You are on page 1of 1

Mahnyaka hnntra ca tadupasnissyassanakiccna ajjatana vohra.

Mahawelagmaja rathanapala bhikkhu1


Mahnyaka hnntara pana ajjatana ssanakiccesu pamukhatama ssanadhra. Tathpi
amhka jnat passat arahat sammsambuddena pana mahnyaka hnnantra atha v
mahsmi hnntra v yakicipi puggalanyakatta na anujnita na anussita na
papita . Yath ca pana gopakamogglna suttgatanayena na ekameva bhikkhu tathgatena
sammsambuddhena anujnita na eka bhikkhueva saghena sammato sambahulehi therehi
hapito aya no bhagavato accayena paisarana bhavissatti. kevala sammsambuddhena
paatta sikkhpada ca uddiha ptimokkha ca pmnika katv ssana
anushitabba. Tathpi vasakathsu scitkrena sekhaaselarjadhnisamye pana
symadesato upasapada netv idhapapaato pacch na yati tdisa ssanavipai
uahitabban'ti kittisiri rjasha mahra vliviagmaja sarakarasagharja mahtheravassa
dvepamukhasiss pupphrmavihrassa ca acchagirivihrassa ca mahnyakahnantare
patipit. Tatopabhti yvajjatana saghasammutiy slena ca guena ca dhammaena ca
vepullappattmahtheravaroyeva idhahnantra tadupanissita anussavnusreneva upapenti.
Yathkathacipi ajjatane pana tnna nikyn cattro mahnyak santi. amhka rjanti
ansurena mahnyako pana tadyanikyyattesu sabbesu vihresu vihradhipatti sammato. Tassa
viapana vin na koci vihrassa adhipati hnantra adhigantu na sakkoti. Na te kevala
pabbajjaupasampaddhisu kammesu pi tassa niya vin tni na kattabbni. Tathpi vinaygata
paipattsu ca ajjatana vohresu ca pavattmnni visavdni nissya rjantiy mahnyaka
dra vivadita ca abhiyogita ca. Bhikkh pana ajjatane gahahei adhikatara vasena
adhikaraa kiccehi sayutt. Ta pana na vinaya sruppa. Tath kechi bhikkh pana
mahnayaka hnntara na vinaya sruppa iti ca vadamn mahnyaka theravam viruddh
hutv ahikarani gacchanti.
Tena imasmi pariyesana patte mahnyakadhrapatipanya upanissita anussava ca
tadupanissita vinayapiakgatapthni ca anusrena tesam vinayasruppabhva ca rjantiy
tesa niyydita ssana kiccni ca ajjatanassanavohrena saddhi sasandetvva vmasitu
appekkhyanti.

Pamukhapadhni - Mahnyakahnantara, Vinayapitaka, Rjanti, Pupphrmavihra,


Accahagirivihra, Adhikaraakiccni

Royal Panit, B.A, M.phil (reading) Lecturer, Sri Lanka International Buddhist Academy, Kandy, Sri Lanka

You might also like