You are on page 1of 1

śrīgaṇeśāya namaḥ |īśvara uvāca | na vidyate bhayaṁ tasya nṛpapūjyo bhavecca saḥ |

koṭitantreṣu gopyā hi vidyātibhayamocinī | śucirbhūtvā'śucirvāpi kavacaṁ sarvakāmadam || 33||


divyaṁ hi kavacaṁ tasyāḥ śrṛṇuṣva sarvakāmadam || 1|| prapaṭhan vā smaranmartyo duḥkhaśokavivarjitaḥ |
asya tārākavacasya akṣobhya ṛṣiḥ triṣṭup chandaḥ sarvaśāstre maheśāni kavirāḍ bhavati dhruvam || 34||
bhagavatī tārā devatā sarvamantrasiddhisamṛddhaye jape viniyogaḥ | sarvavāgīśvaro martyo lokavaśyo dhaneśvaraḥ |
praṇavo me śiraḥ pātu brahmarūpā maheśvarī | raṇe dyūte vivāde ca jayastatra bhaved dhruvam || 35||
lalāṭe pātu hrīṁkāro bījarūpā maheśvarī || 2|| putrapautānvito martyo vilāsī sarvayoṣitām |
strīṁkāro vadane nityaṁ lajjārūpā maheśvarī | śatravo dāsatāṁ yānti sarveṣāṁ vallabhaḥ sadā || 36||
hūkāraḥ pātu hṛdaye bhavānīrūpaśaktidhṛk || 3|| garvī kharvī bhavatyeva vādī skhalati darśanāt |
phaṭkāraḥ pātu sarvāṅge sarvasiddhiphalapradā | mṛtyuśca vaśyatāṁ yāti dāsāstasyāvanībhujaḥ || 37||
kharvā māṁ pātu deveśī gaṇḍayugme bhayāpahā || 4|| prasaṅgātkathitaṁ sarvaṁ kavacaṁ sarvakāmadam |
nimnodarī sadā skandhayugme pātu maheśvarī | prapaṭhanvā smaranmartyaḥ śāpānugrahaṇe kṣamaḥ || 38||
vyāghracarmāvṛtā kaṭyāṁ pātu devī śivapriyā || 5|| ānandavṛndasindhūnāmadhipaḥ kavirāḍ bhavet |
pīnonnatastanī pātu pārśvayugme maheśvarī | sarvavāgiśvaro martyo lokavaśyaḥ sadā sukhī || 39||
raktavartulanetrā ca kaṭideśe sadā'vatu || 6|| guroḥ prasādamāsādya vidyāṁ prāpya sugopitām |
lalajihvā sadā pātu nābhau māṁ bhuvaneśvarī | tatrāpi kavacaṁ devi durlabhaṁ bhuvanatraye || 40||
karālāsyā sadā pātu liṅge devī harapriyā || 7|| gururdevo haraḥ sākṣāttatpatnī tu harapriyā |
piṅgograikajaṭā pātu jaṅghāyāṁ vighnanāśinī | abhedena bhajedyastu tasya siddhidūrataḥ || 41||
pretakharparabhṛddevī jānucakre maheśvarī || 8|| mantrācārā maheśāni kathitāḥ pūrvavatpriye |
nīlavarṇā sadā pātu jānunī sarvadā mama | nābhau jyotistathā raktaṁ hṛdayopari cintayet || 42||
nāgakuṇḍaladhartrī ca pātu pādayuge tataḥ || 9|| aiśvaryaṁ sukavitvaṁ ca mahāvāgiśvaro nṛpaḥ |
nāgahāradharā devī sarvāṅgaṁ pātu sarvadā | nityaṁ tasya maheśāni mahilāsaṅgamaṁ caret || 43||
nāgakaṅkadharā devī pātu prāntaradeśataḥ || 10|| pañcācārarato martyaḥ siddho bhavati nānyathā |
caturbhujā sadā pātu gamane śatrunāśinī | śaktiyukto bhavenmartyaḥ siddho bhavati nānyathā || 44||
khaḍgahastā mahādevī śravaṇe pātu sarvadā || 11|| brahmā viṣṇuśca rudraśca ye devāsuramānuṣāḥ |
nīlāmbaradharā devī pātu māṁ vighnanāśinī | taṁ dṛṣṭvā sādhakaṁ devi lajjāyuktā bhavanti te || 45||
kartrihastā sadā pātu vivāde śatrumadhyataḥ || 12|| svarge martye ca pātāle ye devāḥ siddhidāyakāḥ |
brahmarūpadharā devī saṅgrāme pātu sarvadā | praśaṁsanti sadā devi taṁ dṛṣṭvā sādhakottamam || 46||
nāgakaṅkaṇadhartrī ca bhojane pātu sarvadā || 13|| vighnātmakāśca ye devāḥ svarge martye rasātale |
śavakarṇā mahādevī śayane pātu sarvadā | praśaṁsanti sadā sarve taṁ dṛṣṭvā sādhakottamam || 47||
vīrāsanadharā devī nidrāyāṁ pātu sarvadā || 14|| iti te kathitaṁ devi mayā samyakprakīrtitam |
dhanurbāṇadharā devī pātu māṁ vighnasaṅkule | bhuktimuktikaraṁ sākṣātkalpavṛkṣasvarūpakam || 48||
nāgāñcitakaṭī pātu devī māṁ sarvakarmasu || 15|| āsādyādyaguruṁ prasādya ya idaṁ kalpadrumālambanaṁ
chinnamuṇḍadharā devī kānane pātu sarvadā | mohenāpi madena cāpi rahito jāḍyena vā yujyate |
citāmadhyasthitā devī māraṇe pātu sarvadā || 16|| siddho'sau bhuvi sarvaduḥkhavipadāṁ pāraṁ prayātyantake
dvīpicarmadharā devī putradāradhanādiṣu | mitraṁ tasya nṛpāśca devi vipado naśyanti tasyāśu ca || 49||
alaṅkārānvitā devī pātu māṁ haravallabhā || 17|| tadgātraṁ prāpya śastrāṇi brahmāstrādīni vai bhuvi |
rakṣa rakṣa nadīkuñje hūṁ hūṁ phaṭ susamanvite | tasya gehe sthirā lakṣmīrvāṇī vaktre vased dhruvam || 50||
bījarūpā mahādevī parvate pātu sarvadā || 18|| idaṁ kavacamajñātvā tārāṁ yo bhajate naraḥ |
maṇibhṛdvajriṇī devī mahāpratisare tathā | alpāyurnirddhano mūrkho bhavatyeva na saṁśayaḥ || 51||
rakṣa rakṣa sadā hūṁ hūṁ om hrīṁ svāhā maheśvarī || 19|| likhitvā dhārayedyastu kaṇṭhe vā mastake bhuje |
puṣpaketurajārheti kānane pātu sarvadā | tasya sarvārthasiddhiḥ syādyadyanmanasi vartate || 52||
om hrīṁ vajrapuṣpaṁ huṁ phaṭ prāntare sarvakāmadā || 20|| gorocanākuṅkumena raktacandanakena vā |
om puṣpe puṣpe mahāpuṣpe pātu putrānmaheśvarī | yāvakairvā maheśāni likhenmantraṁ samāhitaḥ || 53||
hūṁ svāhā śaktisaṁyuktā dārān rakṣatu sarvadā || 21|| aṣṭamyāṁ maṅgaladine caturddaśyāmathāpi vā |
om āṁ hūṁ svāhā maheśānī pātu dyūte harapriyā | sandhyāyāṁ devadeveśi likhedyantraṁ samāhitaḥ || 54||
om hrīṁ sarvavighnotsāriṇī devī vighnānmāṁ sadā'vatu || 22|| maghāyāṁ śravaṇe vāpi revatyāṁ vā viśeṣataḥ |
om pavitravajrabhūme huṁphaṭsvāhā samanvitā | siṁharāśau gate candre karkaṭasthe divākare || 55||
pūrikā pātu māṁ devī sarvavighnavināśinī || 23|| mīnarāśau gurau yāte vṛścikasthe śanaiścare |
om āḥ surekhe vajrarekhe huṁphaṭsvāhāsamanvitā | likhitvā dhārayedyastu uttarābhimukho bhavet || 56||
pātāle pātu sā devī lākinī nāmasaṁjñikā || 24|| śmaśāne prāntare vāpi śūnyāgāre viśeṣataḥ |
hrīṁkārī pātu māṁ pūrve śaktirūpā maheśvarī | niśāyāṁ vā likhenmantraṁ tasya siddhiracañcalā || 57||
strīṁkārī pātu deveśī vadhūrūpā maheśvarī || 25|| bhūrjapatre likhenmantraṁ guruṇā ca maheśvari |
hūṁsvarūpā mahādevī pātu māṁ krodharūpiṇī | dhyānadhāraṇayogena dhārayedyastu bhaktitaḥ || 58||
phaṭsvarūpā mahāmāyā uttare pātu sarvadā || 26|| acirāttasya siddhiḥ syānnātra kāryā vicāraṇā || 59||
paścime pātu māṁ devī phaṭsvarūpā harapriyā |
madhye māṁ pātu deveśī hūṁsvarūpā nagātmajā || 27||
nīlavarṇā sadā pātu sarvato vāgbhavā sadā |
bhavānī pātu bhavane sarvaiśvaryapradāyinī || 28||
vidyādānaratā devī vaktre nīlasarasvatī |
śāstre vāde ca saṅgrāme jale ca viṣame girau || 29||
bhīmarūpā sadā pātu śmaśāne bhayanāśinī |
bhūtapretālaye ghore durgamā śrīghanā'vatu || 30||
pātu nityaṁ maheśānī sarvatra śivadūtikā |
kavacasya māhātmyaṁ nāhaṁ varṣaśatairapi || 31||
śaknomi gadituṁ devi bhavettasya phalaṁ ca yat |
putradāreṣu bandhūnāṁ sarvadeśe ca sarvadā || 32||

You might also like