You are on page 1of 2

दे वकृ त रक्ष्भी स्तोत्रभ ्

ऺभस्व बगवंत्मव ऺभाशीरे शुद्धसत्त्वस्वरूऩे उऩभे च ऩयात्ऩये ।

कोऩाददऩरयवर्जिते ॥ दे वऩ ूर्जते ।

सविसाध्वीनां दे वीनां

त्वमा ववना जगत्सवं भृततुल्मं च ननष्परभ् ॥ ं सविसऩत्स्वरूऩा त्वं सवेषां सविरूवऩणी ।

यासे श्वमिनध दे वी त्वं त्वत्करा् सविमोवषत् ॥ करासे ै स्वगे वै कुंठे च ऩाविती त्वं च ऺीयोदे नसन्धुकन्मका । ॥

स्वगिरक्ष्भीस्त्वं भत्मिरक्ष्भीश्च ब ूतरे ।

च भहारक्ष्भीदेवदे वी सयस्वती

गंगा च तुरसी त्वं च साववत्री ब्रह्मारोकत् ॥ कृ ष्णप्राणानधदे वी त्वं गोरोक े यासे कृ ष्णा यासे श्वयी त्वं च वप्रमा त्वं बांडीये यानधका स्वमभ् । ॥ ।

ं वृदावन वने - वने चंद्रा चंदनकानने

ववयजा चंऩकवने ऩद्मावती ऩद्मवने कुं ददंती कुं दवने

ं ं शतशृगे च सुदयी ॥ भारती भारतीवने सुशीरा कतकीवने े । ॥

कदंफभारा त्वं दे वी कदंफकानने ऽवऩ च । याजरक्ष्भी याजगे हे गृहरक्ष्भीगृहे गृहे ॥ इत्मुक्तत्वा दे वता् सवाि भुनमो भनवस्तथा ।

रूरूदुनम्रवदना् शुष्ककं ठोष्ठ तारुका् ॥ ि इनत रक्ष्भीस्तवं ऩुण्मं सविदेवै् कृ त ं शुबभ् । म् ऩठे त्प्रातरूत्थाम स वै रबते सवै रबे द् ध्रवभ् ॥ ु

अबामो

बामां ववनीतां सुसतां सतीभ् । ु

ं सुशीरां सुदयीं यम्माभनतसुवप्रमवाददनीभ् ॥

ऩुत्रऩौत्रवतीं शुद्धां कु रजां कोभरां अऩुत्रो रबते

वयाभ् ।

ऩुत्रं वै ष्णवं र्चयजीववनभ् ॥ ववद्यावंत ं मशर्स्वनभ् । र्श्रमभ् ॥

ऩयभै श्वमिमक्त च ु ं भ्रष्टयाज्मो

रबे द्राज्मं भ्रष्टश्रीरिबते

हतफंधरबेद्बध ुं धनभ्रष्टो ु ि ं

धनं रबे त ् । ध्रवभ् ॥ ु

कीनतिहीनो रबे त्कीनतं प्रनतष्ठां च रबे द् ं सविभगरदं स्तोत्रं शोकसंताऩनाशनभ् । ं हषािनदकयं शश्वद्धभि भोऺसुहृत्प्रदभ् ॥

॥ इनत श्रीदे वकृ त रक्ष्भीस्तोत्रं संऩ ूणिभ ् ॥

You might also like