You are on page 1of 3

NrviSaundar

www.kamakotimandali.com

Home

Categories

Archives

Log in

Blog Search

m
artotSahcavK
aavanhsiV
aA
am
hgo
By admin on Nov 30, 2012 | In Srividya

Posted on:

All

All

In category:

All
|| bhairavo.aha ivo.aham ||

Archives


|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||

September 2015 (2)


August 2015 (2)
July 2015 (1)
June 2015 (3)
May 2015 (2)
April 2015 (2)
March 2015 (5)
February 2015 (9)
January 2015 (2)
November 2014 (2)
October 2014 (9)
September 2014 (8)
More...

Categories
All
Arts
Bhakti
Darshana
Oriental/New Age
Society
Srividya
Yoga

XML Feeds
RSS 2.0: Posts
Atom: Posts
What is RSS?

All Words
Some Word
Entire phrase
Search
Recently
Archives
Categories

Recent Posts
The profound Journey of Compassion
GaNAdhinAthaM sharaNaM prapadye
Vedanta and Agama
Kashmira, Kerala and Gauda Sampradaya
Brovavamma
Mukambika
Mishra Shaiva origins of Panchayatana Worship
Shurangama Mantra
The Tale of an 'Upasaka'
Annapoorani
Nrsimha and Kali
Prabho Shambho
Shivakamasundari Ashtakam
Understanding Death
Tutelary Avaranas worshiped in Srichakra
Manidvipa Sandarshanam
Navapashanam and Rasamani
Navarna
Advaita Vedanta and Kashmir Shaivism
Purnadiksha
Mahakala
Yochana Kamalalochana
Ardhanarishvara Stotram
The System of Indian Classical Music
Trika Yoga
Rajarajeshvari Kali
'Secular-Liberals' of India!
Sharade Karunanidhe
Panchamari Yoga - The Elixir of Immortality
Nannu Brovu Lalita
Sharabheshvara
Bhavani
Akhanda Mahayoga of Mahamahopadhyaya
Gopinath Kaviraja
Throat Singing
Raga Durga
Women and Sannyasa: Two Anecdotes
Dzogchen: Attainments of Fruition at Death
Khagendramanidarpana
Thiruppugazh
Shubha Navaratri
Sufism - The Real and Violent History
Rasaleela
Examining the Guru
The Tantras of Guhyakali
Kadi - Hadi - Sadi Amnaya Krama
Kundalini Yoga of the Tantra
Gananayakam

|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
|
||
|
|
|
|
|
|
|



|
|
|
|
|
|

|
||
|| ||
mahevara uvca
praamyjaramnamaja nityamanmayam |
deva sarvevara viu sarvavypinamavyayam ||
badhnmyaha pratisara namasktya janrdanam |
amoghamapratihata sarvaduanivraam ||
viurmmagrata ptu ko rakatu phata |
harirme rakatu iro hdaya ca janrdana ||
mano mama hkeo jihv rakatu keava |
ptu netre vsudeva rotre sakaraastath ||
pradyumna ptu me pramaniruddho mukha mama |
vanaml gala ptu rvako rakattpura ||
prva tu ptu me cakra vma daityavidraam |
dakia tu gaddev sarvsuranivri ||
udara musal ptu pha ptu ca lgal |
r rakatu rg me jaghe rakatu carmak ||
p rakatu akh ca pdau me caravubhau |
sarvakryrthasiddhyartha ptu m garuadhvaja ||
varho rakatu jale viameu ca vmana |
aavy narasihastu sarvata ptu keava ||
hirayagarbho bhagavn hiraya me prayacchatu |
skhycryastu kapilo dhtusmya karotu me ||
vetadvpanivs ca vetadvpa nayatvaja |
sarvn atrn sdayatu madhukaiabhasdana ||
vikaratu sad viu kilbia mama vigraht |
haso matsyastath krma ptu m sarvato diam ||
trivikramastu me deva sarvn pn nikntatu |
naranryao devo buddhi playat mama ||
eo.aemalajna karotvajnananam |
vaavmukho nayatu kalmaa yanmay ktam ||
vidy dadtu parammavamrdh mama prabhu |
datttreya playatu saputrapaubndhavam ||
sarvn rogn nayatu rma parau mama |
rakoghno me darathi ptu nitya mahbhuja ||
ripnhalena me hanydrmo ydavanandana |

Gananayakam
Shirdi Sai Baba - The 'Hinduization' of a Moslem
Fakir
Nilataradhipataye Namah
Shadanvaya Shambhava Krama of
Pashchimamnaya
abhinavagupta advaita agama aghora akashabhairav a
kalpa akshobhya andolika anga annapurna appay y a
dikshita atman av arana bagalamukhi bauddha
bhagav atpada bhairava bhairav i bhakti bhaskararaya
bimbambika brahma brahmasutra brindav ana saranga
buddha buddhism buddhist buddhist tantra chinnamasta
dakshinamurti darshana dhumav ati dhyana durga
guhy akali homa japa jayanti jiva jnana kala
kalasankarshini kali kamakala kamakshi karma kaula
krishna lalita lalita sahasranama linga lingayat m s
subbulakshmi madhusudana sarasv ati mahakala
mahavidya mantra matangi may a moksha narayana
nyaya panchadashi panchakshari pancharatra
pandit jasraj para pashupata pramana prasada
rudray amala sadhanamala samhita sangeetakalanidhi
smt m s subbulakshmi saubhagy a bhaskara shaiva
shakti shankara shankarachary a shiva shiv a purana
shodashi shrividya siddhanta siddhi sri
muttuswami dikshitar sri thyagaraja
srividya sthala stotra tantra tara trika
tripurasundari upasana v aikhanasa vajrayana
v ijnanav ada virashaiva y antra yoga

pralambakeicraptankasanana ||
ko yo blabhvena sa me kmn prayacchatu |
andhakra tamo ghora purua kapigalam ||
paymi bhayasantapta pahastamivntakam |
tato.aha puarkkamacyuta araa gata ||
yogamatirpastha ubhratunirmalam |
dhanyo.aha vijay nitya yasya me bhagavn hari ||
smtv nryaa deva sarvopadravananam |
vaiava kavaca baddhv vicarmi mahtale ||
apradhyo.asmi bhtn sarva viumayohyaham |
smaraddevadevasya vioramitatejasa ||
siddhirbhavatu me nitya tath mantra udhta |
yo m payati cakurbhy ya ca paymi caku ||
sarvs samadn viurbadhntu caku |
vsudevasya yaccakra tasya cakrasya ye ar ||
te ca cchindantu me ppa m me hisantu hisak |
rkaseu piceu kntrevaavu ca ||
vivde rjamrgeu dyteu kalaheu ca |
nadsantarae ghore saprpte prasaaye ||
agnicoranipte ca sarvagrahanivrae |
vidyutsarpaviodyoge khtode ripusakae ||
tathyametajjapennitya arre bhaya gate |
aya bhagavato mantro mantr paramo mahn ||
vikhyta kavaca guhya sarvappapraanam |
svamyktanirma kalpntaghalopakt |
andya tajjagadbja padmanbha namo.astu te ||
OM klya svh |
OM klapuruya svh |
OM pracaya svh |
OM pracaapuruya svh |
OM sarvya svh |
OM sarvasarvya svh |
OM namo bhuvaneya trilokadhmne itiipirii svh |
OM uttamena aghe tu me ye sattv ppnucrste daityadnava
yakarkasa pretapica kmpasmronmdana jvar ekhika
dvityaka trtyaka cturthika mauhrtika dinajvara rtrijvara satatajvara
sandhyjvara sarvajvardn utsdana lt kakakaakakaaptan
bhujaga sthvaraviaviamavidnmida arra mampradhya
bhavatu |
OM sukre prakrotkaakavikaadara prvato raka |
OM hai hai hai hai dinakarasahasrakntisamograteja pacimato
raka raka |
OM niriniri pradpta jvalanajvlklamahkapilajaila uttarato raka |
OM cilicilimilimilicekai gaurugndhri viohani via m mohayatu
svh | dakiato raka mmamukasya sarvabhtabhayopadravebhya
svh |
dyantavanta kavaya pur
skm bhanto hyanusitra |
sarvajvarn ghnatu mamniruddhapradyumnasakaraavsudev ||
|| rmannryarpaamastu ||

Govardhanagiridhari

Skanda Stotram
2015 by Sri Kamakoti Mandali - Home

You might also like