You are on page 1of 4

śrı̄h

.
bhajagovindam
bhaja govindam . bhaja govindam .
govindam . bhaja mūd. hamate !

sam
. prāpte sannihite kāle
na hi na hi raks.ati d
. ukr
. ñkaran
.e 1 ! ! ! !

mūd. ha jahı̄hi dhanāgamatr


. s. n
. ām
.
kuru sadbuddhim . manasi vitr
. s. n
. ām !

yallabhase nijakarmopāttam .
vittam . tena vinodaya cittam 2 ! ! ! !

nārı̄stanabhara nābhı̄deśam .
dr. s..tvā māgāmohāveśam !

etanmām . sāvasādi vikāram


.
manasi vicintaya vāram . vāram 3 ! ! ! !

nalinı̄dalagata jalamatitaralam.
tadvajjı̄vitamatiśayacapalam !

viddhi vyādhyabhimānagrastam .
lokam . śokahatam
. ca samastam 4 ! ! ! !

yāvadvittopārjana saktah .
tāvannija parivāro raktah . !

paścājjı̄vati jarjara dehe



vārtām. ko pi na pr. cchati gehe 5 ! ! ! !

yāvatpavano nivasati dehe


tāvatpr
. cchati kuśalam
. gehe !

gatavati vāyau dehāpāye


bhāryā bibhyati tasminkāye 6 ! ! ! !

bālastāvatkrı̄d. āsaktah .
tarun . astāvattarun . ı̄saktah .
!

vr
. ddhastāvaccintāsaktah .

parame brahman . i ko pi na saktah
. 7 ! ! ! !

kā te kāntā kaste putrah.



sam. sāro yamatı̄va vicitrah
. !
bhajagovindam

kasya tvam. kah. kuta āyātah


.
tattvam
. cintaya tadiha bhrātah
. 8
satsaṅgatve nissṅgatvam.
nissaṅgatve nirmohatvam
nirmohatve niścalatatvam .
niścalatatve jı̄vanmuktih. 9
vayasi gate kah . kāmavikārah .
śus.ke nı̄re kah. kāsārah.
ks.ı̄n
. e vitte kah . parivārah .
jñāte tattve kah . sam . sārah. 10
mā kuru dhana jana yauvana garvam .
harati nimes.ātkālah. sarvam
māyāmayamidamakhilam . budhvā
brahmapadam . tvam . praviśa viditvā 11
dinayāminyau sāyam . prātah
.
śiśiravasantau punarāyātah .
kālah. krı̄d
. ati gacchatyāyuh
.
tadapi na muñcatyāśāvāyuh . 12
kā te kāntā dhanagatacintā
vātula kim. tava nāsti niyantā
trijagati sajjanasaṅgatirekā
bhavati bhavārn. avataran. e naukā 13
jat.ilo mun .d
. ı̄ luñchitakeśah
.
kās.āyāmbarabahukr . taves. ah.
paśyannapi cana paśyati mūd . ho
hyudaranimittam . bahukr . taves.ah
. 14
aṅgam. galitam . palitam . mun .d
. am.
daśanavihı̄nam . jātam. tun
..d am
vr
. ddho yāti gr
. hı̄tvā dan d am
.. .
tadapi na muñcatyāśāpin .d
. am 15
agre vahnih. pr
. s..t he bhānu
rātrau cubukasamarpitajānuh
.

www.prapatti.com 2 Sunder Kidambi


bhajagovindam

karatalabhiks.astarutalavāsah.
tadapi na muñcatyāśāpāśah
. 16
kurute gaṅgāsāgaragamanam .
vrataparipālanamathavā dānam
jñānavihı̄nah
. sarvamatena
muktim . na bhajati janmaśatena 17
sura mandira taru mūla nivāsah .
śayyā bhūtalamajinam. vāsah.
sarva parigraha bhoga tyāgah .
kasya sukham . na karoti virāgah
. 18
yogarato vā bhogarato vā
saṅgarato vā saṅgavihı̄nah
.
yasya brahman . i ramate cittam.
nandati nandati nandatyeva 19

bhagavad gı̄tā kiñcidadhı̄tā


gaṅgā jalalava kan. ikāpı̄tā
sakr
. dapi yena murāri samarcā
kriyate tasya yamena na carcā 20
punarapi jananam . punarapi maran . am
.
punarapi jananı̄ jat.hare śayanam
iha sam. sāre bahudustāre

kr
. payā pāre pāhi murāre 21
rathyā carpat.a viracita kanthah .
pun . yāpun
. ya vivarjita panthah.
yogı̄ yoganiyojita citto
ramate bālonmattavadeva 22

kastvam . ko ham. kuta āyātah
.
kā me jananı̄ ko me tātah .
iti paribhāvaya sarvamasāram .
viśvam. tyaktvā svapna vicāram 23

tvayi mayi cānyatraiko vis. n


. uh
.
vyartham. kupyasi mayyasahis .n
. uh
.

www.prapatti.com 3 Sunder Kidambi


bhajagovindam

bhava samacittah . sarvatra tvam .


vāñchasyacirādyadi vis. n
. utvam 24

śatrau mitre putre bandhau


mā kuru yatnam . vigrahasandhau
sarvasminnapi paśyātmānam .
sarvatrotsr
. ja bhedājñānam 25

kāmam . krodham . lobham . moham .


′ ′
tyaktvā tmānam . bhāvaya ko ham
ātmajñāna vihı̄nā mūd
. hāh
.
te pacyante narakanigūd . hāh
. 26
geyam. gı̄tā nāma sahasram .
dhyeyam . śrı̄pati rūpamajasram
neyam. sajjana saṅge cittam .
deyam. dı̄najanāya ca vittam 27
sukhatah . kriyate rāmābhogah .
paścāddhanta śarı̄re rogah.
yadyapi loke maran am
. . śaran
. am
.
tadapi na muñcati pāpācaran . am 28
arthamanartham . bhāvaya nityam .
nāstitatah
. sukhaleśah . satyam
putrādapi dhana bhājām . bhı̄tih.
sarvatrais.ā vihitā rı̄tih
. 29

prān
. āyāmam. pratyāhāram
.
nityānitya vivekavicāram
jāpyasameta samādhividhānam .
kurvavadhānam . mahadavadhānam 30
gurucaran . āmbuja nirbhara bhaktah.
sam. sārādacirādbhava muktah
.
sendriyamānasa niyamādevam .
draks.yasi nija hr . dayastham
. devam 31
iti bhajagovindam
. sam
. pūrn
. am

www.prapatti.com 4 Sunder Kidambi

You might also like