You are on page 1of 10

r Guru Gt

From r Skandapurna

Nitynandya gurave iya sasra hrie Bhakta kryaika dehya namaste cit-sad-tmane r Gaeya nama r Sarasvat nama r Gurubhyo nama Ath r Guru Gt prarmbha
I bow to Guru Nityananda, who lifts his disciples from the cycle of birth and death Who assumed a physical form for his devotees I bow to Shri Ganesha I bow to Shri Sarasvati I bow to the Guru Now the Guru Gita begins.

OM asya r gurugt stotramantrasya bhagavn sadiva i Nnvidhni chandsi ri guruparamtma devat Ha bjam sa akti kro klakam ri guruprasdasiddhayarthe jape viniyoga Hasbhy parivttapatrakamalair divyair jagatkraair Vivotkramanekadehanilayai svacchandamtmecchay Taddyota padambhava tu caraa dpkuragrhia Pratyakkaravigraha gurupada dhyyedvibhu vatam

Mama catur vidha pururtha siddhyarthe jape viniyoga. Sta uvca: Kailsa ikare ramye bhaktisandhnanyakam Praamya prvat bhakty akara paryapcchata || 1|| ri devyuvca: OM namo devadevea partparajagadguro Sadiva mahdeva gurudk pradehi me || 2 || Kena mrgena bho svmin dehi brahmamayo bhavet Tvam kp kuru me svmin nammi caraau tava || 3 ||

r Guru Gt

vara uvca: Mamrpsi devi tva tvatprtyartha vadmyaham Lokopakraka prano na kenpi kta pur || 4 || Durlabha triu lokeu tacchuva vadmyaham Guru vin brahma nnyatsatya satya varnane || 5 || Vedastrapurni itihsdikni ca Mantrayantrdividyca smtiruccandikam || 6 || aivaktgamdni anyni vividhni ca Apabhraakarha jvn bhrtacetasm || 7 || Yajo vrata tapo dna japastrth tathaiva ca Gurutattvamavijya mdhste carate jan || 8 || Gururbuddhytmano nnyat satya satya na saaya Tallbhrtha prayatnastu kartavyo hi manibhi || 9 || Gha vidy jaganmy dehe cjnasambhav Udayo yatprakena guruabdena kathyate || 10 || Sarvappaviuddhtm rguro pdasevant Deh brahma bhavedyasmttvatkptha vadmi te || 11 || Gurupdmbuja smtv jala irasi dhrayet Sarvatrthvaghasya samprpnoti phala nara || 12 || oaa ppapakasya dpana jnatejasm Gurupdodaka samyak sasrravatrakam || 13 || Ajnamlaharaa janma karma nivraam Jnavairgyasiddhyartha gurupdodaka pibet || 14 ||
r Guru Gt 2

Guro pdodaka ptv gurorucchiabhojanam Gurumrte sad dhyna gurumantra sad japet || 15 || Ks ketra tannivso jhnav caraodakam Gururvivevara skt traka brahma nicitam || 16 || Guro pdodaka yattu gaysau sokayo vaa Trtharja praygaca gurumrtyai namo nama || 17 || Guromrtim smarennitya gurunma sad japet Gurorj prakurvta guroranyanna bhvayet || 18 || Guruvaktrasthita brahma prpyate tatprasdata Gurordhyna sad kurytkulastr svapateryath || 19 || Svrama ca svajtim ca svakrtipuivardhanam Etatsarva parityajya guroranyanna bhvayet || 20 || Ananycintayanto m sulabha parama padam Tasmt sarvaprayatnena gurorrdhanakuru || 21 || Trailokye sphuavaktro devdyasurapannag Guruvaktrasthit vidy gurubhakty tu labhyate || 22 || Gukrastvandhakraca rukrasteja ucyate Ajnagrsaka brahma gurureva na saaya || 23 || Gukra prathamo varo mydiguabhsaka Rukro dvityo brahma my bhrnti vinanam || 24 || Eva gurupada reha devnmapi durlabham Hh hh gaaicaiva gandharvaica prapjyate || 25 ||

Dhruva te ca sarve nsti tattva guro param sana ayana vastra bhaa vhandikam || 26 || Sdhakena pradtavya gurusantoakrakam Gurorrdhana krya svajvitva nivedayet || 27 || Karma manas vc nityamrdhayedgurum Drghadaa namasktya nirlajjo gurusannidhau || 28 || arramindriya pr sadgurubhyo nivedayet tmadrdika sarva sadgurubhyo nivedayet || 29 || Kmikabhasmavih durgandhimalamtrakam lemarakta tvac msa vacayenna varnane || 30 || Sasravkamrh patanto narakrave Yena caivoddht sarve tasmai rgurave nama || 31 || Gururbrahm gururviurgururdevo mahevara Gurureva parabrahma tasmai rgurave nama || 32 || Hetave jagatmeva sasrravasetave Prabhave sarvavidyn ambhave gurave nama || 33 || Ajnatimirndhasya jnjanaalkay Cakurunmlita yena tasmai rgurave nama || 34 || Tva pit tva ca me mt tva bandhustva ca devat Sasrapratibodhrtha tasmai rgurave nama || 35 || Yatsatyena jagatsatya yatprakena bhti tat Yadnandena nandanti tasmai rgurave nama || 36 || Yasya sthity satyamida yadbhti bhnurpata Priya putradi yatprty tasmai rgurave nama || 37 ||
r Guru Gt 3

Yena cetayate hda citta cetayate na yam jgratsvapnasuuptydi tasmai rgurave nama || 38 || Yasya jndida viva na dya bhinnabhedata Sadekarparpya tasmai rgurave nama || 39 || Yasymata tasya mata mata yasya na veda sa Ananyabhva bhvya tasmai rgurave nama || 40 || Yasya kraarpasya kryarpea bhti yat kryakraarpya tasmai rgurave nama || 41 || Nnrpamida sarva na kenpyasti bhinnat kryakraat caiva tasmai rgurave nama || 42 || Yadaghrikamaladvandva dvandvatpanivrakam traka sarvadpadbya rguru praammyaham || 43 || ive kruddhe gurustrt gurau kruddhe ivo na hi Tasmt sarvaprayatnena rguru araa vrajet || 44 || Vande gurupadadvandva vmanacittagocaram vetaraktaprabhbhinna ivaaktytmaka param || 45 || Gukra ca gutta rukra rpavarjitam Guttasvarpa ca yo dadytsa guru smta || 46 || Atrinetra sarvask acaturbhuracyuta Acaturvadano brahm rguru kathita priye || 47 || Aya mayjalirbaddho day sgaravddhaye Yadanugrahato jantucitrasasramuktibhk || 48 || rguro parama rpa vivekacakuomtam Mandabhgy na payanti andh sryodaya yath || 49 ||

rnthacaraadvandva yasy dii virjate Tasyai die namaskuryd bhaty pratidina priye || 50 || Tasyai die satatamajalirea rye prakipyate mukharito madhupairbudhaica Jgarti yatra bhagavngurucakravart Vivodaya pralayanakanityask || 51 || rnthdi gurutraya gaapati phatraya bhairava siddhaugha batukatraya padayuga dtkrama maalam Vrndvyaacatuka ai navaka vrval pacaka rmanmlinimantrarjasahita vande gurormaalam || 52 || Abhyastai sakalai sudrghamanilairvydhipradairdukarai prymaatairanekakaraairdukhtmakairdurjayai Yasminnabhyudite vinayati bal vyu svay tatkat prptu tatsahaja svabhvamania sevadhvameka gurum || 53 || Svadeikasyaiva arracintana Bhavedanantasya ivasya cintanam Svadeikasyaiva can nmakrtana Bhavedanantasya ivasya krtanam || 54 || Yatpdareukaik kpi sasravridhe Setubandhyate ntha deika tamupsmahe || 55 || Yasmdanugraha labdhv mahadajnamutsjet Tasmai rdeikendrya namacbhasiddhaye || 56 || Pdbja sarvasasradvnalavinakam Brahmarandhre sitmbhojamadhyastha chandramaale || 57 ||

Akathditrirekhbje sahasradalamaale Hasaprvatrikoe ca smarettanmadhyaga gurum || 58 || Sakalabhuvanasi kalpiteapui nikhilanigamadi sampad vyarthadi Avaguaparimristatpadrthaikadi bhava guaparameirmokamrgaikadi || 59 || Sakalabhuvanaragasthpan stambhayai sakaruarasavistattvamlsamai Sakalasamayasi saccidnandadir Nivasatu mayi nitya rgurordivyasi || 60 || Agniuddhasama tta jvl paricakdhiy Mantrarjamima manyeharnia ptu mtyuta || 61 || Tadejati tannaijati taddre tatsampake Tadantarasya sarvasya tadu sarvasya bhyata || 62 || Ajohamajaroha ca andinidhana svayam Avikracidnanda anynmahato mahn || 63 || Aprv para nitya svayajyotirnirmayam Viraja paramka dhruvamnandamavyayam || 64 || ruti pratyakamaitihyamanumnacatuayam Yasya ctmatapo veda deika ca sad smaret || 65 || Manana yadbhava krya tadvadmi mahmate sdhutva ca may dv tvayi tihati smpratam || 66 || Akhaamaalkra vypta yena carcaram Tatpada daritam yena tasmai rgurave nama || 67 ||

r Guru Gt

Sarvarutiiroratnavirjitapadmbuja Vedntmbujasryo yastamai rgurave nama || 68 || Yasya smaraamtrea jnamutpadyate svayam Ya eva sarva samprptistasmai rgurave nama || 69 || Caitanya vata nta vyomtta nirajanam Ndabindukaltta tasmai rgurave nama || 70 || Sthvara jagama caiva tath caiva carcaram Vypta yena jagatsarva tasmai rgurave nama || 71 || Janaaktisamrhastattvaml vibhita Bhuktimuktipradt yastasmai rgurave nama || 72 || Anekajanmasamprptasarvakarmavidhine Svtmajanaprabhvea tasmai rgurave nama || 73 || Na guroradhika tattva na guroradhika tapa Tattva jntpara nsti tasmai rgurave nama || 74 || Manntha rjaganntho madgurustrijagadguru Mamtma sarvabhtam tasmai rgurave nama || 75 || Dhynamla gurormti pjmla guro padam Mantramla gurorvkya mokamla guro kp || 76 || Gururdirandica guru paramadaivatam Guro paratara nsti tasmai rgurave nama || 77 || Saptasgaraparyanta trthasnndika phalam Guroraghripayobindusahasrme na durlabham || 78 || Harau rue gurustrt gurau rue na kacana Tasmtsarvaprayatnena rguru araa vrajet || 79 ||
r Guru Gt 5

Gurureva jagatsarva brahmaviuivtmakam Guro paratara nsti tasmtsampjayedgurum || 80 || Jana vijnasahita labhyate gurubhaktita Guro paratara nsti dhyeyosau gurumgibhi || 81 || Yasmtparatara nsti neti netti vai ruti Manas vacas caiva nityamrdhayedgurum || 82 || Guro kp prasdena brahmaviusadiv Samarth pravhavdau ca kevala gurusevay || 83 || Devakinnaragandharv pitaro yakacra Munayopi na jnanti guruurae vidhim || 84 || Mahhakragarvea tapovidybalvit Sasrakuharvarte ghaayantre yathgha || 85 || Na mukt devagandharv pitaro yakakinnar saya sarvasiddhca gurusev parmukh || 86 || Dhyna u mahdevi sarvnandapradyakam Sarvasaukhyakara nityam bhuktimuktividhyakam || 87 || rmatparabrahma guru smarmi rmatparabrahma guru vadmi rmatparabrahma guru nammi rmatpararahma guru bhajmi|| 88 || Brahmnanda paramasukhada kevala jnamrtim dvandvtta gaganasada tattvamasydilakyam Eka nitya vimalamacala sarvadhskibhta bhvtta triguarahita sadguru ta nammi || 89 ||

Nitya uddha nirbhsa nirkra nirajanam Nityabodha cidnanda guru brahma nammyaham || 90 || Hdambuje karikamadhyasasthe sihsane sasthitadivyamrtim Dhyyedguru candrakalpraka citpustakbhavara dadhnam || 91 || vetmbara vetavilepapupa muktvibha mudita dvinetram Vmkaphasthitadivyaaktim mandasmita sndrakpnidhnam || 92 || nandamnandakara prasanna jnasvarpa nijabodhayuktam Yogndramya bhavarogavaidya rmadguru nityamaha nammi || 93 || Yasminsisthitidhvasanigrahnugrahtmakam Ktya pacavidha avadbhsate ta nammyaham || 94 || Prta irasi uklbje dvinetra dvibuja gurum Varbhayayuta anta smaretta nmaprvakam || 95 || Na guroradhika na guroradhika na guroradhika na guroradhika ivasanata ivasanata ivasanata ivasanata || 96 || Idameva iva tvidameva iva tvidameva iva tvidameva ivam Mama sanato mama sanato mama sanato mama sanata || 97 ||

Evavidha guru dhytv jnamutpadyate svayam Tatsadguruprasdena muktohamiti bhvayet || 98 || Gurudaritamgea manauddhi tu krayet Anitya khaayetsarva yatkicidtmagocaram || 99 || Jeya sarvasvarpa ca jna ca mana ucyate Jna jeyasama kuryn nnya panth dvityaka || 100 || Eva rutv mahdevi gurunind karoti ya Sa yti naraka ghora yvaccandradivkarau || 101 || Yvatkalpntako dehastvadeva guru smaret Gurulopo na kartavya svacchando yadi v bhavet || 102 || Hukrea na vaktavya prai iyai kathacana Guroragre na vaktavyamasatya ca kadcana || 103 || Guru tvaktya huktya guru nirjitya vdata Araye nirjale dee sa bhavedbrahmarkasa || 104 || Munibhi pannagairvpi surairv pito yadi Klamtyubhaydvpi gur rakati prvati || 105 || Aakt hi surdyca aakt munayastath Gurupena te ighra kaya ynti na saaya || 106 || Mantrarjamida devi gururityakaradvayam Smtivedrthavkyena guru sktpara padam || 107 || rutismt avijya kevala gurusevak Te vai sannysina prokt itare veadhria || 108 || Nitya brahma nirkra nirgua bodhayet param Sarva brahma nirbhsa dpo dpntara yath || 109 ||

r Guru Gt

Guro kpprasdena tmrma nirkayet Anena gurumgea svtmajna pravartate || 110 || brahma stambaparyanta paramtmasvarpakam sthvara jagama caiva praammi jaganmayam || 111 || Vandeha saccidnanda bhedtita sad gurum Nitya pra nirkara nirgua svtmasasthitam || 112 || Partparatara dhyeya nityamnandakrakam Hdykamadhyastha uddhasphaikasannibham || 113 || Sphaikapratimrpa dyate darpae yath Tathtmani cidkramnanda sohamityuta || 114 || Aguhamtrapurua dhyyatacinmaya hdi Tatra sphurati bhvo ya u ta kathaymyaham || 115 || Agocara tathgamya nmarpavivarjitam Niabda tadvijnyt svabhva brahma prvati || 116 || Yath gandha svabhvena karprakusumdiu todi svabhvena tath brahma ca vatam || 117 || Svaya tathvidho bhtv sttavay yatrakutracit Kabhramaravattatra dhyna bhavati tdam || 118 || Gurudhyna tath ktv svaya brahmamayo bhavet Pie pade tath rpe muktosau ntra saaya || 119 || r prvatyuvca: Pia ki tu mahdeva pada ki samudhtam Rptta ca rpa kimetadkhyhi ankara || 120 ||
r Guru Gt 7

Pia kualinakti pada hasamudhtam Rpa binduriti jeya rptta nirajana || 121 || Pie mukt pade mukt rpe mukt varnane Rptte tu ye muktste mukt ntra saaya || 122 || Svaya sarvamayo bhtv para tattva vilokayet Partparatara nnyat sarvametannirlayam || 123 || Tasyvalokana prpya sarvasagavivarjita Ekk nispha ntastihsettatprasdata || 124 || Labdha vtha na labdha v svalpa v bahula tath Nikmenaiva bhoktavya sad santuacetas || 125 || Sarvajapadamityhurdeh sarvamayo bud Sadnanda sad nto ramate yatrakutracit || 126 || Yatraiva tihate sopi sa dea puyabhjanam Muktasya lakaa devi tavgre kathita may || 127 || Upadeastath devi gurumrgea muktida Gurubhaktistath dhyna sakala tava krtitam || 128 || Anena yadbhavetkrya tadvadmi mahmate Lokopakraka devi laukika tu na bhvayet || 129 || Laukiktkarmao ynti jnahna bhavavam Jni tu bhvayetsarva karma nikarma yatktam || 130 || Ida tu bhaktibhvena pahate ute yadi Likhitv tatpradtavya tatsarva saphala bhavet || 131 || Gurugttmakam devi uddhatattva mayoditam Bhavavydhivinrtha svayameva japetsad || 132 ||

Gurugitkaraika tu mantrarjamima japet Anye ca vividh mantr kal nrhanti oam || 133 || Anantaphalampnoti gurugtjapena tu Sarvappapraamana sarvadridryananam || 134 || Klamtyubhayahara sarvasakaananam Yakarkasabhtn coravyghrabhaypaham || 135 || Mahvydhihara sarva vibhtisiddhida bhavet Athav mohana vaya svayameva japetsad || 136 || Vastrsane ca dridrya pe rogasambhava Mediny dukhampnoti khe bhavati niphalam || 137 || Kjine janasiddhirmokar vyghracarmai Kusane jnasiddhi sarvasiddhistu kambale || 138 || Kuairv drvay devi sane ubhrakambale Upaviya tato devi japedekgramnasa || 139 || Dhyeya ukla ca ntyartha vaye raktsana priye Abhicre kavara ptavara dhangame || 140 || Uttare ntikmastu vaye prvamukho japet Dakie mraa prokta pacime ca dhangama || 141 || Mohana sarvabhtn bandhamokakara bhavet Devarjapriyakara sarvalokavaa bhavet || 142 || Sarve stambhanakara gun ca vivardhanam Dukarmanana caiva sukarmasiddhida bhavet || 143 || Asiddha sdhayetkrya navagrahabhaypaham Dusvapnanana caiva susvapnaphaladyakam || 144 ||
r Guru Gt 8

Sarvantikara nitya tath vandhysuputradam Avaidhavyakara str saubhgyadyaka sad || 145 || yurrogyamaivaryaputrapautrapravardhanam Akmata str vidhav japnmokamavpnuyt || 146 || Avaidhavya sakm tu labhate cnyajanmani Sarvadukhabhaya vighna nayecchpahrakam || 147 || Sarvabdhpraamana dharmrthakmamokadam Ya ya cintayate kma ta ta prpnoti nicitam || 148 || Kmitasya kmadhenu kalpankalpapdapa Cintmaicintitasya sarvamagalakrakam || 149 || Mokaheturjapennitya mokariyamavpnuyt Bhogakmo japedyo vai tasya kmaphalapradam || 150 || Japecchktaca sauraca gapatyaca vaiava aivaca siddhida devi satya satya na saaya || 151 || Atha kmyajape sthna kathaymi varnane Sgare v sarittrethav hariharlaye || 152 || aktidevlaye gohe sarvadevlaye ubhe Vae ca dhtrmle v mahe vndvane tath || 153 || Pavitre nirmale sthne nitynnatopi v Nirvedanena maunena japameta samcaret || 154 || mane bhayabhmau tu vaamlntike tath Siddhyanti dhauttare mle ctavkasya sannidhau || 155 || Guruputro vara mrkhastasya siddhyanti nnyath ubhakarmni sarvni dksvratatapsi ca || 156 ||

Sasramalanrtha bhavapanivttaye Gurugitmbhasi snna tattvaja kurute sad || 157 || Sa eva ca guru skt sad sadbrahmavittama Tasya sthnni sarvi pavitri na saaya || 158 || Sarvauddha pavitrosau svabhvdyatra tihati Tatra devaga sarve ketre phe vasanti hi || 159 || sanastha ayno v gacchastihan vadannapi Avrho gajrha supto v jgtopi v || 160 || ucimca sad jn gurugtjapena tu Tasya daranamtrea punarjanma na vidyate || 161 || Samudre ca yath toya kre kra ghte ghtam Bhinne kumbhe yathkastathtm paramtmani || 162 || Tathaiva jn jvtm paramtmani lyate Aikyena ramate jn yatra tatra divniam || 163 || Evavidho mahmukta sarvad vartate budha Tasya sarvaprayatnena bhvabhakti karoti ya || 164 || Sarvasandeharahito mukto bhavati prvati Bhuktimuktidvaya tasya jihvgre ca sarasvat || 165 || Anena prina sarve gurugt japena tu Sarvasiddhi prpnuvanti bhukti mukti na saaya || 166 || Satya satya puna satya dharmya skhya mayoditam Gurugtsama nsti satya satya varnane || 167 || Eko deva ekadharma ekanih para tapa Guro paratara nnyannsti tattva guro param || 168 ||
r Guru Gt 9

Mt dhany pit dhanyo dhanyo vaa kula tath Dhany ca vasudh devi gurubhakti sudurlabh || 169 || arramindriya prcrtha svajanabndhav Mt pit kula devi gurureva na saaya || 170 || kalpajanman koy japavratatapakriy Tatsarva saphala devi gurusantoamtrata || 171 || Vidytapobalenaiva mandabhgyca ye nar Gurusev na kurvanti satya satya varnane || 172 || Brahmaviumaheca devaripitkinnar Siddhacraayakca anypi munayo jan || 173 || Gurubhva para trthamanyatrtha nirarthakam Sarvatrthraya devi pdguha ca vartate || 174 || Japena jayampnoti cnantaphalampnuyt Hnakarma tyajansarva sthnni cdhamni ca || 175 || Japa hnsana kurvanhnakarmaphalapradam Gurugt praye v sagrme ripusakae || 176 || Japajayamavpnoti marae muktidyakam Sarvakarma ca sarvatra guruputrasya siddhyati || 177 || Ida rahasya no vcya tavgre kathita may Sugopya ca prayatnena mama tva ca priy tviti || 178 || Svmi mukhyagaedi vivdn ca prvati Manaspi na vaktavya satya satya vadmyaham || 179 || Atvapakvacittya raddhbhaktiutya ca Pravaktavyamida devi mamtmsi sad priye || 180 ||

Abhakte vacake dhrte pkhae nstike nare Manaspi na vaktavy gurugt kadcana || 181 || [Sasrasgarasamuddharaaikamantra Brahmdidevamunipjitasiddhamantram Dridraydukhabhavarogavinamantra Vande mahbhayahara gururjamantram] || 182 || Iti rskandapure uttarakhae varaprvatsavde gurugita sampt. [r gurudeva cararpaamastu.]

r Guru Gt

10

You might also like