You are on page 1of 2

Ekadasi Sai Gayathri

Om Digambaraya Vidmahey
Avadhutaaya Dheemahe
Tanno Saiee Prachodayat
Om Digambaraya Vidmahey
Paanchajanyaya Dheemahe
Tanno Saiee Prachodayat
Om Ayim Gurudevaya Vidmahey
Kleem Parabrahmaney Dheemahe
Sauh Tanno Guruhu Prachodayat
Om Shiridi Vaasaaya Vidmahey
Dwarakamaye Dheemahe
Tanno Saiee Prachodayat
Om Gnananandaya Vidmahey
Sacchidananda Dheemahe
Tanno Sadguruhu Prachodayat
Om Samardhaya Vidmahey
Sadgururaaya Dheemahe
Tanno Saiee Prachodayat
Om Sarvagnaaya Vidmahey
SadhuVeshaaya Dheemahe
Tanno Saiee Prachodayat
Om Tatvagnaaya Vidmahey
Tatpadaardhaaya Dheemahe
Tanno Saiee Prachodayat
Om Sai Raamaaya Vidmahey
Sai Krishnaaya Dheemahe
Tanno Saiee Prachodayat
Om Atmaroopaya Vidmahey
Yogiraajaaya Dheemahe
Tanno Saiee Prachodayat
Om Brahmathejaya Vidmahey
Parabrahmaaya Dheemahe
Tanno Saiee Prachodayat

Devotees recite the following chant while partaking Baba's Udi


Mahagraha Peedaam Mahotpaatha Peedaam
Mahaaroga Peedaam MahaTeevra Peedaam
Haratyaasutey Dwarakamayi Bhasma
Namasthey Guru Sreshta Saeeswaraaya
Sreekaram Nityam Subhakaram Paramam Pavithram
MahaaPaapaHaram Baba Vibhutim Dharayamyaham
Paramam Pavithram Baba Vibhutim
Paramam Vichitram Leela Vibhutim
Paramaartha Ishtaartha Moksha Pradaatim
Baba Vibhutim Idamasrayame
Saiee Vibhutim Idamasrayame
These are the Eleven Gayatri Mantras on Shirdi Sai, known as Ekadasi Sai
Gayatri. Ekadasi Sai Gayatri is chanted after taking a morning shower, wearing
fresh clothes, applying Udi on the forehead and sitting facing east, north or
northeast directions.

You might also like