You are on page 1of 17

अरुणप्रश्न

तैत्तरीय अरण्यकम्

ओम् भद्रम् कर्णेभिः श्रुणुयाम देवाह । भद्रम्


पश्येमाक्षभिर्यजत्राह । स्थिरैरन्गैस्तुश्टुवाग्म्सस्तनूभिहि । व्यशेम
devahitam yadaayuhu | svasti na indro vruddhashravaaha | svasti nah pooshaa
विश्ववेदाह । स्वस्ति नस्तार्क्ष्यो अरिश्टनेमिहि । स्वस्ति नो ब्रुहस्पतिर्दधातु ॥
om shaantih shaantih shaantihi ||
ओम् भद्रम् कर्णेभिः श्रुणुयाम देवाह । भद्रम्
पश्येमाक्षभिर्यजत्राह । स्थिरैरन्गैस्तुश्टुवाग्म्सस्तनूभिहि । व्यशेम
devahitam yadaayuhu | svasti na indro vruddhashravaaha | svasti nah pooshaa
विश्ववेदाह । स्वस्ति नस्तार्क्ष्यो अरिश्टनेमिहि । स्वस्ति नो ब्रुहस्पतिर्दधातु ।
आपमापामपः सर्वाह | asmaadasmaadito~mutaha || 1 ||
agnirvaayushcha sooryashcha | saha samcharaskararddhiyaa | vaayvashvaa
rashmipatayaha | mareechyaatmaano adruhaha | deveerbhuvanasoovareehi |
putravatyaaya me suta | mahaanaamneermahaamaanaaha | mahaso mahasassvaha |
deveeh parjanyasoovareehi | putravatyaaya me suta || 2 ||
अपाश्न्युश्णिमपा रक्षह । अपाश्न्युश्णिमपारघम् । अपाघ्रामप
chaarvitam | apadeveerito hita | vajram deveerajeetaagashcha | bhuvanam
devasoovareehi | aadityaanaditim deveem | yoninordhvamudeeshata |
शिवानश्शन्तमा भवन्तु । दिव्या आप ओशधयह । सुम्रुडीका सरस्वति ।
maa te vyoma samdrushi || 3 ||
स्म्रुतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुश्टयम् । एतैरादित्यमण्डलम् ।
sarvaireva vidhaasyate | sooryo mareechimaadatte | sarvasmaadbhuvanaadadhi |
तस्याः पाकविशेशेण । स्म्रुतम् कालविशेशणम् । नदीव प्रभवात्काचित् ।
अक्षय्यात्स्यन्दते यथा ॥ 4 ॥
taannadyo~bhisamaayanti | सोरुस्सती न निवर्तते एवन्नानासमुत्थानाह ।
कालास्सम्वत्सरग्ग् श्रिताह । अणुशश्च महशश्च । सर्वे
समवयन्त्रितम् । सतैस्सर्वैस्समाविश्टह । ऊरुस्सन्न निवर्तते
अधिसम्वत्सरम् विद्यात् । तदेव लक्षणे ॥ 5 ॥
अणुभिश्च महद्भिश्च । समारूढः प्रद्रुश्यते । सम्वत्सरः
प्रत्यक्षेण । नाधिसत्वः प्रद्रुश्यते । पटरो विक्लिधः पिन्गह ।
एतद्वरुणलक्षणम् । अत्रैतदुपद्रुश्यते । सहस्रम् तत्र नीयते । एकग्म्हि शिरो
नाना मुखे । क्रुत्स्नम् तद्रुतुलक्षणम् ॥ 6 ॥
उभयतस्सप्तेन्द्रियाणि । जल्पितम् त्वेव दिह्यते । शुक्लक्रुश्णे सम्वत्सरस्य ।
दक्षिणवामयोः पार्श्वयोह । तस्यैशा भवति । शुक्रम् ते अन्यद्यजतम् ते
Arunaprashna
www.bharatiweb.com

Page 1

anyat | vishuroope ahanee dyourivaasi | vishvaa hi maayaa avasi svadhaavaha |


bhadraa te pooshanniha raatirastviti | naatra bhuvanam | na pooshaa | na pashavaha |
नादित्यस्सम्वत्सर एव प्रत्यक्षेण प्रियतमम् विद्यात् । एतद्वै सम्वत्सरस्य
प्रियतमग्म् रूपम् । yo~sya महानर्थ उत्पत्स्यमानो भवति । इदम् पुण्यम्
कुरुश्वेति । तमाहरणम् दद्यात् ॥ 7 ॥
साकम्जानाग्म् सप्तथमाहुरेकजम् । शडुद्यमा रुशयो देवजा इति ।
तेशामिश्टानि विहितानि धामशह । स्थात्रे रेजन्ते विक्रुतानि रूपशह । को
nu maryaa amithitaha | sakhaa sakhaayamabraveet | jahaako asma deeshate |
yastityaaja sakhividagm sakhaayam | na tasya vaachyapi bhaago asti | yadeegm
श्रुणोत्यलकग्म् श्रुणोति ॥ 8 ॥
na hi praveda sukrutasya panthaamiti | ruturrutunaa nudyamaanaha |
विननादाभिधावह । शश्टिश्च त्रिग्म्शका वल्गाह । शुक्लक्रुश्णौ च
शाश्टिकौ । सारागवस्त्रैर्जरदक्षह । वसन्तो वसुभिस्सह सम्वत्सरस्य
savituhu | praishakrutprathamah smrutaha | amoonaadayatetyanyaan || 9 ||
amoogashcha parirakshataha | etaa vaachah prayujyante | yatraitadupadrushyate |
एतदेव विजानीयात् । प्रमाणम् कालपर्यये । विशेशणम् तु वक्ष्यामह ।
रुतूनाम् तन्निबोधत । शुक्लवासा रुद्रगणह । greeshmeNaa~~vartate सह ।
निजहन् प्रुथिवीग्म् सर्वाम् ॥ 10 ॥
jyotishaa~pratikhyena सह । विश्वरूपाणि वासाग्म्सि । आदित्यानाम् निबोधत ।
सम्वत्सरीणम् कर्मफलम् । वर्शाभिर्ददताग्म् सह । अदुह्खो
दुह्खचक्षुरिव । tadmaa~~peeta इव द्रुश्यते । शीतेनाव्यथयन्निव ।
rurudaksha iva drushyate | hlaadayate jvalatashchaiva | shaamyatashcaasya
chakshushee | yaa vai prajaa bhraggshyante | samvatsaraattaa bhraggshyante | yaah
प्रतितिश्ठन्ति । सम्वत्सरे ताः प्रतितिश्ठन्ति । वर्शाभ्य इत्यर्थह ॥ 11 ॥
अक्षिदुह्खोत्थितस्यैव । विप्रसन्ने कनीनिके । आन्क्तेचाद्गणम् नास्ति ।
रुभूणाम् तन्निबोधत । कनकाभानि वासाग्म्सि । अहतानि निभोदत ।
annamashneeta mrujmeeta | aham vo jeevanapradaha | etaa vaachah prayujyante |
sharadyatropadrushyate || 12 ||
abhidhoonvanto~bhighnanta इव | वातवन्तो मरुद्गणाह | अमुतो
जेतुमिशुमुखमिव । सन्नद्धास्सह दद्रुशे ह । अपध्वस्तैर्वस्तिवर्णैरिव ।
vishikhaasah kapardinaha | akruddhasya yotsyamaanasya | kruddhasyeva lohinee |
हेमतश्चक्षुशी विद्यात् । अक्ष्णयोः, क्षिपणोरिव ॥ 13 ॥
durbhiksham devalokeshu | manoonaamudakam gruhe | etaa vaachah pravadanteehi |
vaidyuto yaanti shaishireehi | taa agnih pavamaanaa anvaikshata | iha
jeevikaamaparishyan | tasyaishaa bhavati | ihehavassvatapasaha |
मरुतस्सूर्यत्वचह । शर्म सप्रथा आव्रुणे ॥ 14 ॥
अतिताम्राणि वासाग्म्सि । अश्टिवज्रिशतघ्नि च । विश्वे देवा विप्रहरन्ति ।
अग्निजिव्हा असश्चत । नैव देवो न मर्त्यह । न राजा वरुणो विभुहु ।
Arunaprashna
www.bharatiweb.com

Page 2

naagnirnendro na pavamaanaha | maatrukkachchana vidyate | divyasyaikaa


dhanuraartnihi | pruthivyaamaparaa shritaa || 15 ||
तस्येन्द्रो वम्रिरूपेण । धनुज्यार्मछिनथ्स्वयम् । तदिन्द्रधनुरित्यजम् ।
अभ्रवर्णेशु चक्षते । एतदेव शम्योर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुहु
| रुद्रस्य त्वेव धनुरार्त्निहि । शिर उत्पिपेश । स pravargyo~bhavat |
tasmaadyassapravargyeNa yajnena yajate | rudrasya sa shirah pratidadhaati | naingm
rudra aaruko bhavati | ya evam veda || 16 ||
atyoordhvaaksho~tirashchaat | शिशिरः प्रद्रुश्यते । नैव रोपम् न वासाग्म्सि ।
न चक्षुः प्रतिद्रुश्यते । अन्योन्यम् तु न हिग्ग्स्रातह । सतस्तद्देवलक्ष्णम् ।
lohito~kshNi शारशीर्श्णिहि । सूर्यस्योदयनम् प्रति । त्वम् करोशिन्यन्जलिकाम् ।
tvam karoshi nijaanukaam || 17 ||
nijaanukaamenyanjalikaa | amee vaachamupaasataamiti | tasmai sarva rutavo namante
| मर्यादाकरत्वात्प्रपुरोधाम् । ब्राह्मण आप्नोति । य एवम् वेद । स खलु
samvatsara ataissenaaneebhissaha | indraaya sarvaankaamaanabhivahati | sa drapsah
| tasyaishaa bhavati || 18 ||
अवद्रप्सो अग्म्शुमतीमतिश्ठत् । इयानः क्रुश्णो दशभिस्सहस्रैहि ।
आवर्तमिन्द्रः शच्या धमन्तम् । उपस्नुहि तम् न्रुमणामथद्रामिति ।
etayaivendrah salaavrukyaa saha | asuraan parivrushchati | pruthivyagmshumatee |
तामन्ववस्थितः सम्वत्सरो दिवम् च । नैवम् vidushaa~~chaaryaantevaasinou
anyonyasmai druhyaataam | yo druhyati | bhrashyate svargaallokaat |
इत्य्रुतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाह । अत ऊर्ध्वग्म्सनिर्वचनाह ॥ 19 ॥
आरोगो भ्राजः पटरः पतन्गह । स्वर्णरो ज्योतिशीमान् विभासह । ते अस्मै
सर्वे दिवमातपन्ति । ऊर्जम् दुहाना अनपस्फुरन्त इति । kashyapo~shTamaha | स
mahaamerum na jahaati | tasyaishaa bhavati | yatteshilpamkashyapa rochanaavat |
indriyaavatpushkalam chitrabhaanu | yasmintsooryaa arpitaassapta saakam || 20 ||
tasmin raajaanamadhivishrayemamiti | te asmai sarve kashyapaajjyotirlabhante |
तान्त्सोमः कश्यपादधिनिर्द्धमति । भ्रस्ताकर्मक्रुदिवैवम् । प्राणो
जीवानीन्द्रियजीवानि । सप्त शीर्शण्याः प्राणाह । सूर्या इत्याचार्याह
| अपश्यमहमेतान्त्सप्त सूर्यानिति । पन्चकर्णो वात्स्यायनह ।
सप्तकर्णश्च प्लाक्षिहि ॥ 21 ॥
aanushravika eva nou kashyapa iti | ubhou vedayite | na hi shekumiva mahaamerum
गन्तुम् । अपश्यमहमेत्सूर्यमण्डलम् परिवर्तमानम् । गार्ग्यः
प्राणत्रातह । गच्छन्त महामेरुम् । एकम् चाजहतम् ।
भ्राजपटरपतन्गा निहने । तिश्ठन्नातपन्ति । तस्मादिहह तप्त्रितपाह
|| 22 ||
amutretare | tasmaadihaataptritapaaha | teshaameshaa bhavati | sapta sooryaa
दिवमनुप्रविश्टाह । तानन्वेति पथिभिर्दक्षिणावान् । ते अस्मै सर्वे
Arunaprashna
www.bharatiweb.com

Page 3

ghrutamaatapanti | oorjam duhaanaa anapasphuranta iti | saptartvijassooryaa


ityaachaaryaaha | teshaameshaa bhavati | sapta disho naanaasooryaaha || 23 ||
सप्त होतार रुत्विजह । देवा आदित्या ते सप्त । तेभिस्सोमाभीरक्षण इति ।
tadapyaamnaayaha | digbhraajah rutoon karoti | etayaivaavrutaa sahasrasooryataayaa
iti vaishampaayanaha | tasyaishaa bhavati | yaddyaava indra te shatagmshatam
bhoomeehi | utasyuhu | natvaa vajrin sahasragm sooryaaha || 24 ||
अनुनजातमश्ट रोदसी इति । नानालिन्गत्वाद्रुतूनाम् नानासूर्यत्वम् ।
अश्टौ तु व्यवसिता इति । सूर्यमण्डलान्यश्टात ऊर्ध्वम् । तेशामेशा
भवति । चित्रम् देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्नेहे ।
aapraa dyaavaapruthivee antariksham | soorya aatmaa jagatastasthushashcheti || 25 ||
kvedamabhrannivishate | kvaayagm samvatsaro mithaha | kvaahah kveyandeva-raatree
| क्व मासा रुतवः श्रिताह । अर्द्धमासा मुहूर्ताह । निमेशास्तुटिभिस्सह
| kvemaa aapo nivishante | yadeeto yaanti samprati | kaalaa apsunivishante |
aapassoorye samaahitaaha || 26 ||
अभ्राण्यपः प्रपद्यन्ते । विद्युत्सूर्ये समाहिता । अनवर्णे इमे भूमी । इयम्
chaa~sou च रोदसी । किग्ग्स्विदत्रान्तरा भूतम् । येनेमे विध्रुते उभे ।
विश्णुना विध्रुते भूमी । इति वत्सस्य वेदना । इरावती धेनुमती हि भूतम्
| सूयवसिनी मनुशे दशस्ये ॥ 27 ॥
व्यश्टभ्नाद्रोदसी विश्णवेते । दाधर्थ प्रुथिवीमभितो मयूखैहि ।
किन्तद्विश्णोर्बलमाहुहु । का दीप्तिः किम् परायणम् । एको यद्धारयद्देवह ।
रेजती रोदसी उभे । वाताद्विश्णोर्बलमाहुहु । अक्षराद्दीप्तिरुच्यते ।
त्रिपदाद्धारयद्देवह । यद्विश्णोरेकमुत्तमम् ॥ 28 ॥
अग्नयो वायवश्चैव । एतदस्य परायणम् । प्रुच्छामि त्वा परम् म्रुत्युम् ।
अवमम् मध्यमन्चतुम् । लोकश्च पुण्यपापानाम् । एतत्प्रुच्छामि
samprati | amumaahuh param mrutyum | pavamaanam tu madhyamam |
agnirevaavamo mrutyuhu | chandramaashchaturuchyate || 29 ||
anaabhogaah param mrutyum |paapaassayamyanti sarvadaa | aabhogaastveva
सम्यन्ति । यत्र पुण्यक्रुतो जनाह । ततो मध्यममायन्ति । चतुमग्निम् च
सम्प्रति । प्रुच्छामि त्वा पापक्रुतह । यत्र यातयते यमह ।
त्वन्नस्तद्ब्रह्मन् प्रबूहि । यदि vetthaa~sato ग्रुहान् ॥ 30 ॥
kashyapaaduditaassooryaaha | paapaannirghnanti sarvadaa | rodasyoranta-rdesheshu |
तत्र न्यस्यन्ते वासवैहि । te~shareeraah प्रपद्यन्ते । yathaa~puNyasya कर्मणः
| अपाण्यपादकेशासह । तत्र तेयोनिजा जनाह । म्रुत्वा
punarmrutyumaapadyante | adyamaanaassvakarmabhihi || 31 ||
aashaatikaah krimaya iva | tatah pooyante vaasavaih apaitam mrutyum jayati | ya evam
वेद । स खल्वैवम् विद्ब्राह्मणह । दीर्घश्रुतमो भवति । कश्यपस्य अतिथि
Arunaprashna
www.bharatiweb.com

Page 4

ssiddha gamana ssiddhaagamanaha | tasyaishaa bhavati | aa-yasminthsapta


vaasavaaha | rohanti poorvyaa ruhaha || 32 ||
rushir ha deerghashruttamaha | indrasya gharmo atithiriti | kashyapah pashyako bhavati
| यत्सर्वम् परिपश्यतीति सौक्ष्म्यात् । अथाग्नेरश्ट-पुरुशस्य । तस्यैशा
bhavati | agne naya supathaa raaye asmaan | vishvaani deva vayunaani | vidvaan |
युयोध्यस्मज्जुहुराणमेनह । भूयिश्ठान्ते नम उक्तिम् विधेमेति ॥ 33 ॥
agnishcha jaatavedaashcha | sahojaa ajiraaprabhuhu | vaishvaanaro naryaapaashcha |
पन्क्तिराधाश्च सप्तमः visarpevaa~shTamonneenaam | ete~shTou वसवः,
क्षिता इति । यथर्त्वेवाग्नेरर्चिर्वर्ण-विशेशाह । नीलार्चिश्च
peetakaarchishcheti | atha vaayo-rekaadashapurushasyai-kaadashastreekasya |
prabhraajamaanaa vyavadaataaha || 34 ||
yaashcha vaasukivaidyutaaha | rajataah parushaah shyaamaaha | kapilaa atilohitaaha |
oordhvaa avapatantaashcha | vaidyuta ityekaadasha | nainam vaidyuto hinasti | ya
evam veda | sa hovaacha vyaasah paaraasharyaha | vidyudvadhamevaaham
म्रुत्युमाच्छमिति । न त्वकामग्म्हन्ति ॥ 35 ॥
य एवम् वेद । अथ गन्धर्वगणाह । स्वानभ्राट् । अन्घारिर्बम्भारिहि ।
हस्तस्सुहस्तह । क्रुशानुर्विश्वावसुहु । मूर्धन्वान्थ्सूर्यवर्चाह ।
क्रुतिरित्येकादश गन्धर्वगणाह । देवाश्च महादेवाह । रम्यश्च
devaa garagiraha || 36 ||
nainam garo hinasti | ya evam veda | gouree mimaaya salilaani takshatee | ekapadee
द्विपदी सा चतुश्पदी । अश्टापदी नवपदी बभूवुशी ।
सहस्राक्षारा परमे व्योमन्निति । वाचो विशेशणम् । अथ
nigadavyaakhyaataaha | taananukramishyaamaha | varaahavassavatapasaha || 37 ||
vidyunmahaso dhoopayaha | shvaapayo gruhamedhaashchetyete | ye
cheme~shimavidvishaha | पर्जन्यास्सप्त प्रुथिवीमभिर्शन्ति । व्रुश्टिभिरति ।
etayaiva vibhaktivipareetaaha | saptabhirvaa tairudeeritaaha | amoonlokaanabhi
varshanti | teshaameshaa bhavati | samaanametadudakam || 38 ||
uchchaityavachaahabhihi | bhoomim parjanyaa jinvanti | divam jinvantyagnaya iti |
yadaksharam bhootakrutam | vishve devaa upaasate | maharshimasya goptaaram |
jamadagnimakurvata | jamadagniraapyaayate | Chandobhishchaturuttaraihi |
raajnassomasya truptaasaha || 39 ||
ब्रह्मणा वीर्यावता । शिवा नः प्रदिशो दिशः। तच्छम्योराव्रुणीमहे ।
gaatum yajnaaya | gaatum yajnapataye | daiveesvastirastu nah |
svastirmaanushebhyah | oordhvam jigaatu bheshajam | shanno astu dvipade | sham
chatushpade | somapaa (3) asomapaa (3) iti nigadavyaakhyaataaha || 40 ||
sahasravrudiyam bhoomihi | param vyoma sahasravrut | ashvinaa bhujyoo naasatyaa |
vishvasya jagataspatee | jaayaa bhoomih patirvyoma | mithunantaa aturyathuhu | putro
Arunaprashna
www.bharatiweb.com

Page 5

bruhaspatee rudraha | saramaa iti streepumam | shukram vaamanyadyajatam


vaamanyat | vishuroope ahanee dyouriva sthaha || 41 ||
विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वाम् पूशणाविह रातिरस्तु
vaasaatyou chitrou jagato nidhaanou | dyaavaabhoomee charathah sagam sakhaayou |
taavashvinaa raasabhaashchaa havam me | shubhaspatee aagatagm sooryayaa saha |
tygroha bhujyumashvinodameghe | rayinna kashchinmamruvaam (2 ) avaahaaha |
तमूहथुर्नौभिरात्मन्वतीभिहि । अन्तरिक्षप्रुड्भिरपोदकाभिहि ॥ 42 ॥
tisrah, kshapastrirahaativrajadbhihi | naasatyaa bhujyumoohathuh patangaihi |
समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभीरथैश्शतपद्भिः शडश्वैहि ।
savitaaram vitanvantam | anubadhnaati shaambaraha | aapapoorshambarashchaiva |
savitaarepaso~bhavat | त्यग्म् सुत्रुप्तम् विदित्वैव । बहुसोम गिरम् वशी ॥ 43 ॥
anveti tugro vakriyaantam | aayasooyaantsomatrupsushu | sa
sangraamastamodyo~tyotaha | वाचो गाः पिपाति तत् | स tadgobhisstavaa~tyetyanye
| रक्षसानन्विताश्च ये । अन्वेति parivrutyaa~staha | एवमतौस्थो अश्विना । ते
एते द्युह्प्रुथिव्योहो । अहरहर्गर्भन्दधाथे ॥ 44 ॥
तयोरेतौ वत्सावहोरात्रे । प्रुथिव्या अहह । दिवो रात्रिः । ता अविस्रुश्ठौ ।
dampatee eva bhavataha | tayoretou vatsou | agnischaa-dityashcha | raatrervatsaha |
shveta aadityaha | ahonnihi || 45 ||
ताम्रो अरुणह । ता अविस्रुश्टौ । दम्पती एव भवतह । तयोरेतौ वत्सौ ।
व्रुत्रश्च वैद्युतश्च । अग्नेर्व्रुत्रह । वैद्युत आदित्यस्य । ता अविस्रुश्टौ ।
dampatee eva bhavataha | tayoretou vatsou || 46 ||
ushmaa cha neehaarashcha | vrutrasyoshmaa | vaidyutasya neehaaraha | tou taaveva
प्रतिपद्येते । सेयग्म्रात्री गर्भिणी पुत्रेण सम्वसति । तस्या वा एतदुल्बणम् ।
यद्रात्रौ रश्मयह । यथा गोर्गर्भिण्या उल्बणम् । एवमेतस्या उल्बणम् ।
प्रजयिश्णुः प्रजया च पशुभिश्च भवति । य एवम् वेद ।
एतमुद्यन्तमपियन्तम् चेति । आदित्यः पुण्यस्य वत्सह । अथ पवित्रान्गिरसः
|| 47 ||
pavitravantah parivaajamaasate | pitaishaam pratno abhirakshati vratam |
महस्समुद्रम् वरुणस्तिरोदधे । धीरा इच्छेकुर्धरुणेश्वारभम् ।
पवित्रम् ते विततम् ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येशिविश्वतह ।
ataptatanoorna tadaamo ashnute | shrutaasa idvahantastatsamaashata | brahmaa
devaanaam | asatassadye tatakshuhu || 48 ||
रुशयस्सप्तात्रिश्च यत् | sarve~trayo अगस्त्यश्च | nakshatraishshankruto~vasan
| अथ सवितुः shyaavaashvasyaa~vartikaamasya | अमी य रुक्स् निहितास उच्चा ।
नक्तम् दद्रुश्रे कुहाचिद्दिवेयुहु । अदब्धानि वरुणस्य व्रतानि ।
विचाकशच्चन्द्रमा नक्षत्रमेति । तत्सवितुर्वरेण्यम् । भर्गो देवस्य
dheemahi || 49 ||
Arunaprashna
www.bharatiweb.com

Page 6

धियो यो नः प्रचोदयात् । तत्सवितुर्व्रुणीमहे । वयन्देवस्य भोजनम् ।


श्रेश्ठग्म्सर्वधातमम् । तुरम् भगस्य धीमहि । अपागूहत सविता
trubheen | sarvaandivo andhasaha | naktanyaanyabhavandrushe | asthyasthnaa
sambhavishyaamaha | naama naamaiva naama me || 50 ||
नपुग्म्सकम् पुमाग्स्त्रस्मि । sthaavaro~smyatha जन्गमह । yaje~yakshi
यश्टाहे च । मया भूतान्ययक्षत । पशवो मम भूतानि ।
anoobandhyo~smyaham विभुहु । स्त्रिस्सतीहि । ता उमे पुग्म्स आहुहु ।
पश्यदक्षण्वान्नविचेतदन्धह । कविर्यः पुत्रस्स इमा चिकेत ॥ 51 ॥
यस्ता विजानाथ्सवितुः पितासत् । अन्धो मणिमविन्दत् । तमनन्गुलिरावयत् ।
अग्रीवः प्रत्यमुन्चत् । तमजिव्हा असश्चत् । ऊर्ध्वमूलमवाक्छाखम् ।
vruksham yo veda samprati | na sa jaatu janah shraddadhyaat | mrutyurmaa
maarayaaditihi | hasitagmruditangeetam || 52 ||
वीणापणवलासितम् । म्रुतन्जीवम् च यक्तिम्चित् । अन्गानि स्नेव विद्धि तत् ।
atrushyaggstrushyadhyaayat | asmaajjaataa me mithoo charann | putro nirrutyaa
वैदेहह । अचेता यश्च चेतनह । स तम् मणिमविन्दत् । सोञन्गुलिरावयत् ।
sonreevah pratyamunchat || 53 ||
sonivho asashchata | naitamrushim viditvaa nagaram pravishet | yadi pravishet | mithou
चरित्वा प्रविशेत् । तथ्सम्भवस्य व्रतम् । आतमग्ने रथन्तिश्ठ ।
ekaashvamekayojanam | ekachakramekadhuram | vaatadhraajigatim vibho | na rishyati
na vyathate || 54 ||
नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताग्श्चाग्नेहे । रथे
yuktvaa~dhishThati | एकया च दशभिश्च स्वभूते । द्वाभ्यामिश्टये
vigmshatyaa cha | tisrubhishcha vahase trigmshataa cha | niyudbhirvaayavihataa
vimuncha || 55 ||
आतनुश्व प्रतनुश्व । uddhamaa~~dhama सन्धम । आदित्ये
चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान् । इतस्सिक्तग्म्सूर्यगतम् ।
chandramase rasankrudhi | vaaraadanjanayaagrennim | ya eko rudra uchyate |
असन्ख्यातास्सहस्राणि । स्मर्यते न च द्रुश्यते ॥ 56 ॥
evametannibodhata | aamandrairindra haribhihi | yaahi mayooraromabhihi | maa tvaa
kechinniyemurinna paashibaha | dadhanveva taa ihi | maa mandrairindra haribhihi |
yaami mayooraromabhihi | maa maa kechinniyemurinna paashinaha | nidhanveva taam
(2) इमि । अणुभिश्च महद्भिश्च ॥ 57 ॥
nighrushvairasamaayutaihi | kaalairharitvamaapannaihi | indraayaahi sahasrayuk |
अग्निर्विभ्राश्टिवसनह । वायुश्चेतसिकद्रुकह । सम्वथ्सरो विशूवर्णैहि ।
nityaaste~nucharaastava | subrahmaNyogm subrahmaNyogm subrahmaNyom |
इन्द्रागच्छ हरिव आगच्छ मेधातिथेहे । मेश व्रुशणश्वस्य मेने
|| 58 ||
Arunaprashna
www.bharatiweb.com

Page 7

गौरावस्कन्दिन्नहक्यायै जार । कौशिकब्राह्मण गौतमब्रुवाण ।


अरुणाश्वा इहागताह । वसवः प्रुथिविक्षितह । अश्टौदिग्वाससोन्नयह ।
अग्निश्च जातवेदाश्चेत्येते । ताम्राश्वास्ताम्ररथाह ।
ताम्रवर्णास्तथासिताह । दण्डहस्ताः खादग्दतह । इतो रुद्राः
परान्गताह ॥ 59 ॥
उक्तग्ग्स्थानम् प्रमाणन्च पुर इत । ब्रुहस्पतिश्च सविता च ।
vishvaroopairihaagataam | rathonodakartmanaa | apsushaa iti taddvayoho | ukto vesho
vaasaagmsi cha | kaalaavayavaanaamitah prateejyaa | vaasaatyaa ityashvinoho |
कोञ्तरिक्षे शब्दन्करोतीति । वासिश्टौ रौहिणौ मीमाग्म्सान्चक्रे ।
तस्यशा भवति । वाश्रेव विद्युदिति । ब्रह्मण उपस्तरणमसि ॥ 60 ॥
[अपक्रामतः गर्भिण्यह ]
अश्टयोनीमश्टपुत्राम् । अश्टपत्नीमिमाम् महीम् । अहम् वेद न मे
म्रुत्युहु । नचाम्रुत्युरघाहरत् । अश्टयोन्यश्तपुत्रम् ।
अश्टपदिदमन्तरिक्षम् । अहम् वेद न मे म्रुत्युहु । नचाम्रुत्युरघाहरत् ।
अश्टयोनीमश्टपुत्राम् । अश्टपत्नीममून्दिवम् ॥ 61 ॥
अहम् वेद न मे म्रुत्युहु । नचाम्रुत्युरघाहरत् । सुत्रामाणम्
maheemooshu | aditirdyouraditirantariksham | aditirmaataa sa pitaa sa putraha | vishve
देवा अदितिः पन्चजनाह । अदितिर्जातमदितिर्जनित्वम् । अश्टौ पुत्रासो अदितेहे । ये
jaataastanvah pari | devaam (2) upapraitsaptabhihi || 62 ||
परा मार्ताणमास्यत् । सप्तभिः पुत्रैरदितिहि । उपप्रइत्पूर्व्यम् युगम् ।
प्रजायै म्रुत्यवे तत् । परा मार्ताण्डमाभरदिति । ताननुक्रमिश्यामह ।
मित्रश्च वरुणश्च । धाता चार्यामा च । अग्म्शश्च भगश्च ।
इन्द्रश्च विवस्वाग्श्चेत्येते । हिरण्य गर्भो हग्म्सश्शुचिशत् ।
brahmajaj~Jaanam तदित्पदमिति गर्भः प्राजापत्यह । अथ पुरुशः सप्त
पुरुशह ॥ 63 ॥ [ यथास्थानम् गर्भिण्यह ]
yo~sou तपन्नुदेति । स सर्वेशाम् भूतानाम् प्राणानादायोदेति । मा मे
प्रजाया मा पशूनाम् । मा मम प्राणानादायोदगाह । असौ
yo~stameti | स सर्वेशाम् भूतानाम् praaNaanaadaayaa~stameti | मा मे
प्रजाया मा पशूनाम् | मा मम praanaanaadaayaa~stangaaha | असौ य
aapooryati | sa sarveshaam bhootaanaam praanairaapooryati || 64 ||
मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरापूरिश्ठाह । असौ
yo~paksheeyati | स सर्वेशाम् भूतानाम् प्राणैरपक्षीयति । मा मे
प्रजाया मा पशूनाम् । मा मम प्राणइ-रपक्षेश्ठाह । अमूनि
नक्षत्राणि । सर्वेशाम् भूतानाम् प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च ।
मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रस्रुपत मोत्स्रुपत
|| 65 ||
ime maasaashchaardhamaasaashcha | sarveshaam bhootaanaam
प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा
मम प्राणैरपप्रस्रुपत मोत्स्रुपत । इम रुतवह । सर्वेशाम् भूतानाम्
Arunaprashna
www.bharatiweb.com

Page 8

प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा


मम प्राणैरप प्रस्रुपत मोत्स्रुपत । अयग्म् सम्वत्सरह । सर्वेशाम्
भूतानाम् प्राणैरपप्रसर्पति चोत्सर्पति च ॥ 66 ॥
मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रस्रुप मोत्स्रुप ।
इदमहह । सर्वेशाम् भूतानाम् प्राणैरपप्रसर्पति चोत्सर्पति च । मा
मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रस्रुप मोत्स्रुप ।
इयग्म्रात्रिहि । सर्वेशाम् भूतानाम् प्राणैरपप्रसर्पति चोत्सर्पति च । मा
मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रस्रुप मोत्स्रुप । ओम्
भूर्भुवस्स्वह । एतद्वो मिथुनम् मा नो मिथुनग्म्रीढ्वम् ॥ 67 ॥
अथादित्यस्याश्टपुरुशस्य । वसूनामादित्यानाग्स्थाने स्वतेजसा भानि ।
रुद्राणामादित्यानाग्स्थाने स्वतेजसा भानि ।
aadityaanaamaadityaanaagsthaane svatejasaa bhaani | sataagmsatyaanaam |
aadityaanaagsthaane svatejasaa bhaani | abhidhoonvaataamabhighnataam |
vaatavataam marutaam | aadityaanaagsthaane svatejasaa bhaani |
रुभूणामादित्यानाग्स्थाने स्वतेजसा भानि । विश्वेशान्देवानाम् ।
aadityaanaagsthaane svatejasaa bhaani | samvatsarasya savituhu | aadityasya
svatejasaa bhaani | om bhoorbhuvassvaha | rashmayo vo mithunam maa no
मिथुनग्म्रीढ्वम् ॥ 68 ॥
aarogasya sthaane svatejasaa bhaani | bhraajasya sthaane svatejasaa bhaani |
पटरस्य स्थाने स्वतेजसा भानि । पतन्गस्य स्थाने स्वतेजसा भानि ।
स्वर्णस्य स्थाने स्वतेजसा भानि । ज्योतिशीमतस्य स्थाने स्वतेजसा भानि ।
vibhaasasya sthaane svatejasaa bhaani | kashyapasya sthaane svatejasaa bhaani | om
भूर्भुवस्स्वह । आपो वो मिथुनम् मा नो मिथुनग्म्रीढ्वम् ॥ 69 ॥
अथ वायोरेकादशपुरुशस्यैकादशस्त्रीकस्य ।
प्रभ्राजमानानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि ।
व्यवदातानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि ।
वासुकिवैद्युतानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि । रजतानाग्म्
रुद्राणाग्स्थाने स्वतेजसा भानि । परुशाणाग्म्रुद्राणाग्स्थाने
स्वतेजसा भानि । श्यामानग्म्रुद्राणाग्स्थाने स्वतेजसा भानि ।
कपिलानाग्म् रुद्राणाग्स्थाने स्वतेजसा भानि ।
अतिलोहितानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि ।
ऊर्ध्वानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि ॥ 70 ॥
अवपन्तानाग्म्रुद्राणाग्स्थाने स्वतेजसा भानि । वैद्युतानाग्म्
रुद्राणाग्स्थाने स्वतेजसा भानि ।
प्रभ्राजमानीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।
व्यवदातीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।
वासुकिवैद्युतीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।
रजतानाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।
परुशाणाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।
श्यामानाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।
कपिलानाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।
Arunaprashna
www.bharatiweb.com

Page 9

अतिलोहितीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।


ऊर्ध्वानाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि ।
अवपतन्तीनाग्म्रुद्राणीनाग्स्थाने स्वतेजसा भानि । वैद्युतीनाग्म्
रुद्राणीनाग्स्थाने स्वतेजसा भानि । ओम् भूर्भुवस्स्वह । रूपाणि वो
मिथुनम् मा नो मिथुनग्म्रीढ्वम् ॥ 71 ॥
अथाग्नेरश्टपुरुशस्य । अग्नेह्पूर्वदिश्यस्य स्थाने स्वतेजसा भानि ।
जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि । सहोजसो दक्षिणदिश्यस्य
sthaane svatejasaa bhaani | ajiraaprabhava updishyasya sthaane svatejasaa bhaani |
vaishvaanarasyaa~paradishyasya स्थाने स्वतेजसा भानि | नर्यापस
upadishyasya sthaane svatejasaa bhaani | panktiraadhasa udagdishyasya sthaane
स्वतेजसा भानि । विसर्पिण उपदिश्यस्य स्थाने स्वतेजसा भानि । ओम्
भूर्बुवस्स्वह । दिशो वो मिथुनम् मा नो मिथुनग्म्रीढ्वम् ॥ 72 ॥
दक्षिणपूर्वस्यान्दिशि विसर्पी नरकह । तस्मान्नः परिपाहि ।
दक्षिणापरस्याम् दिश्यविसर्पी नरकह । तस्मान्नः परिपाहि ।
uttarapoorvasyaandishi vishaadee narakaha | tasmaannah paripaahi |
uttaraaparasyaandishyavishaadee narakaha | tasmaannah paripaahi | aa yasmintsapta
वासवा इन्द्रियाणि शतक्रतवित्येते ॥ 73 ॥
indraghoshaa vo vasubhih purastaadupadadhataam | manojavaso vah
पित्रुभिर्दक्षिणत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् ।
vishvakarmaa vaa aadityaruttarata upadadhataam | prachetaa vo rudraih
पश्चादुपदधताम् । विश्वकर्मा व आदित्यरुत्तरत उपदधताम् । त्वश्टा
वो रूपैरुपरिश्टादुपदधताम् । सम्ज्ञानम् वः पश्चादिति ।
aadityassarvonnih pruthivyaam | vaayurantarikshe | sooryo divi | chandramaa dikshu |
नक्षत्राणि स्वलोके । एवा ह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा
hu pooshan | evaa hi devaaha || 74 ||
आपमापामपस्सर्वाह । asmaadasmaadito~mutaha | अग्निर्वायुश्च
sooryashcha | saha sanchaskararddhiyaa | vaayvashvaa rashmipatayaha |
mareechyaatmaano adruhaha | deveerbhuvanasoovareehi | putravattvaaya me suta |
mahaanaamneermahaamaanaaha | mahaso mahasassvaha || 75 ||
देवीः पर्जन्यसूवरीहि । पुत्रवत्त्वाय मे सुत । apaa~shnyushNimapaarakshaha
| apaa~~shnyushNimapaaragham | apaaghraamapachaa~vartim | अपदेवीरितो हित |
vajrandeveerajeetaagshcha | bhuvanandevasoovareehi | aadityaanaditindeveem |
yoninordhvamudeeshata || 76 ||
भद्रम् कर्णेभिः श्रुणुयाम देवाह । भद्रम् पश्येमाक्षभिर्यजत्राह ।
स्थिरैरन्गैस्तुश्टुवाग्म्सस्तनूभिहि । व्यशेम देवहितम् यदायुहु । स्वस्ति न
indro vruddhashravaaha | svasti nah pooshaa vishvavedaaha | svasti nastaarkshyo
अरिश्टनेमिहि । स्वस्ति नो ब्रुहस्पतिर्दधातु । केतवो अरुणासश्च । रुशयो
प्रतिश्ठाग्म्शतधा हि । समाहितासो सहस्रधायसम् । शिवा
नश्शन्तमा भवन्तु । दिव्या आप ओशधयह । सुम्रुडीका सरस्वति । मा
te vyoma sandrushi || 77 ||
Arunaprashna
www.bharatiweb.com

Page 10

yo~paam पुश्पम् वेद । पुश्पवान् प्रजावान् पशुमान् भवति । चन्द्रमा


vaa apaam pushpam | pushpavaan prajaavaan pashumaan bhavati | ya evam veda |
yo~paamaayatanam वेद । आयतनवान् भवति । अग्निर्वा अपामायतनम् ।
aayatanavaan bhavati | yonneraayatanam veda || 78 ||
aayatanavaan bhavati | aapo vaa agneraayatanam | aayatanavaan bhavati | ya evam
वेद । yo~paamaayatanam वेद । आयतनवान् भवति । वायुर्वा अपामायतनम्
| aayatanavaan bhavati | yo vaayoraayatanam veda | aayatanavaan bhavati || 79 ||
aapo vai vaayoraayatanam | aayatanavaan bhavati | ya evam veda |
yo~paamaayatanam वेद । आयतनवान् भवति । असौ वै तपन्नपामायतनम् ।
आयतनवान् भवति । yo~mushya तपत आयतनम् वेद । आयतनवान् भवति ।
aapo vaa amushya tapata aayatanam || 80 ||
आयतनवान् भवति । य एवम् वेद । yo~paamaayatanam वेद । आयतनवान्
bhavati | chandramaa vaa apaamaayatanam | aayatanavaan bhavati |
yashchandramasa aayatanam veda | aayatanavaan bhavati | aapo vai chandramasa
aayatanam | aayatanavaan bhavati || 81 ||
य एवम् वेद । yo~paamaayatanam वेद । आयतनवान् भवति । नक्षत्राणि वा
अपामायतनम् । आयतनवान् भवति । यो नक्षत्राणामायतनम् वेद ।
आयतनवान् भवति । आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति ।
य एवम् वेद ॥ 82 ॥
yo~paamaayatanam वेद । आयतनवान् भवति । पर्जन्यो वा अपामायतनम् ।
aayatanavaan bhavati | yah parjanyasyaayatanam veda | aayatanavaan bhavati | aapo
वै parjanyasyaa~~yatanam | आयतनवान् भवति । य एवम् वेद ।
yo~paamaayatanam वेद || 83 ||
aayatanavaan bhavati | samvatsaro vaa apaamaayatanam | aayatanavaan bhavati |
yassamvatsarasyaayatanam veda | aayatanavaan bhavati | aapo vai
सम्वत्सरस्यायतनम् । आयतनवान् भवति । य एवम् वेद । yo~psu नावम्
प्रतिश्ठिताम् वेद । प्रत्येव तिश्ठति ॥ 84 ॥
इमे वै लोका अप्सु प्रतिश्ठिताह । tadeshaa~bhyanooktaa |
apaagmrasamudayagmsann | soorye shukragmsamaabhrutam | apaagmrasasya yo
रसह । तम् वो ग्रुह्णाम्युत्तममिति । इमे वै लोका अपाग्म्रसह ।
te~mushminnaaditye सभाभ्रुताह । जानुदघ्नीमुत्तरवेदीन्खात्वा ।
अपाम् पूरयित्वा गुल्फदघ्नम् ॥ 85 ॥
पुश्करपर्णैः पुश्करदण्डैः पुश्करैश्च सग्ग्स्तीर्य । तस्मिन्विहायसे ।
अग्निम् प्रणीयोपसमाधाय । ब्रह्मवादिनो वदन्ति ।
kasmaatpraNeete~yamagnishcheeyate | saapraNeete~yamapsu ह्ययन्चीयते |
असौ भुवनेप्यनाहिताग्निरेताह । तमभित एता अबीश्टका उपदधाति ।
अग्निहोत्रे दर्शपूर्णमासयोहो । पशुबन्धे चातुर्मास्येशु ॥ 86 ॥
Arunaprashna
www.bharatiweb.com

Page 11

अथो आहुहु । सर्वेशु यज्ञक्रतुश्विति । एतद्ध स्म वा आहुश्शण्डिलाह ।


कमग्निन्चिनुते । सत्रियमग्निन्चिवानह । सवत्सरम् प्रत्यक्षेण ।
कमग्निन्चिनुते । सावित्रमग्निन्चिवानह । अमुमदित्यम् प्रत्यक्षेण ।
कमग्निन्चिनुते ॥ 87 ॥
नाचिकेतमग्निन्चिवानह । प्राणान्प्रत्यक्षेण । कमग्निन्चिनुते ।
चातुर्होत्रियमग्निन्चिन्वानह । ब्रह्म प्रत्यक्षेण । कमग्निन्चिनुते ।
वैश्वस्रुजमग्निन्चिवानह । शरीरम् प्रत्यक्षेण । कमग्निन्चिनुते ।
उपानुवाक्यमाशुमग्निन्चिन्वानह ॥ 88 ॥
इमान् लोकान्प्रत्यक्षेण । कमग्निन्चिनुते । इममारुणकेतुकमग्निन्चिवान इति ।
य एवासौ | itashchaa~mutashchaa~vyateepaatee | तमिति | योन्नेर्मिथूया वेद |
mithunavaanbhavati | aapo vaa agnermithooyaaha | mithunavaanbhavati | ya evam
veda || 89 ||
आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकह । पुश्करपर्णे समभवत् ।
tasyaantarmanasi kaamassamavartata | idagmsrujeyamiti | tasmaadyatpurusho
मनसभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । tadeshaa~bhyanooktaa |
kaamastadagre samavartataadhi | manaso retah prathamam yadaaseet || 90 ||
sato bandhusati niravindann | hrudi prateeshyaa kavayo maneesheti |
उपनन्तदुपनमति । यत्कामो भवति । य एवम् वेद । स tapo~tapyata । स
तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माग्म्समासीत् |tato~ruNaah केतवो
वातरशना रुशय उदतिश्ठन्न् ॥ 91 ॥
ye nakhaaha | te vaikhaanasaaha | ye vaalaaha | te vaalakhilyaaha | yo rasaha |
so~paam | अन्तरतः कूर्मम् भूतग्म्सर्पन्तम् । तमब्रवीत् । मम
vaitvanmaagmsaa | samabhoot || 92 ||
netyabraveet | poorvamevaahamihaasamiti | tatpurushasya purushatvam | sa
सहस्रशीर्शा पुरुशह । सहस्राक्षस्सहस्रपात् । भूत्वोदतिश्ठत् ।
tamabraveet | tvam vai poorvagmsamabhoohu | tvamidam poorvah kurushveti | sa ita
aadaayaapaha || 93 ||
अन्जलिना पुरस्तादुपादधात् । एवाह्येवेति । तत आदित्य उदतिश्ठत् । सा
प्राची दिक् । athaa~ruNah केतुर्दक्षिणत उपादधात् । एवाह्यग्न इति । ततो वा
अग्निरुदतिश्ठत् । सा दक्षिणा दिक् । अथारुणः केतुः पश्चादुधात् । एवाहि
वायो इति ॥ 94 ॥
ततो वायुरुदतिश्ठत् । सा प्रतीची दिक् । अथारुणः केत्य्रुत्तरत उपादधात् ।
एवाहीन्द्रेति । ततो वा इन्द्र उदतिश्ठत् । सोदीची दिक् । अथारुणः केतुर्मध्य
उपादधात् । एवाहि पूषन्निति । ततोवै पूशोदतिश्ठत् । सेयन्दिक् ॥ 95 ॥
अथारुणः केतुरुपरिश्टादुपादधात् । एवाहि देवा हति । ततो देवमनुश्याः
पितरह । गन्धर्वाप्सरसश्चोदतिश्ठन्न् । सोर्ध्वा दिक् । या विप्रुशो
Arunaprashna
www.bharatiweb.com

Page 12

विपरापतन्न् । taabhyo~suraa रक्षाग्म्सि पिशाचाश्चोदतिश्ठन्न् । तस्मात्ते


पराभवन्न् । विप्रुड्भ्यो हि ते समभवन्न् । तदेशाभ्यनूक्ता ॥ 96 ॥
aapo ha yadbruhateergarmamaayann | dakshandadhaanaa janayanteessvayambhum |
तत इमेध्यस्रुज्यन्त सर्गाह । अद्भ्यो वा इदग्म् shithilamivaa~dhruvamivaabhavat
| prajaapatirvaava tat | aatmanaatmaanam vidhaaya | tadevaanupraavishat |
tadeshaabhyanooktaa || 97 ||
vidhaaya lokaan vidhaaya bhootaani | vidhaaya sarvaah pradisho dishashcha |
prajaapatih prathamajaa rutasya | aatmanaatmaanamabhisamvivesheti |
sarvamevedamaaptvaa | sarvamavaruddhya | tadevaanupravishati | ya evam veda
|| 98 ||
चतुश्टय्य आपो ग्रुह्णाति । चत्वारि वा अपाग्म्रूपाणि । मेघो विद्युत् ।
स्तनयित्नुर्व्रुश्टिहि । तान्येवावरुन्धे । आतपति वर्श्या ग्रुह्णाति । ताः
purastaadupadadhaati | etaa vai brahmavarchasyaa aapaha | mukhata eva
brahmavarchasamavarundhe | tasmaanmukhato brahmavarchasitaraha || 99 ||
कूप्या ग्रुह्णाति ता दक्षिणत उपदधाति । एता वै तेजस्विनीरापह । तेज
e~vaasya दक्षिणतो दधाति | tasmaaddakshiNo~rdhastejasvitaraha | स्थावरा
ग्रुह्णाति । ताः पश्चादुपदधाति । प्रतिश्ठिता वै स्थावराह ।
पश्चादेव प्रतितिश्ठति । वहन्तीर्ग्रुह्णाति ॥ 100 ॥
taa uttarata upadadhaati | ojasaa vaa etaa vahanteerivogdateeriva aakoojateeriva
धावन्तीह । ओज एवास्योत्तरतो दधाति । tasmaaduttaro~rdha ओजस्वितरह ।
सम्भार्या ग्रुह्णाति । ता मध्य उपदधाति । इयम् वै सम्भार्याह ।
अस्यामेव प्रतितिश्ठति । पल्वल्या ग्रुह्णाति । ता उपरिश्टादुपादधाति ॥ 101 ॥
असौ वै पल्वल्याह । अमुश्यामेव प्रतितिश्ठति । दिक्षूपदधाति । दिक्षु वा
आपह । अन्नम् वा आपह । अद्भ्यो वा अन्नन्जायते । यदेवाद्भ्योञ्नन्जायते ।
तदवरुन्धे । तम् वा एतमरुणाह । केतवो वातरशना rushayo~chinvann |
तस्मादारुणकेतुकह ॥ 102 ॥
तदेशाब्यनूक्ता । केतवो अरुणासश्च । रुशयो वातरशनाह ।
प्रतिश्ठाग्म् शतधाहि । समाहितासो सगस्रधायसमिति । शतशश्चैव
सहस्रशश्च प्रतितिश्ठति । य एतमग्निन्चिनुते य उचैनमेवम् वेद ॥ 103 ॥
jaanudaghneemuttaravedeenkhaatvaa | apaam poorayati | apaagm sarvatvaaya |
pushKaraparNagmrukmam पुरुशमित्युपदधाति । तपो वै पुश्करपर्णम् ।
satyagmrukmaha | amrutam purushaha | etaavadvaa vaasti | yaavadetat | yaavadevasti
|| 104 ||
tadavarundhe | koormamupadadhaati | apaameva medhamavarundhe | atho svargasya
लोकस्य समश्ट्यै । आपमापामपस्सर्वाह । asmaadasmaadito~mutaha |
agnirvaayushcha sooryashcha | sahasanchaskararddhiyaa iti | vaayvashchaa
रश्मिपतयः लोकम् प्रुणच्छिद्रम् प्रुण ॥ 105 ॥
Arunaprashna
www.bharatiweb.com

Page 13

yaastisrah paramajaaha | indraghoshaa vo vasubhirevaahyeveti | panchachitaya


उपदधाति । paankto~gnihi | यावानेवाग्निहि । तन्चिनुते । लोकम्प्रुणया
द्वितीयामुपदधाति । पज्च पदा वै विराट् । तस्या वा इयं पादह ।
antariksham paadaha | dyouh paadaha | dishah paadaha | dishah paada | parorajaah
पादह । विराज्येव प्रतितिश्ठति । य एतमग्निन्चिनुते । य उचैनमेवम् वेद
|| 106 ||

अग्निम् प्रणीयोपसमाधाय । तमभित एता अबीश्टका उपदधाति ।


अग्निहोत्रे दर्शपूर्णमासयोहो । पशुबन्धे चातुर्मास्येशु । अथो आहुहु ।
सर्वेशु यज्ञक्रतुश्विति । अथ हस्माहारुणस्स्वायम्भुवह । सावित्रः
सर्वोन्निरित्यननुशन्गम् मन्यामहे । नाना वा एतेशाम् वीर्याणि ।
kamagninchinute || 107 ||
satriyamagninchinvaanaha | kamagninchinute | saavitramagninchinvaanaha |
kamagninchinute | naachiketamagninchinvaanaha | kamagninchinute | chaaturhotriyamagninchinvaanaha | kamagninchinute | vaishvasrujamagninchinvaanaha |
kamagninchinute || 108 ||
upaanuvaakyamaashumagninchinvaanaha | kamagninchinute |
इममारुणकेतुकमग्निन्चिन्वान इति । व्रुशा वा अग्निहि । व्रुशाणौ
saggsphaalayet | hanyetaasya yajnaha | tasmaannaanushajyaha | sottaravedishu
kratushu chinveeta | uttaravedyaaghyagnishcheeyate | prajaakaamashchinveeta
|| 109 ||
praajaapatyo vaa eshonnihi | praajaapatyaah prajaaha | prajaavaan bhavati | ya evam
veda | pashukaamashchinveeta | samjnaanam vaa etat pashoonaam | yadaapah
pashoonaameva samjnaanenninchinute | pashumaan bhavati | ya evam veda || 110 ||
व्रुश्टिकामश्चिन्वीत । आपो वै व्रुश्टिहि । पर्जन्यो वर्शुको भवति । य एवम्
veda | aamayaavee chinveeta | aapo vai bheshajam | bheshajamevaasmai karoti |
sarvamaayureti | abhicharaggshchinveeta | vajro vaa aapaha || 111 ||
वज्रमेव भ्रात्रुव्येभ्यः प्रहरति । स्त्रुणुतु एनम् । तेजस्कामो यशस्कामह ।
brahmavarchasakaamassvargakaamashchinveeta | etaavadvaa vaasti | yaavadedat |
yaavadevaasti | tadavarundhe | tasyaitadvratam | varshati na dhaavet || 112 ||
amrutam vaa aapaha | amrutasyaanantarityai | naapsu mootrapureeshankuryaat | na
निश्ठीवेत् । न विवसनस्स्नायात् । गुह्यो वा एशोग्निहि ।
एतस्याग्नेरनतिदाहाय । न पुश्करपर्णानि hiraNyamvaa~dhitishThet |
etasyaagneranabhyaarohaaya | na koormasyaashneeyaat |
nodakasyaaghaatukaanyenamodakaani bhavanti | aghaatukaa aapaha | ya
etamagninchinute | ya uchainamevam veda || 113 ||
imaanukam bhuvanaa seeshadhema | indrashcha vishve cha devaaha | yajnashcha
नस्तन्वन्च प्रजान्च । आदित्यैरिन्द्रस्सह सीशधातु । आदित्यैरिन्द्रस्सगणो
Arunaprashna
www.bharatiweb.com

Page 14

marudbhihi | asmaakam bhootvavitaa tanoonaam | aaplavasva praplavasva |


आण्डीभवज मा मुहुहु । सुखादीन्दुह्खनिधनाम् । प्रतिमुन्चस्व स्वाम्
पुरम् ॥ 114 ॥
मरीचयस्स्वायम्भुवाह । ये शरीराण्यकल्पयन्न् । ते ते देहन्कल्पयन्तु ।
माच ते ख्यास्म तीरिशत् । उत्तिश्ठ मा स्वप्त । अग्निमिच्छध्वम् भारताह
| राज्ञस्सोमस्य त्रुप्तासह । सूर्येण सयुजोशसह । युवा सुवासा ।
अश्टाचक्रा नवद्वारा ॥ 115 ॥
देवानाम् पूरयोध्या । तस्याग्म्हिरण्यमयः कोशह। स्वर्गो लोको
jyotishaa~~vrutaha | यो वै ताम् ब्रह्मणो वेद | amrutenaa~~vrutaam पुरीम् |
tasmai brahma cha brahmaa cha | aayuh keertim prajaandaduhu |
विभ्राजमानाग्म्हरिणीम् । यशसा सम्परीव्रुताम् । पुरग्म्हिरण्मयीम्
ब्रह्मा ॥ 116 ॥
viveshaa~paraajitaa | परान्गेत्यज्यामयी । परान्गेत्यनाशकी ।
ihachaamutrachaanveti | vidvaandevaasuraanubhayaan | yatkumaaree mandrayate |
यद्योशिद्यत्पतिव्रता । अरिश्टम् यत्किम्च क्रियते । अग्निस्तदनुवेधति ।
अश्रुतासश्रुतासश्च ॥ 117 ॥
यज्वानो ye~pyayajvanaha | स्वर्यन्तो नापेक्षन्ते । इन्द्रमग्निन्च ये विदुहु ।
sikataa iva samyanti | rashmibhissamudeeritaaha | asmaallokaadamushmaaccha |
रुशिभिरदात्प्रुश्निभिहि । अपेत वीत वि च सर्पतातह । ye~trastha पुराणा ये
च नूतनाह । अहोभिरद्भिरक्तुभिर्व्यक्तम् ॥ 118 ॥
यमो ददात्ववसानमस्मै । न्रु मुणन्तु न्रुपात्वर्यह । अक्रुश्टा ये च
क्रुश्टजाह । कुमारीशु कनीनीशु । जारिणीशु च ये हिताह । रेतह्पीता
आण्डपीताह । अन्गारेशु च ये हुताह । उभयान् पुत्रपौत्रकान् । yuve~ham
यमराजगान् । शतमिन्नु शरदह ॥ 119 ॥
अदो यद्ब्रह्म विलबम् । पित्रुणाश्च यमस्य च । वरुणस्याश्विनोरग्नेहे ।
मरुताश्च विहायसाम् । कामप्रयवणम् मे अस्तु । स ह्येवास्मि सनातनह
| इति नाको ब्रह्मिश्रवो रायो धनम् । पुत्रानापो deveerihaa~~hita || 120 ||
visheershNeemngrudhrasheershNeemncha | apeto nirrutigmhathaha |
paribaadhaggshvetakuksham | nijanghagmshabalodaram | sa taan vaachyaayayaa
saha | agne naashaya sandrushaha | eershyaasooye bubhukshaam | manyum
krutyaam cha deedhire | rathena kigmshukaavataa | agne naashaya sandrushaha
|| 121 ||
पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुशे । स नो यवसमिच्छतु । इदम्
vachaha | parjanyaaya svaraaje | hrudo astvantarantadyuyota | mayobhoorvaato
विश्वक्रुश्टयस्सन्त्वस्मे । सुपिप्पला ओशधीर्देवगोपाह । यो
गर्भमोशधीनाम् । गवान्क्रुणोत्यर्वताम् । पर्जन्यः पुरुशीणाम् ॥ 122 ॥
पुनर्मामैत्त्विन्द्रियम् । पुनरायुः पुनर्भगह । पुनर्ब्राह्मणमैतु मा ।
पुनर्द्रविणमैतु मा । yanme~dya रेतः प्रुथिवीमस्कान् ।
Arunaprashna
www.bharatiweb.com

Page 15

yadoshadheerapyasaradyaapaha | idantatpunaraadade | deerghaayuttvaaya varchase |


yanme retah prasichyate | yanma aajaayate punaha | tena maamamrutam kuru | tena
suprajasankuru || 123 ||
अद्भयस्तिरोधानायत । तव वैश्रवणस्सदा । तिरोधेहि सपत्नान्नह । ये
apo~shnanti केचन । त्वाश्ट्रीम् मायाम् वैश्रवणह ।
rathagmsahasravandhuram | purushchakragmsahasraashvam | aasthaayaayaahi no
बलिम् । यस्मै भूतानि बलिमावहन्ति । धनन्गावो हस्तिहिरण्यमश्वान् ॥ 124 ॥
असाम सुमतौ यज्ञियस्य । श्रियम् बिभ्रतोञ्नमुखीम् विराजम् । सुदर्शने
च क्रौन्चे च । मैनागे च महागिरौ । शतद्वाट्टारगमन्ता ।
सग्म्हार्यन्नगरम् तव । इति मन्त्राह । kalp~ta ऊर्ध्वम् । यदि बलिग्म् हरेत् ।
हिरण्यनाभये वितुदये कौबेरायायम् बलिहि ॥ 125 ॥
सर्वभूतधिपतये नम इति । अथ बलिग्म्ह्रुत्वोपतिश्ठेत । क्षत्रम् क्षत्रम्
वैश्रवणह । ब्राह्मणा वयग्ग्स्मह । नमस्ते अस्तु मा मा हिग्म्सीह ।
asmaatpravishyaannamaddheeti | atha tamagnimaadadheeta | yasminnetatkarma
prayunjeeta | tirodhaa bhoohu | tirodhaa bhuvaha || 126 ||
tirodhaassvaha | tirodhaa bhoorbhuvassvaha | sarveshaam lokaanaamaadhipatye
seedeti | atha tamagnimindheeta | yasminnetatkarma prayunjeeta | tirodhaa
bhoorbhuvassvassvaahaa | yasminnasya kaale sarvaa aahuteer hutaa bhaveyuhu
|| 127 ||
अपि ब्राह्मणमुखीनाह । तस्मिन्नह्नह । काले प्रयुन्जीत ।
parassuptajanaadvepi | maasma pramaadyantamaadhyaapayet |
sarvaarthaassiddhyante | ya evam veda | kshudhyannidamajaanataam | sarvaarthaa na
siddhyante | yaste vighaatuko bhraataa | mamaantarhrudaye shritaha || 128 ||
तस्मा इममग्रपिण्डन्जुहोमि । स me~rthaanmaa विवधीत् । मयि स्वाहा ।
राजाधिराजाय प्रसह्यसाहिने । नमो वयम् वैश्रवणाय कुर्महे । स मे
कामान्कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय
वैश्रवणाय । महाराजाय नमह । केतवो अरुणासश्च । रुशयो
वातरशनाह । प्रतिश्ठाग्म्शतधा हि । समाहितासो सहस्रधायसम् ।
शिवानश्शन्तमा भवन्तु । दिव्या आप ओशधयह । सुम्रुडीका सरस्वति ।
maa te vyoma sandrushi || 129 ||
samvatsarametadvratam charet | dvou vaa maasou | niyamassamaasena |
तस्मिन्नियमविशेशाह । त्रिशवणमुदकोपस्पर्शी ।
chaturthakaalapaanabhaktassyaat | aharaharvaa bhaikshamashneeyaat |
oudumbareebhissamidbhiragnim paricharet |
पुनर्मामैत्त्विन्द्रियमित्येतेनाञुवाकेन । उद्ध्रुतपरिपूताभिरद्भिः कार्यम्
कुर्वीत ॥ 130 ॥
असन्चयवान् । अग्नये वायवे सूर्याय । ब्रह्मणे प्रजापतये । चन्द्रमसे
नक्षत्रेभ्यह । रुतुभ्यस्सम्वत्सराय । वरुणायारुणायेति व्रतहोमाह ।
Arunaprashna
www.bharatiweb.com

Page 16

प्रवर्ग्यवदादेशह । अरुणाः काण्डरुशयह । araNye~dheeyeerann |


भद्रन्कर्णेभिरिति द्वे जपित्वा ॥ 131 ॥
mahaanaamneebhirudakagm saggsparshya | tamaachaaryo dadyaat |
शिवानश्शन्तमेत्योशधीरालभते । सुम्रुडीकेति भूमिम् । एवमपवर्गे ।
धेनुर्दक्षिणा । कग्म्सम् वासश्च क्षौमम् । अन्यद्वा शुक्लम् ।
यथाशक्ति वा । एवग्ग्स्वाध्यायधर्मेण । araNye~dheeyeeta | तपस्वी पुण्यो
भवति तपस्वी पुण्यो भवति ॥ 132 ॥
ओम् भद्रन्कर्णेभिश्श्रुणुयाम देवाह । भद्रम्
पश्येमाक्षभिर्यजत्राह । स्थिरैरन्गैस्तुश्टुवाग्म्सस्तनूभिहि । व्यशेम
devahitam yadaayuhu | svasti na indro vruddhashravaaha | svasti nah pooshaa
विश्ववेदाह । स्वस्ति नस्तार्क्ष्यो अरिश्टनेमिहि । स्वस्ति नो ब्रुहस्पतिर्दधातु
|| 133 ||
|| om shaantih shaantih shaantihi ||

Arunaprashna
www.bharatiweb.com

Page 17

You might also like