You are on page 1of 30

ीलिळतादयों
śrīlaḻitāhṛdayastotraṁ


ी लिळतािबकायै नमः
śrī laḻitāṁbikāyai namaḥ

े ु
दवाच
े े महादवे सिदानिवहा
१ दवदव

सया  दयं ों परं कौतहल
ू ं िवभो
devyuvāca
1 devadeva mahādeva saccidānandavigrahā
sundaryā hṛdayaṁ stotraṁ paraṁ kautūhalaṁ vibho

ईर उवाच
īśvara uvāca

२ साध ु साधया
ु ु
ाे लोकानहकारकं

रहमिप वािम सावधानमनाःण ु


2 sādhu sādhutvayā prājñe lokānugrahakārakaṁ
rahasyamapi vakṣyāmi sāvadhānamanāḥśṛṇu


३ ीिवां जगतां धा सगिितल े
यर
नमािम लिळतां िनां भानािमदाियन
3 śrīvidyāṁ jagatāṁ dhātrīṁ sarggasthitilayeśvarīṁ
namāmi laḻitāṁ nityāṁ bhaktānāmiṣṭadāyinīṁ

ु ं वसकोणसमित
४ िबिकोणस ु ं
ु  समितं
दशकोण योपते ं चतश
4 bindutrikoṇasamyuktaṁ vasukoṇasamanvitaṁ
daśakoṇa dvayopetaṁ caturddaśa samanvitaṁ

े े ं दळषोडशकाितं
५ दळाकसरोपत
ू ू ं
वृययाितं भिमसदनयभिषत
5 daḻāṣṭakesaropetaṁ daḻaṣoḍaśakānvitaṁ
vṛttatrayayānvitaṁ bhūmisadanatrayabhūṣitaṁ

६ नमािम लिळताचं भानािमदायकं



अमृताभोिनिध ं त रीपं नमाहं
6 namāmi laḻitācakraṁ bhaktānāmiṣṭadāyakaṁ
amṛtāṁbhonidhiṁ tatra ratnadvīpaṁ namāmyahaṁ

७ नानावृमहोानं वहें कवािटकां


सानवािटकां वे हिरचनवािटकां
7 nānāvṛkṣamahodyānaṁ vandehaṁ kalpavāṭikāṁ
santānavāṭikāṁ vande haricandanavāṭikāṁ

ु भजे
८ मारवािटकां पािरजातवाट मदा
े े कदबवनवािटका
नमािम तव दविश ं ं
8 mandāravāṭikāṁ pārijātavāṭīṁ mudā bhaje
namāmi tava deveśi kadaṁbavanavāṭikāṁ


९ परागमहाराकारं णमाहं
 भजे
परागािदमिणिभः ाकारं सदा
9 puṣyarāgamahāratnaprākāraṁ praṇamāmyahaṁ
patmarāgādimaṇibhiḥ prākāraṁ sarvvadā bhaje


१० गोमदराकारं वाकारमाये

वैडू यराकार ु े
ं णमािम कळरी
10 gomedaratnaprākāraṁ vajraprākāramāśraye
vaiḍūryaratnaprākāraṁ praṇamāmi kuḻeśvarī

११ इनीलारानां ाकारं णमाहं



माफलमहाराकारं णमाहं
11 indranīlākhyaratnānāṁ prākāraṁ praṇamāmyahaṁ
muktāphalamahāratnaprākāraṁ praṇamāmyahaṁ

१२ मरतामहाराकाराय नमोनमः
िवमामहाराकार
ु ं णमाहं
12 maratākhyamahāratnaprākārāya namonamaḥ
vidrumākhyamahāratnaprākāraṁ praṇamāmyahaṁ


१३ मािणमडपं रसहभमडप ं
े े भजामृतवािपकां
लिळते तवदविश
13 māṇikyamaṇḍapaṁ ratnasahasrastaṁbhamaṇḍapaṁ
laḻite tavadeveśi bhajāmyamṛtavāpikāṁ

े 
१४ आनवािपकां विवमशवािपका ं भजे
भजे बालातपोारं चिकोगािरकां भजे
14 ānandavāpikāṁ vandevimarśavāpikāṁ bhaje
bhaje bālātapolgāraṁ candrikogārikāṁ bhaje

१५ महागारपिरखा
ं ं महापाटव भजे

िचामिण महारगहराज ं नमाहं
15 mahāśṛṁgāraparikhāṁ mahāpatmāṭavīṁ bhaje

cintāmaṇi mahāratnagṛharājaṁ namāmyahaṁ

ू 
१६ पवानायमय ं पार
ू  ं दिव
े नमाहं
ं ं े दिणारमाये
दिणानायपत
16 pūrvāṁnāyamayaṁ pūrvvadvāraṁ devi namāmyahaṁ
dakṣiṇāṁnāyarūpaṁte dakṣiṇadvāramāśraye

१७ नमािम पिमारं पिमााय पकं


े ु ु
वहमरारमरााय पकं
17 namāmi paścimadvāraṁ paścimāmnāya rūpakaṁ
vandehamuttaradvāramuttarāmnāya rūpakaṁ


१८ ऊाायमय ं वे ूार ु े
 ं कळिर
े े महािसहासन
लिळते तव दविश ं ं भजे
18 ūrddhvāmnāyamayaṁ vande hyūrddhadvāraṁ kuḻeśvari
laḻite tava deveśi mahāsiṁhāsanaṁ bhaje

े ं तव नमाहं
१९ ाकं मपादमक
ु ं मपादमं नमाहं
एकं िवमय
19 brahmātmakaṁ mañcapādamekaṁ tava namāmyahaṁ
ekaṁ viṣṇumayaṁ mañcapādamanyaṁ namāmyahaṁ

२० एकं मयं मपादमं नमाहं


े ं तव दवीराक
मपादं ममाक े ं
20 ekaṁ rudramayaṁ mañcapādamanyaṁ namāmyahaṁ
mañcapādaṁ mamāmyekaṁ tava devīśvarātmakaṁ

२१ म ैकफलकं वे सदािशवमयं शभु ं


ं ू
नमािमते हसतलतकं परमरी

21 mañcaikaphalakaṁ vande sadāśivamayaṁ śubhaṁ
namāmite haṁsatūlatalpakaṁ parameśvarī

ु ं
ं ू महोपाधानमम
२२ नमािमते हसतल

कौभारण ु े
ं वे तव िनं कळरी

22 namāmite haṁsatūlamahopādhānamuttamaṁ
kaustubhāstaraṇaṁ vande tava nityaṁ kuḻeśvarī

२३ महािवतािनकां वे महायिविनकां भजे


ू ृ ं ाा ीचे ीिशवां भजे
एवं पजागह
23 mahāvitānikāṁ vande mahāyavinikāṁ bhaje
evaṁ pūjāgṛhaṁ dhyātvā śrīcakre śrīśivāṁ bhaje


२४ दिणे ापयािम भागे पातािदकान ्

ं े महादिव
अिमता ्
े दीपान सशयाह
 ं
24 svadakṣiṇe sthāpayāmi bhāge puṣpākṣatādikān
amitāṁste mahādevi dīpān sandarśayāmyahaṁ

२५ मलन ु चं तव सपयाह


ू े िपरा ं ू ं

ििभः खडैवातैः पजयािम े
महिर
25 mūlena tripurācakraṁ tava saṁpūjyayāmyahaṁ
tribhiḥ khaṇḍaistavakhyātaiḥ pūjayāmi maheśvari

ु ं ाणायामैरहं िशवै
२६ वाि जलस
शोषाणां दाहनं च ैव करोिम ावनं तथा
26 vāyvagni jalasamyuktaṁ prāṇāyāmairahaṁ śivai
śoṣāṇāṁ dāhanaṁ caiva karomi plāvanaṁ tathā

ू े ाणायामं करोहं
२७ िवारं मलमण
ू भमौय
पाषडकािरणो भता ू े चािरके
27 trivāraṁ mūlamantreṇa prāṇāyāmaṁ karomyahaṁ
pāṣaṇḍakāriṇo bhūtā bhūmauye cāntarikṣake

२८ करोनने मण
े ताळयमहं िशवे
नारायणोहं ाहं भ ैरवोहं िशवोहं
28 karomyanena mantreṇa tāḻatrayamahaṁ śive
nārāyaṇohaṁ brahmāhaṁ bhairavohaṁ śivosmyahaṁ

ु ु
े ं परमानोहं िपरसिर
२९ दवोह

ाा वै वकवचं ासं तव करोहं


29 devohaṁ paramānandosmyahaṁ tripurasundari
dhyātvā vai vajrakavacaṁ nyāsaṁ tava karomyahaṁ

ु ु ं महािपरसिर
३० कमारीबीजस ु ु

े िद करोिलमीिर
मां ररित
30 kumārībījasamyuktaṁ mahātripurasundari
māṁ rakṣarakṣeti hṛdi karomyajñalimīśvari


३१ महादासना े करोासनं िशवे
यित

चासनं नमािम समासन ं िशवे
31 mahādevyāsanāyeti prakaromyāsanaṁ śive
cakrāsanaṁ namasyāmi sarvvamantrāsanaṁ śive

े ु ं महिर
३२ सािसासनं म ैरिभय े

करोिन चम  ु ं
ैदवतासनमम
32 sāddhyasiddhāsanaṁ mantrairebhiryuktaṁ maheśvari
karomyasmin cakramantrairdevatāsanamuttamaṁ


३३ करोथ षडगा ं मातृकां च कलां से
े ं च ैव पं योगमातृकां
ीकटं कशव
33 karomyatha ṣaḍaṁgākhyaṁ mātṛkāṁ ca kalāṁ nyase
śrīkaṇṭaṁ keśavaṁ caiva prapañcaṁ yogamātṛkāṁ

ु ं यथाचरे
ू  चतीट
३४ तासं ततः क
ु ं ततः क
लघषोढा ू  शिासं महोमं
34 tatvanyāsaṁ tataḥ kūrvve catuṣpīṭaṁ yathācare
laghuṣoḍhāṁ tataḥ kūrvve śaktinyāsaṁ mahottamaṁ

ु  दवतावाहन
३५ पीटासं ततः कव े ं िये
ंु ु
ककमासकं च ैव चासमथाचरे
35 pīṭanyāsaṁ tataḥ kurve devatāvāhanaṁ priye
kuṁkumanyāsakaṁ caiva cakranyāsamathācare

ु  ासं कामकलायं
३६ चासं ततः क

षोडशाणमहाम ं
ैरगास ं करोहं
36 cakranyāsaṁ tataḥ kurvve nyāsaṁ kāmakalādvayaṁ
ṣoḍaśārṇṇamahāmantrairaṁganyāsaṁ karomyahaṁ

ु  शाभव
३७ महाषोढां ततः क ं ं च महािये
ू ं जाथ पाका ततः परं
ततोमल
37 mahāṣoḍhāṁ tataḥ kurvve śāṁbhavaṁ ca mahāpriye
tatomūlaṁ prajaptvātha pādukāñca tataḥ paraṁ

ु े सगाथ
३८ गरव  दवता
े ं िदसभज
ं े
ु िशविये
करोिम मडलं वृ ं चतरं
38 gurave samyagarcyātha devatāṁ hṛdisaṁbhaje
karomi maṇḍalaṁ vṛttaṁ caturaśraṁ śivapriye

ु रसाधार
३९ पै  ं शख
ं ं सपजयामह
ं ू ं

अयािम ं े जलमापरयाह
षडगन ू ं
39 puṣpairabhyarccyasādhāraṁ śaṁkhaṁ saṁpūjayāmahaṁ
arccayāmi ṣaḍaṁgena jalamāpūrayāmyahaṁ

ु  मलािभमित
४० ददािम चािदमं िबं कव ू ं
े जगातिकोणं वृसतु ं
तजजलन
40 dadāmi cādimaṁ binduṁ kurve mūlābhimantritaṁ
tajajalena jaganmātastrikoṇaṁ vṛttasamyutaṁ


४१ षकोणं चतर मडलं णमाहं

िवया पजयामीह िखडने त ु पजन
ू ं
41 ṣaḻkoṇaṁ caturaśrañca maṇḍalaṁ praṇamāmyahaṁ
vidyayā pūjayāmīha trikhaṇḍena tu pūjanaṁ

े षकोण ं पजयािम
४२ बीजनवृ ू तविये
् े
तिन दवीकलााना ं मिणमडलमाये
42 bījenavṛttaṣaḻkoṇaṁ pūjayāmi tavapriye

tasmin devīkalātmānāṁ maṇimaṇḍalamāśraye

ू  ं नमािम ऊां च लन तथा


४३ धािष
ु ं
ािलन च नमािम वहें िविलिगन
43 dhūmrārcciṣaṁ namasyāmi ūṣmāṁ ca jvalanīṁ tathā
jvālinīṁ ca namasyāmi vandehaṁ vispuliṁginīṁ

ु ं च सपाकिपला
४४ सिय ु ं ं णमाहं
नौिम हवहां िनां भजे कवहां कलां
44 suśriyaṁ ca surūpāñcakaṁpilāṁ praṇamāmyahaṁ
naumi havyavahāṁ nityāṁ bhaje kavyavahāṁ kalāṁ

ू 
४५ सयािमडला ं त सकलाादशाकं

अपामहं त तिपन तािपन भजे
45 sūryāgnimaṇḍalāṁ tatra sakalādvādaśātmakaṁ
arghyapādyamahaṁ tatra tapinīṁ tāpinīṁ bhaje

ू ं मरीच वहें ािलन महं भजे


४६ धा
ु ु ं भोगदां वे भजे िवां च बोिधन
सषा
46 dhūmrāṁ marīcīṁ vandehaṁ jvālinīṁ maruhaṁ bhaje
suṣumnāṁ bhogadāṁ vande bhaje viśvāṁ ca bodhinīṁ

े कलाभजे
४७ धािरण च मां वे सौरीरताः
आये ममलं चां तलाषोडशाकं
47 dhāriṇīṁ ca kṣamāṁ vande saurīretāḥ kalābhaje
āśraye maṇmalaṁ cāndraṁ talkalāṣoḍaśātmakaṁ

ु भजाहं
ू ं त
४८ अमृतां मानदां वे पषा
ु ं भजे महादिव
पि े भजहें च रितं धित
ृ ं
48 amṛtāṁ mānadāṁ vande pūṣāṁ tuṣṭīṁ bhajāmyahaṁ
puṣṭiṁ bhaje mahādevi bhajehaṁ ca ratiṁ dhṛtiṁ

४९ रशिनं चिकां वे का जोना ियं भजे


े ू  तां भजे
निमीितागतदापिणमाममृ

49 raśaniṁ candrikāṁ vande kāntīṁ jotsanā śriyaṁ bhaje


neaumiprītiñcāgatadāñcapūrṇṇimāmamṛtāṁ bhaje

ु  आकारािदसरखक
े ं क
५० िकोणलखन ुे ं

 ु ं ीतं तं हसभार
हळवणस ं ं
50 trikoṇalekhanaṁ kurvve ākārādisurekhakaṁ
haḻakṣavarṇṇasamyuktaṁ spītaṁ taṁ haṁsabhāskaraṁ

ं ु ं हसमाराधयाह
५१ वाामशि सय ं ं
े ं करोहं
वृािहःषड लखन
51 vākkāmaśakti saṁyuktaṁ haṁsamārādhayāmyahaṁ
vṛttādbahiḥṣaḍaśrasya lekhanaṁ prakaromyahaṁ


५२ परतोािदषख़ोण ं कखगनायाह
े  ं
ीिवया सवारं करोािभ मितं
52 puratognyādiṣaḻoṇaṁ kakhagenārccayāmyahaṁ
śrīvidyayā saptavāraṁ karomyatrābhi mantritaṁ


५३ समयािम े े ताल ् गातािदकं
दविश
ू े ु तल ् स िवयायतु ं
ायािम पजाष
53 samarppayāmi deveśi tasmāl gandhākṣatādikaṁ
dhyāyāmi pūjādravyeṣu tal sarvvaṁ vidyayāyutaṁ

ु 
५४ चतवितसान ् ा तल ् जपाहं
ृ
े 
वशकलाः ू 
सयकलाादशकं भजे
54 caturnnavatisanmantrān spṛṣṭvā tal prajapāmyahaṁ
vahnerddaśakalāḥ sūryakalādvādaśakaṁ bhaje

५५ आये शोडषकला चमसदा


सृिम वृ् िम ितम
् ृ ्
वे े
मधाम ् ् ैव च
े तथ
काम
55 āśraye śoḍaṣakalāstatra candramasastadā
sṛṣṭim vṛddhim smṛtim vande medhām kānteem tathaiva ca

ु ं ितां वे िितं िसिं भजाहं


५५ ल ित

एता कलावे जराां पािलन भजे


56 lakṣmīṁ dyutiṁ sthitāṁ vande sthitiṁ siddhiṁ bhajāmyahaṁ
etā brahmakalāvande jarāntāṁ pālinīṁ bhaje

५७ शािं नमामीर च रत वे च कािरकां


वरदां ळािदन वे ीितं दीघा भजाभहं
57 śāntiṁ namāmīśvarīṁ ca ratīṁ vande ca kārikāṁ
varadāṁ hḻādinīṁ vande prītiṁ dīrghāṁ bhajābhamyahaṁ


५८ एता िवकलाव े तीणां रौिं भयां भजे
ु ं वे नमािम ोिधन ियां
िनां त धा
58 etā viṣṇuakalāvande tīkṣaṇāṁ raudriṁ bhayāṁ bhaje
nidrāṁ tandrīṁ kṣudhāṁ vande namāmi krodhinīṁ kriyāṁ

ु ं च एता कला भजे


५९ उार मृपा
े ं वहमणा
नीलां पीतां भजे ता े ं कलां
59 ulkārīṁ mṛtyurūpāṁ ca etā rudrakalā bhaje
nīlāṁ pītāṁ bhaje śvetāṁ vandehamaruṇāṁ kalāṁ

े ईर कलाभजे
६० अनां कलाित
िनवृिितािवां शािं भजाहं
60 anantakhyāṁ kalāñceti īśvarasya kalābhaje
nivṛttiñcapratiṣṭhāñcavidyāṁ śāntiṁ bhajāmyahaṁ


६१ रोिधकां दीिपकां वे रिचका ं मोिचकां भजे
ू तां सा
परां सामृ ु े
ू ं णािम कळिर
61 rodhikāṁ dīpikāṁ vande recikāṁ mocikāṁ bhaje
parāṁ sūkṣāmṛtāṁ sūkṣāṁ praṇāmi kuḻeśvari

६२ ानाानमािम नौिमानामृतां कलां


आाियन ािपन च मोिदन णमाहं
62 jñānākhyāñcanamasyāmi naumijñānāmṛtāṁ kalāṁ
āpyāyinīṁ vyāpinīṁ ca modinīṁ praṇamāmyahaṁ

६३ कलाः सदािशव ैताः षोडश णमाहं



िवयोिन ं नमािम मलिवा
ू ं नमाहं
63 kalāḥ sadāśivasyaitāḥ ṣoḍaśa praṇamāmyahaṁ
viṣṇuyoniṁ namasyāmi mūlavidyāṁ namāmyahaṁ


६४ ैयबकम ्
नमािम ्
तिमु णमाहम ्


िवयोिनम ्
नमािम ू
मलिवाम ्
नमाहम ्
64 traiyaṁbakam namasyāmi tadviṣṇum praṇamāmyaham
viṣṇuyonim namasyāmi mūlavidyām namāmyaham

ु  ितिभथा
६५ अमृत ं मितं वे चतव

अखडैकरसानकरे परसधािन
65 amṛtaṁ mantritaṁ vande caturnnavatibhistathā
akhaṇḍaikarasānandakare parasudhātmani

ु ं मं नीधिह
६६ परण ु
े कळिपिण
ु ताकारे िसिानकरपर
अकळामृ े े
66 svacchandaspapuraṇaṁ mantraṁ nīdhehi kuḻarūpiṇi
akuḻasthāmṛtākāre siddhijñānakarepare

६७ अमृत ं िनधिन
े ् ु
विनिळिपिण

तपाणकरं
ू े ् िपिण
कृ ातल
67 amṛtaṁ nidhehyasmin vastunikḻinnarūpiṇi
tadrūpāṇekarasyatvaṁ kṛtvāhyetal svarūpiṇi

ू परामृताकारमिय िचल ् रण


६८ भा ु ं क

 ू  े मितं परमामृत ं
एिभनमैव
68 bhūtvā parāmṛtākāramayi cil spuraṇaṁ kuru
ebhirmmanūttamairvande mantritaṁ paramāmṛtaṁ


 सिर
६९ जोितयिमदं वे परम
तििभम िशरिस गु ं सयाह
 ं
69 jotimmayamidaṁ vande paramarghyañca sundari

tadvindubhirme śirasi guruṁ santarppayāmyahaṁ


७० ािन तिं ु
कडिला ु
ं जहोहं
ु ु
े महािपरसर
ां-महादव
70 brahmāsmin tadvinduṁ kuṇḍalinyāṁ juhomyahaṁ
hṛccakrastāṁ-mahādevīṁ mahātripurasundarīṁ

७१ िनरमोहितिमरां सााल ् सिवल


ं ् िपण

नासापटाल ् परकलामथिनगमयाह
 ं
71 nirastamohatimirāṁ sākṣāl saṁvil svarūpiṇīṁ
nāsāpuṭāl parakalāmathanirggamayāmyahaṁ

ु ु ं ं
७२ नमािमयोिनमाां िखडकसमािल
 े या
जगातमहादिव े ं ापयाहं
72 namāmiyonimaddhyāsthāṁ trikhaṇḍakusumāṁñjaliṁ
jaganmātarmahādevi yantretvāṁ sthāpayāmyahaṁ

ु ैतम
७३ सधाच ू ते कयािममन ं ु तव
े े मया
अननदिव े ं ापयाहं
73 sudhācaitanyamūrttīṁ te kalpayāmimanuṁ tava
anenadevi mantrayantretvāṁ sthāpayāmyahaṁ

७४ महापवनाे कारणानिवहे
 ू
सवभतिहत े मातरिप
े े
परमिर
74 mahāpatmavanāntasthe kāraṇānantavigrahe
sarvabhūtahite mātarehyapi parameśvari

७५ दवशी ु े साभरणभिषत
े े भकतसलभ  ू े

यावं पजयामीहतावं ु
सिराभव
75 deveśī bhakatasulabhe sarvvābharaṇabhūṣite
yāvatvaṁ pūjayāmīhatāvattvaṁ susthirābhava

ु े ामावाहयाहं
७६ अनने मयमन
कयािम नमः पादम ते कयाहं

76 anena mantrayugmena tvāmatrāvāhayāmyahaṁ


kalpayāmi namaḥ pādamarghyaṁ te kalpayāmyahaṁ

े ं
७७ गतैलानमशालावश
े ं
कयािम नम ै मिणपीठोवशन
77 gandhatailābhyañjanañcamajjaśālāpraveśaṁ
kalpayāmi namastasmai maṇipīṭhopraveśanaṁ

ृ  ं शभु े
७८ िदानीयमीशािन गहाणोन

गहाणोादकान ं कयािभषचन
े ं
78 divyasnānīyamīśāni gṛhāṇodvarttanaṁ śubhe
gṛhāṇoṣṇādakasnānaṁ kalpayāmyabhiṣecanaṁ

े ंु ु िैः कयािभषचन
७९ हमकभायतैः े ं
ु ं धतने पिरमान ं
कयािम नम
79 hemakuṁbhāyutaiḥ snigddhaiḥ kalpayāmyabhiṣecanaṁ
kalpayāmi namastubhyaṁ dhaeautena parimārjjanaṁ

८० बालभान ु तीकाशं कल


ू ं पिरधानकं
ु े
अणने कलनोरीय ं कयाहं
80 bālabhānu pratīkāśaṁ dukūlaṁ paridhānakaṁ
aruṇena dukulenottarīyaṁ kalpayāmyahaṁ

े ं कयािम सवागािन
८१ वशन  े ं
िवलपन
े ं
नमे कया मिणपीठोपवशन
81 praveśanaṁ kalpayāmi sarvāṁgāni vilepanaṁ
namaste kalpayāmyatra maṇipīṭhopaveśanaṁ

े ं े
८२ अग ैः कयािम तवलखनमिबक
काळागमहाधपू ं कयािम नमिशवे
82 aṣṭagandhaiḥ kalpayāmi tavalekhanamaṁbike
kāḻāgarumahādhūpaṁ kalpayāmi namaśśive


८३ मिकामालातीजाित चपकािद मनोरमैः

अिता ु ु
 ं कसमैाला
 ं कयािम नमिशवे
83 mallikāmālātījāti caṁpakādi manoramaiḥ
arccitāṁ kusumairmmālāṁ kalpayāmi namaśśive

े ं कयािम नमो भषणमडप


८४ वशन ू े
े ं रपीठे तते कयाहं
उपवय
84 praveśanaṁ kalpayāmi namo bhūṣaṇamaṇḍape
upaveśyaṁ ratnapīṭhe tatrate kalpayāmyahaṁ

ु ं तते कयाहं
८५ नवमािणमकट
ु ं तशकलं तव
शरिनभं य
85 navamāṇikyamakuṭaṁ tatrate kalpayāmyahaṁ
śaraccandranibhaṁ yuktaṁ taccandraśakalaṁ tava


८६ तत सीमिसरं करीितलकं तव
ु ु ं
काळानं कयािम पाळीयगळमम
86 tata sīmantasindūraṁ kastūrītilakaṁ tava
kāḻājñanaṁ kalpayāmi pāḻīyugaḻamuttamaṁ

ु ु
८७ मिणकडलयम नासाभरणमीरी
ु ं दिव
ताटयगळ े लिळते धारयाहं
87 maṇikuṇḍalayugmañca nāsābharaṇamīśvarī
tāṭaṅkayugaḻaṁ devi laḻite dhārayāmyahaṁ

ु मं
ू ं कठे महािचाकम
८८ अथाां भषण
ु ं
पदकं ते कयािम महापदकमम
88 athādyāṁ bhūṣaṇaṁ kaṇṭhe mahācintākamuttamaṁ
padakaṁ te kalpayāmi mahāpadakamuttamaṁ


८९ मावल कयािम च ैकाविल समितां
े ू ु
छवीर कयरयगळाना ु ं
ं चतय
89 muktāvalīṁ kalpayāmi caikāvali samanvitāṁ
channavīrañca keyūrayugaḻānāṁ catuṣṭayaṁ


९० वलयाविलमालान चोिमकाविलमीिर
काीदामकटीसू ं सौभयाभरणं च ते
90 valayāvalimālānīṁ cormikāvalimīśvari
kāñcīdāmakaṭīsūtraṁ saubhagyābharaṇaṁ ca te

९१ िपरुे पादकटकं कये रनपर


ू ुं
ं ु
पादागलीयक ु ं पाशमक
ं त े ं करतव

91 tripure pādakaṭakaṁ kalpaye ratnanūpuraṁ
pādāṁgulīyakaṁ tubhyaṁ pāśamekaṁ karetava

े  ं दिव
९२ अे करश ू े ु ु ं तव
े पधनष

अपरे पबाण ीमािणपाके
92 anye kareṅkuśaṁ devi pūṇḍrekṣudhanuṣaṁ tava
apare puṣpabāṇañca śrīmanmāṇikyapāduke

े े महामािदरोहणं
९३ तदावरण दविश
े  ु े ु ं
कामरापयमपवशनमम
93 tadāvaraṇa deveśi mahāmañcādirohaṇaṁ
kāmeśvarāṅkaparyaṅkamupaveśanamuttamaṁ


९४ सधया ू 
पणचषकं ततल ् पानमम
ु ं
ु ं कयािम नमः िशवे
कूर वीिटकां त
94 sudhayā pūrṇṇacaṣakaṁ tatastal pānamuttamaṁ
karppūravīṭikāṁ tubhyaṁ kalpayāmi namaḥ śive

ं ं ते कयाहं
९५ आनोासिवलसस

मगळारािकं वे छं ते कयाहं
95 ānandollāsavilasaddhaṁsaṁ te kalpayāmyahaṁ
maṁgaḻārātrikaṁ vande chatraṁ te kalpayāmyahaṁ

ू ं दिवद
९६ चामरं यगळ े ण ं कयाहं

तालिं कयािमगपातैरिप
96 cāmaraṁ yūgaḻaṁ devidarppaṇaṁ kalpayāmyahaṁ

tālavrintaṁ kalpayāmigandhapuṣpākṣatairapi

९७ धपू ं दीपन ैव


े ं कयािम िशविये

अथाहं ब ैवे चे सवानमयाके
97 dhūpaṁ dīpaścanaivedyaṁ kalpayāmi śivapriye
athāhaṁ baindave cakre sarvānandamayātmake


९८ रिसहासन े रे समासीनां िशवियां

उानसहाभा ु
ं जपापसमभा ं
98 ratnasiṁhāsane ramye samāsīnāṁ śivapriyāṁ
udyadbhānusahasrābhāṁ japāpuṣpasamaprabhāṁ

ु ु े िवरािजतां
९९ नवरभायमकटन
े ू
े ं किरितलकािता
चरखासमोपता ं
99 navaratnaprabhāyuktamakuṭena virājitāṁ
candrarekhāsamopetāṁ kastūritilakāṅkitāṁ

  ु ं
१०० कामकोदडसौयिनितौलतायता

अनाितना ु पपिनभषणा
े ं
100 kāmakodaṇḍasaundaryanirjjitabhraūlatāyutāṁ
añjanāñcitanetrāntu patmapatranibheṣaṇāṁ

ु ु कणयिवरािजता
१०१ मिणकडलस  ं
ं ू ू ु सितािवरािजता
ताबलपिरतमख ु ं
101 maṇikuṇḍalasamyukta karṇṇadvayavirājitāṁ
tāṁbūlapūritamukhīṁ susmitāsyavirājitāṁ

ू ु ं हमिचाकसयता
१०२ आभषणसा े ं ु ं
े समोपता
पदकन ं ु ं
े ं महापदकसयता
102 ādyabhūṣaṇasamyuktāṁ hemacintākasaṁyutāṁ
padakena samopetāṁ mahāpadakasaṁyutāṁ

ु े े
१०३ माफलसमोपतामकाविलसमिता ं
ु ं ं ु ु ्
कौसभागदसयचतरआसमिता ं

103 muktāphalasamopetāmekāvalisamanvitāṁ
kausubhāṁgadasaṁyuktacaturāhusamanvitāṁ

े ं ीचनिवरािजतां
१०४ अगसमोपता
े ंु
हमकभोपमनिवरािजता ं
104 aṣṭagandhasamopetāṁ śrīcandanavirājitāṁ
hemakuṁbhopamaprakhyastanadvandavirājitāṁ

ु ं ु ं
१०५ रवपरीधानां रककसयता
ु ु
ू रोमाविलयतनमिवरािजता
स ं
105 raktavastraparīdhānāṁ raktakañcukasaṁyutāṁ
sūkṣmaromāvaliyuktatanumaddhyavirājitāṁ


१०६ मामािणखिचत ु ं
काीयतिनतबन
सदािशवाङकबृहहाजघनमडलां
106 muktāmāṇikyakhacita kāñcīyutanitaṁbanīṁ
sadāśivāṅakasthabṛhanmahājaghanamaṇḍalāṁ

ं ं
१०७ कदिळभसराजयिवरािजता ं
ं ं ु
कपालीकािसकाशजघायगळशोिभता ं
107 kadaḻistaṁbhasaṁrājadūrudvayavirājitāṁ
kapālīkāntisaṁkāśajaṁghāyugaḻaśobhitāṁ

ू ु े े ं रपादसमितां
१०८ ढगयोपता
ु े ू  ं
िवमहशािदिकरीटितािका ं
108 grūḍhagulphadveyopetāṁ raktapādasamanvitāṁ
brahmaviṣṇumaheśādikirīṭasphūrjjitāṁghrikāṁ

१०९ काा िवरािजतपदां भाण परायणां


ु ु ु े ु
इकामकपषपाशाशधरा
 ु ं
ं शभा
109 kāntyā virājitapadāṁ bhaktatrāṇa parāyaṇāṁ
ikṣukārmukapuṣpeṣupāśāṅkuśadharāṁ śubhāṁ


११० सिवल ् िपण वे ायािम परमर


दशयाथिशव ु फलदाः
े दशामाः
110 saṁvil svarūpiṇīṁ vande dhyāyāmi parameśvarīṁ
pradarśayāmyathaśive daśāmudrāḥ phalapradāḥ


१११ ां तयािम िपरुे िधना पाित


अ महशिदाग े न ैां माते तथा
111 tvāṁ tarppayāmi tripure tridhanā pārvvati
agnaeau maheśadigbhāge nairtryāṁ mārute tathā

ं  े माल ्
११२ इाशावाणी भागे षडगाय

आां कामर वे नमािम भगमािलन
112 indrāśāvāruṇī bhāge ṣaḍaṁgānyarccaye kramāl
ādyāṁ kāmeśvarīṁ vande namāmi bhagamālinīṁ


११३ िनिां नमािम भडा ं णमाहं

विवासां नमािम महािवर भजे
113 nityaklinnāṁ namasyāmi bheruṇḍāṁ praṇamāmyahaṁ
vahnivāsāṁ namasyāmi mahāvidyeśvarīṁ bhaje

११४ िशवितं नमािम िरतां कुळ सर


 ं
िनां नीलपताका िवजयां समगळा ं
114 śivadūtiṁ namasyāmi tvaritāṁ kuḻa sundarīṁ
nityāṁ nīlapatākāñca vijayāṁ sarvvamaṁgaḻāṁ

ं ु े
११५ ालामाला िचा महािनां च सव
काशाननाथाां पराशिनमाहं
115 jvālāmālāñca citrāñca mahānityāṁ ca saṁstuve
prakāśānandanāthākhyāṁ parāśaktinamāmyahaṁ

ु ु े
े नमािम णमािम कळर
११६ शळदव
परिशवाननाथाां पराशि नमाहं
116 śukḻadevīṁ namasyāmi praṇamāmi kuḻeśvarīṁ

paraśivānandanāthākhyāṁ parāśakti namāmyahaṁ


११७ कौळरान े
नाथं नौिम कामर सदा
भोगानं नमािम िसौघ वरानने
117 kauḻeśvarānandanāthaṁ naumi kāmeśvarīṁ sadā
bhogānandaṁ namasyāmi siddhaughañca varānane


११८ िळानं नमािम समयानमवच
ु ु
सहजाननाथ णमािम म
118 kḻinnānandaṁ namasyāmi samayānandamevaca
sahajānandanāthañca praṇamāmi murmmuhu

११९ मानवौघं नमािम गगनानगहं



िवानं नमािम िवमलानमवच
119 mānavaughaṁ namasyāmi gaganānandagapyahaṁ
viśvānandaṁ namasyāmi vimalānandamevaca


१२० मदनाननाथ भवनानिपण

लीलानं नमािम ाानं महिर
120 madanānandanāthañca bhuvanānandarūpiṇīṁ
līlānandaṁ namasyāmi svātmānandaṁ maheśvari


१२१ णमािमियानं सकामफलद ं
े ु ं वे परमगमाय
परमिग ं ु े
121 praṇamāmipriyānandaṁ sarvvakāmaphalapradaṁ
parameṣṭiguruṁ vande paramaṁgurumāśraye

१२२ ीगु ं णमािम मि


ू  िबलर

ु पाकां तथा
ीमदाननाथािगरो
122 śrīguruṁ praṇamasyāmi mūrddhni brahmabileśvarīṁ
śrīmadānandanāthākhyaśriguro pādukāṁ tathā

१२३ अथ ाथिमके दिव ु े कुळिर


े चतर े
अिणमां लिखमां वे मिहमां णमाहं

123 atha prāthamike devi caturaśre kuḻeśvari


aṇimāṁ lakhimāṁ vande mahimāṁ praṇamāmyahaṁ

१२४ ईिशिसिं कलये विशं णमाहं



ाकािसिं भि इााितमहं भजे
124 īśitvasiddhiṁ kalaye vaśitvaṁ praṇamāmyahaṁ
prākāmyasiddhiṁ bhuktiñca icchāprāprtimahaṁ bhaje


१२५ सकामदा ं सकामिसिमह
 ं भजे
ु े ं ा माहर
ममे चतरह े भजे
125 sarvvakāmapradāṁ sarvvakāmasiddhimahaṁ bhaje
maddhyame caturaśrehaṁ brāhmīṁ māheśvarīṁ bhaje

१२६ कौमार वैव वे वाराह णमाहं


े ु ं महालीमहं भजे
माहीमिपचामडा
126 kaumārīṁ vaiṣṇavīṁ vande vārāhīṁ praṇamāmyahaṁ
māhendrīmapicāmuṇḍāṁ mahālakṣmīmahaṁ bhaje

ु े त ु ससोिभण
१२७ तृतीये चतर  ं भजे

सिवािपण ु ं साकिषिणका
मा  ं भजे
127 tṛtīye caturaśre tu sarvvasaṁkṣobhiṇīṁ bhaje
sarvvavidrāpiṇīṁ mudrāṁ sarvvākarṣiṇikāṁ bhaje

ु ं वशर वे सािदिनकां भजे


१२८ मा
भजे महाशा ु ं खचर
 ं मा े णमाहं
128 mudrāṁ vaśaṅkarīṁ vande sarvvonmādinikāṁ bhaje
bhaje mahāṅkuśāṁ mudrāṁ khecarīṁ praṇamāmyahaṁ

ु ं योिनमा
१२९ बीजामा ु ं भजे सिखिडन

ैलोमोहनं चं नमािम लिळते तव
129 bījāmudrāṁ yonimudrāṁ bhaje sarvvatrikhaṇḍinīṁ
trailokyamohanaṁ cakraṁ namāmi laḻite tava

१३० नमािम योिगन त खटाामभीदां


ु 
सधाणवासन ं वे त ते परमिर

130 namāmi yoginīṁ tatra prakhaṭākhyāmabhīṣṭadāṁ
sudhārṇṇavāsanaṁ vande tatra te parameśvari


१३१ चिर ु ं णमाहं
महं वे िपरा
 ं
ससोिभण ु ं ततोहं कलये िशव।े
मा
131 cakreśvari mahaṁ vande tripurāṁ praṇamāmyahaṁ
sarvvasaṁkṣobhiṇīṁ mudrāṁ tatohaṁ kalaye śive|


१३२ अथाहं षोडशदळे कामाकिषिणका ं भजे
ु 
बाकिषिणका ं वहाराकिषिणका
े  ं भजे
132 athāhaṁ ṣoḍaśadaḻe kāmākarṣiṇikāṁ bhaje
buddhyākarṣiṇikāṁ vandehaṅkārākarṣiṇikāṁ bhaje


१३३ शाकिषिणका ं वे शाकिषिणका
  ं भजे

पाकिषिणका ं वे रसाकिषिणका
 ं भजे
133 śabdākarṣiṇikāṁ vande sparśākarṣiṇikāṁ bhaje
rūpākarṣiṇikāṁ vande rasākarṣiṇikāṁ bhaje


१३४ गाकिषिणका ं वे िचाकिषिणका
 ं भजे
 
ध ैयाकिषिणका ं वे ा
ृ किषिणका
 ं भजे
134 gandhākarṣiṇikāṁ vande cittākarṣiṇikāṁ bhaje
dhairyākarṣiṇikāṁ vande smṛtyākarṣiṇikāṁ bhaje


१३५ नामाकिषिणका ं वे बीजाकिषिणका
 ं भजे

आाकिषिणका ं वे अमृताकिषिणका
 ं भजे
135 nāmākarṣiṇikāṁ vande bījākarṣiṇikāṁ bhaje
ātmākarṣiṇikāṁ vande amṛtākarṣiṇikāṁ bhaje


१३६ शरीराकिषिणका ं वे िनां ीपरमिर

 ू ं वे कयहें तविर
साशापरक े
136 śarīrākarṣiṇikāṁ vande nityāṁ śrīparameśvari
sarvvāśāpūrakaṁ vande kalpayehaṁ taveśvari


१३७ गाा ु ू
ं योिगन वे मातरं गपता ं
ं ु
पोताबजासन ं त नमािम लिळते तव
137 guptākhyāṁ yoginīṁ vande mātaraṁ guptapūjyatāṁ
potāṁbujāsanaṁ tatra namāmi laḻite tava

ु े नमािम भजािमािसिदा
१३८ िपरश  ं
 ु ं ताहं ते िवचये
सिवािविणमा
138 tripureśīṁ namasyāmi bhajāmiṣṭārtthasiddhidāṁ
sarvvavidrāviṇimudrāṁ tatrāhaṁ te vicantaye

े ं ु ु ं भजे
१३९ िशवे तवापहमनगकसमा
ं े
अनगमखला ं वे अनगमदना
ं ं भजे
139 sive tavāṣṭapatrehamanaṁgakusumāṁ bhaje
anaṁgamekhalāṁ vande anaṁgamadanāṁ bhaje

ं ु ं
१४० नमोहं णािम अनगमदनातरा
ं े ं कलये भजनगा
अनगरखा े ं ं च विगन

140 namohaṁ praṇasyāmi anaṁgamadanāturāṁ
anaṁgarekhāṁ kalaye bhajenaṁgāṁ ca veginīṁ

ं ु ं वहे मनगमािलन
१४१ अनगाकशा ं भजे
ु ं
े आसनमम
ताहं णािम दा
141 anaṁgākuśāṁ vandeha manaṁgamālinīṁ bhaje
tatrāhaṁ praṇasyāmi devyā āsanamuttamaṁ

ु ु
१४२ नमािम जगतीशान त िपरसर
 
साकिषिणका ु ं ताह कलपयािमते
ं मा
142 namāmi jagatīśānīṁ tatra tripurasundarīṁ
sarvvākarṣiṇikāṁ mudrāṁ tatrāha kalapayāmite


१४३ भवनाय े तव िशवे ससोिभण
 ं भजे

सिवािवण  
वे सकिषिणका ं भजे
143 bhuvanāśraye tava śive sarvvasaṁkṣobhiṇīṁ bhaje

sarvvavidrāviṇīṁ vande sarvvakarṣiṇikāṁ bhaje


१४४ सळािदन 
वे ससोिहन भजे

सकल िभन  िं भण
वे कलये सजृ
144 sarvvahḻādinīṁ vande sarvvasammohinīṁ bhaje
sakala staṁbhinīṁ vande kalaye sarvvajṛṁbhiṇīṁ


१४५ वशर नमािम सरििनका ं भजे
 
सकलोिदन वे भजे सासाधके
145 vaśaṅkarīṁ namasyāmi sarvvarajñinikāṁ bhaje
sakalonmadinīṁ vande bhaje sarvvārtthasādhake

ं ु ं वे सम
१४६ सपिपिरका  मय भजे
भजावे ततशिं सर

146 saṁpattipurikāṁ vande sarvvamantramayīṁ bhaje
bhajāmyeva tataśśaktiṁ sarvvadvandvakṣyaṅkarīṁ


१४७ ताहं कलये चं ससौभायदायकं

नमािम जगतां धा सदायायोिगिन ं
147 tatrāhaṁ kalaye cakraṁ sarvvasaubhāgyadāyakaṁ
namāmi jagatāṁ dhātrīṁ saṁpradāyākhyayoginiṁ


१४८ नमािम परमशान ु
महािपरवािसिन ं
ु ं सशर
कलयहें तव िशवे मा 
148 namāmi parameśānīṁ mahātripuravāsiniṁ
kalayehaṁ tava śive mudrāṁ sarvvaśaṅkarīṁ

 े ते दिव
१४९ बिहशार े सिसिदा
 ं भजे
 ं ् दां वे सियकर
ससपल  ं भजे
149 bahirddaśāre te devi sarvvasiddhipradāṁ bhaje
sarvvasaṁpal pradāṁ vande sarvvapriyaṁkarīṁ bhaje

े समगळकािरण
१५० नमाहं ततो दव  ं

सकामदा ं वे सःखिवमोिचिन
 ं

150 namāmyahaṁ tato devīṁ sarvvamaṁgaḻakāriṇīṁ


sarvvakāmapradāṁ vande sarvvaduḥkhavimociniṁ

१५१ समृ ु
 शमन 
सिविनवािरण
 ु
सागसर 
वे ससौभायदाियन
151 sarvvamṛtyupraśamanīṁ sarvvavighnanivāriṇīṁ
sarvvāṁgasundarīṁ vande sarvvasaubhāgyadāyinīṁ

 
१५२ सासाधकं चं ताहं ने िविचये
ु  योिगन
ताहं ते नमािम कळोीणा
152 sarvvārtthasādhakaṁ cakraṁ tatrāhaṁ ne vicintaye
tatrāhaṁ te namasyāmi kuḻottīrṇākhya yoginīṁ


१५३ समसन ु
ं वे िपराियमा ये
ु ं सादन कािरण
कलयािम ततो मा
153 sarvvamantrasanaṁ vande tripurāśriyamāśraye
kalayāmi tato mudrāṁ sarvvonmādana kāriṇīṁ

 े ते दिव
१५४ अशार े सवा
 ं णमाहं
 ं नमािम सयदा
सशि  ं भजे
154 antarddaśāre te devi sarvajñāṁ praṇamāmyahaṁ
sarvvaśaktiṁ namasyāmi sarvvaiśvaryapradāaṁ bhaje


१५५ सानमय 
वे सािधिवनािशन

साधारपा  ं े
सपापहराभज
155 sarvvajñānamayīṁ vande sarvvavyādhivināśinīṁ
sarvvādhārasvarūpāñca sarvvapāpaharāṁbhaje


१५६ सवानमिय ं वे सरािपण

े सवित
णमािम महादव  फलदां
156 sarvānandamayiṁ vande sarvvarakṣāsvarūpiṇīṁ
praṇamāmi mahādevīṁ sarvepsita phalapradāṁ


१५७ सराकर ु
ं चं सर कलये सदा


िनगभयोन वे ताहं णमाहं
157 sarvvarakṣākaraṁ cakraṁ sundarīṁ kalaye sadā
nigarbhayonīṁ vande tatrāhaṁ praṇamāmyahaṁ


१५८ सािसासनं वे भजे िपरमािलन
कलयािम ततो दव ु ं समहाशा
े मा   ं
158 sāddhyasiddhāsanaṁ vande bhaje tripuramālinīṁ
kalayāmi tato devīṁ mudrāṁ sarvvamahāṅkuśāṁ


१५९ अारे विशन वे महा कामर भजे
ं े अणाजियन भजे
मोिदन िवमलाव
159 aṣṭāre vaśinīṁ vande mahā kāmeśvarīṁ bhaje
modinīṁ vimalāṁvande aruṇājayinīṁ bhaje


१६० सवर नमािम कौिळन णमाहं

सवरोगहरं चं ताहं कलये सदा
160 sarveśvarīṁ namasyāmi kauḻinīṁ praṇamāmyahaṁ
sarvarogaharaṁ cakraṁ tatrāhaṁ kalaye sadā

ु िसिं भजे मा


१६१ नमािम िपरा ु ं च खचर

महािकोणवल ् बाचतर
ु े कळिर
ु े
161 namāmi tripurā siddhiṁ bhaje mudrāṁ ca khecarīṁ
mahātrikoṇaval bāhucaturaśre kuḻeśvari

ं णाबाण ं ससमोिहन
१६२ नमािम जृभ  ं भजे
ं  ं
पाशं चापं भजे िनं भजे भनमश
162 namāmi jṛṁbhaṇābāṇaṁ sarvvasaṁmohinīṁ bhaje
pāśaṁ cāpaṁ bhaje nityaṁ bhaje staṁbhanamaṅkuśaṁ

१६३ िकोणहें जगा महाकामर


े भजे
े वे महाीभगमािलन
महावर
163 trikoṇehaṁ jagaddhātrīṁ mahākāmeśvarīṁ bhaje
mahāvajreśvarīṁ vande mahāśrībhagamālinīṁ


१६४ महाीसर 
वे सकामफलदा ं

सिसिद ं चं तवदिव
े नमाहं
164 mahāśrīsundarīṁ vande sarvvakāmaphalapradāṁ
sarvvasiddhipradaṁ cakraṁ tavadevi namāmyahaṁ

१६५ नमाितरहाां योिगन तवकामदां


ु ं ं नमािम बीजामामहाभज
िपराबा ु ं े
165 namāmyatirahasyākhyāṁ yoginīṁ tavakāmadāṁ
tripurāṁbāṁ namasyāmi bījāmudrāmahāṁbhaje

ू े लिळते तिौ पजयाह


१६६ मलमण ू ं

सवानम े भजाहं
यं चं तवदिव
166 mūlamantreṇa laḻite talbindau pūjayāmyahaṁ
sarvānandamayaṁ cakraṁ tavadevi bhajāmyahaṁ

१६७ परां पररहाां योिगन तकामदां



महाचर ु
वे योिनमामहं भजे
167 parāṁ pararahasyākhyāṁ yoginīṁ tatrakāmadāṁ
mahācakreśvarīṁ vande yonimudrāmahaṁ bhaje


१६८ धपदीपािदकं सवमित
  ं कयाहं
ु ं दशयािम
ीतये महामा  ततिशवे
168 dhūpadīpādikaṁ sarvamarppitaṁ kalpayāmyahaṁ
tvalprītaye mahāmudrāṁ darśayāmi tataśśive

ु ु ं पायसापपू स
१६९ शां मधस ु ं

ू ु ं दिधीरसमितं
घृतसपसमाय
169 śālyannaṁ madhusamyuktaṁ pāyasāpūpa samyuktaṁ
ghṛtasūpasamāyuktaṁ dadhikṣīrasamanvitaṁ

 ु ं बशाकसमितं
१७० सभसमाय
े ं कयािम ते
िनि काने पाे न ैव
170 sarvvabhakṣyasamāyuktaṁ bahuśākasamanvitaṁ

nikṣipya kāñcane pātre naivedyaṁ kalpayāmi te

ु िबयने च
१७१ सिबना चं कचौ
 कृ ा ीलिळते तव
योिन सपरान
171 saṅkalpabindunā cakraṁ kucau bindudvayena ca
yoniśca saparārddhena kṛtvā śrīlaḻite tava

१७२ एतल ् कामकला पं भानां सकामदं



ससौभायद ु ु
ं वे त िपरसर
172 etal kāmakalā rūpaṁ bhaktānāṁ sarvvakāmadaṁ
sarvvasaubhāgyadaṁ vande tatra tripurasundarīṁ


१७३ वामभागे महशािन ु ं
वृ ं च चतक

कृ ा गाता ैायािम े
महर
173 vāmabhāge maheśāni vṛttaṁ ca catuśrakaṁ
kṛtvā gandhākṣatādyaiścāpyarccayāmi maheśvarīṁ

१७४ वादवां नमािम त ापकमडलं


ु े पाणौ च शमा
जलयन ु ु समितं
174 vāgdavādyaṁ namasyāmi tatra vyāpakamaṇḍalaṁ
jalayuktena pāṇau ca śuddhamudrā samanvitaṁ

ु ं
े ते बिलमम
१७५ त मेण दाािम दिव
े े े नम  ैलोविते
नमे दवदविश
175 tatra mantreṇa dāsyāmi devi te balimuttamaṁ
namaste devadeveśi nama strailokyavandite

ु ु
१७६ नमिशववराे नमीपरसिर
े ं करोिम ते
दिणनमार मननाह
176 namaśśivavarāṅkasthe namastrīpurasundari
pradakṣiṇanamaskāra manenāhaṁ karomi te


१७७ तत समाणां समाजं परमिर
जपािम महािवां ल ् ीमह
 ं िशवे

177 tata saṅkalpamantrāṇāṁ samājaṁ parameśvari


prajapāmi mahāvidyāṁ tval prītyartthamahaṁ śive


१७८ तव िवां जाथ नौिम ां परमिर
े महशािन
महादिव े महािशवमये िये
178 tava vidyāṁ prajaptvātha naumi tvāṁ parameśvari
mahādevi maheśāni mahāśivamaye priye

१७९ महािने महािसे ामहं शरणं िशवे


जयं िपरुे दिव
े लिळते परमिर

179 mahānitye mahāsiddhe tvāmahaṁ śaraṇaṁ śive
jayatvaṁ tripure devi laḻite parameśvari

१८० सदािशव ियिर पािहमां कणािनधे


 ू े जगदीरवभे
जगातगप
180 sadāśiva priyaṅkari pāhimāṁ karuṇānidhe
jaganmātarjjagadrūpe jagadīśvaravallabhe

ु े गौिर ामहमाये
१८१ जगिय जगल ् 

अनाे सलोकानामा े भदाियिन

181 jaganmayi jagal stutye gauri tvāmahamāśraye
anādye sarvvalokānāmādye bhakteṣṭadāyini


१८२ िगिरराजतनय ु ु
े नमीपरसिर
े े मातमहिर
जयारीयदविश  े
182 girirājendratanaye namastīpurasundari
jayārīñjayadeveśi brahmamātarmaheśvari


१८३ िवमातरमा ुे
े हरमातरिर
ं ु े साभरण
ािद मातृस  ु े
स
183 viṣṇumātaramādyante haramātassureśvari
brahmyādi mātṛsaṁstutye sarvvābharaṇa samyukte

 महापे पािहमां िपरुे सदा


१८४ ोितमिय


ू े िविशविय
लीवायािद सं प
184 jyotirmayi mahārūpe pāhimāṁ tripure sadā
lakṣmīvāṇyādi saṁ pūjye brahmaviṣṇuśivapriya

ु ु
े िपरसिर
१८५ भजािम तव पादां दिव

ी यतः काीिं वैपजयाहं
185 bhajāmi tava pādābjaṁ devi tripurasundari
tvalprītyartthaṁ yataḥ kāñcīcchaktiṁ vaipūjayāmyahaṁ

े ं शिं तपयािम
१८६ तत कतना  े
महिर

तथािप ां भजोष ं िचदौ च ददाहं
186 tataśca ketanāṁ śaktiṁ tarpayāmi maheśvari
tathāpi tvāṁ bhajaṁstoṣaṁ cidagnau ca dadāmyahaṁ

१८७ ीय ं महादिव


े ममाभीा िसये
ु ं मोासयाहं
बा ां ख ैचरीमा
187 tvalprītyartthayaṁ mahādevi mamābhīṣṭārttha siddhaye
baddhvā tvāṁ khaicarīmudrāṁ kṣamasvodvāsayāmyahaṁ


१८८ िततमे दयिन ं िपरुे परमिर

जगदं महाराि महाशि िशविये
188 tiṣtame hṛdayenityaṁ tripure parameśvari
jagadaṁ mahārājñi mahāśakti śivapriye

ु ु
१८९ े िततमे िनं महािपरसिर
एतल ् िपरसया
ु ु  दयं सवकामद
 ं
189 hṛccakre tiṣtame nityaṁ mahātripurasundari
etal tripurasundaryā hṛdayaṁ sarvakāmadaṁ

 ं दैवतैरिप
१९० महारहं सततं भ
सााल ् सदािशवनो ु
े ं गाल ु
् गमनम
ु ं
190 mahārahasyaṁ satataṁ durllabhaṁ daivatairapi
sākṣāl sadāśivenoktaṁ guhyāl guhyamanuttamaṁ

े ्या िनं णयाा


१९१ यः पतल ु समािहतः

िनपजाफलं दालभा
े े ं
सशयः
191 yaḥ patel śraddhayā nityaṁ śṛṇuyādvā samāhitaḥ
nityapūjāphalaṁ devyāssalabhennātra saṁśayaḥ


१९२ पाप ैः समत े सः कायवा ् िससभवैः

ू 
पवज ु ् दतैानाकृ
समल  तैरिप
192 pāpaiḥ samucyate sadyaḥ kāyavākk sittasaṁbhavaiḥ
pūrvajanma samul bhradatairjñānājñakṛtairapi

 ु ु ् पय
१९३ सवतषयल ु ं सवतीष
  ु यफल
 ं
तल ् पय
ु ं लभते िनं मानवो ना सशयः

193 sarvakratuṣuyal puṇyaṁ sarvatīrttheṣu yarphalaṁ
tal puṇyaṁ labhate nityaṁ mānavo nātra saṁśayaḥ


१९४ अचलां लभते ल ैलोनाित  ं
लभा
ु 
साािमहाला शीमवे भिवित
194 acalāṁ labhate lakṣmīṁ trailokyenāti durlabhāṁ
sākṣādviṣṇurmahālakṣyā śīghrameva bhaviṣyati

१९५ अ ैय मवाोित स शीं मानवोमः


घिडकापाकािसािदकं शीमतु े
195 aṣṭaiśvarya mavāpnoti sa śīghraṁ mānavottamaḥ
ghaṇḍikāpādukāsiddhyādiṣṭakaṁ śīghramaśnute

ीमल ् िपरािबकायै
ु ं नमः
śrīmal tripurāṁbikāyai namaḥ

ं ू 
ीलिळता दयों सपण
śrīlaḻitā hṛdayastotraṁ saṁpūrṇaṁ

ॐ तल ् सल ्
om tal sal
Please send any corrections/suggestion on this document to menonar@yahoo.com

You might also like