You are on page 1of 7

Shr-Skta

Aw \Gvede IsUm!
Atha gvede r-Sktam

Om

ihr?{yv[aR/< hir?[I su/v[R?rj/t?jam!,


c/Na< ih/r{m?yI l/mI jat?vedae m/ Aa v?h. 1.
hiraya-var hari suvara-rajata-srajm |
candr hiramay lakm jtavedo ma vaha || 1 ||

ta< m/ Aa v?h jatvedae l/mImn?pga/imnI?m!,


ySya/< ihr?{y< iv/Ndey/< gam/< pu?;an/hm!. 2.
t ma vaha jtavedo lakmm anapagminm |
yasy hiraya vindeya gm ava purun aham || 2 ||

A//p/Uva r?wm/Xya< h/iStna?d/aeid?nIm!,


iy?< de/vImup? ye/ ImaR? de/vI ju?;tam!. 3.
ava-prv ratha-madhy hasti-nda-prabhodinm |
riya devm upa hvaye rr m dev juatm || 3 ||

ka/< sae/iSm/ta< ihr?{ya/kara?ma/a Jvl?NtI t&/a< t/pRy?NtIm!,


p/e/iSw/ta< p/v?[aR/< taim/haep? ye/ iy?m!. 4.
k sosmit hiraya-prkrm rdr jvalant tpt tarpayantm |
padme-sthit padma-var tm ihopa hvaye riyam || 4 ||

c/Na< ?a/sa< y/zsa/ Jvl?NtI/< iy?< lae/ke de/vju?amuda/ram!,


ta< p/inI?mI/< zr?[m/h< p?*=
e l/mImeR? nZyta/< Tva< v&?[e. 5.
1

candr prabhs yaas jvalant riya loke deva-jum udrm |


t padminm araam aha pra padye 'lakmr me nayat tv ve || 5 ||

Aa/id/Tyv?[eR/ tp/sae=ix? ja/tae vn/Spit/Stv? v&/]ae=w ib/Lv>,


tSy/ )la?in/ tp/sa nu?dNtu ma/ yaNt?ra/ ya? ba/a A?l/mI>. 6.
ditya-vare tapaso 'dhi jto vanas-patis tava vko 'tha bilva |
tasya phalni tapas nudantu m yntar y ca bhy alakm || 6 ||

%pE?tu/ ma< de?vs/o> kI/itR/ mi[?na s/h,


a//UR/tae=iSm? ra+e/=iSmn! kI/itRm&?i< d/datu? me. 7.
upaitu m deva-sakha krti ca main saha |
prdur-bhto 'smi rre 'smin krtim ddhi dadtu me || 7 ||

]uiTp?pa/sam?la< Jye/am?l/mI na?zya/Myh?m!,


AU?it/ms?m&i/< c svaR/< in[uR?d me/ g&ha?t!. 8.
kut-pipsm al jyehm alakm naymy aham |
abhtim asamddhi ca sarv niruda me ght || 8 ||

gNx?a/ra< ?rax/;aR< in/Typu? a< krI/i;[I?m!,


$/rI?< svR?Uta/na< taim/haep? ye/ iy?m!. 9.
gandha-dvr durdhar nitya-pu karim |
var sarva-bhtn tm ihopa hvaye riyam || 9 ||

mn?s>/ kam/maki? t< va/c> s/Tym?zImih,


p/zU/na< p?m/Sy miy/ I> ?yta/< yz? >. 10.
manasa kmam kti vca satyam amahi |
pan rpam annasya mayi r rayat yaa || 10 ||

kdR?me/n ?jaU/ta m/iy s?Mv/ kdR?m,


iy?< va/sy? me k/le ma/tr?< p/mail?nIm!. 11.
kardamena prajbht mayi sambhava kardama |
riya vsaya me kule mtara padma-mlinm || 11 ||

Aap/> s&j?Ntu/ iGxa?in/ icI?t/ vs? me g&/he,


in c? de/vI ma/tr/< iy?< va/sy? me k/le. 12.
pa sjantu snigdhni ciklta vasa me ghe |
ni ca dev mtara riya vsaya me kule || 12 ||

Aa/a pu/:kir?[I pu/i< ip/la?< p/mail?nIm!


c/Na< ih/r{m?yI l/mI jat?vedae m/ Aa v?h. 13.
rdr pukari pui pigal padma-mlinm |
candr hiramay lakm jtavedo ma vaha || 13 ||

Aa/a y/> kir?[I y/i< suv


/ [aR?< hem/mail?nIm!,
sUy
/ a ih/r{m?yI l/mI jat?vedae m/ Aa v?h. 14.
rdr ya kari yai suvar hema-mlinm |
sry hiramay lakm jtavedo ma vaha || 14 ||

ta< m/ Aa v?h jatvedae l/mImn?pga/imnI?m!,


ySya/< ihr?{y/< U?t/< gavae? da/Syae=a?n! iv/Ndey/< pu?;an/hm!. 15.
t ma vaha jtavedo lakmm anapagminm |
yasy hiraya prabhta gvo dsyo 'vn vindeya purun aham || 15 ||

y> zuic/> y?tae U/Tva ju/ya?daJy/mNv?hm!,


sU?< p/d?zc c I/kam?> st/t< j?pet!. 16.
3

ya uci prayato bhtv juhuyd jyam anvaham |


skta paca-daarca ca rkma satata japet || 16 ||

pa?n/ne p?ivp?p/e p?iye/ p/dla?yta/i],


iv?iye/ iv:[u/mnae?=nuk/le TvTpa?dp/< miy/ s< in? xTSv. 17.
padmnane padma-vipadma-patre padma-priye padma-dalyatki |
viva-priye viu-mano 'nukle tvat-pda-padma mayi sa ni dhatsva || 17 ||

p/a/n/ne p?dMA^/ p/ai]? p/sM?ve,


tNme? /jis? pa/i] ye/n saE?Oy< l/aMy?hm!. 18.
padmnane padma-ru padmki padma-sambhave |
tan me bhajasi padmki yena saukhya labhmy aham || 18 ||

A?daiy gaedaiy x/nda?iy m/hax?ne,


xn?< me/ ju;?ta< de/iv s/vRka?ma</ deih? me. 19.
ava-dyi go-dyi dhana-dyi mah-dhane |
dhana me juat devi sarva-km ca dehi me || 19 ||

pu/paE
/ x?n< xa/Ny< h/STya?idg/ve r?wm!,
/ja/na< ?vis ma/ta Aa/yu:m?Nt< k/raetu? me. 20.
putra-pautra-dhana dhnya hasty-avdi-gave ratham |
prajn bhavasi mt yumanta karotu me || 20 ||

xn?m/ixR?n< va/yuxR?n/< sUyaeR? xn/< vsu>? ,


xn/imNae/ b&h/Spit/vR?[ae/ xn/mi?na. 21.
dhanam agnir dhana vyur dhana sryo dhana vasu |
dhanam indro bhaspatir varuo dhanam avin || 21 ||

vEn?tey/ saem?< ipb/ saem?< ipbtu v&/ha,


saem/< xn?Sy sae/imnae/ m/< dda?tu sae/imn?>. 22.
vainateya soma piba soma pibatu vtrah |
soma dhanasya somino mahya dadtu somina || 22 ||

n aexae n c? maTs/y n laeae? nazu/a m?it>,,


v?iNt/ kt?pu{ya/na< /ya IsU
? /jaip?nam!. 23.
na krodho na ca mtsarya na lobho nubh mati | |
bhavanti kta-puyn bhakty r-skta-jpinm || 23 ||

srisjinlye srae?jh/Ste xvltra<zukg/Nxma?Lyzae/e,


gvit hirv/e? mnae/}e iuvnUitkir sI?d m/m!. 24.
sarasija-nilaye saroja-haste dhavalataruka-gandha-mlya-obhe |
bhagavati hari-vallabhe mano-je tribhuvana-bhti-kari pra sda mahyam || 24 ||

iv:[u?p
/ I ]?ma< de/vI ma/xvI?< max/v?iyam!,
lmI?< i/ys?oI U/im< n/maMy?Cyut/v?am!. 25.
viu-patn kam dev mdhav mdhava-priym |
lakm priya-sakh bhmi nammy acyuta-vallabhm || 25 ||

m/ha/l/MyE c? iv/he? iv:[up/TNyE c? xImih,


tae? lmI> cae/dya?t!. 26.
mah-lakmyai ca vidmahe viu-patnyai ca dhmahi |
tan no lakm pra codayt || 26 ||

Aan?Nd/> kdR?m> Idi/It? #it/ ivut


? a>,
\;?y/> iy?> pua/ I/deRvI?deRv/ta m?ta>. 27.
5

nanda kardama rda ciklta iti virut |


aya riya putr ca rr devr devat mat || 27 ||

\[?rae/gaid?dair/pa/p]ud
? p/m&Ty?v>,
y?zae/km?nSta/pa n/ZyNtu? mm/ svR?da. 28.
a-rogdi-dridrya-ppa-kud-apamtyava |
bhaya-oka-manas-tp nayantu mama sarvad || 28 ||

ya sa pasnSwa ivpulkiqtqI ppayta]I


gMIravtRnai> Stnr[imta zuvaerIya,
lmIidRVyEgRjeNEmRi[g[oictE> aipta hemkME>
inTy< sa phSta vstu mm g&he svRmaLyyua. 29.
y s padmsana-sth vipula-kai-ta padma-patryatk
gambhrvarta-nbhi stana-bharaa-mit ubhra-vastrottary |
lakmr divyair gajendrair mai-gaa-khacitai snpit hema-kumbhai
nitya s padma-hast vasatu mama ghe sarva-mgalya-yukt || 29 ||

islmImaeR]lmIjRylmI> srSvtI,
IlRmIvRrlmI sa mm svRda.
vrazaE pazmIitmua< krEvh
R NtI kmlasnSwam!,
balakRkaeiqita< inea< je=hma*a< jgdIrI tam!. 30.
siddha-lakmr moka-lakmr jaya-lakm sarasvat |
rr lakmr vara-lakm ca prasann mama sarvad ||
varkuau pam abhti-mudr karair vahant kamalsana-sthm |
blrka-koi-pratibh tri-netr bhaje 'ham dy jagad-var tm || 30 ||

I/vcR?Sv/mayu?:y/marae?Gy/maiv?xa/CDae?man< mhI/yte?,
x/n< xa/Ny< p/zu< b/pu?la/< z/ts?<vTs/r< dI/"Rmayu?>. 31.
r-varcasvam yuyam rogyam vidhc chobhamna mahyate |
dhana dhnya pau bahu-putra-lbha atasa vatsara drgham yu || 31 ||
6

s?m! #v/ itt?%na pu/nNtae/ y/ xIra/ mn?sa/ vac/m! A?t,


Aa/ soa?y> s/Oyain? jante /E;a?< l/mIr inih/taix? va/ic.
saktum iva titaun punanto yatra dhr manas vcam akrata |
atr sakhya sakhyni jnate bhadrai lakmr nihitdhi vci || (RV 10.71.2)

. `.
|| om ||

Notes:
1. This version of the Shr Skta has been recited by Vedic Pandits during the coronation ceremony of
Maharaja Adhiraj Raja Raam (MERU, Holland, October 2000).
2. Last updated 27 October 2011

You might also like