You are on page 1of 2

प्रदोषस्तोत्राष्टकम् श्रीगणे शाय नम: ॥ सत्यं ब्रवीमम ऩरऱोकहहतं ब्रवीमम सारम ब्रवीम्युऩमनषद्ध दयं ब्रवीमम ॥

संसारमुल्बणमसारमवाप्य जंतो: सारोयमीश्वरऩदांबुहहस्य से वा ॥१॥ ु ये नार्चयमं त मगररशं समये ऩुटैनच हऩबंमत प्रदोषे ये नार्र्चत ं र्शवमहऩ प्रणमंमत र्ान्ये जन्मजन्मसु भवंमत । २ ॥

एतत्कथां ये वै

श्रुमत

मूढास्ते

नरा दररद्रा: ॥

प्रदोषसमये

ऩरमे श्वरस्य कु ववंतत्यनन्यमनसघर्रिससरोजऩ ूजाम् । इहै व ऱोक ॥३॥ े । सवे ॥४॥

मनत्यं प्रवृद्धधन कऱास शै ऱभुवने ै

धान्यकऱत्रऩुत्रसौभाग्यसंऩदमधकास्त

मत्रजगज्जमनत्रीं गौर ं मनवे श्य कनकार्र्तरनऩीेे शूऱऩाणौ दे व: प्रदोषसमये न भजंमत

नृत्यं हवधातुममभवांछमत

वाग्दे वी धृतवल्ऱकी शतमखो । ं हवष्णु: सांद्रमृदगवादनऩटुदेवा: ॥५॥

वे ण ुं दधतऩद्मजस्ताऱोर्िद्रकरो समंतार्स्थता: से वन्ते

रमा भगवतीगे यप्रयोगार्न्वता दे व ं मृडानीऩमतम्

तमनु प्रदोषसमये

गन्धवचयऺऩतगोरगमसद्धसाध्यहवद्याधरामरवराप्सरसां मत्रऱोकमनऱया: सहभ ूतवगाच: प्राद्ऱे अत: प्रदोषे तर्स्मन्महे शेन एष ते ॥८॥ अतो दाररद्र्यमाऩिऩुत्रस्ते द्वद्रजभामममन । तद्दोष र्शव एक प्रदोषसमये नान्ये

गणाश्र्

ये नन्ये

हरऩाश्वसचस ंस्था ॥६॥ हररऩद्मजाद्या: ।

एव ऩ ूज्योनथ सवे

हवमधने ज्यमाने

प्रसीदंमत

सुरामधनाथा: ॥७॥ मनन्ये न दानाद्यै : सुकमचमभ:

तनय: ऩ ूवचजन्ममन

ब्राह्मणोत्तम: । प्रमतग्रहै वयो च

ऩररहाराथवंत शरणं यातु शंकरम्

॥९॥

॥ इमत

श्रीस्कं दऩुराणे

प्रदोषस्तोत्राष्टकं

सम्ऩ ूणचम् ॥

You might also like