्षिणोरु समुद्धरेत् ॥
3-39 ||
रन्ध्रसंज्ञा महाविद्या शुष्का विग्रहकोद्धृता ।
दुर्लभा त्रिदशेशानां सिद्धानां खेचरीषु च ॥ 3-40 ॥
g 36b) अस्याः संस्मरणादेव [g: सस्मरणा-] मेरुतुल्यो गुरुर्भवेत् ।
भस्मसाद् याति सदैव [k, g: संद्यैव; kh: सद्यैव] पापं यत् पूर्वसञ्
चितम् ॥ 3-41 ॥
अनया ज्ञातया [k: जातया] देव कालिकाकुलजातया ।
kh 43b) सप्तसप्ततिकोटीनां विद्यानां परमार्थतः [g: पार-] ॥ 3-42
||
अधीता तेन देवेश किमन्यैर्विस्तरैश्च [k, kh, g: -रेण] वा । ?
evameva hi yaa vidyaa puujayet puujakena tu || 3-43 ||
भाववीर्यप्रदातृत्वं [g: -पदा-] न [k, kh, g: ना] भवेयुश्च सिद्धिदा
.h |
नानया च [g: व] विना किञ्चित् किमन्यैर्विस्तरैः [g: -व्विस्तरैः] शिव [k
: शिवे; g: शिवः] ॥ 3-44 ॥
इयं देव महाविद्या पूज्यते पूजकेन चेत् [g: येत्] |
नानाविधानि द्रव्याणि कुलमार्गस्थितानि च ॥ 3-45 ॥
नानाकाराणि मांसानि खजलस्थलजानि [k: -स्थलज्ञानि] च ।
शिवनिर्माल्यपुष्पाणि [k: सिवानिमाल्य-; kh, g: शिवानिमाल्य-] नानाधूप्
aani [g: -.ni]
bhairava || 3-46 ||
g 37a) भक्ष्यभोज्यानि सर्वाणि फलमूलानि यानि च ।
kh 44a) वृत्तैश्च शालिपुष्पैश्च भवदीपान् [k; kh, g: भवेद्दीपान्] प्र
दापयेत् ॥ 3-47 ॥

नरतैलेन [kh: नरतै * न] दीपान् च [k, kh: दीपाश्च; g: दीपांश्च] k


अन्दलस्थान् [k, kh:
-स्था; g: -स्थां] तु वीरराट् ।
सर्वं निवेदयेत् [k: -यं; kh: -य; g: -ये] देवं यत् किञ्चिद् द्रव्यसंभव
m || 3-48 ||
कालीति विग्रहं मन्येद् विश्वरूपं समन्ततः ।
पूर्णेन्दुसकलाकाराममृतोर्मितरंगिणीम् [k, kh: -ममृतास्मि-; g: -णी]
|| 3-49 ||
सृष्टिरूपां च विश्वेऽस्मिन् [k, kh, g: विश्वेऽस्मिंश्] चित्कलानन्दरूपि.
नीम् [g: -णी] |
ध्यायेत् [g: +तत्] परमेशानीं [g: -निं] खेचरत्वस्य [k, kh: -त्वथ; g:
-त्वंथ]
सिद्धिदाम् ॥ 3-50 ॥
एष सृष्टिक्रमो नाम कथितः कालिकाकुले ।
एतद् रहस्यं परमं नाख्येयं प्राकृते जने ॥ 3-51 ॥
देयं कुलोद्भवानां [g: -द्भावानां] च वीराणामुन्नतात्मनाम् [g:
वीरानामुर्न्नतान्मनां] |
अन्यथा यो ददात्येव [k: योद्दात्येव] मम द्रोही [k, kh, g: द्रोहः] स भैर्
अव [kh, g:
भैरवः] ॥ 3-52 ॥

kh 44b) g 37b) इति श्रीमदुत्तरपीठोद्भूते [k: -पीठोद्धृत] श्रीश्रीन्


आथावतारिते [g:
श्रीश्रीसिद्धिनाथावतारिते] श्रीकालिकाकुलपञ्चशते [k, kh, g: -कुले
पञ्चशते]
तृतीयः पटलः ॥ 3 ॥
चतुर्थः पटलः
श्रीभैरव्युवाच
अथ भैरव राजेन्द्र कथयामि समासतः ।
शृणु चान्यं [g: -य] परार्थं [g: पदार्थं] तु अवतारं क्रमस्थित
m || 4-1 ||
सारेऽस्मिन् कुलसद्भावे [kh: * * * (?) द्भावे] यथा ज्ञास्यसि तत्पदम् ।
तथा ते कथयिष्यामि ज्ञानं परमदुर्लभम् ॥ 4-2 ॥
ऊर्ध्वे [kh, g: ऊर्द्धे] तु संस्थिता [g: सस्थिता] सृष्टिः [g: सृष्टि]
परमानन्दरूपिणी
[g: -रूपीणी] |
पीयूषवृष्टिं वर्षन्ती शाम्भवी परमा कला ॥ 4-3 ॥

अधः संहारो [k: मंदार; kh, g: संहार] विज्ञेयो महानर्चिः [k, g: नर्विः; kh: * *
* * (?)] कृतान्तकः [kh: * * (?) न्तकः] |
kh 45a) ghoro [k, kh, g: ghoraa] jvaalaavaliiyukto [k, kh, g: -mukto] durdhyeryo
[g: दुर्द्धर्षो]
ज्योतिषां निधिः ॥ 4-4 ॥
तयोर्मध्ये परं तेज उभयानन्दसुन्दरम् [k: -र; g: उभयो- -सुन्दरे] | [kh
: ?]
g 38a) अवतारः [k: -तारो; kh: * (?)वतारः; g: -तारा] स [g: से] विज्ञेय्
a उभाभ्यां
व्यापकः शिवः ॥ 4-5 ॥
परस्परसमाविष्टाः [k, g: यमा-परंसमविष्टं; kh: kh: * * * * * *(?
) विष्टं]
चन्द्राग्निरविकोटिभाः [k, g: रन्द्रे-* रवि-; kh: चंन्द्रे * रवि; k: -कोटि
भौ; kh, g: कीटिभौ] |
चन्द्रः [kh: * * (?)] सृष्टिं [k: सृष्टि] विजानीयादग्निः संहार उच्य्
अते ॥ 4-6 ॥
अवतारो [k: अवतारं] रविः [k, g: रविं; kh: रवि] प्रोक्तो [k: प्रोक्ते; kh:
प्रोक्तं; g: प्रोक्त्रे]
मध्यस्थः [k, kh, g: मधेस्थं] परमेश्वर ।
मनस्तत्त्वं भवेद् [k, g: भवे; kh: भवेत्] सृष्टिरहंकृल्लय [k: सृष्.
तिरहकृष्ण; kh:
सृष्टिरहंकृ *(?); g: सृष्टिरहंकृष्तय] उच्यते [k, kh, g: युदुच्यते]
|| 4-7 ||
धीतत्त्वमवतारश्च [k: धीतत्वमवतारस्तु] तेजसं [k, kh: रजःसं;
g: तेजःसं]
व्यापकं परम् ।
तं [k, kh: त] रविं विद्धि [k: रर्विविद्धि] सर्वज्ञ हृदयं कुलकौलिकम्
|| 4-8 ||
तत् [g: तच्] शृण्वाद्यावतारं च [k: सृण्वाद्या-; kh, g: छृण्चाद्या-]
यथार्थं [kh:
yathaartha] girijodbhavam [k: girijaavaca; kh: girijodhava; g: girijaadhava] |
kh 45b) यन्न कस्यचिदाख्यातं तव स्नेहाद् वदाम्यहम् ॥ 4-9 ॥
एको द्वादशभिर्भेदैः [g: -भिभेदैः] संसृतः [k, kh, g: संसृतं]
परमेश्वर ।
भेदैर्द्वादशभिर्येन [k, kh: -भिर्योन; g: -भियोन] व्याप्तं सर्वमिदं [
k, g: -मितं]
जगत् ॥ 4-10 ॥
तस्मिन् सिद्धक्रमेणैव [g: -सिर्द्ध-] संस्थितं सचराचरम् ।
g 38a) येषु कृत्वावतारं च यत् किञ्चिद् [kh: * * *(?)] वाङ्मयं [kh: * *
*(?); g:
वाग्मयं] जगत् [kh: * * *(?)] || 4-11 ||
तेनोद्धृतं महाभागं सिद्धपत्नीसमाकुलम् [g: सिद्धि-] |

सिद्धाश्च सिद्धपत्नीश्च [kh: * * * * *(?)] अवतारं [k: -र; kh: ?] कुलक्


रमम् ॥ 4-12 ॥
आम्नायं कुलसन्तत्याः कथयामि वृषासन ।
मन्त्रं चैव तथा [k: मन्त्रदैवतया; [kh: मन्त्रदैव * * (?)] विद्यां [
kh: * * (?)]
पूजां सत्कौलिकीं शुभाम् [kh: * *(?)] ॥ 4-13 ||
समासान्नान्यमनसा [k: सभासाचान्य-; k, kh, g: +मनसा] शृणु विज्ञा
नसुन्दर ।
मेदिनी वरुणं [kh: वरु * (?)] चैव तेजसं मारुतं तथा ॥ 4-14 ॥
kh 46a) नभः श्रवणसंस्थं तु त्वचस्थं चक्षुषं तथा ।
जिह्वाख्यं [g: जिह्वाथ्यें] घ्राणकं चैव मनाख्यं बुद्धिकं तथा
|| 4-15 ||
एते द्वादश सिद्धाश्च पत्नीन् [k, kh, g: पत्नी] तेषां [g: स्तेषां] "s.
र्णुष्व मे ।
गन्धिनी रसिनी चैव रूपिणी स्पर्शिणी [kh: स्पर्षिणी; g: -नी] तथा
|| 4-16 ||
g 39a) शब्दाख्या वा [k: वान्] करण्याख्या [k: करानाख्या; kh: क्षरान्
आख्या; g:
ह्यरानाख्या] पादिनी [kh: पदिनी] पायुसंज्ञिका ।
उपस्थिनी अहंकारी प्रकृतिर्द्वादशी मता [kh: *(?)ता] |
इमास्ता [g: इमास्त्रा] अवतारस्य पूजनीयाः [g: -नीया] प्रयत्नतः ॥ 4
-17 ||
अत्र मन्त्रं प्रवक्ष्यामि कुलाम्नायोदितं शिव ।
हृदयं चैव गुह्यस्थं [k: गुह्यंस्थं] शिरोरुहस्तथान्तिमम् [k, kh:
शिरोरुहतथान्तिमम्; g: शिरोरुहत्रथान्त्रिमं] ॥ 4-18 ॥
वामकर्णभूषणस्थं [k, kh, g: वामकर्णाद्-] लांछितं वामजानुक
m |
वामजानुयुतं [k: -युते] कुर्यादेते [g: कुर्यादत] पिण्डाक्षराः [k, kh,
g: -रे] हर ॥ 419 ॥
kh 46b) आदावेते [g: आदावे *] ततः संज्ञा पश्चात् पादप्रकल्पना ।
एतदेव विधानं तु सिद्धानां दूतिशालिनाम् ॥ 4-20 ॥
विद्यां च कथयिष्यामि मुखपारम्परागताम् ।
हृदयस्थं [kh: हृदयंस्थं] नितम्बस्थं सव्यश्रवणभूषणम् ॥ 4
-21 ||
वामोरुस्थमधो न्यस्य वामजानुस्थसंयुतम् ।
g 39b) प्रोद्धृतं प्रथमं पिण्डं विद्याबीजमनुत्तमम् ॥ 4-22 ॥

भूषणं सव्यकर्णस्य हृदयं नाभिसंयुतम् ।


वामपार्श्वगतं चैव वामकर्णं च भैरव ॥ 4-23 ॥
कपालमालिकान्तस्थं योज्यमस्य महात्मनः ।
मध्ये स्कन्धं केवलं च कण्ठं [k: कण्डं; g: कण्ठ] केवलमुद्ध
रेत् ॥ 4-24 ॥
भुजंगार्णं सनाभिस्थं नितम्बं केवलं हर ।
kh 47a) वामस्कन्धं च देवेश सव्यदंष्ट्रासमायुतम् [g: -दष्ट्रा-] ॥
4-25 ||
योगेश्वरपदं [k, kh, g: -रे पदं] पश्चाद् गुह्यं पश्चात् समुद्धरेत् ।
दक्षदंष्ट्रासमायुक्तं [g: -दष्ट्रा-] उद्धृतं [k, kh: ऊद्धृतं; g
: उद्धतं]
परमेश्वर ॥ 4-26 ॥
कुलास्त्रसंयुता [k, kh: कुलास्तु संयुतां] विद्या प्रोक्ता सप्तदशाक्षर्
आ ।
उद्धृता [g: उद्धता] देवदेवेन शिवेन परमात्मना ॥ 4-27 ॥
नैतस्याः [g: -स्यां] सदृशी [g: श-] विद्या विद्यते भुवनोदरे ।
g 40a) अनुग्रहो [k, kh, g: -हं] यदा प्राप्तः [k, kh, g: प्राप्तं] कदाचित्
कल्मशक्षयात् ॥ 4-28 ॥
तदेयं [k, kh, g: तदियं] शक्तिपातेन प्राप्यते पुण्यकर्मभिः [g: पुण्य्
a * * भिः] |
द्वादशादित्यरूपेण स्थिता सा परमा कला ॥ 4-29 ॥
द्वादशारे तु हृच्चक्रे पूजनीया [g: पूजनीयां] सुरेश्वरि ।
kh 47b) अथवा बाह्यतो [g: राह्यतो] देव द्वादशारे [g: -र] तु चक्रके ॥
4-30 ||
राजवर्तेन रजसा रञ्जयेत् परमेश्वर ।
सिद्धांश्च सिद्धपत्नींश्च [kh, g: -पत्नीश्च] उदरस्थान् [k, kh, g: उद
रस्थाः]
प्रपूजयेत् ॥ 4-31 ॥
मध्ये तां कौलिकीं [k, kh: कौलिकी] देवीं विद्यां सप्तदशाक्षराम् [
g: सप्ता-] |
पूजयेद् विविधैः पुष्पैर्भक्ष्यभोज्यान्नपानकैः ॥ 4-32 ॥
मांसैर्नानाविधैश्चापि धूपैर्बहुविधैस्तथा ।
फलमूलामिषैश्चैव [g: -मिपैश्चैव] तर्पयेत् परमेश्वर ॥ 4-33 ॥
सिद्धपत्नी पुनर्देव्या पश्चात् पादेति योजयेत् ।
g 40b) एष [g: एक] संक्षेपतः [g: संक्षेषतः] प्रोक्तः सोऽवतारक्र
माशयः ॥ 4-34 ॥

गोपनीयः सदा देव न दद्याद् यस्य कस्यचित् ।


kh 48a) अन्यथा मृत्युभागी [k, kh, g: -भाक] स्यादित्याज्ञा पारमेश्वर्
ई ॥ 4-35 ॥
अथातः संप्रवक्ष्यामि घोररूपं महाद्भुतम् [g: -द्भूतं] |
बाह्यसृष्टिविनाशार्थं [k: -शार्थ] संहारं [k, kh: -रे; g: -र] प
रमेश्वर ॥ 4-36 ॥
ब्रह्मविष्ण्विन्द्ररुद्राणां [k: ब्रह्मविष्णिवन्द्र-; g: -विष्णि * n * * द्र
अणां] क्षणात्
संहारकारकम् ।
तच्छृणुष्व [k, kh, g: तत्-] समासेन योगिनीकुलनन्दन ॥ 4-37 ॥
या सा वीरेश्वरी देव घोरा [g: घोर] घोरतरा परा ।
aghoraa saa mahaadeva bhedatrayatayaa sthitaa || 4-38 ||
योगेश्वरी [k, kh, g: -रा] महारौद्रा भीषणा चातिभीषणा ।
नववर्णा महाक्रूरा पुनः सा द्वादशाक्षरा ॥ 4-39 ॥
कालाग्निकुहरोत्था सा विद्युत्कोटिसमप्रभा ।
g 41a) grasate sarvatattvaani binduurdhvavyaapinii [k: bindurddha-; g: vidvarddh
a-] hara || 4-40 ||
kh 48b) बिन्दुमार्गे प्रबुद्धा सा सृष्टिस्थितिविनाशिनी ।
सूर्यसोमावुभौ मध्ये ग्रसतेऽग्निस्वरूपिणी ॥ 4-41 ॥
एषा भैरवमध्यस्था [g: -मध्येस्था] भैरवी रवसंयुता [k, kh: सह
-] |
नामभेदेन वक्ष्यामि वीरानेकादशान् [k: -दशाच्] शृणु [k: छृणु] ॥
4-42 ||
अघोरं प्रथमं नाम महाघोरं [k: महो * रं] द्वितीयकम् ।
तृतीयं घोरघोरोग्रं चतुर्थं घोरघर्घरम् ॥ 4-43 ॥
पञ्चमं भीमवपुषं षष्ठं घोरपराक्रमम् ।
सप्तमं चण्डचण्डेशं चण्डतेजस्तथाष्टमम् ॥ 4-44 ॥
नवमं रौद्ररौद्रं तु दशमं रुद्रपिङ्गलम् ।
एकादशं महावीरं रुद्राश्चैकादश स्मृताः ॥ 4-45 ॥
kh 49a) एभ्यः परतरं नास्ति विश्वेऽस्मिन् सचराचरे ।
g 41b) संहारकरणे शाक्ते भैरव [k, kh, g: भैरवो] भैरवीप्रिय [k,
kh, g: -प्रिये] ॥ 4-46 ॥
एतद्वीर्यात् समुत्पन्ना भैरव्यो [k, kh, g: भैरव्यो] या महेश्वर ।
तासां नामानि वक्ष्यामि संहारचक्रनायिकाः [k, kh, g: संहारे-] ॥
4-47 ||

महाभूतेति च पदं महाभक्षपदं तथा ।


भक्षणीति तथा देव्या प्रथमा चक्रनायिका ॥ 4-48 ॥
महाभवान्येति [k, kh, g: -वान्तेति] पदं महाभक्षमतः परम् ।
भक्षणीति पदं पश्चाद् [g: पश्चा] द्वितीया चक्रनायिका ॥ 4-49 ॥
महाकालकलावृत्तिमुद्धरेच्च महापदम् ।
भक्षभक्षिणी [k, kh: -णि] च तथा तृतीया दुर्जया परा ॥ 4-50 ॥
mahaarakte"svaripada.m [k: mahaara"sve"svarari-] [4/51a-5/50abc is missing in MS
Kh]
महारक्तपदं तथा ।
महाभक्षभक्षणीति चतुर्थी [g: चतुर्थिं] चक्रनायिका ॥ 4-51 ॥
महाकरालि संलिख्यातीन्द्रियाणिपदं [k, g: -नीन्द्रियाणि-] तथा ।
g 42a) भक्षभक्षिणि देवेश पञ्चमी चक्रनायिका ॥ 4-52 ॥
महाचण्डाक्षिविषया महाभक्षपदं ततः ।
भक्षणीति पदं चान्ते षष्ठी सा चक्रनायिका ॥ 4-53 ॥
महोच्छुष्मप्रभोद्धार्या [g: महउच्छुष्म-] महाज्वलपदं [k:
महाद्वारपदं] तथा ।
अभक्षभक्षिणी [g: * भक्षभक्षिणि] चान्ते [g: तत्रान्ते] सप्तमी परि
kiirtitaa [g:
palikiirttitaa] || 4-54 ||
महाकालरात्रिपदं रुद्रं [g: रुद्र] रौद्रमहा ततः ।
भक्षभक्षिणिसंज्ञा च देवी ज्ञेया ततोऽष्टमी ॥ 4-55 ॥
महाचण्डेश्वरिपदं [g: -श्वरीपदं] चण्डे कर्ममहा तथा ।
भक्षभक्षणि [k: -भक्षिणी] चैवान्ते नवमी त्रिदशेश्वर ॥ 4-56 ॥
महाभैरवि * * * वीरनायकिसंयुता [k: वीरनायिकि-] |
महाभक्षभक्षणी च दशमी [g: द * मी] परिकीर्तिता ॥ 4-57 ॥
महावीरपदं सर्वग्रासवर्णपदं सह [k, g: सहा] |
g 42b) भक्षभक्षिणि च पदं [k: पलं] प्रोक्ता देव दशाधिका [g: ph
अशाधिका] ॥ 4-58 ॥
आभिः सर्वमिदं विश्वं [k, g: विश्व] संहृतं विश्वसंहृतौ ।
अत्र मन्त्रं प्रवक्ष्यामि शृणु भैरवनायक ॥ 4-59 ॥
समासेन यथा कथ्यं कथयामि वृषासन ।
हृदयं वामचक्षुस्थं [g: -चक्षुंस्थं] वामजानुकसंस्थितम् ॥ 4-60
||

देव्या नादं तथा देव कपालं प्रथमं हर ।


हतोऽसौ [k: -सो] ब्रह्मदण्डेन मन्त्र एष [k: मन्त्रराष] त्रिधाक्षर.
h || 4-61 ||
आद्यन्ते संप्रयोक्तव्यो [k, g: -व्यौ] वीराणां भैरवीषु च ।
अथान्यां [k, g: अथाभ्यां] उद्धरिष्यामि विद्यां संहारभैरवीम् ॥
4-62 ||
त्र्यक्षरं तूद्धरेदादौ [g: प्रोद्धरदादौ] तथान्यं शृणु भैरव ।
दक्षबाहुस्थितं वर्णं नादस्याधो [k, g: नादो-] व्यवस्थितम् ॥ 4-63 ॥
g 43a) शिरोरुहान्तसंस्थं [g: -सस्थन्तु] तु महायोनिसमायुतम् ।
वामजानुयुतं देव प्रोद्धरेद् बीजनायकम् ॥ 4-64 ॥
भूषणं दक्षकर्णस्य हृदयं नाभिसंयुतम् ।
वामपार्श्वस्थितं वर्णं वामकर्णमथोद्धरेत् [k: नाम-] ॥ 4-65 ॥
कपालान्तसमारूढं [g: कपालान्तु-] घोररूपं भयानकम् ।
विष्णुमुण्डसमासीनं मन्त्रार्णं च महेश्वर ॥ 4-66 ॥
जीवं योनिसमायुक्तं गुह्यार्णं गिरिजोद्भवम् [k, g: गिरिजाधव] |
शिरोरुहाद्यसंयुक्तमतोऽन्यं सुरवन्दित ॥ 4-67 ॥
दक्षिणोरुसमासन्नं वर्णं [k, g: वर्ण] तच्च नपुंसकम् ।
एषा [k: राधा] विद्या महाविद्या विद्या [k: नास्ति] विद्येश्वरेश्वरी ॥ 4
-68 ||
नाम चास्या न [k: चाख्यान] चोच्चार्यं [g: चोव्वार्यं] संहारकरणी
यतः ।
पूजयेद् बिन्दुमार्गोर्ध्वं [g: -मार्गोर्द्धं] महातेजःस्वरूपिणीम् [k: जस्वरूपिणी, g: -णी] ॥ 4-69 ॥
g 43b) भावाभावेषु सर्वेषु संहारचक्रनायिकाम् [g: संहारे-] |
महातेजोवतीं दीप्तां बिन्दूर्ध्वपदगामिनीम् [g: बिन्दूर्द्धपद-] ॥ 4-7
0 ||
तत्र पूज्या प्रयत्नेन स्वसंवेदनतत्परैः ।
अथवा च्छुरिकां स्थाप्य कर्तरीं वा सुदारुणाम् ॥ 4-71 ॥
महामुकुटपृष्ठे [k: महामुकु-] तु पूज्या संहारभैरवी ।
रुद्रैकादशसंयुक्ता भैरव्येकादशाक्षरा [g: -क्षला] ॥ 4-72 ॥
नानाविधानि वस्तूनि नानाद्रव्याणि दापयेत् ।
तत्सर्वमग्रतो देयं भैरवी यत्र पूजिता ॥ 4-73 ॥
सप्तसागरपर्यन्ता [k, g: -यन्तां] मेदिनी सोषधीस्तथा [k, g: मोषधि

इंस्तथा] |
समुद्रा तत्र संकल्प्या [k: संकल्पा (ल्प्या)] रुधिरेण महेश्वर [g: म
* श्वर] ॥ 4-74 ॥
योन्युद्भवं जगत् सर्वं पशुरूपेण [g: पशू-] कल्पयेत् ।
दिवौकसश्च पशवो ब्रह्म विष्ण्वीश्वरादयः [k: विष्णवीश्व-; g: विष्
णीश्चरादयः] ॥ 4-75 ॥
g 44a) पशुर्मृत्युः [k, g: पशुमृत्युः] पशुः [g: पशूः] कालः पशुर्
लम्बोदरस्तथा
|
पशुर्धर्मस्तथाधर्मः [g: पशूर्वर्म्मस्तथाधर्म्मः] सर्वं [g: सर्व्व्
a]
पशुमयं [g: पशू-] भवेत् ॥ 4-76 ॥
एवं मानसयागं तु बाह्ये [k: वाक्ये] कुर्याद् यथाविधिः [k, g: -विधि]
|
सर्वं मुकुटपृष्ठे [g: -पृष्टे] तु दद्याद् [k, g: दद्या] नैवेद्यकं s
अदा ॥ 4-77 ॥
विधिना वज्रमुदकं महालोहितमेव वा ।
नाराज्यबीजं [k: नाराज्य(नालाह्य)बीजे; g: नालाह्यबीजे] गोजातं च्छ्
आगं नारं
च मीनजम् ॥ 4-78 ॥
जलजाः [k: जलजान्; g: जलजांन्] स्थलजाश्चैव [g: स्थलजांश्चैव]
अन्तरीक्षगतास्तथा [g: -गणास्तुथा] |
सर्वं [g: सर्व्वे] निवेदयेद् देव्याः पानकानि तथैव च ॥ 4-79 ॥
पलाण्डुं लशुनं [g: लगुनं] चैव मण्डूकान् [g: g: मण्डकान्] कृ"
सरान् [k: रांस्; g: कृशरास्] तथा ।
क्षीराणि [k, g: क्षीरणी] भक्षपेयानि [k: क्षीरणीलक्षपे-; g: क्षि
इरणीलह्यपे-] मित्राणि
कुसुमानि च ॥ 4-80 ॥
नानाविधान् [k: -विधांस्] तथा धूपान् नानादीपान् [k, g: -पांश्] च
दापयेत् ।
पशून् [k, g: पशूंश्] च विविधान् सम्यग् [g: सम्यक्] ग्राम्यवास्यो [g: -स्य्
a]
बहून्यपि [k: वटून्यपि] ॥ 4-81 ॥
g 44b) सर्वं निवेदयेत् तत्र [g: तन्त्र] वित्तशाट्यं [g: -शाथं] न क
अरयेत् ।
नित्यं पूजा प्रकर्तव्या यदिच्छेत् [g: यदी-] खेचरीगतिम् ॥ 4-82 ॥
इत्थं समग्रं [k, g: समग्र] कथितं क्रमसंहारसंज्ञकम् ।
गोपयेत् प्राणवद् यत्नादित्याह परमेश्वरी [k, g: -र] ॥ 4-83 ॥

इति श्रीमदुत्तरपीठोद्भूते [k: - पीठोद्धृते] श्रीश्रीनाथावतारित्


e
श्रीकालिकाकुलपञ्चशते चतुर्थः पटलः ॥ 4 ॥

पञ्चमः पटलः
श्रीभैरव्युवाच
शृणु वक्ष्यामि तत् सर्वं वक्राद् वत्क्रेषु [g: वक्त्रेषु] यत् [k, g: य] s
थितम् ।
अकथ्यं परमं सारं वाच्यवाचकवर्जितम् ॥ 5-1 ॥
अन्यशास्त्रोपमाहीनं दुर्विज्ञेयं दुरासदम् ।
नाद्यापि विदितं यच्च [g: यव्व] सिद्धानां बोधशालिनाम् [g: -सालिनां
] || 5-2 ||
पारम्पर्यक्रमायातं संचरन्तं मुखान्मुखम् ।
तच्छृणुष्व [k, g: तत्-] महाप्राज्ञ यथावत् कालिकाक्रमम् ॥ 5-3 ॥
g 45a) यत् तद् ब्रह्म परं धाम व्योमातीतं निरामयम् ।
निष्कलं [k: निकूलं; g: निकृलं] च परं शुद्धं [k: शुद्धि; g: शू
द्धि]
निर्विकारं निराश्रयम् ॥ 5-4 ॥
कैवल्यं च निराधारं सर्ववाग्जालवर्जितम् ।
निस्तत्त्वं परमात्माख्यं अजं शान्तं ध्रुवं [g: ध्रुव] शिवम् [k, g:
शि *] ॥ 5-5 ॥
भावाभावपदैर्हीनं [k: -पदैहीनं] भावनापरिवर्जितम् ।
दानादानपदैर्युक्तं [g: हानादानपदैर्म्मुक्तं] सर्वगं परमेश्वरम्
|| 5-6 ||
शक्त्यातीतं गुणातीतं सर्वद्वन्द्वविवर्जितम् ।
अक्षराक्षरभावेन भाव्यं तन्न कदाचन ॥ 5-7 ॥
न द्वैतं न च वाद्वैतं [k: नाद्वैतं] द्वैताद्वैतोभयोज्झितम् ।
किन्तु सर्वोपमाहीनं यस्य संवित्तिलक्षणम् ॥ 5-8 ॥
चित्तात् परतरं वापि शब्दात् [k: श्रद्धात्] परतरं सदा ।
तस्यावबोधात् परमा शक्तिः शक्तिमतः परा ॥ 5-9 ॥
g 45b) akalaa ca [g: va] kalaaruupaa maholkaiva [k: maholkeva; g: mahotkeva] sut
ejasaa [g: -sii] |
उपमानस्वरूपेण [k: -णे; g: -रूपेन] भूरिभानुरिवोदिता ॥ 5-10 ॥
खकला खमयी [k, g: खभयी] खस्था खेचरीष्वपि दुर्गमा [k: दुर्भग्
आ] |

महाकालीकलाख्याता [k, g: -लायाता] कलामृतमयी शुभा ॥ 5-11 ॥


तस्याः कवलनोद्यताः (?) [k: -ता] काल्यंशान्तपदानुगाः [k: काल्प
- -गा; g: काल्प -] |
संहारकारणे [k: -कालने; g: -कालणे] यास्तु संस्थिता [g: स-] नायिक्
आ हर ॥ 5-12 ॥
तासां संहरणार्थार्थमेकेयं [g: संहरणाथार्थ-] बहुधा गता
|
कालरूपान्तकारिणी [k, g: -करणी] यत्र सा [g: सो] शान्तिमृच्छति [g:
-मर्च्छति] ॥ 5-13 ॥
एकैका सा स्वसामर्थ्यात् संहारहरणोद्यता ।
एकैका च परा देवी ज्ञेया ब्रह्मस्वरूपिणी ॥ 5-14 ॥
एवं सा [k: स्याद्; g: शा] द्वादशैर्भेदैः [k: -दैर्; g: द्वादशै-]
परमार्कस्वरूपिणी [k: -परमाक्त(र्थ)-; g: परमाक्क-] |
द्वादशापि तदुत्पन्नाः शुद्धाः [g: श्रद्धाः] प्रकाशनिर्मलाः [k: p
रकाश्य-; g:
प्राकाश्य-] ॥ 5-15 ॥
g 46a) सूर्यकोटिसहस्राभाश्चन्द्रायुतनिभोपमाः [k: -सहस्त्रा- -पमा;
g: -सहस्त्रा-] |
विग्रहान्ते सर्वदिक्काः [k: सवदिक्का; g: -दिक्का] शान्तास्तद्धर्ममागता
.h [k: -गता] ॥ 5-16 ॥
सर्वास्तमितभावा सा काली कालान्तकारिणी ।
स्वभावपदसंरूढा [k: -संरूढां] स्वप्रभावा कुलेश्वरी ॥ 5-17
||
महाकालीति संज्ञा सा पारम्पर्यक्रमोदिता [k: -क्रमोंदिता] |
सदसद्त्यक्तसद्भावा [k, g: सदसद्व्यक्त-] परमानन्दनन्दिनी ॥ 5-18 ॥
बिन्दुस्थानाचला [g: -वाचला] नित्या स्वेच्छारूपा तु संस्थिता [g: स-]
|
एकाकिनी चैकवीरा सुसूक्ष्मा [g: सुशूक्ष्मा] चाव्यया परा ॥ 5-19 ॥
तासां नामानि ये देव द्वादश [k, g: -शः] शृणु भैरव ।
सर्वकारणनिर्मुक्ता इच्छा तु या [g: पा] तु [g: तू] संस्थिता ॥ 5-20 ॥
svasvaruupaa [g: khasvaruupaa] khamadhyasthaa khacakre ca vyavasthitaa [g: pyapa
sthitaa] |
निरामया चाप्रमेया अनुच्चार्या गुणोज्झिता [g: गुणोज्झता] ॥ 5-21 ॥
g 46b) फट्कारान्ता महाघोरा ग्रसन्ती भैरवेश्वरान् ।
रविमध्ये निरानन्दा चिन्मरीच्यन्तभासिका ॥ 5-22 ॥
तस्या [k, g: तस्य] द्वादशधाम्नायं [k, g: -द्वादशना] नामाभिः सः

a [k, g:
नमदेन] तच्छृणु ।
mantrodayaa [k, g: mattodayaa] vyomaruupaa [g: vyaama-] vyomasthaa vyomavarjitaa
[g:
vyaama-] || 5-23 ||
समा [k: समः; g: समस्; ता: सर्वा] सर्वविनिर्मुक्ता विश्वेऽस्मिन् [ता: वि"
स्वस्मिन्]
सृष्टिनाशनी ।
या कला विश्वविभवा सृष्ट्यर्थे [k: सृष्टार्थे; g: सृष्त्यर्थे; ता:
सृष्ट्यर्थ]
करणक्षमा ॥ 5-24 ॥
यस्यान्ते [ता: यदन्तः] शमते सा तु [k, g: समते-; ता: शान्तिमायाति]
सृष्टिकाली [g:
पृष्टिस्काली] तु [ता: ति] सा स्मृता ।
हंसिनी [ता: हासिनी] पौद्गली [k, g: पौंगली] येयं बालाग्रशतकल्प्
अना ॥ 5-25 ॥
कल्पते सर्वदेहस्था स्थितिः [k, g: स्थिति] सर्वस्य [ता: सर्गस्य] कारिणि
i |
yatrotpannaa [taa: yadutpannaa] tu saa devii punastatraiva liiyate || 5-26 ||
तां विद्धि देवदेवेश स्थितिकालीं महेश्वर ।
g 47a) चण्डकाली शुद्धवर्णा यामृतग्रसनोद्यता ॥ 5-27 ॥
भावाभावविनिर्मुक्ता विश्वसंहाररूपिणी ।
तत्र [ता: यत्र] सा याति [k: यानि] विलयं सा च संहारकालिका ॥ 5-2
8 ||
चैषा [k, g: नि चैषा; ता: न चैषा] चक्षुषा ग्राह्या सा [ता: न] च
सर्वेन्द्रियस्थिता [k,
g: च सर्वंदिय-] |
निर्गुणा [g: निगुणा] निरहंकारा रंजयेत् [ता: रञ्जयेद्] सर्वमण्डल
m [ता:
विश्वमण्डलम्] ॥ 5-29 ॥
सा कला [k, g: न्त] यदुत्पन्ना [g: पदु-; ता: तु यदुत्पन्ना] सा ज्ञेया r
aktakaalikaa [g:
raktakolikaa] |
महाचितेर्यथा [k: महान्चितो-; g: महाश्चितो-] सद्यः [k, g: सद्यो] ऊर्मिः
[k: उर्मी; g:
ऊर्मि] मध्याज्जलौकसाम् [g: मध्याज्जलकणां] ॥ 5-30 ॥
क्षयं याति तु तत्रस्थो जगत् सर्वमिदं तथा ।
या सा प्रलयकाले तु अक्रमा क्रमयोगतः ॥ 5-31 ॥
अहला [k: अट्टला (?)] भीषणा [k: भेषणा] रौद्रा कुलकौलनिराकुल
a |
अलक्ष्यलक्षा [k: अलक्षालक्ष; g: अलक्ष्यालक्ष] निर्लक्षा [g: निल्लक्ष

a] sukaalii naama
siddhidaa || 5-32 ||
yamaruupasvaruupasthaa ruupaatiitaa [taa: -ta] svaruupagaa |
g 47b) सा कला लीयते यस्यां यमकाली तु सा स्मृता ॥ 5-33 ॥
पशुरूपा [g: पशू-] स्वरूपस्था रूपातीताद्यतीतगा ।
खरक्षिणी [k: कर-; g: करज्विणी] कलेशानि [g: -नी] मृत्युकालान्तपा
तिनी ॥ 5-34 ॥
मृत्य्वन्तका [k: मृत्युन्तका; g: मृत्यन्तका] कला यस्य प्रविशेद् देहमण्.
दले ।
तेन ह्येषा [g: त्येषा] कुलेशानी मृत्युकालान्तपातिनी [k: -पातनी] ॥
5-35 ||
मृत्युकालकला यस्य [ता: यस्याः] प्रविशेद् vigraha..m शिव ।
तदा सा मृत्युकालीति ज्ञेया गिरिसुताधव ॥ 5-36 ॥
गमागमसुगम्यस्था महाबोधावलोकिनी ।
मायामलविनिर्मुक्ता [k, g: महाबल-] विज्ञानामृतनन्दिनी ॥ 5-37 ॥
सर्वलोकस्य कल्याणी रुद्रा [k, kh, g: भद्र] भद्रसुखप्रदा [k, g: भद्र्
असु *-] |
यत्रैव शाम्यति पुरा [g: प्ररा; ता: कला] भद्रकाली तु सा स्मृता ॥
5-38 ||
एकाकिनी चैकवीरा सुसूक्ष्मा [g: सुशूक्ष्मा] सूक्ष्मवर्जिता [g: शूक्ष्
म-] |
g 48a) परमात्मापरावस्था [ता: -त्मपदावस्था] परापरस्वरूपिणी [g:
पराप *
स्वरूपिणी] ॥ 5-39 ॥
सा कला पररूपेण यत्र संलीयते शिव ।
सा काली [ता: कला] परमार्केति ज्ञेया भस्माङ्गभूषण ॥ 5-40 ॥
शब्दब्रह्मपदातीता [k, g: -परातीत] षट्त्रिंशान्तनवान्तगा [g:
षट्त्रिशान्तनवान्तेगा] |
ब्रह्माण्डखण्डादुत्तीर्णा मार्तण्डी मूर्तिरव्यया ॥ 5-41 ॥
सा कला लीयते यस्यां मार्तण्डी कालिकोच्यते ।
वरदा विश्वरूपा च गुणातीता परा कला ॥ 5-42 ॥
अघोषा [k, g: अघोरा] सास्वरारावा [k: सासुराराव; g: शासुराराव]
कालाग्निग्रसनोद्यता ।
निरामया निराकारा यस्यां सा शाम्यति स्फुटम् [g: फुटं] ॥ 5-43 ॥
कालाग्निरुद्रकालीति सा ज्ञेयामरवन्दित ।
तेजोज्ज्वला [k, g: ऋतुज्वला] महादीप्ता सूर्यकोटिसमप्रभा ॥ 5-44 ॥

कलाकलङ्करहिता कालस्य कलनोद्यता ।


g 48b) यत्र सा लयमाप्नोति कालकालीति सा स्मृता ॥ 5-45 ॥ [k, g: तेजी
(g: तेजो) ज्वला
महादीप्ता सूर्यकोटिसमप्रभा |]
दशसप्तविसर्गस्था महाभैरवभीषणा ।
संहरेद् [k: संहार; g: संहारद्] भैरवान् सर्वान् विश्वं च सुरपूजि
तम् [g, ता: पूजित] ॥ 5-45 ॥
सान्तः [k, g: शान्तः] शाम्यति [k: साम्यति] यस्यां च [k: यस्याश्च; g
: पस्याञ्च] सा
syaad [k: saa myaad] bharitabhairavii |
महाभैरवचण्डोग्रघोरकाली [k: -चण्डोघ्रा-] परापरा [ता: परा च
saa] || 5-46 ||
puujyametad brahmapadme niraakhye ca niraamaye |
षोडशान्ते नवान्ते वा चिदन्ते [k, g: चिदन्तः] परमेश्वर ॥ 5-47 ॥
स्वसंवित्तिक्रमेणैव बाह्ये [k: वाक्ये; g: वाह्य] वाथ [k: नाथ] त्रिलोच
na |
[MS Kh resumes from here] raajavartena [k, g: raajavattena; kh: raavattena] raja
saa
व्योमबिम्बं तु [k: -विधन्तु] कारयेत् ॥ 5-48 ॥
बिम्बद्वादशकं बाह्ये तद्रूपमवतारयेत् ।
kh 57b, g 49a) लोहितं व्योमरेखान्तं [kh: -रेखान्त; g: -रेषान्तु] दद्यात्
sindurakena ca
[g: siduurakena ca] || 5-49 ||
विपर्ययेण वा कार्या शुक्ला [k: शुक्ता] वा व्योमरेखिका ।
निशिते शूलचक्रे वा पूजयेत् तत् स्वदेहजे ॥ 5-50 ॥
पञ्चाशीतिस्तु देवीनां कोटयस्तत्र नित्यशः ।
व्योमरूपाश्च तिष्ठन्ति महासिद्धिप्रदा यतः ॥ 5-51 ॥
मध्ये पूज्या महाकाली बाह्येऽन्या द्वादश क्रमात् ।
पूर्वादारभ्य सर्वास्ताः पूजयेद् योगिनन्दन ॥ 5-52 ॥
स्त्रीवेशधारी भूत्वासौ नग्नवासो [k, kh, g: -वासा] महामतिः ।
निर्विकल्पः [g: -ल्प] प्रसन्नात्मा पूजाकर्मविशारदः ॥ 5-53 ॥
यथा तथा यत्र तत्र सर्वत्र विमलाशयः [g: -शय] |
kh 58a) अत्र विद्यां प्रवक्ष्यामि मुखपारम्परागताम् [k: मख-] ॥ 5-54 |
|
न ज्ञाता केनचिद् देव तव स्नेहाद् [g: स्तेहाद्] वदाम्यहम् ।

g 49b) शृणु सम्यग्विधानेन विद्यां गुरुमुखोत्थिताम् ॥ 5-55 ॥


नाभिवर्णं [g: -वर्ण] समुच्चार्यं वामजानुसमायुतम् ।
योनिवर्णं महादेव वामजानु ततः परम् ॥ 5-56 ॥
दक्षबाहुं च नादार्णं केशार्णं परमेश्वर ।
एकीकुर्यात् समासेन बीजराजमुमाप्रिय ॥ 5-57 ॥
नादं द्विधा समुच्चार्यं वामजानुसमायुतम् ।
प्रथमं नाभिसंयुक्तं द्वितीयं दक्षदंष्ट्रया [kh: -यो; g: -दष्ट्
रयो] ॥ 5-58 ॥
भूषणं सव्यकर्णस्य हृदयं [g: हृदसं] नाभिसंयुतम् ।
वामपार्श्वं [g: -वार्श्वं] वामकर्णं तथान्तादस्थिभूषणम् [vers
es up to 561ab to 5/71 are missing in MS Kh] || 5-59 ||
अम्बार्णं [g: त्रार्णं] विष्णुमुण्डं च जीवं योनिं च गुह्यगम् [k: d
उह्यगम्] |
शिरोरुहादिकं वर्णं दक्षिणोरु समुद्धरेत् ॥ 5-60 ॥
पश्चादस्त्रं [k: पश्च * * स्त्रं; g: पञ्चधास्त्रं] समुद्धार्यं [g:
समुधार्यं] नाशनं [g: नासनं] चेतसां परम् ।
g 50a) सप्तादशाक्षराशेषमतौघफलदायिका [k: -मतोधफल-; g: -म
तोघफल-] ॥ 5-61 ॥
अस्याः [k, g: अस्यां] नाम [k, g: तम] न गृह्णीयादनाख्या [k: -नाच्या
; g:
गृह्नीयाद्वाच्या] वा षोडशाधिका ।
गोपनीया प्रयत्नेन विद्या विद्येश्वरेश्वरी ॥ 5-62 ॥
सकृदुच्चारणाद् [g: सकृदुर्व्वारणाद्] देव्यास्तिष्ठति क्षणमध्यतः
[g: क्ष *
मध्यतः] |
पञ्चाशीतिस्तु देवीनां कोटयो व्योमभासिकाः [k: -भाषिकाः] ॥ 5-63
||
तस्मादुच्चारयेद् [k: तस्मान्तोच्चारयेद्; g: तस्मान्नोच्चारयेद्] देवीं
खेचरत्वप्रदायिकाम् [k: खेचरश्च-; g: खेचरन्वप्रदायिकां] |
मध्ये यासां पूजनीया महाकाली कुलेश्वर ॥ 5-64 ॥
तासां मन्त्रान् प्रवक्ष्यामि शृणु भैरवनन्दन ।
नादार्णं सव्यदंष्ट्रया [k, kh, g: -दंष्ट्रा च] युक्तं बीजमनुत्त
मम् ॥ 5-65 ॥
तथा नादं सनाभिस्थं [k, g: -भिस्थ] नाभिवर्णं च केवलम् ।
विलोमेन त्रयो [k: भयो] वर्णा [k, g: वर्ण] भूषिता वामजानुना ॥ 5-6
6 ||

मन्त्रोऽयं किल कालीनां शृणुष्वान्यद् [g: -न्यत्] वदामि ते ।


g 50b) सप्तदशाक्षरां [k, g: सप्तादशाक्षरा] कृत्वा पञ्चफट्कार
वर्जिताम् [k, g: वर्जितम्] ॥ 5-67 ॥
द्वादशानां [k, g: द्वादशभ्यश्-] चैकमेकम् एकैकस्या महेश्वर ।
योज्यं [g: योज्यां] तदादिमस्यान्ते पश्चात् संज्ञां प्रकल्पयेत् ॥ 5-68
||
फट्कारं च ततः पश्चात् ततः [k, kh, g: तमः] पादान्तवर्जितम् [k,
kh, g: -taa] |
biijaraajena [k: biijena] vaa puujyaa naamnaa caamantritena [k: -citena] tu || 5
-69 ||
सृष्टिसंहृदनामाख्यास्त्रियो विविधयो मताः ।
kh 58b) नवाक्षरा तु या देवी तस्या एतद् [k, kh, g: एताद्] विजृंभितम् [k
: विजृम्मितम्] ॥ 5-70 ॥
सापि [kh: सोपि] पूर्वोक्तबीजस्य [g: पूर्वाक्त-] प्रपञ्चत्वे व्यवस्थिता ।
तत् स्वयं पूजितं येन विश्वं तेन प्रपूजितम् ॥ 5-71 ॥
पूजनीया महादेव संहारान्तकरी परा ।
न ज्ञाता त्रिषु लोकेषु त्वदृते भक्तिवत्सल ॥ 5-72 ॥
g 51a) चक्रं [g: चक्र] समस्तपूर्वोक्तं [g: -पूर्वोक्त] सह चक्रत्रयेण
वा ।
पूज्या [k, kh, g: पूज्यां] समयविद्या [k, kh, g: -विद्यां] च दिक्षु [k, k
h: दिक्षुं] चैव
विदिक्षु च ॥ 5-73 ॥
व्योमचक्रं [k, kh, g: चक्र] त्रिशूलं [k: त्रिशूलां; kh, g: त्रिशूला]
च क्रमेण
परिपूजयेत् ।
एकद्वित्रिचतुर्भेदैः [g: -तिचतुर्भेदैः] समादिष्टं [k, kh, g: समदिक्क
] यथा परम् ॥ 5-74 ॥
kh 60a) शक्त्या सह परं क्षोभं मन्त्रध्यानैकतत्परः ।
कृत्वा शक्त्युत्थितैर्द्रव्यैः [g: शक्त्यत्थितैर्द्द्रव्यैः] पूजयेच्चक्रमद्
ह्यगः [g: च्चक्र * * *] ॥ 5-75 ||
समस्तचक्रमध्याद् वा [g: * * * * * मध्याद् वा] काञ्चिदेकां प्रपूजयेत्
|
पूजयेद् रक्तवस्त्रे [g: -वक्ते] वा दीपे [k: दीप] खड्गेशमूर्द्धनि [k, g
: खङ्गेश-] ॥ 5-76 ॥
मध्ये पूज्या पुनर्देवी विद्येशानी नवाक्षरा ।
बहिश्चक्रोदिताः पूज्याः पूर्वोक्ता भक्तिवत्सल ॥ 5-77 ॥

सृष्ट्याद्या बाह्यतः पूज्या मध्ये सप्तदशाक्षरा ।


नानाविधानि पुष्पाणि [g: पुष्यानि] नानाद्रव्याणि दापयेत् ॥ 5-78 ॥
g 51b) नानाविधान् पशून् देव दातव्यान् अविशंकितः [k, kh: यविशंकित्
अम्] |
रेतो हराम्बु पुष्पं च क्षारं नालाख्यकं [k, kh, g: -ह्यकं] तथा ।
| 5-79 ||
पौरुषं [k: पौरुष] क्षाभवं च्छागं [k: छागं] मीनजं शाकुनि
इयकम् [g:
शाकुलीयकं] |
kh 60b) पलाण्डु [k, kh: पलाण्डुं; g: पलांदुं] लशुनं चैव द्रव्यद्
वादशकं
शुभम् ॥ 5-80 ॥
एभिर्द्वादशभिर्देव [k, kh: -भिर्देव्यो; g: एभिद्वादशभिर्देव्यो] नैवेद्यैस्
तोषयेच्छिव
[g: -यैच्छिव] |
अन्यानि यानि द्रव्याणि रसरूपाणि दापयेत् ॥ 5-81 ॥
पूजनीया [k, kh: -नाया] यथा न्यायं वित्तशाठ्यं न कारयेत् ।
पश्चाद् गुरुं दक्षयेत [kh: -येत्] सर्वस्वेन सुरेश्वर ॥ 5-82 ॥
आज्ञाभङ्गो न कर्तव्यः प्राणान् [k, kh: प्राणांस्; g: प्राणा] तस्मै
प्रदापयेत् ।
एतत् [g: एतन्] ते सर्वमाख्यातं क्रमं कालिसमुद्भवम् ॥ 5-83 ॥
गोपयेत् प्राणवद् यत्नादन्यथा मरणं भवेत् ।
मुखाम्नायगता विद्या वक्तुं [k, kh: वक्त्रं] नो युज्यते हर ॥ 5-84 ॥
g 52a) यस्माच्छ्रीनाथभाण्डारे चिन्तामणिरिव [g: विन्ता-] स्थिता ।
kh 61a) मया तथैव हृदये विद्येशी गोपिता हर ॥ 5-85 ॥
इति श्रीमदुत्तरपीठोद्भूते [k: -पीठोद्धृते] श्रीश्रीनाथावतारिते
[g: -नाथाव * रिते]
श्रीकालिकाकुलपञ्चशते [k, kh, g: -कुले पञ्च-] पञ्चमः पटलः ॥ 5
||

षष्ठमः पटलः
श्रीभैरव उवाच
श्रुतो मया भवद्वक्त्रात् कालिकाकुलनिर्णयः ।
अधुना श्रोतुमिच्छामि [g: श्रोश्रोतुमिच्छामि] विद्यां समयपूरिणीम् [k, k
h: पूरणीं] ॥ 6-1 ॥

समयान् च [k, kh: -यांश्च; g: समयाश्च] तथा ब्रूहि कुलाचारक्रमे [g


: -क्रमं]
यथा ।
क्षेत्रपालस्य मन्त्रं तु वद मे परमेश्वरि ॥ 6-2 ॥
येन विज्ञातमात्रेण भवामि कुलभाजनः ।
श्रीभैरव्युवाच
g 52b) शृणु भैरव तत्त्वेन कथयामि तवाद्भुतम् ॥ 6-3 ॥
kh 61b) येन विज्ञातमात्रेण [g: -न] सिद्ध्यसे कुलनन्दन ।
रहस्यं शृणु संक्षेपात् कालिकाकुलसंभवम् ॥ 6-4 ॥
न निन्देत् [g: निन्दे] कौलिकाचारं तद्द्रव्याणि [g: -नि] न निन्दयेत् ।
कालीति वाक्यं न वदेद् [k, kh: वदेड्; g: वदेत्] डारीशब्दं न भाषय्
एत् ॥ 6-5 ॥
कुमारीं पूजयेद् नित्यमात्मज्ञानरतो [g: नित्यंमात्म-] भवेत् ।
गुर्वर्थेन [g: गुर्व्वथेन] त्यजेत् प्राणान् दाराभूमिधनानि च ॥ 6-6 ॥
नित्यमेव जपं कुर्यादाह्निकं न विलोपयेत् ।
न जुगुप्सेत नारीणां वीराणां च कृताकृतम् ॥ 6-7 ॥
गुरोर्नो [kh, g: गुरोर्न्नो] लंघयेदाज्ञां [g: लंघय-] कुलशास्त्रं च
पूजयेत् ।
न कुर्यात् [g: कुर्य्यान्] पशुवत् कार्यं नातिगर्वं च भावयेत् ॥ 6-8 ॥
tarkaarthe vaatha "sabdaarthe na jugupset [k, g: jugupse] kulaagamam |
kh 62a, g 53a) परित्यज्य शिव [g: शि *] द्वैतमद्वैतं परिभावयेत् ॥ 6-9
||
स्वच्छन्दां पूजयेल्लामां कृष्णवासां [k: कृष्णा-] न निन्दयेत् ।
यदुक्तं परमेशान कृशोदर्याथवा स्वयम् ॥ 6-10 ॥
न जुगुप्सेत् ततः शास्त्रं वन्दनीयं यथा हर ।
एतत्समयसंयुक्तः कालीभक्तो महेश्वर ॥ 6-11 |
अचिरात् सिद्धिभागी स्यात् [g: स्या] प्राप्य वैहायसीं गतिम् ।
naanyathaa siddhibhaagii [k: -bhaavan; kh, g: -bhaak] syaad [k, kh: samyag; g: s
अम्य] रौरवं
[g: गौरवं] याति दुर्मतिः ॥ 6-12 ॥
एवं [g: ए * ] ज्ञात्वा सदा देव पालयेत् [g: -यत्] समयां [k, g: समय
a] कुले ।
एतद् रहस्यपरमं समयार्थं [g: समयार्थ] महाधिया ॥ 6-13 ॥

न देयं यस्य कस्यापि महादोषमवाप्नुयात् ।


kh 62b) अथातः संप्रवक्ष्यामि विद्यां समयपूरणीम् ॥ 6-14 ॥
महादोषक्षयंकरीं [k: -क्षय-; g: -क्षयकरी] महासौभाग्यवर्धनि
im |
g 53b) महासिद्धिप्रदां देव महाभयनिवारणीम् ॥ 6-15 ॥
असिद्धिसाधनीं देवीमुपासाक्लेशवर्जिताम् [k, kh, g: -शाक्लेश-] |
तपोजपविनिर्मुक्तां स्मृतमात्रां [g: स्मृतग्नात्रां] शुभप्रदाम् ॥ 6-1
6 ||
महायोगेशवक्त्रस्थां महापापक्षयंकरीम् [g: -करी] |
शतमेकं [g: श * मेक] तु [g: स्तु] वर्णानाम् ऊनाधिकविवर्जिताम् ॥ 6-1
7 ||
पञ्चास्त्रसंयुतां देवीं शृणु कामान्धकान्तक [g: -के] |
वामोरुसंस्थितं [g: -सस्थितं] वर्णं वामबाहु सदक्षिणम् ॥ 6-18 ॥
नादं केशान्तसंस्थं च प्रोद्धृतं वीरनायक ।
खातकास्त्रं [kh: खो-] ततः पश्चान्महाचण्डपदं [kh: -चण्डेपदं
; g: र्चण्डपदं] तथा ॥ 6-19 ॥
kh 63a) पदं देयं [k, kh: देवं; g: देय] चण्डमुखि चण्डयोगेश्वरीति
[k, kh: चण्ड
* * श्वरीति] च ।
कुलास्त्रं [k: कलान्तं] तु ततो देयं [k: देय] चण्ड दुःखपदं तत.
h || 6-20 ||
विमोचनिपदं पश्चात् सर्वशब्दयुतं [k: -शर्वयुता; kh: -शब्दयुता; g:
शब्दयुतां] परम् ।
समयेति पदं योज्यं [k: नोय; kh, g: लोप] विद्यातं [kh, g: -त] निपदं
(?) हर ॥ 6-21 ॥
g 54a) तेजोवतिपदं चान्यदमृतं मूर्तिसंयुतम् ।
असिद्धसाधनिपदं सिद्धि - ऋद्धिपदं [k, kh, g: -पदे] तथा ॥ 6-22 ॥
नाशयतिपदं सर्वं दोषानभिमतं [g: देह्यानभि-] ततः ।
मे प्रयच्छपदं सर्वं [k, kh, g: सर्वे] सर्वेशिपदसंयुतम् [k: सर्वमप
-; kh, g:
सर्व्वशेपद-] ॥ 6-23 ॥
अरूपेति [g: अरूपोति] पदं सर्वरूपेपदसमायुतम् ।
हृदयार्णं च वामेन वामजानुकसंज्ञकम् [g: वामनानुकसंज्ञेक] ॥
6-24 ||
एतद् बीजवरं श्रेष्ठमुद्धरेत् [kh: श्रेष्ठंमुद्धरेच्; g: -रेच्] च तत्

हापरम् ।
रावबीजं भूषणं [g: -नं] च ब्रह्मदण्डनिपातितम् ॥ 6-25 ॥
kh 63b) एतदक्षरराजेन्द्रं ब्रह्मास्त्रमिति गद्यते ।
विद्याद्यं बीजराजेशं उद्धरेत् सुरपूजित [kh, g: -ते] ॥ 6-26 ॥
खातकास्त्रं ततो घोरं [k: घोर] योज्यं त्रिपुरनाशन ।
देयं वामनयनं च वामजानुकसंयुतम् ॥ 6-27 ॥
g 54b) एतच्छिवं [kh: एत * (?) वं] वरारोहे ततश्चांकुशमुद्धरेत् ।
शिखास्थं [g: सि-] वामजानुस्थं नादवर्णं महेश्वर ॥ 6-28 ॥
एवमेकीकृतं पश्चात् [g: पश्चा] सर्वविद्येपदं ततः ।
स्वरवर्णपदं पश्चात् संहारास्त्रं तथापरम् ॥ 6-29 ॥
द्विजाततनु [k, kh, g: -धनु] विद्यान्ते योजयेत् परमेश्वर ।
एषा विद्या महादेव त्रिदशेश्वरपूजिता ॥ 6-30 ॥
महासंशयलोपार्थे [k, kh: -समसयलो-; g: महासम * यलोपार्थे] प्रमा
दाद्
दूषणं प्रति ।
kh 64a) ध्याता सर्वैर्महासिद्धैर्योगिनीखेचरीगणैः [k: -खचरी-; g:
-सिद्धइयोगिनी-] ॥ 6-31 ॥
सकृत् [g: सन्तत्] संस्मृतमात्रेण [k, kh: -मात्रं च; k: मात्रं या] न
अशमायाति [g:
नास-] दुष्कृतम् [g: दुःकृतं] |
एकोच्चारणाद्धन्ति [kh, g: एकचोर्व्वारणाद्धन्ति] सामयीं विष्णुसन्ततिम्
[kh: सप्ततिं; g: विद्यु(?)सप्ततिं] ॥ 6-32 ॥ ?
सर्वथा रक्षयेदिमां [k: रक्षसेन्दन्यं; kh, g: रक्षसेदेनां] चोरेभ्य्
o [kh, g:
चौरैभ्यो] द्रविणं यथा ।
g 55a) नित्यं संस्मरणाद् रुद्र [g: यस्मरणा-] योगिनीवल्लभो भवेत् ॥
6-33 ||
शृणु त्वं परमेशान क्षेत्रपालस्य भैरव ।
मन्त्रं तु परमं सिद्धं पूजितं सुरनायकैः [g: -नायिकैः] ॥ 6-34
||
येन पूजितमात्रेण [g: -न] सर्वसिद्धिर्भविष्यति ।
मायां श्रीपूर्वमुच्चार्य [g: श्रींपूर्व्वमुव्वार्य्य] देवीपुत्रपदं तत्
हा ॥ 6-35 ॥
वटुकनाथायपदं [g: -नाथायचपदं] गच्छोच्छुष्मपदं तथा ।
हारिणेतिपदं [k, kh, g: -णोतिपदं] चान्यं मुहुर्मुहुस्तथापरम् ॥ 6-36
||

kh 64b) शिखार्णं दक्षजानुस्थं एकीकृत्य [kh, g: -कृत्वा] द्विधा कुर्


u |
क्षपणेति पदं पश्चाद् वटुकपदमेव [k, kh: वटुका-; g: वटुकायदमे
व] च ॥ 6-37 ॥
बलिं गृह्ण [kh, g: गृह्न] द्विधा कृत्वा होमान्तपदसंयुतम् [g: -त] |
क्षेत्रपालस्य मन्त्रोऽयं पूजयेत् [kh: पूज * *(?)] कुलभास्कर [kh: * *
* * *(?)] || 6-38 ||
पूजितः [k, kh, g: पूजिते] सर्वसिद्धैश्च तथान्यैरितरैर्जनैः ।
g 55b) यो वा नास्यान्वये [k, kh: नस्यान्धये; g: नस्या-] मोहादाचार्यः कु
लपूजितः
[k, g: -ते; kh: कुल * * *(?)] ॥ 6-39 ||
तस्य सर्वं वृथां [k, kh, g: वृथा] याति [g: या *] निर्मूलः संपत
त्यधः [k, kh, g: यतत्यधः] |
यावन्न दत्तं [k, kh: दन्तं] वटुके कुतः सिद्धिमवाप्नुयात् ॥ 6-40 ॥
एतत् संक्षेपतः प्रोक्तं त्वत्प्रीत्या [g: त्वत्प्रात्या] मन्मथान्तक [g: m
अन्मथान्तवा]
|
इति श्रीमदुत्तरपीठोद्भूते श्रीश्रीनाथावतारिते श्रीकालिकाकुलप~
न्चशते [k, kh, g: कुलेपञ्च-] षष्ठः पटलः ॥ 6 ॥

सप्तमः पटलः
kh 65a) श्रीभैरव उवाच
हे देवि परमेशानि संसारभयनाशनि [g: संशार-] |
श्रुतो मया त्वत्प्रसादात् कालिकाकुलनिर्णयः ॥ 7-1 ॥
अशेषकुलसद्भावः सिद्धानामपि [g: सिर्द्धा-] दुर्लभः ।
अद्यापि संशयो [k: सशया] देवि न निवृत्तः [k, kh, g: निवृत्ते] सुरेश्व
रि [k, kh, g:
सुरेश्वररि] ॥ 7-2 ॥
g 56a) सारभूतं न विज्ञातं येन चित्तं प्रसीदति ।
सृष्टौ स्थितौ च संहारे चतुर्थे कालिकाक्रमे ॥ 7-3 ॥
सोपदेशेन भावेन सोपमाक्रमलक्षणम् ।
येनाहं वेद्मि सद्भावं सारभूतं मुखान्मुखम् ॥ 7-4 ॥
आयातं च कथं देवि प्राप्तिर्वा [kh: प्राप्तिंर्वा] तत्र [g: तन्त्र] कीद्

ऋशी ।
kh 65b) येन विज्ञातमात्रेण [g: -न] उत्पतेद् [g: उत्पते] गगनान्तरम् [g: g
अगणा-] ॥ 7-5 ॥
तं वदस्व सुखोपायं [k, kh: -पापं; g: मुखो-] येन स्याद् [g: स्या] गत
संशयः ।
यत्र गर्भो न विद्येत प्रकटं [g: -तं] वद कौलिनि ॥ 7-6 ॥
सारात् सारं कुलेशानि परमामृतदायिनि ।
त्यज कौटिल्यभावं मेऽनुग्रहं कुरु [g: कुलु] भैरवि ॥ 7-7 ॥
praapnuyaadaciraad [k, kh, g: -maciraad] yena "saambhavapadamuttamam [kh, g:
शांभवं-] |
श्रीभैरव्युवाच
g 56b) शृणु देव रहस्यं यद् गोपनीयं प्रयत्नतः ॥ 7-8 ॥
कथयामि न सन्देहः श्रुतमेतत् पराद् यथा ।
श्रीमदुत्तरपीठेऽस्मिनायातं [k, kh, g: -पीठेऽस्मिन्नायातं] यादृ
शं स्थितम् ॥ 79 ॥
पीठेश्वरीणां हृद्यब्जे [k: हृदयब्जे; kh: हृद् त्यब्जे; g: हृत्याज्जे] t
आदृशं [k, kh, g:
या-] वर्तते सदा ।
kh 66a) कर्णात् कर्णप्रयोगेण [g: -न] संचरं च [k: संचरश्व; kh: s
अंचरंश्च]
मुखाद् [k, kh, g: -n] मुखम् ॥ 7-10 ॥
न लभेद् भाग्यहीनोऽयं [k, kh: भादग्य-] यदि जन्मशतैरपि ।
लभन्ते पुण्यकर्माणो यदि जन्म क्षयं गतः ॥ 7-11 ॥
तथा च [g: व] शक्तिपातेन कृशोदर्या अनुग्रहात् ।
नान्यथा प्राप्नुयात् कश्चिद् यदि रुद्रसमो भवेत् ॥ 7-12 ॥
तत् ते सर्वं प्रवक्ष्यामि ज्ञानं श्रीपीठसंभवम् ।
यत्र गर्भो न चान्योऽस्ति न क्लेशाः कुकृतिर्न [k, kh, g: कुमृतिर्न] च ॥
7-13 ||
प्रकटं वच्मि [g: वव्मि] वीरेन्द्र सद्योपायस्वरूपकम् [k, kh, g: -पाधि-]
|
g 57a) ज्ञातेन येन भूतेषु [k, kh: भतेषु] खेचरत्वं किमद्भुतम् [g: द्भूतं] ॥ 714 ॥
अणिमाद्याः सिद्धयोऽष्टौ नाद्भुतं कालिकाक्रमे ।
तच्छृणुष्व समासेन संक्षेपात् परमेश्वर ॥ 7-15 ॥

kh 66b) योऽसावनादिनिधनः शिवः परमकारणः ।


निर्गुणो निष्कलः [g: निग्गुलः] शान्तः कलनाकालवर्जितः ॥ 7-16 ॥
निरञ्जनो [kh: *(?) रंजनो] निरालम्बो निराभासश्च भासकः ।
निरिन्द्रियो [g: नीरीन्द्रियो] निराधारः केवलः संगवर्जितः ॥ 7-17 ॥
सहजः [k, kh, g: अरजः] शाश्वतोऽभ्रान्तः [g: - भानुः] कल्पनातीत्
अगोचरः ।
शक्त्यातीतः परानन्दो गुणाश्रयविवर्जितः ॥ 7-18 ॥
निर्विकारः परः शुद्धो हेतुदृष्टान्तवर्जितः ।
सर्वभावान्तरस्थश्च व्योमातीतो निरामयः [g: नी-] ॥ 7-19 ॥
सर्वगः सर्वकर्ता च स्वच्छन्दोऽमृतनिर्भरः [k, kh: स्वच्छन्दा] |
g 57b) निरुपाधिर्महादेवः सर्वभूतेष्ववस्थितः ॥ 7-20 ॥
kh 67a) तस्यावबोधात् परमा स्वेच्छया परमेश्वर ।
जाता सा कालिका शक्तिरेका तद्धर्मधर्मिणी [g: तर्द्धर्म्मधर्म्मीणी]
|| 7-21 ||
सूक्ष्मरूपा [kh, g: शूक्ष्म-] परा शान्ता परमानन्दनन्दिता ।
स्वभावतः शिवा जाता वेद्यरूपा निरञ्जना ॥ 7-22 ॥
उन्मना समना सा तु स्वेच्छया परमेश्वरी ।
यथा रश्मिप्रभा [g: राश्मि-] सूर्ये [g: सूर्य] वह्नौ च दहनात्मिका ॥
7-23 ||
अचिन्तिता समुत्पन्ना शिवस्य सहधर्मिणी ।
समनोन्मनरूपेण शिवेच्छाद्वयमद्वयम् [g: शिवच्छा-] ॥ 7-24 ॥
tat tad icchaamyanicchaatastadicchedakriye [g: -kriyo] "sive |
संभूता [g: संभूतां] तु [g: त] परा शक्तिः [g: शक्ति] समनोन्मन
रूपिणी ॥ 7-25
||
kh 67b) समना चैव विश्वेऽस्मिन् पञ्चार्थानां प्रसूयिनी ।
g 58a) उन्मना शिवसामर्थ्या [g: -सामथ्या] दर्पयेत् [g: दर्प्पये] ज्ञानम्
उत्तमम् ॥ 7-26 ॥
पुनः सा ग्रसते विश्वं स्वेच्छया परमेश्वरी ।
तद्विवर्तः [k, kh, g: -विवर्त] स्मृतो ज्योतिः पुञ्जचक्रेशिपूर्वगः [g: पु
ञ्जचक्रोशि-] ॥ 7-27 ॥
कलाबीजप्रसूता [k, kh, g: -बीजानिसूते] च सोमार्कानलसंयुता ।
एकाकारा निरालोका परधामस्वरूपिणी ॥ 7-28 ॥

tejastrayasya [k, kh: tejastu-] madhyasthaa saikiibhaavatvamaagataa [g: maikii-]


|
anaakhyagaa [k, kh, g: naa-] tu saa bhaati bhuuribhaanusamaprabhaa || 7-29 ||
न शशी तारकाभासा [k, kh, g: -भावो] नासौ व्योमेशरश्मिभा ।
न च सा तडितः प्रख्या चित्रभानुसमप्रभा [k, kh, g: -मानसा] ॥ 7-3
0 || ?
kh 68a) सा भासा जठरे चैव [k, kh, g: नैव] दृश्यते ज्ञानचक्षुषा
|
उन्मेषमार्गचक्षुषा [k, kh, g: -षे] नान्यथा दृश्यते तु सा ॥ 7-31 ॥
प्रदीप्यन्ते तया सर्वे [g: सर्व्व] वह्निचन्द्रार्कतारकाः [g: -तारिकाः]
|
g 58b) ravisomavibhaagena saamarasyapadapradaa || 7-32 ||
tejasormikalaa [k, kh: tenaasormikulaa; g: tanaasormikulaa] bhiimaa [kh: bhaamaa
]
द्वैतभावस्य भक्षिणी ।
संहारवह्नियोगेन कुलप्रान्तगता [k, kh, g: -प्राप्त-] परा ॥ 7-33 ॥
पारम्पर्यक्रमायाता तद्रूपा सा [k, kh: तदुपासा] सुरेश्वर ।
पूजनात् सर्वसिद्धानां खेचरीणां [g: -नां] शिवस्य च ॥ 7-34 ॥
संजाता तत्पदप्राप्तिर्नित्यं [g: -नित्यं] त्रिपुरदाहक ।
शिववह्न्यात्मके [g: -वह्न्यान्मके] भावे द्वैतायाते सुरेश्वर [g: -रे] ॥
7-35 ||
कालाग्न्यधो वह्निपुञ्ज - ऊर्ध्वे पीयूषमण्डलम् ।
kh 68b) मध्येऽर्करूपपरमा [k, kh, g: -पापरमा] धीतत्त्वस्यावलम्बिनी
|| 7-36 ||
manogarvau [g: manogarvvo] tathordhvaadho [kh: tathorddhaadho; g: tathoddhaadho]
विषरूपौ स्थितौ सदा ।
ऊर्ध्वे [kh, g: ऊर्द्धे] सृष्टिः परा प्रोक्ता शशाङ्कसकलोपमा ॥ 7-37
||
uurdhvamaargasya [kh, g: uurddha-] caadhastaadagniruupaa mahojjvalaa |
g 59a) उभयोर्भावयोर्देव [g: उभयोभाव-] मध्यात् संयोगसंभवः ॥ 7
-38 ||
ज्ञेयोऽवतारो [g: ज्ञेयौ-] देवेश सौरं [k, kh: सौर; g: सौरः] परमक्
आरणम् ।
दीप्तिकल्लोलसंयोगध्यानादेकात्मतां [k, kh: दीप्तकीलाल-; g: दीप्तकी
लाल-] गता ॥ 7-39 ॥
तदोपलब्धिभावेन [g: तदोपलव्विभावेन] प्राप्यते कालिकाक्रमः ।

तस्य [k, kh, g: तस्यो] परापरा [k, kh, g: पमा-] निष्ठा उन्मना या व्यव्
asthitaa || 7-40 ||
etaduttarayogena sthitaa [g: sthito] saa samanaa hara |
kh 69a) सृष्टिप्रलयभावेनाप्यवतारक्रमेण [k: -भाव-] च ॥ 7-41 ॥
तदाद्यन्ते महादेव महाविज्ञानभूमिका [k, kh, g: -मयम्] |
कथयामि रहस्यं च कालिकाक्रममुत्तमम् ॥ 7-42 ॥
चिन्तयेत् परमादित्यं [k, kh, g: -दित्य] धामरूपं परं विभुम् ।
चिच्चक्रचेतनायुक्तं चन्द्रकोट्यवभासकम् [g: चन्द्रकोट्यं-] ॥ 7-43 ॥
कल्पान्ताग्निसहस्राभं भूरिसूर्यसमप्रभम् ।
ऊहकादिशिवान्तस्थं सर्वसत्त्वोदयोद्यतम् [k, kh, g: -सत्वादनोद्यतम्] ॥
7-44 ||
g 59b) कलालयेन सहसा प्रशान्तं चितिमण्डलम् [k, kh: -ले] |
तत्राकाशं [g: -कांश] विजानीयान्निर्मलं ब्रह्मसन्निभम् ॥ 7-45 ॥
यत्र सा संस्थिता देवी चित्तविश्रामभूमिका [k, kh: विद-; g: चिद-] | ?
सृता द्वादशभिर्भेदैः [g: -भिभेदैः] परमार्कस्वरूपिणी ॥ 7-46 ॥
kh 69b) रश्मिद्वादशसद्रश्मिसहस्रशतसन्निभा [g: -द्वाद * -] |
वाचां [g: वाचा] पथि कथं योज्या चक्रेशी [k, kh: वक्त्रं सा; g: कक्
त्रुं सा]
कुलनन्दन ॥ 7-47 ॥
यो विन्दति सकृत् तस्यास्तत्क्षणात् खेचरो [g: खवरो] भवेत् ।
निर्माति विश्वमखिलं ग्रसते लीलया पुनः ॥ 7-48 ॥
na tasya saadhakasyaivamupamaa bhuvi [g: bhuuvi] vidyate |
त्रैलोक्ये [g: -क्य] तिष्ठते परः [k, kh, g: परं] प्रभुत्वेन [g: प्रभू
-] यथेश्वरः [k,
kh, g: -र] || 7-49 ||
परं विज्ञानविभवं कथितं ते [k, kh: कथितान्ते] त्रिलोचन ।
एतद् रहस्यं परमं नाख्येयं कालिकाक्रमम् ॥ 7-50 ॥
g 60a) दुष्प्राप्यं कालिकाम्नायं [g: -स्नायं] सिद्धानां बोधशालिना
m [g: बो *
शालिनां] |
न देयं क्रूरताद्वैषलोभमोहजुषां [k, kh, g: क्रूरताद्वैत-] नृणा
m || 7-51 ||
kh 70a) तान्त्रिकाणां न शैवानां न दद्याद् वैष्णवात्मनाम् ।
भस्मनिष्ठाप्रपन्नानामास्थिमालादिधारिणाम् [k, kh, g: - नामस्थि-]
|| 7-52 ||

वेदान्तादिक्रियारूढदानधर्मतपोजुषाम् [g: वदान्ता-; k, kh, g: -रुढि


-] |
तीर्थाश्रमप्रपन्नानां न देयं पारमार्थिकम् ॥ 7-53 ॥
देयं च [g: ञ्च] गुरुभक्तानामात्मज्ञानरतस्य [k: -रहस्य; g: नामान्मज्ञानरत * (?)] च ।
kulaagamaratasyaapi [k: -rahasyaapi; g: kulaagama * * * ] kaalibhaktiyutasya [g:
-yuta * (?)] ca
[g: hi] || 7-54 ||
advaitasyaapi dhiirasya guptaacaarasya bhairava |
तस्मै [k, kh, g: तस्यै] वचनं [k, kh, g: वचन] दातव्यं किं पुनः प्र
अकृते जने ॥ 7-55
||
एतत् सर्वं समासेन कथितं भुजगाङ्गग [k, kh, g: -द] |
g 60b) योऽस्य शास्त्रस्य देवेश धारयेद् वन्दयेत् [k: -येन्] तथा ॥ 7-56 |
|
कांक्षेत पूजयेद् वाथ योगिनीनां [g: योगिनी * ] स वल्लभः [k, kh: भ] |
kh 70b) यस्य तिष्ठति हस्तस्थं [g: हस्त्रस्थं] शास्त्रं कालिक्रमाकुल्
अम् [g:
कालिकाक्रमाकुलं] ॥ 7-57 ॥
संपूज्यः [g: स-] सर्वथा देव यथा भैरवनायकः ।
इति श्रीमदुत्तरपीठोद्भूते [k: -पीठोद्धृते] श्रीश्रीनाथावतारिते
श्रीकालिकाकुलपञ्चशते [k, kh, g: -कुले पञ्च-] सप्तमः [g: श-] पट
लः [g: पतल] ॥ 7 ॥
समाप्तमिदं श्रीकालिकाक्रमम् । [kh, g: +
परमहंसपरिव्राजकषडन्वयाचार्यश्रीविमलप्रबोधपादानामिदमिति (
kh:
paadaanaam * * *)]
श्रीकालिकाकुलपञ्चशत्तन्त्रम्
प्रथमः पटलः
46
7
द्वितीयः पटलः
तृतीयः पटलः
चतुर्थमः पटलः
पञ्चमः पटलः
षष्ठमः पटलः
सप्तमः पटलः

You might also like