You are on page 1of 11

Baglamukhi Kavach In Hindi and English

Shri Yogeshwaranand Ji
+919917325788, +919675778193
shaktisadhna@yahoo.com
www.anusthanokarehasya.com
www.baglamukhi.info

  
#  '
( )* +, . /
( . 4 
,5 ( 6 4 78 :
4
( ;
, , , < = . =
(  ( > . *
4 ' * ?
+,  + @ , ,
 A C , (
,5
< E-E
F H ,
F = J , K
L ( @ ( (
>
.C , N
LP RSH
C. T VJ

W=J J , CJ +

C XYZ@+,C , + X
, ?J , \ :, XJ < , C K.*

-+

+
]
^ ?J
\ :
_ XJ <
+
` ab
`J .b
c >b
`4 b
`d ab
` ab
] +
` ]
`J C
c
`4 ;
`d ,,
` @
+,*
`J \ XJ ?J X e ). , f
g _ `J C


`J \ XJ ?J
 , X 1
X e /
h ).h+ C 2
/+/ f
h g ; 3
_ /+/
: C ] . 4
Kjh
l ., h 5
YZ@m _ .+
+, l . 6
`J j
./ AH 7
.K
.n
o. ) 8
H e
C a ., 9
./ N <
>_ . P* 10
Nq
`J . *+r 11
. C
YZ . 6s AN 12
l h l
F W 13
t P
>_ v 14
K : + F
/ w 15
# > F

/ : . 16
+ . + h
X
x 17
X) <yX
, , 18
. z CC
 +, > X 19

>> 20
z =, e
L >  , :+ 21
C> n
> ++, @ 22
,,  {,
 , er 23
 ] { >
P  @ 24
 |
C ,., . 25
C } z
# C C 26
+, @ E+~e
+> , E+ 27
# ,
CA 28
, CL ]
C x  29
> +, ,
7 8 ( 30
.,A C,K+
l 31

} z ,
8  32
YZ@ @ ++
C 33
NF ,
C 34
EE
F 35
F.
Ab Kb F 36
A : n +z
 37
j  C *.
C l z P* 38
E X
YZ@m m wK+ 39
 + C
  


Baglamukhi Kavach In English
Dhyna

sauvarsanasasthit trinayan ptukollsinm

hembhgaruci akamuku saccampakasragyutm


hastairmudagara pavajrarasan sabibhrat bhaai

vyptg bagalmukh trijagat sastambhin cintayet

viniyoga

om asya rbagalmukhbrahmstramantrakavacasya bhairava i,


vir chanda rbagalmukh devat, kl bjam, ai akti, r

klaka, mama parasya ca manobhiliteakryasiddhaye viniyoga


nysa

irasi bhairava aye nama

mukhe vira chandase nama

hdi bagalmukhdevatyai nama


guhye kl bjya nama

pdayo ai aktaye nama

sarvge r klakya nama

om hr aguhbhy nama
om hr tarjanbhy nama

om hr madhyambhy nama
om hrai anmikbhy nama

om hrau kanihikbhy nama

om hra karatalakaraphbhy nama


om hr hdayya nama
om hr irase svh

om hr ikhyai vaa

om hrai kavacya huma

om hrau netratrayya vaua


om hra astrya pha
mantroddhra

om hr ai r kl rbagalnane mama ripn naya naya

mmaivaryi dehi dehi, ghra manovchita krya sdhaya


sdhaya hr svh.
kavaca

iro me ptu om hr ai r kl ptu lalakam


sambodhanapada ptu netre r bagalnane 1
rutau mam ripu ptu nsik nayadvayam

ptu gaau sad mmaivaryyanta tu mastakam 2


dehi dvandva sad jihav ptu ghra vaco mama

kahadea mana ptu vchita bhumlakam 3


krya sdhayadvandva tu karau ptu sad mama
myyukt yath svh hdaya ptu sarvad 4
adhika-catvria-dahay bagalmukh

rak karotu sarvatra gheraye sad mama 5

brahmstrkhyo manu ptu sarvge sarvasandhiu


mantrarja sad rak karotu mama sarvad 6
om hr ptu nbhidea kai me bagal-avatu

mukhi-varadvaya ptu liga me muka-yugmakam 7


jnun sarva-dun ptu me vara-pacakam

vca mukha tath pda avar paramevar 8


jaghyugme sadptu bagal ripumohin

stambhayeti pada pha ptu varatraya mama 9


jihav-varadvaya ptu gulphau me klayeti ca

pdordhva sarvad ptu buddhi pdatale mama 10


vinayapada ptu pdgurlyonakhni me

hr bja sarvad ptu buddhindriyavacsi me 11


sarvga praava ptu svh romi me-avatu

brhm prvadale ptu cgneyy viuvallabh 12


mhe dakie ptu cmu rkase-avatu

kaumr pacime ptu vyavye cparjit 13


vrh ca uttare ptu nrasih ive-avatu

rdhva ptu mahlakm ptle rad-avatu 14


ityaau aktaya pntu syudhca savhan

rjadvre mahdurge ptu m gaanyaka 15


mane jalamadhye ca bhairavaca sad-avatu

dvibhuj raktavasan sarvbharaabhit 16


yoginya sarvad pntu mahraye sad mama
phalaruti

iti te kathita devi kavaca paramdbhutam 17


rvivavijaya nma krtirvijayapradm

aputro labhate putra dhra ra atyuam 18


nirdhano dhanampnoti kavacsysya phata

japitv mantrarja tu dhytv r bagalmukhm 19


pahedida hi kavaca niy niyamt tu ya

yad yat kmayate kma sdhysdhye mahtale 20


tat tat kmamavpnoti saptartrea akari

guru dhytv sur ptv rtro aktisamanvita 21

kavaca ya pahed devi tasysdhya na kicana

ya dhytv prajapenmantra sahastra kavaca pahet 22


trirtrea vaa yti mtyo tanntra saaya

likhitv pratim atro satlena haridray 23

likhitv hdi tannma ta dhytv prajapen manum

ekaviadadina yvat pratyaha ca sahastrakam 24


japatv pahet tu kavaca caturviativrakam

sastambha jyate atrorntra kry vicra 25


vivde vijaya tasya sagrme jayampnuyt

mane ca bhaya nsti kavacasya prabhvata 26


navanta cbhimantraya str dadynmahervari
vandhyy jyate putro vidybalasamanvita 27
mangramdya bhaume rtrau anvatha
pdodakena spv ca likhet lohaalkay 28

bhmau atro svarupa ca hdi nma samlikhet

hasta taddhdaye datv kavaca tithivrakam 29


dhytv japen mantrarja navartra prayatnata

mriyate jvaradhena daamehani na saaya 30


bhrjapatrevida stotramaagandhena salikhet

dhrayed dakie bhau nr vmabhuje tath 31


sagrme jayamapnoti nr putravat bhavet

sampjya kavaca nitya pjy phalamlabhet 32


brahmstrdni astri naiva kntanti ta janam

vhaspatisamo vpi vibhave dhanadopama 33

kmatulyaca nr atr ca yamopama

kavitlahar tasya bhaved gagpravhavat 34


gadyapadyamay v bhaved dev prasdata

ekdaaata yvat puracaraamucyate 35


puracaryvihna tu na ceda phaladyakam

na deya paraiyebhyo duebhyaca vieata 36

deya iyya bhaktya pacatva cnyath-aapnuyt


ida kavacamajtv bhajed yo bagalmukhm 37
atakoi japitv tu tasya siddhirna jyate

drhayo manujoasya lakajapata prpnoti siddhi par 38


vidy rvijaya tath suniyata dhra ca vra varam

brahmstrkhyamanu vilikhya nitar bhrje-aagandhena vai 39


dhtv rjapura vrajanti khalu te dsoasti te npa
iti rvivasroddhratantre prvatvarasavde
bagalmukh kavacam
sampram

Shri Yogeshwaranand Ji
Mb :Email :Web :

+919917325788, +919675778193
shaktisadhna@yahoo.com
www.anusthanokarehasya.com
www.baglamukhi.info

My dear readers! Very soon I am going to start an E-mail


based monthly magazine related to tantras, mantras and
yantras including practical uses for human welfare. I
request you to appreciate me, so that I can change my

dreams into reality regarding the service of humanity


through blessings of our saints and through the grace of
Ma Pitambara. Please make registered to yourself and
your friends. For registration email me at
shaktisadhna@yahoo.com. Thanks
For Purchasing all the books written By Shri Yogeshwaranand Ji
Please Contact 9410030994
1. Mahavidya Shri Baglamukhi Sadhana Aur Siddhi

2. Mantra Sadhana

3. Shodashi Mahavidya (Tripursundari Sadhana)

You might also like