You are on page 1of 2

1. rbhagavn uvca rdhvamlam adha kham avattha prhur avyayam chandsi yasya parni yas ta veda sa vedavit 2.

2. adha cordhva praststasya kh; guapravddh viayapravl adhaca mlnyanusatatni; karmnubandhni manuyaloke 3. na rpam asyeha tathopalabhyate; nnto na cdir na ca sapratih avatthamena suvirhamlam; asagaastrea dhena chittv 4. tata pada tatparimrgitavya; yasmin gat na nivartanti bhya tam eva cdya purua prapadye; yata pravtti prast pur 5. nirmnamoh jitasagado; adhytmanity vinivttakm dvandvair vimukt sukhadukhasajai; gacchantyamh padamavyaya tat 6. na tad bhsayate sryo na ako na pvaka yad gatv na nivartante tad dhma parama ? mama 7. mamaivo jvaloke jvabhta santana manaahnndriyi praktisthni karati 8. arra yad avpnoti yac cpyutkrmatvara ghtvaitni sayti vyur gandhnivayt 9. rotra caku sparana ca rasana ghram eva ca adhihya mana cya viayn upasevate 10. utkrmanta sthita vpi bhujna v gunvitam vimh nnupayanti payanti jnacakua 11. yatanto yoginacaina ? payantytmany avasthitam yatanto 'py akttmno naina payantyacetasa 12. yaddityagata ? tejo jagad bhsayate 'khilam yac candramasi yac cgnau tat tejo viddhi mmakam 13. gm viya ca bhtni dhraymyaham ojas pumi cauadh sarv somo bhtv rastmaka 14. aha vaivnaro bhtv prin deham rita prpnasamyukta pacmyanna caturvidham 15. sarvasya cha hdi sanivio; matta smtir jnamapohana ca vedaica sarvairaham eva vedyo; vedntakd vedavideva cham 16. dvvimau puruau loke karackara eva ca kara sarvi bhtni kastho 'kara ucyate 17. uttama puruas tvanya paramtmetyudhta yo lokatrayam viya bibharty avyaya vara 18. yasmt karamatto 'ham akardapi cottama ato 'smi loke vede ca prathita puruottama 19. yo mm evam asamho jnti puruottamam

sa sarvavid bhajati m ? sarvabhvena bhrata 20. iti guhyatama ? stram idamukta ? maynagha etad buddhv buddhimn syt ktaktyaca bhrata

You might also like