You are on page 1of 7

Mukunda-ml-stotra vande mukundam aravinda-dalyatka kundendu-akha-daana iu-gopa-veam | indrdi-deva-gaa-vandita-pda-pha vndvanlayam aha vasudeva-snum ||1|| r-vallabheti vara-deti day-pareti bhakta-priyeti

bhava-luhana-kovideti | ntheti nga-ayaneti jagan-nivsety lpina prati-dina kuru m mukunda ||2|| jayatu jayatu devo devak-nandano 'ya jayatu jayatu ko vi-vaa-pradpa | jayatu jayatu megha-ymala komalgo jayatu jayatu pthv-bhra-no mukunda ||3|| mukunda mrdhn praipatya yce bhavanta eknta iyantam artha | avismtis tvac-cararavinde bhave bhave me 'stu bhavat-prasdt ||4|| r-govinda-padmbhoja-madhuno mahad adbhutam | yat-pyino na muhyanti muhyanti yad-apyina ||5|| nha vande tava caraayor dvandvam advandva-heto kumbhpka gurum api hare nraka npanetu | ramy-rm-mdu-tanu-lat nandane npi rantu bhve bhve hdaya-bhavane bhvayeya bhavanta ||6|| nsth dharme na vasu-nicaye naiva kmopabhoge yad bhvya tad bhavatu bhagavan prva-karmnurpa | etat prrthya mama bahu mata janma-janmntare 'pi tvat-pdmbhoruha-yuga-gat nical bhaktir astu ||7|| divi v bhuvi v mamstu vso narake v narakntaka prakma | avadhrita-radravindau caraau te marae'pi cintaymi ||8|| sarasija-nayane saakha-cakre murabhidi m viramasva citta rantum | sukhataram apara na jtu jne hari-caraa-smaramtena tulyam ||9|| cintaymi hari eva santata manda-hsa-muditnanmbujam nanda-gopa-tanaya part param

nraddi-muni-vnda-vanditam ||10|| kara-caraa-saroje kntiman-netra-mne rama-mui bhuja-vci-vykule 'gdha-mrge | hari-sarasi vighypya tejo-jalaugha bhava-maru-parikhinna kleam adya tyajmi ||11|| he lok rnuta prasuti-marana-vyadhes cikitsa imam yoga-ja samudaharanti munayo ya yajavalkyadayah | antar-jyotir ameya ekam amta kakhyam apiyatam tat pita paramauadha vitanute nirvanam atyantikam ||12|| he marty parama hita rnuta vo vakyami sakepata sasrarnavam apad-urmi-bahula samyak pravisya sthita nana-janam apasya cetasi namo nryaayety amum mantra sa-pranava pranama-sahita pravartayadhva muhu ||13|| mbhr manda-mano vicintya bahudh yamvara ytan naivm prabhavanti ppa-ripava svm nanu rdhara | lasya vyapanya bhakti-sulabha dhyyasva nryaam lokasya vyasanpanodana-karo dsasya ki na kama ||14|| bhava-jaladhi-gatn dvandva-vthatn suta-duhit-kalatra-tra-bhrrditnm | viama-viaya-toye majjatm plavn bhavati araam eko viu-poto narm ||15|| rajasi nipatitn mohajlvtn janana-maraa-dol-durga-sasarga-gnm | araam aaranm eka evtur kuala-patha-niyukta cakra-pir narm ||16|| apardha-sahasra-sakula patita bhma-bhavravodare | agati aragata hare kpay kevalam tma-st kuru ||17|| m me strtva m ca me syt kubhvo m mrkhatva m kudeeu janma | mithy-dir m ca me syt kadcit jtau jtau viu-bhakto bhaveyam ||18|| kyena vc manasendriyai ca buddhytman vnustir-svabhvt | karomi yad yat sakala parasmai nryayaiva samarpaymi ||19|| yat kta yat kariymi

tat sarva na may ktam | tavy kta tu phala-bhuk tvam eva madhusdana ||20|| bhava-jaladhim agdha dustara nistareya katham aham iti ceto m sma g ktaratvam | sarasija-di deve trak bhaktir ek naraka-bhidi nia trayiyaty avayam ||21|| t-toye madana-pavanoddhta-mohormi-mle drvarte tanaya-sahaja-grha-saghkule ca | sasrkhye mahati jaladhau majjat nas tri-dhman pdmbhoje varada bhavato bhakti-nva prayaccha ||22|| pthv-reur au paysi kaik phalgu sphuligo laghus tejo nivasana marut tanutara randhra su-skma nabha | kudr rudra-pitmaha-prabhtaya ki samast sur de yatra sa trako vijayate r-pda-dhli-ka ||23|| nthe na puruottame tri-jagatm ekdhipe cetas sevye svasya padasya dtari pare nryae tihati | ya kacit purudhama katipaya-grmeam alprtha-da sevyai mgaymahe naram aho mh vark vayam ||24|| baddhenjalin natena iras gtrai sa-romodgamai kahena svara-gadgadena nayanenodgra-bpmbun | nitya tvac-cararavinda-yugala-dhynmtsvdinm asmka sarasruhka satata sampadyat jvitam ||25|| yat ka-praipta-dhli-dhavala tad varma tad vai iras te netre tamasojjhite su-rucire ybhy harir dyate | s buddhir vimalendu-akha-dhaval y mdhava-dhyyin s jivmta-vari prati-pada y stauti nryaam ||26|| jihve krtaya keava mura-ripu ceto bhaja rdharam pi-dvandva-samarcaycyuta-kath rotra-dvaya tva u | ka lokaya locana-dvaya harer gacchghri-yugmlayam jighra ghra mukunda-pada-tulas mrdhan namdhokajam ||27|| mnybhyasanny araya-rudita veda-vratny anv-aham medas-cheda-phalni prta-vidhaya sarva huta bhasmani | trthnm avaghanni ca gaja-snna vin yat-padadvandvmbhoruha-sasmti vijayate deva sa nryaah ||28|| madana parihara sthiti madye manasi mukunda-padravinda-dhmni | hara-nayana-knun ko'si smarasi na cakra-parkrama murre ||29||

nthe dhtari bhogi-bhoga-ayane nryae mdhave deve devaki-nandane sura-vare cakryudhe rgii | llea-jagat-prapaca-jahare vivevare rdhare govinde kuru citta-vttim acalam anyais tu ki vartanai ||30|| m drka ka-puyn kaam api bhavato bhakti-hnn padbje m raua rvya-bandha tava caritam apsynyad-khyna-jtam | m smra mdhava tvm api bhuvana-pate cetaspahnuvnn m bhva tvat-sapary-vyatikara-rahito janma-janmntare'pi ||31|| maj-janmana phala ida madhu-kaitabhre mat-prrthanya-mad-anugraha ea eva | tvad-bhtya-bhtya-paricraka-bhtya-bhtyabhtyasya bhtya iti m smara loka-ntha ||32|| tattva bruvni para parastn madhu karantva mudvahni | pravartaya prjalir asmi jihve nmni nryaa-gocari ||33|| nammi nryaa-pda-pakaja karomi nryaa-pjana sad | vadmi nryaa-nma nirmala smarmi nryaa-tattvam avyayam ||34|| r-ntha nryaa vsudeva r-ka bhakta-priya cakra-pe | r-padmanbhcyuta kaitabhre r-rma padmka hare murre ||35|| ananta vaikuha mukunda ka govinda dmodara mdhaveti | vaktu samartho'pi na vakti kacid aho jann vyasanbhimukhyam ||36|| bhaktpya-bhujaga-grua-mais trailokya-rak-mair gop-locana-cakmbuda-mai saundarya-mudr-mai ya knta-mai-rukmi-ghana-kuca-dvandvaika-bh-mai reyo deva-ikh-mair diatu no gopla-c-mai ||37|| atru-cchedaika-mantra sakala upaniad-vkya-sampjya-mantra sasroccheda-mantra samucita-tamasa sagha-nirya-mantram | sarvaivaryaika-mantra vyasana-bhujaga-sandaa-santra-mantra jihve r-ka-mantra japa japa satata janma-sphalya-mantram ||38|| vymoha-praamauadha muni-mano-vtti-pravtty-auadha daityendrrti-karauadha tri-bhuvane sajvanaikauadham |

bhakttyanta-hitauadha bhava-bhaya-pradhvamsanaikauadha reya-prpti-karauadha piba mana r-ka-divyauadham ||39|| ka tvadya-pada-pakaja-pajarntam adyaiva me viatu mnasa-rja-hasa | pra-praya-samaye kapha-vta-pittai kahvarodhana-vidhau smaraa kutas te ||40|| cetas cintaya krtayasva rasane namr-bhava tva siro hastv ajali-sampua racayata vandasva drgha vapu | tman saraya puarka-nayana ngcalendra-sthita dhanya puyatama tad eva parama daiva hi sat-siddhaye ||41|| van janrdana-kath-gua-krtanni dehe na yasya pulakodgama-roma-rji | notpadyate nayanayor vimalmbu-ml dhik tasya jvitam aho purudhamasya ||42|| andhasya me hta-viveka-mah-dhanasya caurai prabho balibhir indriya-nmadheyai | mohndha-kpa-kuhare viniptitasya devea dehi kpasya karvalambam ||43|| ida arra ata-sandhi-jarjara pataty avaya parima-peala | kim auadha pcchasi mha durmate nirmaya ka-rasyaa piba ||44|| caryam etad dhi manuya-loke sudh parityajya via pibanti | nmni nryaa-gocari tyaktvnya-vca kuhaka pahanti ||45|| tyajantu bndhav sarve nindantu guravo jan | tathpi paramnando govindo mama jvanam ||46|| satya bravmi manuj svaya rdhva-bhur yo yo mukunda narasiha janrdaneti | jvo japaty anu-dina marae rae v pa-kha-sadya dadty abham ||47|| nryaya nama ity amu eva mantra sasra-ghora-via-nirharaya nityam | vantu bhavya-matayo yatayo'nurgd uccaistara upadimy aha rdhva-bhuh ||48||

citta naiva nivartate kaam api r-ka-pdmbujn nindantu priya-bndhav guru-jan gnantu mucantu v | durvda parighoayantu manuj vae kalake'stu v tdk-prema-dharnurga-madhun mattya mna tu me ||49|| ko rakatu no jagat-traya-guru ko hi vivambhara kd eva samutthita jagad ida ke laya gacchati | ke tihati viva etad akhila kasya ds vaya kenkhila-sad-gatir vitarit kya tasmai nama ||50|| he goplaka he kp-jalanidhe he sindhu-kany-pate he kasntaka he gajendra-karu-pra he mdhava | he rmnuja he jagat-traya-guro he puarkka m he gopjana-ntha playa para jnmi na tv vin ||51|| drvrkara-vara-sut te tanjo virici stot vedas tava sura-ga bhtya-varga prasda | muktir my jagad avikala tvak devak te mt mitra bala-ripu-sutas tat tvad anya na jne ||52|| pramam asya ira-phala vidus tad-arcana pi-phala divaukasa | mana-phala tad-gua-tattva-cintana vaca-phala tad-gua-krtana budh ||53|| rman-nma procya nryakhya ke na prpur vchita ppino'pi | h na prva vk-pravtt na tasmis tena prpta garbha-vsdi-dukham ||54|| dhyyanti ye vium anantam avyayam ht-padma-madhye satata vyavasthitam | samhitn satatbhaya-prada te ynti siddhi param tu vaiavm ||48|| tat tva prasda bhagavan kuru mayy anthe vio kp parama-kruika khalu tvam | sasra-sgara-nimagnam ananta dnam uddhartum arhasi hare puruottamo'si ||56|| kra-sgara-taraga-karsra-trakita-cru-mrtaye | bhogi-bhoga-ayanya-yine mdhavya madhu-vidvie nama ||57|| alam alam alam ek prin ptakn nirasana-viaye y ka keti v | yadi bhavati mukunde bhaktir nanda-sndr

karatala-kalit s moka-samrjya-lakm ||58|| yasya priyau ruti-dharau kavi-loka-vrau mitrau dvi-janma-vara-padma-arv abhtm | tenmbujka-carambuja-a-padena rj kt ktir iya kulaekharea ||59|| mukunda-ml pahat narm aea-saukhya labhate na ka svit | samasta-ppa-kayam etya deh prayti vio parama pada tat ||60||

You might also like