You are on page 1of 6

.. rudrahdayopaniat ..

yadbrahma rudrahdaya mahvidyprakitam tadbrahmamtrvasthna padavmadhun bhaje m saha nvavatu saha nau bhunaktu saha vrya karavvahai tejasvinvadhtamastu m vidvivahai nti nti nti .. Hari m hdaya kual bhasmarudrkagaadaranam trasra mahvkya pacabrahmgnihotrakam praamya iras pdau uko vysamuvca ha ko deva sarvadeveu kasmindevca sarvaa kasya urannitya prt dev bhavanti me tasya tadvacana rutv pratyuvca pit ukam sarvadevtmako rudra sarve dev ivtmak rudrasya dakie prve ravirbrahm trayo'gnaya vmaprve um dev viu somo'pi te traya y um s svaya viuryo viu sa hi candram ye namasyanti govinda te namasyanti akaram ye'rcayanti hari bhakty te'rcayanti vadhvajam ye dvianti virpka te dvianti janrdanam ye rudra nbhijnanti te na jnanti keavam m

rudrtpravartate bja bjayonirjanrdana yo rudra sa svaya brahm yo brahm sa hutana brahmaviumayo rudra agnomtka jagat puliga sarvamna strliga bhagavatyum umrudrtmik sarv graj sthvarajagam vyakta sarvamumrpamavyakta tu mahevaram um akarayogo ya sa yogo viurucyate yastu tasmai namaskra kurydbhaktisamanvita tmna paramtmnamantartmnameva ca jtv trividhamtmna paramtmnamrayet antartm bhavedbrahm paramtm mahevara sarvemeva bhtn viurtm santana asya trailokyavkasya bhmau viapakhina agra madhya tath mla viubrahmamahevar krya viu kriy brahm kraa tu mahevara prayojanrtha rudrea mrtirek tridh kt dharmo rudro jagadviu sarvajna pitmaha rrudra rudra rudreti yasta brydvicakaa krtantsarvadevasya sarvappai pramucyate

rudro nara um nr tasmai tasyai namo nama rudro brahm um v tasmai tasyai namo nama rudro viurum lakm tasmai tasyai namo nama rudra srya um chy tasmai tasyai namo nama rudra soma um tr tasmai tasyai namo nama rudro div um rtristasmai tasyai namo nama rudro yaja um vedi tasmai tasyai namo nama rudro vahnirum svh tasmai tasyai namo nama rudro veda um sta tasmai tasyai namo nama rudro vka um vall tasmai tasyai namo nama rudro gandha um pupa tasmai tasyai namo nama rudro'rtha akara som tasmai tasyai namo nama rudro ligam um pha tasmai tasyai namo nama sarvadevtmaka rudra namaskurytpthakpthak ebhirmantra padaireva namasym aprvat yatra yatra bhavetsrdhamima mantramudrayet brahmah jalamadhye tu sarvappai pramucyate sarvdhihnamadvandva para brahma santanam saccidnandarpa tadavmanasagocaram

tasminsuvidite sarva vijta sydida uka tadtmakatvtsarvasya tasmdbhinna nahi kvacit dvevidye veditavye hi par caivpar ca te tatr par tu vidyai gvedo yajureva ca smavedastaththarvaveda ik munvara kalpo vykaraa caiva nirukta chanda eva ca jyotia ca yath ntmaviay api buddhaya athai param vidy yaytm paramkaram yattadadreyamagrhyamagotra rpavarjitam acakurotramatyartha tadapipada tath nitya vibhu sarvagata suskma ca tadavyayam tadbhtayoni payanti dhr tm namtmani ya sarvaja sarvavidyo yasya jnamaya tapa tasmdatrnnarpea jyate jagadvali satyavadbhti tatsarva rajjusarpavadsthitam tadetadakara satya tadvijya vimucyate jnenaiva hi sasravino naiva karma rotriya brahmaniha svaguru gacchedyathvidhi guru tasmai par vidy dadydbrahmtmabodhinm guhy nihita skdakara veda cennara

chitv'vidymahgranthi iva gacchetsantanam tadetadamta satya tadboddhavya mumukibhi dhanustra aro hytm brahma tallakyamucyate apramattena veddhavya aravattanmayo bhavet lakya sarvagata caiva ara sarvagato mukha veddh sarvagatacaiva ivalakya na saaya na tatra candrrkavapu prakate na vnti vt sakal devatca sa ea deva ktabhvabhta svaya viuddho viraja prakate dvau suparau arre'smijvekyau saha sthitau tayorjva phala bhukte karmao na mahevara kevala skirpea vin bhoga mahevara prakate svaya bheda kalpito myay tayo ghakamahkau yathkaprabhedata kalpitau paramau jvaivarpea kalpitau tattvataca iva skccijjvaca svata sad ciccidkrato bhinn na bhinn cittvahnita citacinna cidkradbhidyate jaarpata bhidyate cejjao bhedacidek sarvad khalu

tarkataca pramcca cidekatvavyavasthite cidekatvaparijne na ocati na muhyati advaita paramnanda iva yti tu kaivalam adhihna samastasya jagata satyacidghanam ahamasmti nicitya vtaoko bhavenmuni svaarre svaya jyotisvarpa sarvaskiam kado prapayanti netare myayvt eva rpaparijna yasysti parayogina kutracidgamana nsti tasya prasvarpia kameka sapra kutracinnaiva gacchati tadvatsvtmaparijn kutracinnaiva gacchati sa yo ha vai tatparama brahma yo veda vai muni brahmaiva bhavati svastha saccidnanda mtka ityupaniat m saha nvavatu . saha nau bhunaktu .. saha vrya karavvahai . tejasvinvadhtamastu m vidvivahai . m nti nti nti ..

You might also like