You are on page 1of 3

श्री भहारक्ष्भी स्तोत्रं

श्रीगणे शाम नभ् । ससंहासनगत् शक्र् ॥ १॥ इन्द्र उवाच नभस्तस्मै २॥ ऩद्मारमां श्रिा ऩद्मकयां ऩद्मऩत्रसनबे ऺणाभ वन्द्दे ऩद्मभुखीं दे वीं ऩद्मनाबवरमाम्प्महभ ॥ ३॥ सववब ूतानां जननीभब्जसम्प्बवाभ । स्श्रमभुसनन्द्रऩद्माऺीं ववष्णुवऺ्स्थरस्स्थताभ ॥ सम्प्राप्म सत्रददवं ऩुन् । दे वयाज्मे स्स्थतो दे वीं तुष्टावाब्जकयां तत्

त्वं ससविस्त्वं स्वधा स्वाहा सयस्वती ॥ ४॥

सुधा त्वं रोकऩावनी । सन्द््मा यासत्र् रबा ब ूसतभे धा शोबने । आत्भववद्या च दे वव त्वं ववभुस्िपरदावमनी ऩ ूरयतभ ॥

मऻववद्या भहाववद्या गुह्यववद्या च ॥ ५॥ आन्द्वीस्ऺकी त्रमीवाताव ६॥ का त्वन्द्मा ॥ ७॥ त्वमा दे वव ॥ ९॥ शयीयायोग्मभै श्वमवभरयऩऺऺम् सुखभ त्वभम्प्फा सववब ूतानां ॥ ११॥ दे वदे वो ऩरयत्मिं त्वभृते

दण्डनीसतस्त्वभे व च

। सौम्प्मासौम्प्मै जगरऩै स्त्वमै तद्देवव व ू । अ्मास्ते

दे वव सववमऻभमं वऩु् सकरं बुवनत्रमभ

दे वदे वस्म मोगस्चन्द्त्मं गदाबृत् ॥ ८॥

। ववनष्टरामभबवत्त्वमे दानीं सभे सधतभ । बवत्मे तन्द्भहाबागे

दाया् ऩुत्रास्तथाऽऽगायं सुहृिान्द्मधनाददकभ

सनत्मं त्वद्रीऺणान्नृणाभ न दुरबभ व ॥ १०॥

। दे वव त्वदृवष्टदृष्टानां

ऩुरुषाणां

हरय् वऩता

। त्वमै तदद्रष्णुना चाम्प्फ । भा शयीयं करत्रं

जगद्व्माद्ऱं चयाचयभ च त्मजे था्

भन्कोशस्तथा गोष्ठं भा गृह ं भा ऩरयच्छदभ सववऩावसन ॥ १२॥

भा ऩुत्रान्द्भा सुहृद्रगावन्द्भा ऩशून्द्भा ववबषणभ ू ॥ १३॥ सत्त्वे न सत्मशौचाभमां ॥ १४॥ शीराद्यै यस्खरै गुणै् व तथा शीराददसबगुणै् व

। त्मजे था भभ । त्मज्मन्द्ते ते

दे वस्म ववष्णोववऺ्स्थराश्रमे नया् सद्य् सन्द्त्मिा मे ॥

त्वमाऽभरे १५॥

त्वमाऽवरोवकता् सद्य्

। कु रै श्वमैश्च

ऩ ूज्मन्द्ते

ऩुरुषा सनगुणा अवऩ व मस्त्वमा त्वं

सश्लाघ्म् सगुणी धन्द्म् स दे वव वीस्ऺत् ॥ १६॥ सद्योवै गण्मभामास्न्द्त ु ववष्णुवल्रबे न ते कदाचन

कु रीन् स फुविभान गुणा्

। स शूय् सचववक्रान्द्तो

शीराद्या् सकरा

। ऩयाङ्गभुखी जगिात्री मस्म । रसीद दे वव ऩद्मास्ऺ

॥ १७॥ भाऽस्भांस्त्माऺी्

वणववमतुं शिागुणास्िह्वाऽवऩ वे धस् ॥ १८॥

श्रीऩयाशय उवाच एवं श्री् संस्तुता सम्प्मक दद्रज ॥ १९॥ श्रीरुवाच ऩरयतुष्टास्स्भ २०॥ इन्द्र उवाच वयदा मददभे देवव ऩय् ॥ २१॥ स्तोत्रेण भभ श्रीरुवाच मस्तवै तेन त्वां स्तोष्मत्मस्ब्धसम्प्बवे । स त्वमा न ऩरयत्माज्मो दद्रतीमोऽस्तुवयो ॥ २२॥ वयाहो मददवाऽप्महभ । त्रैरोक्यं न त्वमा त्माज्मभे ष भे ऽस्तु वय् दे वेश स्तोत्रेणाने न ते हये ् । वयं वृणीष्व मस्स्त्वष्टो वयदाऽहं तवागता ॥ राह हृष्टा शतक्रतुभ । श्रृण्वतां सववदेवानां सववब ूतस्स्थता

त्रैरोक्यं ॥ २३॥ मश्च

सत्रदशश्रे ष्ठ न

सन्द्त्मक्ष्मासभ

वासव भानव्

। दत्तो

वयो

भमाऽमं ते

स्तोत्रायाधनतुष्या

सामं तथा रात् स्तोत्रेणाने न

। स्तोष्मते

चे न्न तस्माहं बववष्मासभ

ऩयाङ्गभुखी ॥ २४॥ श्रीऩायाशय उवाच एवं वयं २५॥ बृगो् ख्मात्मां २६॥ एवं मदा जगत्स्वाभी दे वयाजो ॥ २७॥ ऩुनश्चऩद्मा सम्प्ब ूता मदाऽददत्मोऽबविरय् २८॥ याभत्त्वे चाबवत्सीता रुस्मभणी कृ ष्णजन्द्भसन २९॥ दे वत्वे ३०॥ मश्चै त ऩठ्यते एतत्ते इसत श्रृणमाज्जन्द्भ ु मे ष ु चै वषे रक्ष्म्प्मा मश्च ऩठे न्नय् । स्श्रमो न ववच्मुसतस्तस्म गृहे ते ष्वास्ते कदाचन मावत्कु रत्रमभ ॥ ३२॥ कसथतं ब्रह्मन्द्मन्द्भां सकर ववब ूत्म त्वं ऩरयऩृच्छसस । ऺीयाब्धौ श्रीमवथा जाता ऩ ूवं बृगुसता ु । अनुददनसभह ऩठ्यते सती ॥ ३३॥ वासद्ऱहे त् स्तुसतरयमसभन्द्रभुखोद्गता ु भहारक्ष्भी स्तोत्रं सम्प्ऩ ूणवभ ॥ वह रक्ष्म्प्मा् नृसबमैवससत, न व ते ष ु कदास्चदप्मरक्ष्भी् ॥ ३४॥ ॥ ३१॥ गृहेष ु श्रीस्तवं भुने । अरक्ष्भी् करहाधाया न दे वदे हेम ं भानुषत्वे च भानुषी । ववष्णोदेहानुरुऩां वै कयोत्मे षाऽऽत्भनस्तनुभ ॥ । अन्द्मे ष ु चावताये षु ववष्णोये खाऽनऩावमनी ॥ । मदा च बागववो याभस्तदाब ूियणीस्त्वमभ ॥ जनादवन् । अवताय् कयोत्मे षा तदा श्रीस्तत्सहावमनी सभुत्ऩन्ना श्री् ऩवभदधे ् ू व ु ऩुन् । दे वदानवमत्ने न ृ रस ूताऽभतभन्द्थने ॥ ददौ दे वी दे वयाजाम वै ऩुया । भै त्रेम श्रीभवहाबागा स्तोत्रायाधनतोवषता ॥

॥ इसत श्रीववष्णुऩयाणे ु

You might also like