You are on page 1of 5

NrviSaundar

www.kamakotimandali.com

Home

Categories

Archives

Log in

Blog Search

aravatSavihSatirkivD
e
By admin on May 15, 2012 | In Bhakti


|
|| ||

|
|| ||
|
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||

|

|| ||

|

|| ||

Posted on:

All

All

In category:

All
|| bhairavo.aha ivo.aham ||

Archives
September 2015 (2)
August 2015 (2)
July 2015 (1)
June 2015 (3)
May 2015 (2)
April 2015 (2)
March 2015 (5)
February 2015 (9)
January 2015 (2)
November 2014 (2)
October 2014 (9)
September 2014 (8)
More...

Categories
All
Arts
Bhakti
Darshana
Oriental/New Age
Society
Srividya
Yoga

XML Feeds
RSS 2.0: Posts
Atom: Posts
What is RSS?

All Words
Some Word
Entire phrase
Search
Recently
Archives
Categories

Recent Posts
The profound Journey of Compassion
GaNAdhinAthaM sharaNaM prapadye
Vedanta and Agama
Kashmira, Kerala and Gauda Sampradaya
Brovavamma
Mukambika
Mishra Shaiva origins of Panchayatana Worship
Shurangama Mantra
The Tale of an 'Upasaka'
Annapoorani
Nrsimha and Kali
Prabho Shambho
Shivakamasundari Ashtakam
Understanding Death
Tutelary Avaranas worshiped in Srichakra
Manidvipa Sandarshanam
Navapashanam and Rasamani
Navarna
Advaita Vedanta and Kashmir Shaivism
Purnadiksha
Mahakala
Yochana Kamalalochana
Ardhanarishvara Stotram
The System of Indian Classical Music
Trika Yoga
Rajarajeshvari Kali
'Secular-Liberals' of India!
Sharade Karunanidhe
Panchamari Yoga - The Elixir of Immortality
Nannu Brovu Lalita
Sharabheshvara
Bhavani
Akhanda Mahayoga of Mahamahopadhyaya
Gopinath Kaviraja
Throat Singing
Raga Durga
Women and Sannyasa: Two Anecdotes
Dzogchen: Attainments of Fruition at Death
Khagendramanidarpana
Thiruppugazh
Shubha Navaratri
Sufism - The Real and Violent History
Rasaleela
Examining the Guru
The Tantras of Guhyakali
Kadi - Hadi - Sadi Amnaya Krama
Kundalini Yoga of the Tantra
Gananayakam


|
|| ||

|

|| ||

|

|| ||

|

|| ||

|

|| ||

|

|| ||

|

|| ||

|

|| ||

|

|| ||

|

|| ||
|

|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||

|
|| ||

|
|| ||

Gananayakam
Shirdi Sai Baba - The 'Hinduization' of a Moslem
Fakir
Nilataradhipataye Namah
Shadanvaya Shambhava Krama of
Pashchimamnaya
abhinavagupta advaita agama aghora akashabhairav a
kalpa akshobhya andolika anga annapurna appay y a
dikshita atman av arana bagalamukhi bauddha
bhagav atpada bhairava bhairav i bhakti bhaskararaya
bimbambika brahma brahmasutra brindav ana saranga
buddha buddhism buddhist buddhist tantra chinnamasta
dakshinamurti darshana dhumav ati dhyana durga
guhy akali hindola homa japa jayanti jiva kalasankarshini
kali kamakala kamakshi karma kaula krishna lalita lalita
sahasranama linga lingayat m s subbulakshmi
madhusudana sarasv ati mahakala mahavidya mantra
matangi may a moksha narayana nyaya panchadashi
panchakshari pancharatra pandit jasraj para
pashupata pramana prasada rudray amala
sadhanamala samhita sangeetakalanidhi smt m s
subbulakshmi saubhagy a bhaskara shaiva shakti
shankara shankarachary a shastra shiva shiv a purana
shodashi shrividya siddhanta siddhi sri
muttuswami dikshitar sri thyagaraja
srividya sthala stotra tantra tara trika
tripurasundari upasana v aikhanasa vajrayana
v ijnanav ada virashaiva y antra yoga


|
|| ||

|
|| ||
|
|| ||
|
|| ||
|
|| ||
|
|| ||
|| ||
devyuvca
ruta sarva may deva mokamrgaikasdhanam |
stotumicchmi deva tvmanujnhi m prabho || 1 ||
ivastuti
namaste devedevea namaste bhaktavatsala |
namaste karusindho parameya te nama || 2 ||
nya namastubhya namastatpuruya ca |
aghorya namo deva vmadevya te nama |
sadyojtya devya pancabrahmtmane nama || 3 ||
a triattattvarpya tattvttya ambhave |
paratattvasvarpya tattvavedyya te nama || 4 ||
klntaka mahdeva klrcitapadmbuja |
klakalpitamrgya klarpya te nama || 5 ||
kirtarpamsthya vidheranyyavartina |
iroharya dun sakya ca te nama || 6 ||
dakdhvaravinya dakarpahrie |
bhyo rakitadakya svaya dakya te nama || 7 ||
tyaktevar vipr darayitv svaka maha |
tadrakaa kta yena tasmai te prabhave nama || 8 ||
samudramathanodbhtahlhalamahbhayt |
trijagadrakita yena viakahya te nama || 9 ||
ktpardha kandarpa dagdhv phlekagnin |
so.apyanaga kto yena tasmai kmajite nama || 10 ||
merukrmukaeajyviusyakabhratha |
ajayat tripura yastu tasmai te jiave nama || 11 ||
vyghrsuramahdarpadalana vai vidhya ca |
dadhre taccarma yastasmai vyghrmitrya te nama || 12 ||
trilokabhkara ghoramandhakkhyamahsuram |
yo jaghna namastasmai andhaksuravairie || 13 ||
jalandharamahdaitya pdguhaktena ca |
cakrea yo.aharat tasmai jalandhirajite nama || 14 ||
narasihajite tasmai brahmarakapline |
tanmllaktgya haribrahmahte nama || 15 ||
jitv trivikrama bhyastatkakladharya ca |
iroveitamatsyya svatantrya ca vai nama || 16 ||
mahvarhadarbhirbhitya mahtmane |
somasrygninetrya mahdevya te nama || 17 ||
bsurastava prty dattabhusahasrie |
nivrya tattamastasmai varadya ca te nama || 18 ||
pur caturmukha sv tasmai vivasje mud |
dadau yacaturo vedn tasmai vedtmane nama || 19 ||
viave lokarakrtha akha cakra ca yo dadau |
sargdau kpay tasmai namo viuparya te || 20 ||
kalpnte sahta ktv jagat sthvarajagamam |
eko nanarta yastasmai mahnyya te nama || 21 ||
brahma hasarpea viun kroarpi |
anirdeyamahligamrtaye jyotie nama || 22 ||
sarvabhtdhipataye sarvavidydhipya ca |
sadivya te deva brahmdhipataye nama || 23 ||
vivata pipdya vivato.akimukhya ca |
vivato vyptarpya namo vivtmakya te || 24 ||
avyaktya purya bahurpaikarpie |
sasthitya tamapre tejorpya te nama || 25 ||
ved samast api mukhyavtty
bhavantameva pratipdayanti |
kartrameka jagat tathpi
myvtstv nahi jnate hi || 26 ||
indro.analo daadharo.atha nairti

p ca vyurdhanadaca l |
kurvanti nitya nijaktyajta
yatpreritsta araa vrajmi || 27 ||
viurjagatpti sjatyajaca
rudro haratyeva layvasne |
yadjnay te nijakryadaksta akara tv araa vrajmi || 28 ||
dadti lakm riyamambik.api
jnna ca divya paramtmaniham |
v ca vca janasahatn
yadjnay ta araa vrajmi || 29 ||
paca bhtnyapi jvayanti
vyuca vti jvalatha vahni |
dhatte ca dhtrmapi pannageo
yadjnay ta araa vrajmi || 30 ||
indrdaya sarvasurca nitya
tvacchsanena prabhavanti bhya |
ante ca ynti svapada pura
tvmeva tasmccharaa gat.asmi || 31 ||
tvanmyay mohitameva jta
tvatprerita cittamida hi nityam |
karoti ktya niyata tvadukta
tasmccharaya satata bhaje tvm || 32 ||
brahmasaghstvayi sasthit hi
yath mahbdhau jalabudbudaugh |
brahmakoyritadivyarpa
tasmdaha tv praat bhavmi || 33 ||
gha mana bhasita tvadage
bhtyca te ghorapicasagh |
bh tavsthni karoiml
citra tathpvara te ivatvam || 34 ||
vastra ca te vyghrakahoracarma
hrca sarp viapravaktr |
karasthalgnikaplap
tathpi citra ivarpametat || 35 ||
tyaktv sat vartma pituca pdau
chitv bhavanta araa gatya |
viprya nityatvaphalapradya
tasmai namaste natavatsalya || 36 ||
yenvte kha ca mah ca bhnu
yattejas nistapati prabhvn |
vivdhika rudrami mahnta
vadanti tasmai puruya te nama || 37 ||
vedca ya stotumaaknuvantasta eva bhyo manas nivtt |
aprpya cnandanidhi mahea
ta naumyavmnasagocara tvm || 38 ||
utpadyate vilyante yath.abdhau vcayastath |
tvayi sarvamida dya jagadetaccarcaram || 39 ||
svatantraaktimn deva tvameva puruottama |
tvadadhnamida viva vivanthya te nama || 40 ||
samastasdhanopya sarvasiddhipradyaka |
sarvdhra virpka bhaktavatsala te nama || 41 ||
aivasiddhntamrgasthabhaktakyastha akara |
namaste dnasujanaparitraparyaa || 42 ||
namacpatpratkrakaraya mahtmane |
sarvntartmane tubhya namaste paramtmane || 43 ||
akhilmnyasastutya bhaktigrhya stvapriya |
sarvavypaka devea namaste bhadradyaka || 44 ||
upamtta sarvea samastmarapjita |
samastaaktisaka parabrahman namo.astu te || 45 ||
anantakoimrtacaatejasvarpie |
saccidnandarpya nirguya namo.astu te || 46 ||
jnnajntjneyarpa kartktyakriytmaka |
bhtabhavyabhavanntha namaste trigutmane || 47 ||
nitya nirmala nirdvandva nirmaya niranjana |
devcrya namastubhya bhyo bhyo namo nama || 48 ||
mahimna mahdeva jntu stotu tava prabho |
rutayo.apyasamarth hi mdn kuto mati || 49 ||
sarvpardhn me svmin kamasva jagat prabho |
yato.aha devadevea tvadjnvaavartin || 50 ||
may cpalyabhvena yadyadukta tavgrata |
tatsarva kamyat deva kpdy.avalokya mm || 51 ||
iva uvca
stotrenena tuo.asmi tava bhakty ca prvati |
vara varaya dsymi yatte manasi rocate || 52 ||

devyuvca
varamanya na yce.aha tava bhakti vin prabho |
tmeva sudh dehi saiva me param gati || 53 ||
iva uvca
tathaiva satata bhyt kimalabhya tava priye |
punarbhaktahitrthaya varamanya dadmi te || 54 ||
stotramahim
tvay ktamida stotra bhaktibhvena bhvita |
ya pahennityato bhtv sa yti param gatim || 55 ||
abhyasedanvaha devi savdamimamvayo |
a sthalajnnasapanna prpnuynmuktimuttamm || 56 ||
evamukta may devi mokamrgaikasdhanam |
vedgamapurn srabhta tava priye || 57 ||
gopanyamida stra vramhevarapriyam |
temeva hi vaktavya vramrgnusrim || 58 ||
iti rutv mahjnna pvana ivasanam |
dhyyamn iva devi tasthau santuamnas || 60 ||
|| iti rskmgame kriypde ivastotranirpaa nma daama paala
||
The memoirs of AchArya AmritavAgbhava

rAgasudhArasa
2015 by Sri Kamakoti Mandali - Home

You might also like