You are on page 1of 2

॥ श्रीगणपतिस्िोत्र ॥

नारद उवाच –

1 प्रणम्य तिरसा देवं गौरीपत्रु ं तवनायकम् ।


भक्तावासं स्मरे ि् तनत्यं अयश्ु कामार्थतसद्धये ॥ १ ॥
2 प्रर्मं वक्रिण्ु डं च एकदन्िं तििीयकम् ।
िृिीयं कृ ष्णतपङ्गाक्षं गजवक्रं चिर्ु थकम् ॥ २ ॥
3 लबं ोदरं पञ्चमं च षष्ठं तवकटमेव च ।
सप्तमं तवघ्नराजेन्रं धम्रू वणं िर्ाष्टमम् ॥ ३ ॥
4 नवमं भालचन्रं च दिमं िु तवनायकम् ।
एकादिं गणपतिं िादिं िु गजाननम् ॥ ४ ॥
5 िादिैिातन नामातन तत्रसंध्यं यः पठे ि् नरः ।
न च तवघ्नभयं िस्य सवथतसतद्धकरः प्रभु: ॥ ५ ॥
6 तवद्यार्ी लभिे तवद्या धनार्ी लभिे धनं ।
पत्रु ार्ी लभिे पत्रु ान् मोक्षार्ी लभिे गतिम् ॥ ६ ॥

7 जपेद्गणपतिस्िोत्रं षड्तभमाथसै: फलं लभेि् ।


सवं त्सरे ण तसतद्धं च लभिे नात्र सि
ं य: ॥ ७ ॥
8 ऄष्टेभ्यो ब्राह्मणेभ्यश्च तलतित्वा यः समपथयेि् ।
िस्य तवद्या भवेत्सवाथ गणेिस्य प्रसादिः ॥ ८ ॥
अन्वय Meaning

गौरी-पत्रु ं देवं तवनायकम् तिरसा प्र-णम्य, । Having bowed deeply to Lord Vinayaka, son of
Gouri, (he,) the refuge of devotees should
अय:ु -काम-ऄर्थ-तसद्धये भक्तावासं तनत्यं स्मरे ि् ॥ १ ॥ always be contemplated upon, for attainment
of longevity, desires, wealth and Siddhis.
प्रर्मं वक्रिण्ु डं च एकदन्िं तििीयकम् । Firstly, on the one with a crooked trunk,
Secondly, on the single-toothed one,
िृिीयं कृ ष्ण-तपङ्गाक्षं गज-वक्रं चिर्ु थकम् ॥ २ ॥ Thirdly, one the black-brown eyed one,
Fourthly, on the elephant headed one.
लबं -उदरं पञ्चमं च षष्ठं तवकटं एव च । Fifth, on the big bellied one,
Sixth, on the beautiful one,
सप्तमं तवघ्न-राज-आन्रं धम्रू -वणं िर्ा ऄष्टमम् ॥ ३ ॥ Seventh, on the king of obstacles,
Eighth, on the smoke coloured one.
नवमं भालचन्रं च दिमं िु तवनायकम् । Ninth, on him who has the moon on his
forehead, Tenth, on the remover of obstacles,
एकादिं गणपतिं िादिं िु गजाननम् ॥ ४ ॥ Eleventh, on the king of Ganas,
Twelfth, on the elephant faced one.
यः नरः एिातन िादि नामातन तत्रसध्ं यं पठे ि् । For that man who recites these 12 names three
times a day, there is no fear of obstacles.
िस्य न तवघ्न-भयं सवथतसतद्धकरः प्रभ:ु च ॥ ५ ॥ Indeed,

तवद्यार्ी लभिे तवद्या धनार्ी लभिे धनं । One desirous of knowledge obtains knowledge,
One desirous of wealth obtains wealth, One
पत्रु ार्ी लभिे पत्रु ान् मोक्षार्ी लभिे गतिम् ॥ ६ ॥ desirous of sons obtains sons, One desirous of
moksha attains perfection.
(यतद) गणपति-स्िोत्रं जपेि् (ितहथ) षड्तभ: मासै: फलं If Ganapati-stotra be chanted, fruit is obtained
by the sixth month. By one year, Siddhi is
लभेि् obtained without doubt.
संवत्सरे ण तसतद्धं लभिे, न ऄत्र संिय: ॥ ७ ॥
यः ऄष्टेभ्य: ब्राह्मणेभ्य: च तलतित्वा समपथयेि् । He who gives (this) to eight Brahmins in
writing, by the grace of Ganesha, all knowledge
सवाथ तवद्या गणेिस्य प्रसादिः िस्य भवेि् ॥ ८ ॥ becomes his.

You might also like