You are on page 1of 63

=== AAPASTAMBA DHARMASUUTRA ===

====================================================================
======
| The coding of the following text was a part of the project of the Joint |
| Seminar on `Law (dharma) and Society in Classical India' headed by Prof.|
| Y. Ikari at the Institute for Research in Humanities, Kyoto University. |
| The text may be freely distributed and used for scholarly purposes, but |
| we are not responsible for any trouble which might be caused by the use |
| of this file. Suggestions for corrections are most welcome. @|
| Please contact yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp |
==================================================================
=========
Input by Y.Ikari; Proofed and KSS variants are added by K.Kano
March 1992.
Revised by Ikari (compound with a. & an.) June 1994.
Text of aapastamba dharmasuutra(AP) based upon B\"uhler's edition (Bombay
Sanskrit Seires Nos.LIV and L), 3rd ed. 1932.
Variant reading is in the parenthesis after the end of each suutra, according
to Kashi Sanskrit Seires No.93 (K) edited by A.Chinnaswami, Benares 1932.
Examples :
1) ---- aaaaa# ---- / ( K bbbbb )
KSS reads "bbbbb" instead of "aaaaa".
2) ---- aaaaa# bbbbb# --- / ( K ccccc.ddddd )

KSS reads "ccccc.ddddd" instead of "aaaaa bbbbb".


3) --- aaaaa#1 ----- bbbbb#2 ( K 1:ccccc, 2:ddddd )
KSS reads "ccccc" instead of "aaaaa", and "ddddd" instead of "bbbbb".
4) Ap.a.a.a.5 ----- / ( = K 6 )
a.a.a.5 in BSS corresponds a.a.a.6 in KSS.
5) Ap.a.a.a.5 ---- / ( = K 5+6 )
a.a.a.5 in BSS corresponds a.a.a.5 and a.a.a.6 in KSS.
6) Ap.a.a.a.5 ---- /
Ap.a.a.a.6 ---- / ( 5+6 = K 5 )
a.a.a.5 in KSS corresponds a.a.a.5 and a.a.a.6 in BSS.
7) ---- /# ---- / ( K om. / )
KSS omits / ( daNDa ).
Differences of Sandhi are neglected and clear misprints are corrected.

TEXT INPUT SYSTEM


- Members of a compound are separated by periods.
- External sandhi is decomposed with `-' (hyphen).
- Verbs are marked by `\'.

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).

(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:

multibyte sequence:

long a

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

Ap1.1.1.1/ atha-atas- smaycrikn (


Ap1.1.1.2-3/ dharmaja.samaya pramam / ved ca /
Ap1.1.1.4-5/ catvro varo brhmaa.katriya.vaiya.dr / te prvas- prvasjanmatas- reyn /

Ap1.1.1.6/ adrm aduakarmam upyana veda.adhyayanam agnydheya


phalavanti ca karmi /
Ap1.1.1.7/ ur drasya-itare varnm /
Ap1.1.1.8/ prvasmin prvasmin vare nireyasam bhya /
Ap1.1.1.9/ upanayana vidy.arthasya rutita saskra /
Ap1.1.1.10/ sarvebhyo vedebhya svitr-[ancyata[anu\vac] iti hi brhmaam /
Ap1.1.1.11/ tamasas- vai- ea tama [praviati[pra\vi] yam avidvn(avidvas)
[upanayate[upa\n] ya ca-avidvn(avidvas) iti hi brhmanam /
Ap1.1.1.12/ tasminn abhijana.vidy.[samudetam[sam.ut\i] [samhitam[sam.\dh]
saskartram [pset[\p, des.opt.] /
Ap1.1.1.13/ tasmi ca-eva vidy.karma.antam [avipratipanne[vi.prati\pad]
dharmebhya /
Ap1.1.1.14/ yasmt-dharmn [cinoti [\ci] sa crya /
Ap1.1.1.15/ tasmai na [druhyet[\druh, opt.] kad cana /
Ap1.1.1.16/ sa hi vidytas ta [janayati[\jan, caus.] /
Ap1.1.1.17/ tat-reha janma /
Ap1.1.1.18/ arram eva mt.pitarau(mt/pit) [janayata[\jan, caus.] /
Ap1.1.1.19/ vasante brhmaam [upanayta[upa\n, opt.] grme rjanya aradi
vaiya garbha.aameu brhmaa garbha.ekdaeu rjanya garbha.dvdaeu
vaiyam /
Ap1.1.1.20/ atha kmyni /
Ap1.1.1.21-26/ saptame brahmavarcasa.kmam , aama yu.kmam , navame
tejas.kmam, daame- 'anndya.kmam, ekdaa indriya.kmam, dvdae
pau.kmam /
Ap1.1.1.27/ oad brhmaasya-antyaya , dvvit katriyasya- caturvid
vaiyasya yath vrateu samartha [syt[\as,opt.]-yni [vakymas[\vac] /
Ap1.1.1.28/ [atikrnte[ati\kram, ppp] svitry kla# tu traividyaka brahmacarya
[caret[\car] / ( K om. kla )
Ap1.1.1.29/ atha-upanayanam /
Ap1.1.1.30/ tata savatsaram udaka.upasparanam /

Ap1.1.1.31/ atha-[adhypya [adhi\p, ger.] /


Ap1.1.1.32/ atha yasya pit pitmaha iti [anupetau[upa\i, ppp] [syt[\as, opt.] te
[brahmaha.sastut[sam\stu, ppp] /
Ap1.1.1.33/ tem abhygamana bhojana vivham iti ca [varjayet[\vj, caus.] /
Ap1.1.1.34/ tem [icchat[\i] pryacittam /
Ap1.1.1.35/ yath prathame- 'atikrama tur eva savatsara /
Ap1.1.1.36/ atha-upanayana tata udaka.upasparanam /
Ap1.1.2.1/ prati.prusa [sakhyya[sam\khy] savatsarn yvanto'[anupet[upa\i] [syu[ppp+\as, opt.] /
Ap1.1.2.2/ saptabhi pvamnbhir "yad anti yac ca draka" iti etbhir yajus.pavitrea
sma.pavitrea-girasea-iti /
Ap1.1.2.3/ api v vyhtbhir# eva / ( K vyhtibhir )
Ap1.1.2.4/ atha-[adhypya[adhi\p]/
Ap1.1.2.5/ atha yasya prapitmaha.di na-[anusmaryata[anu\sm] upanayana te
[mana.sastut[sam\stu, ppp] /
Ap1.1.2.6/ tem abhygamana bhojana vivham iti ca [varjayet[\vj] tem
[icchat[\i] pryacitta dvdaa.vari traividyaka brahmacarya [cared[\car] /
atha-upanayana tatas- udaka.upasparana pvamn.dibhi //
Ap1.1.2.7/ atha ghamedha.upadeanam /
Ap1.1.2.8/ na-adhypanam /
Ap1.1.2.9/ tato yo [nirvartate[nis\vt]# tasya saskro yath prathame- 'atikrame /( K
nivartate )
Ap1.1.2.10/ tata rdhva praktivat /
Ap1.1.2.11/ [upetasya[upa\i, ppp]-crya.kule brahmacri.vsa /
Ap1.1.2.12/ acatvriad vari /
Ap1.1.2.13-15/ pdnam*, ardhena, tribhir v / (*var: pda.nam)
Ap1.1.2.16/ dvdaa.avara.ardhyam /
Ap1.1.2.17-18/ na brahmacrio vidy.arthasya para.upavso- '[asti[\as] / ( = K 17, K 18
atha brahmacarya.vidhi )

Ap1.1.2.19/ crya.adhna [syd[\as, op.] anyatra [patanyebhya[\pat] /


Ap1.1.2.20/ hita.kr(hita.krin) guror [apratilomayan[\pratiloma] vc /
Ap1.1.2.21/ adha.sana.y /
Ap1.1.2.22/ na-[anudeya[anu\di] [bhujta[\bhuj, op.] /
Ap1.1.2.23/ tath kra.lavaa.madhu.msni /
Ap1.1.2.24/ adiv.svp /
Ap1.1.2.25/ agandha.sev /
Ap1.1.2.26/ maithuna na [caret[\car] /
Ap1.1.2.27/ [utsanna.lgha [ut\sad] /
Ap1.1.2.28/ agni na [praklayta[pra\kal, op.] /
Ap1.1.2.29/ [praklayta[pra\kal, op.] tv [auci.liptni[\lip] guror asadare/
Ap1.1.2.30/ na-apsu(ap.) [lghamna[\lgh, pp.] [snyd[\sn, op.] yadi [snyd
daavat [plavet[\plu] /
Ap1.1.2.31-32/ jaila, ikh.jaas(ja)- v [vpayed[\vap, caus.op.] itarn /
Ap1.1.2.33/ mauj (
Ap1.1.2.34/ jy rjanyasya /
Ap1.1.2.35/ mauj(
Ap1.1.2.36/ v.stra vaiyasya /
Ap1.1.2.37/ sair(
Ap1.1.2.38/ plo dao brhmaasya , naiyyagrodha.skandhajo- 'avgro rjanyasya
, bdara audumbaro v vaiyasya , vrko daa ity avarasayogena-eke[upadianti[upa\di] /
Ap1.1.2.39/ vsa /
Ap1.1.2.40/ .kauma.ajinni /
Ap1.1.2.41/ kaya ca-eke vastram [upadianti[upa\di] /
Ap1.1.3.1/ mjiha rjanyasya /
Ap1.1.3.2/ hridra vaiyasya /
Ap1.1.3.3/ hriam aieya v ka brhmaasya /
Ap1.1.3.4/ ka ced [anupastra.sana.y[upa\st] [syt[\as, op.] /

Ap1.1.3.5/ raurava rjanyasya /


Ap1.1.3.6/ basta.ajina vaiyasya /
Ap1.1.3.7-8/ vika srvavarikam(
Ap1.1.3.9/ brahma.vddhim [icchann[\i] ajinny eva [vasta[\vas] katra.vddhim
[icchan[\i] vastry eva-ubhaya.vddhim [icchann[\i] ubhayam iti hi brhmaam /
Ap1.1.3.10/ ajina tv eva-uttara [dhrayet[\dh, caus.] /
Ap1.1.3.11/ [antta.dar[\d] /
Ap1.1.3.12/ sabh samj ca-agant(agant) /
Ap1.1.3.13/ a.janavda.la /
Ap1.1.3.14/ rahas.la /
Ap1.1.3.15/ guror udcrev akart(akart) svairi.karmi /
Ap1.1.3.16/ strbhir [yvad.artha.sabh[sam\bhs] /
Ap1.1.3.17-24/ mdu , [nta[\am, adj.], [dnta[\dam, adj.], hrmn(hr.mat),
dha.dhti, aglsnu, akrodhana, anasyu /
Ap1.1.3.25/ sarva lbham [haran[\h,pp] gurave sya prtar amantrea#
bhik.carya [cared[\car], [bhikamo[\bhks, pp.]- 'anyatra-apaptrebhyo'[abhiastc[abhi\as, ppp.] ca / ( K amatrea )
Ap1.1.3.26a/ str [pratycakn[prati.\cak] [samhito[sam.\dh,ppp]
brahmacr-[ia[\yaj, ppp.] [datta[\d, ppp.] [huta[\hu, ppp.] praj pan
brahmavarcasam anndya [vkte[\vj] /
Ap1.1.3.26b/ tasmd u ha vai brahmacri.samgha [caranta[\car, pp.] na
[pratycakta[prati.\caks]-, api ha-ev evam.vidha eva.vrata [syd[\as, op.] iti hi
brhmaam /
Ap1.1.3.27/ na-anumnena bhaikam ucchia [da.rutbhy[\d][\ru] tu /
Ap1.1.3.28/ bhavat.prvay brhmao [bhiketa[\bhik] /
Ap1.1.3.29/ bhavat.madhyay rjanya /
Ap1.1.3.30/ bhavat.antyay vaiya /
Ap1.1.3.31/ tat [samhtya[sam.\h]-[upanidhya[upa.ni\dh]-cryya
[prabryt[pra\br] /
Ap1.1.3.32/ tena [pradia[pra\di,ppp] [bhujta[\bhuj]/

Ap1.1.3.33/ vipravse guror crya.kulya /


Ap1.1.3.34/ tair vipravse- 'anyebhyo- 'api rotriyebhya /
Ap1.1.3.35/ na-tma.prayojana [caret[\car] /
Ap1.1.3.36/ [bhuktv[\bhuj] svayam amatra [praklayta[pra\kal] /
Ap1.1.3.37/ na ca-[ucchia[ut\si] [kuryt[\k] /
Ap1.1.3.38/ aaktau bhmau [nikhanet[ni\khan] /
Ap1.1.3.39/ apsu v [praveayet[pra\vi] /
Ap1.1.3.40/ ryya v [paryavadadhyt[pari.ava\dh] /
Ap1.1.3.41/ antardhine v drya /
Ap1.1.3.42/ [proito[pra\vas] bhaikd agnau [ktv[\k] [bhujta[\bhuj] /
Ap1.1.3.43/ bhaika havi [sastuta[sam\stu] tatra-cryo devat.arthe /
Ap1.1.3.44/ havanya.arthe ca /
Ap1.1.3.45/ ta [bhojayitv[\bhuj] (yad ucchita[ut\i] [prti[pra\a])1.1.4.1./
Ap1.1.4.1/ yad [ucchia[ut\i] [prti[pra\a] /
Ap1.1.4.2/ havir.ucchiam eva tat /
Ap1.1.4.3/ yad anyni dravyi yathlbham [upaharati[upa\h] daki eva t /
Ap1.1.4.4/ sa ea brahmacrio yajo [nitya.pratata[pra\tan] /
Ap1.1.4.5/ na ca-asmai [ruti.vipratiiddham ucchia [dadyt[\d] /
Ap1.1.4.6/ yath kra.lavaa.madhu.msni-iti /
Ap1.1.4.7/ etena-anye niyam [vykhyt[vi.\khy] /
Ap1.1.4.8/ rutir hi balyasy numnikd crt /
Ap1.1.4.9/ [dyate[\d] ca-api pravtti.kraam /
Ap1.1.4.10/ prtir hy [upalabhyate[upa\labh] /
Ap1.1.4.11/ pitur jyehasya ca bhrtur [ucchia[ut\i] [bhoktavyam[\bhuj] /
Ap1.1.4.12/ dharma.vipratipattv [abhojyam[\bhuj] /
Ap1.1.4.13/ sya prtar udakumbham [haret[\h] /
Ap1.1.4.14/ sad-rayd edhn [htya[\h]- adho [nidadhyt[ni\dh] /
Ap1.1.4.15/ na-[astamite[astam\i] samid.dhro [gacchet[\gam] /
Ap1.1.4.16/ agnim [iddhv[\indh] [parisamhya[pari.sam\h] samidha [dadhyt[\dh]

sya prtar yath.upadeam /


Ap1.1.4.17/ syam eva-agni.pj-ity eke /
Ap1.1.4.18/ [samiddham[sam\indh] agni pin [parisamhen[pari.sam\h] na
samhany /
Ap1.1.4.19/ prk tu ythkm /
Ap1.1.4.20/ na-agni.udaka.eea vth.karmi [kurvta[\k]-[cmed[\cam] v /
Ap1.1.4.21/ pi.sakubdhena[sam\kubh]-udakena-[eka.pi.varjitena[\vj] ca na[cmet[\cam] /
Ap1.1.4.22/ svapna ca [varjayet[\vj] /
Ap1.1.4.23/ atha-ahar.ahar crya [gopyed[\gopay] [dharma.artha.yuktai[\yuj]
karmabhi /
Ap1.1.4.24/ sa [guptv[\gup] [savian[sam\vi] [bryd[\br] dharma.gopyam
[jgupam[\gup] aham iti /
Ap1.1.4.25/ pramdd cryasya buddhi.prva v niyama.atikrama rahasi
[bodhayet[\budh] /
Ap1.1.4.26-27/ anivttau svaya karmy [rabheta[\rabh] ,[nivartayed[ni\vt] v /
Ap1.1.4.28/ atha ya prva.utthy jaghanya.save tam [hur[\ah] na [svapiti[\svap]-iti
/
Ap1.1.4.29/ sa ya eva [praihita.tm[pra.ni\dh] brahmacry atra-eva-asya sarvi
karmi phalavanty [avptni[ava\p] [bhavanti[\bh,+ ppp] yny api ghamedhe /
Ap1.2.5.1/ niyameu tapas.abda /
Ap1.2.5.2/ tad.atikrame vidy.karma [nisravati[nir\sru] brahma saha-apatyd etasmt /
Ap1.2.5.3/ kartapatyam* anyuya ca /(*var. gartapatyam)
Ap1.2.5.4/ tasmd ayo- 'avareu na [jyante[\jan] niyama.atikramt /
Ap1.2.5.5-6/ ruta.ayas tu [bhavanti[\bh] kecit karma.phala.eea puna.sabhave
, yath vetaketu /
Ap1.2.5.7/ yat ki ca [samhito[sam.\dh] brahma py(apy) cryd
[upayukte[upa\yuj] brahmavad eva tasmin phala [bhavati[\bh] /
Ap1.2.5.8/ atha-u yat ki ca manas vc caku v [sakalpan[sam\kp]#

[dhyyaty[\dhyai] [ha[\ah]-[abhivipayati[abhi.vi\pa] v tath-eva tad [bhavati-ity[\bh]


[upadianti[upa\di] / ( K sakalpayan )
Ap1.2.5.9/ [guru.prasdanyni[pra\sad] karmi svastyayanam adhyayana.savttir iti /
Ap1.2.5.10/ ato- 'anyni [nivartante[ni\vt] brahmacria karmi /
Ap1.2.5.11/ svdhyya.dhg dharma.rucis tapsvy jur# mdu [sidhyati[\sidh] brahmacr
/ ( K ajur )
Ap1.2.5.12/ sad mahntam apara.rtram [utthya[ut\sth] guros [tihan[\sth]
prtar.abhivdam# [abhivdayta[abhi\vad]-asv aha bho iti / ( K abhivdanam )
Ap1.2.5.13/ samna.grme ca [vasatm[\vas,pp] anyem api vddhatar prk
prtar.t /
Ap1.2.5.14/ [proya[pra\vas] ca samgame /
Ap1.2.5.15/ svargam yu ca-[psan[\p, des.] /
Ap1.2.5.16/ dakiam bhu rotra.sama [prasrya[pra\s] brhmao'[abhivdayta[abhi\vad]-ura.sama rjanyo madhya.sama vaiyo ncai dra
prajalim /
Ap1.2.5.17/ plvana ca nmno- 'abhivdana.pratyabhivdane ca prve varnm
/
Ap1.2.5.18/ [udite[ut\i] tv ditya cryea [sametya[sam\i]-upasagrahaam /
Ap1.2.5.19/ sad-eva-abhivdanam /
Ap1.2.5.20/ [upasagrhya[upa.sam\grah] crya ity eke /
Ap1.2.5.21/ dakiena pin daksia pdam adhastd abhy [adhimya[abhi\m]
sa.kuhikam [upasaghyt[upa.sam\grah] /
Ap1.2.5.22/ ubhbhym eva-ubhv [abhipayata[abhi\p]
[upasagrhyv[upa.sam\grah] ity eke /
Ap1.2.5.23/ sarva.aha [su.yukto[\yuj]- 'adhyayand anantaro-'adhyye /
Ap1.2.5.24/ tath guru.karmasu /
Ap1.2.5.25/ manas ca-anadhyye /
Ap1.2.5.26/ [hta.adhyy[\hve] ca [syt[\as] /
Ap1.2.6.1/ sad niy guru [saveayet[sam\vi] tasya pdau [praklya[pra\kal]

[savhya[sam\vah] /
Ap1.2.6.2/ [anujta[anu\j] [saviet[sam\vi] /
Ap1.2.6.3/ na ca-enam [abhiprasrayta[abhi.pra\s] /
Ap1.2.6.4/ na khavy sato- 'abhiprasraam [asti[\as]-ity eke /
Ap1.2.6.5/ na ca-asya sake [savio[sam\vi] [bhet[\bh] /
Ap1.2.6.6-7/ [abhibhitas[abhi\bh] tv [sna[\s] [pratibryt[prati\br] ,
[antthya[anu.ut\sth] [tihantam[\sth] /
Ap1.2.6.8-9/ [gacchantam[\gam] [anugacchet[anu\gam] , [dhvantam[\dhv]
[anudhvet[anu\dhv] /
Ap1.2.6.10/ na [sa.upnah.veitair[\ve] [avahita.pir[ava\dh] v-[sdet[\sad] /
Ap1.2.6.11/ adhv-[pannas[\pad] tu [karma.yukto[\yuj] v-[sdet[\sad] /
Ap1.2.6.12/ na ced [upasdet[upa\sad] /
Ap1.2.6.13/ devam iva-cryam [upsta[upa\s]-[avikathayann[vi\kathay] aviman
vca [uramo[\ru, des.]- 'asya /
Ap1.2.6.14/ [anupastha.kta[upastha\k] /
Ap1.2.6.15-17/ [anuvti[anu\v]# [vta[vi\i], [apratiabdha[prati\stabh] pin ,
[anaparito[apa\ri]- 'anyatra / ( K anuvti vte )
Ap1.2.6.18/ yajopavt dvi.vastra /
Ap1.2.6.19/ [adho.nivtas[ni\vye] tv eka.vastra /
Ap1.2.6.20/ abhimukho- 'anabhimukham /
Ap1.2.6.21/ ansanno- 'anatidre# / ( K anatidre ca )
Ap1.2.6.22/ [yvad.sno[\s] bhubhym [prpnuyt[pra\p] /
Ap1.2.6.23/ aprati.vtam /
Ap1.2.6.24-25/ eka.adhyy dakia bhu praty [upasdet[upa\sad] ,
yath.avaka bahava /
Ap1.2.6.26/ [tihati[\sth] ca na-[sta[\s]-[ansana.yoga.vihite[vi\dh] /
Ap1.2.6.27/ [sne[\s] ca na [saviet[sam\vi] /
Ap1.2.6.28/ [ceati[\ce] ca [cikran[\k, des.]-tac.chakti.viaye /
Ap1.2.6.29/ na ca-asya sake- 'anvak.sthninam# [upasaghyt[upa.sam\grah] / (
K --.sthnina )

Ap1.2.6.30/ gotrea v [krtayet[\krtay] /


Ap1.2.6.31/ na ca-ena praty [uttihed[ut\sth] [anttihed[anu.ut\sth]# v / ( K
anuttihed )
Ap1.2.6.32/ api cet tasya guru [syt[\as] / ( 31+32 = K 31 )
Ap1.2.6.33/ det tv sanc ca [sasarpet[sam\sp] / ( = K 32)
Ap1.2.6.34/ nmn tad.antevsina gurum apy tmana ity eke / ( = K 33 )
Ap1.2.6.35/ yasmis tv ancryasabandhd gaurava vttis tasminn anvak.sthnye'apy cryasya / ( = K 34 )
Ap1.2.6.36-37/ [bhuktv[\bhuj] ca-asya sake na-[antthya[anu.ut\sth]-ucchia
[prayacchet[pra\yam] ,[cmed[\cam] v / ( = K 35-36 )
Ap1.2.6.38/ ki [karavi[\k]-ity mantrya ( uttihet t v 1.2.7.1) / ( = K 37)
Ap1.2.7.1/ [uttihet[ut\sth] t v /
Ap1.2.7.2/ na-[apaparyvarteta[apa.pari.\vt] guro [pradakiktya[pradaki\k][apeyt[apa\i] /
Ap1.2.7.3/ na [preketa[pra\k] nagn striyam /
Ap1.2.7.4/ oadhi.vanaspatnm [cchidya[\chid] na-[upajighret[upa\ghr] /
Ap1.2.7.5/ upnahau chatra ynam iti ca [varjayet[\vj] /
Ap1.2.7.6/ na [smayeta[\smi]# /
Ap1.2.7.7/ yadi [smayeta[\smi]-[apighya[api\grah] [smayeta[\smi]-iti hi brhmaam /
Ap1.2.7.8/ na-[upajighret[upa\ghr] striya mukhena /
Ap1.2.7.9/ na hdayena prrthayet[pra\arth] /
Ap1.2.7.10/ na-akrad [upaspet[upa\sp] /
Ap1.2.7.11/ rajasvalo rakta.dan satya.vd [syd[\as] iti hi brhmaam /
Ap1.2.7.12/ y vidy [kurute[\k] gurau te- 'apy asya-cry ye tasy guror
vay /
Ap1.2.7.13/ yn anyn [payato[\pa]- 'asya-[upasaghyt[upa.sam\grah] tad tv
ete- upasagrhy /
Ap1.2.7.14/ guru.samavye bhikym [utpanny[ut\pad] yam
[anubaddhas[anu\bandh] tad.adhn bhik /

Ap1.2.7.15-17/ [samvtto[sam.\vt] mtre [dadyt[\d] , mt bhartra


[gamayet[\gam] , bhart gurum /
Ap1.2.7.18/ dharmaktyeu v-[upayojayet[upa\yuj] /
Ap1.2.7.19/ [ktv[\k] vidy yvat [aknuyd[\ak] veda.dakim [hared[\h]
dharmato yath.akti /
Ap1.2.7.20/ viama.gate tv crya ugrata drato v-[haret[\h]
Ap1.2.7.21/ sarvad drata ugrato v-crya.arthasya-haraa dhrmyam# ity eke /
( K dharmyam )
Ap1.2.7.22/ [datv[\d] ca na-[anukathayet[anu\kathay] /
Ap1.2.7.23/ [ktv[\k] ca na-[anusmaret[anu\sm] /
Ap1.2.7.24/ tma.praas para.garhm iti ca [varjayet[\vj] /
Ap1.2.7.25/ [preitas[pra\i] tad# eva [pratipadyeta[prati\pad] / ( K tad )
Ap1.2.7.26/ stu ca-angamd vttir anyatra /
Ap1.2.7.27/ anyatra-upasagrahad ucchia.aanc ca-cryavad crya.dre vtti
/
Ap1.2.7.28/ tath [samdie[sam.\di]- '[adhypayati[adhi\i] /
Ap1.2.7.29/ vddhatare ca sa.brahmacrii /
Ap1.2.7.30/ ucchia.aana.varjam cryavad cryaputre vtti /
Ap1.2.7.31/ [samvttasya[sam.\vt]-apy etad eva smaycrikam(
Ap1.2.8.1/ yath brahmacrio vttam /
Ap1.2.8.2/ [mlya.lipta.mukha[\lip] [upalipta.kea.marur[upa\lip] [akto[\aj]'[abhyakto[abhi\aj] veity.upaveit kcuky upnah pduk /
Ap1.2.8.3/ udcreu ca-asya-etni na [kuryt[\k] [krayed v /
Ap1.2.8.4/ svairi.karmasu ca /
Ap1.2.8.5/ yath danta.praklana.utsdana.avalekhanni-iti /
Ap1.2.8.6/ tad.dravy ca na [kathayed[\kathay] tma.sayogena-crya /
Ap1.2.8.7/ [sntas[\sn] tu kle yathvidhy [abhihtam[abhi\h] [hto[\hve]'[abhyeto[abhi\i] v na [pratisahared[prati.sam\h] ity eke /
Ap1.2.8.8-10/ uccaistar na-[sta[\s] , tath bahu.pde , sarvata

[pratihite[prati\sth] /
Ap1.2.8.11/ ayy.sane ca-[carite[\car] na-[viet[\vi] /
Ap1.2.8.12/ ynam [ukto[\vac]- 'adhvany [anvrohet[anu.\ruh] /
Ap1.2.8.13/ sabh.nikaa.kaa.svastar ca /
Ap1.2.8.14/ na-anabhibhito gurum [abhibheta[abhi\bh] priyd anyat /
Ap1.2.8.15/
vyupatoda.vyupajva#.vyabhihsa.udmantraa.nmadheya.grahaa.preani-iti
guror [varjayet[\vj] / ( K --.vyupajpa.-- )
Ap1.2.8.16/ pady artha [jpayet[\j] /
Ap1.2.8.17/ saha [vasan[\vas] sya prtar [anhto[\hve] guru darana.artho
[gacchet[\gam] /
Ap1.2.8.18/ [viproya[vi.pra\vas] ca tad ahar eva [payet[\pa] /
Ap1.2.8.19-20/ crya.prcrya.sanipte prcryya-upasaghya[upasajighked[upa.sam\grah, des.] cryam , [pratiedhed[prati\sidh] itara /
Ap1.2.8.21/ [lupyate[\lup] pj ca-asya sake /
Ap1.2.8.22/ muh ca-crya.kula darana.artho [gacched[\gam] yathakty
adhihastyam [dya[\d]-api danta.praklanni-iti / ( K inserts 8.23 mtara pitaram
caryam agn ca ghi ca rikta.pir na-[upagachhed[upa\gam] rjna cen na
rutam iti / )
Ap1.2.8.23/ tasmin guror vtti / ( = K 24 )
Ap1.2.8.24/ putram iva-enam [anukkan[anu\kak] sarva.dharmev
[anapacchdayamna[apa\chad] [su.yukto[\yuj] vidy [grhayet[\grah] / ( K = 25 )
Ap1.2.8.25/ na ca-enam adhyayana.vighnena-tma.artheu-[uparundhyd[upa\rudh]
anpatsu / ( = K 26 )
Ap1.2.8.26/ antevsy.anantevs bhavati [vinihita.tm[vi.ni\dh] gurv.anaipuam
[padyamna[\pad] / ( = K 27 )
Ap1.2.8.27/ cryo- 'apy ancryo [bhavati[\bh] [rutt[\ru] [pariharama[pari\h] / (
= K 28 )
Ap1.2.8.28/ apardheu ca-ena* satatam [uplabheta[upa.\labh] / ( = K 29 )[*ed.
cena ! ]

Ap1.2.8.29/ abhitrsa upavsa udaka.upasparanam adaranam iti da yathmtram


nivtte / ( = K 30 )
Ap1.2.8.30/ [nivtta[ni\vt] [carita.brahmacaryam[\car] anyebhyo dharmebhyo'anantaro [bhava[\bh]-ity [atisjet[ati\sj] / ( = K 31 )
Ap1.3.9.1/ rvay pauramsym adhyyam [upktya[upa.\k] msa pradoe
na-[adhyta[adhi\i] /
Ap1.3.9.2/ taiy pauramsy rohiy v [viramet[vi\ram] /
Ap1.3.9.3/ ardhapacam caturo msn ity eke /
Ap1.3.9.4/ nigamev adhyayana [varjayet[\vj] /
Ap1.3.9.5/ nauhena v akt.piena-[upalipte[upa\lip]- '[adhyta[adhi\i] /
Ap1.3.9.6/ mane sarvata amy.prst /
Ap1.3.9.7/ grmea-[adhyavasite[adhi.ava\so] ketrea v na-anadhyya /
Ap1.3.9.8/ [jyamne[\j] tu tasminn eva dee na-[adhyta[adhi\i] /
Ap1.3.9.9/ manavac-dra.patitau /
Ap1.3.9.10/ samna.agra ity eke /
Ap1.3.9.11/ dry tu prekaa.pratiprekaayor eva-anadhyya /
Ap1.3.9.12/ tath-anyasy striy [vara.vyatikrnty[vi.ati\kram] maithune /
Ap1.3.9.13/ brahma-[adhyeyamo[adhi\i] malavad.vsas-[icchan[\i]
[sabhitu[sam\bh] brhmaena sabhya tay sabheta / sabhya tu
brhmaena-eva sabhya-[adhyta[adhi\i] / eva tasy praj.nireyasam //
Ap1.3.9.14/ anta.avam /
Ap1.3.9.15/ anta.clam /
Ap1.3.9.16/ [abhinirhtn[abhi.nir\h]# tu smny anadhyya / ( K abhinisstn, in
variant abhinirhtn )
Ap1.3.9.17/ sadarane ca-araye /
Ap1.3.9.18/ tad ahar [gateu[\gam] ca grma bhyeu /
Ap1.3.9.19/ api satsu /
Ap1.3.9.20/ sadhvanu.stanite rtrim /
Ap1.3.9.21/ svapna.parynta vidyuti /

Ap1.3.9.22/ upavyua yvat v k rohim iti amy.prsd [vijnyd[vi\j]


etasmin kle [vidyotamne[vi\dyut] sa.pradoam ahar anadhyya /
Ap1.3.9.23/ dahre- 'aparartre stanayitnun /
Ap1.3.9.24/ rdhvam ardhartrd ity eke /
Ap1.3.9.25/ gav ca-avarodhe /
Ap1.3.9.26/ [vadhyn[\vadh] ca yvat [hanyante[\han] /
Ap1.3.9.27/ [pha.rha[\ruh] pan na-[adhyta[adhi\i] /
Ap1.3.9.28/ ahortrv amvsysu /
Ap1.3.10.1/ cturmsu ca /
Ap1.3.10.2/ vairamao guruv akya aupkaraa iti try.ah /
Ap1.3.10.3/ tath sabandheu jtiu /
Ap1.3.10.4/ mtari pitary crya iti dvdaa.ah /
Ap1.3.10.5/ teu ca-udaka.upasparana tvanta klam /
Ap1.3.10.6/ anubhvin ca parivpanam /
Ap1.3.10.7/ na [samvtt[sam.\vt] [vaperann[\vap] anyatra vihrd ity eke /
Ap1.3.10.8/ atha-api brhmaam, rikto v eo- '[anapihito[api\dh] yan muas tasyaetad apidhna yac-ikh-iti /
Ap1.3.10.9/ satreu tu vacand vapana ikhy /
Ap1.3.10.10/ crye trn ahortrn ity eke /
Ap1.3.10.11/ rotriya.sasthym aparisavatsarym ekm /
Ap1.3.10.12/ sa.brahmacrii-ity eke /
Ap1.3.10.13/ rotriya.abhygame- '[adhijigsamno[adhi\gam, des.]- '[adhyno[adhi\i]
v-/[anujpya[anu\j]-[adhyta /
Ap1.3.10.14/ [adhypayed[adhi\i] v /
Ap1.3.10.15/ guru.sanidhau ca-[adhhi[adhi\i] bho ity [uktv[\vac]-[adhyta /
Ap1.3.10.16/ [adhypayed[adhi\i] v /
Ap1.3.10.17/ ubhayata upasagrahaam [adhijigsamnasya[adhi\gam, des.][adhtya[adhi\i] ca /
Ap1.3.10.18/ [adhyneu[adhi\i] v yatra-anyo [vyaveyd[vi.ava\i] etam eva abdam

utsjya-[adhyta[ut\sj] /
Ap1.3.10.19/ va.gardabha.nd salvky.ekaska.ulka.abd sarve vditra.abd
rodana.gta.sma.abd ca /
Ap1.3.10.20/ khntare ca smnm anadhyya /
Ap1.3.10.21/ sarveu ca abda.karmasu yatra [sasjyeran[sam\srj] /
Ap1.3.10.22/ [chardayitv[\chard] svapna.antam /
Ap1.3.10.23/ sarpir v [prya[pra\a] /
Ap1.3.10.24/ pt.gandha# / ( K pti.-- )
Ap1.3.10.25/ ukta ca-[tma.sayuktam[sam\yuj] /
Ap1.3.10.26/ pradoe ca [bhuktv[\bhuj]# / ( K adds na-adhyta )
Ap1.3.10.27/ prodakayo ca pyo /
Ap1.3.10.28/ [preta.sakpta[sam\kp] ca-anna [bhuktv[\bhuj] sa.pradoam ahar
anadhyya /
Ap1.3.10.29/ ca vipkt /
Ap1.3.10.30/ arddhena tu [paryavadadhyt[pari.ava\dh] /
Ap1.3.11.1/ ka.upkarae ca-amtkasya /
Ap1.3.11.2/ kasampane ca-apitkasya /
Ap1.3.11.3/ manuya.praktn ca devn yaje [bhuktv[\bhuj]-ity eke //
Ap1.3.11.4/ [paryuitais[pari\vas] taulair ma.msena ca na-anadhyy# / ( K
anadhyya )
Ap1.3.11.5/ tath-oadhi.vanaspati.mla.phalai /
Ap1.3.11.6/ yat kam [upkurvta[upa.\k] yasya ca-anuvkya [kurvta[\k] na tat
tad ahar [adhyta[adhi\i] /
Ap1.3.11.7/ upkaraa.sampanayo ca pryaasya t vidym /
Ap1.3.11.8/ vyur ghoavn bhmau v ta savho [varati[\v] v yatra dhr
[pravahet /
Ap1.3.11.9/ grma.rayayo ca sandhau /
Ap1.3.11.10/ mahpathe ca /
Ap1.3.11.11/ [viproya[vi.pra\u] ca samadhyayana tad aha / ( 9+10+11 = K 9 )

Ap1.3.11.12/ svairi.karmasu ca / ( = K 10 )
Ap1.3.11.13/ yath pda#1.praklana.utsdan.anulepani#2-iti / ( = K 11, 1:hasta,
2:anulekhani )
Ap1.3.11.14/ tvanta kla na-[adhyta[adhi\i]-[adhypayed[adhi\p] v / ( = K 12 )
Ap1.3.11.15/ sandhyo / ( = K 13 )
Ap1.3.11.16/ tath vkam [rha[\ruh] /
Ap1.3.11.17/ apsu ca-[avagha[ava\gh] /
Ap1.3.11.18/ nakta ca-[apvte[apa.\v] / ( 16+17+18 = K 14 tath vkam rho'apsu ca-avagho nakta ca-apvte )
Ap1.3.11.19/ div ca-[apihite / ( = K 15, pihite instead of apihite )
Ap1.3.11.20/ [avihitam anuvka.adhyayanam ha.vsantikayo / ( = K 16 )
Ap1.3.11.21/ nitya.pranasya ca-avidhin / ( = K 17 )
Ap1.3.11.22/ tasya vidhi / ( = K 18 )
Ap1.3.11.23/ [akta.prtara udaka.anta [gatv [prayata ucau dee- '[adhyta
yath.adhyyam [utsjan vc / ( = K 19 )
Ap1.3.11.24/ manas ca-anadhyye / ( K = 20 )
Ap1.3.11.25/ vidyuti ca-abhyagry stanayitnv apryatye preta.anne nhre ca
mnasa [paricakate / ( K = 21 )
Ap1.3.11.26/ rddha.bhojana eva-eke / ( = K 22 )
Ap1.3.11.27/ vidyut.stanayitnur vi ca-apartau yatra [sanipateyus try.aham
anadhyya / ( = K 23 )
Ap1.3.11.28/ yvad bhmir vyudak-ity eke / ( = K 24 )
Ap1.3.11.29/ ekena dvbhy v-etem .klam / ( = K 25 )
Ap1.3.11.30/ sry.candramasor grahae bhmi.cale- 'apasvna ulkym agny.utpte
ca sarvs vidyn srvaklikam .klam / ( = K 26 )
Ap1.3.11.31/ abhra ca-apartau sry.candramaso parivea indradhanu
pratisrya.matsya ca vte pt.gandhe#1 nhre ca sarvev eteu tvanta#2 klam / (
= K 27, 1:pti.--, 2:tvat )
Ap1.3.11.32/ muhrta [virate vte / ( = K 28 )
Ap1.3.11.33/ salvkym ekaska iti svapna.paryntam / ( = K 29, --.paryantam instead

of --.paryntam )
Ap1.3.11.34/ nakta ca-araye- 'anagnv ahiraye v / ( = K 30 )
Ap1.3.11.35/ [anankta ca-apartau chandaso na-[adhyta / ( = K 31 )
Ap1.3.11.36/ pradoe ca / ( = K 32 )
Ap1.3.11.37/ srvaklikam [mntam / ( = K 33 )
Ap1.3.11.38/ [yath.uktam anyad ata pariatsu / ( = K 34 )
Ap1.4.12.1/ tapa svdhyya iti brhmaam /
Ap1.4.12.2/ tatra [ryate / sa yadi [tihann [sna [ayno v svdhyyam [adhte
tapa eva tat [tapyate tapo hi svdhyya iti /
Ap1.4.12.3/ atha-api vjasaneyi.brhmaam / brahma.yajo ha v ea yat svdhyyas
tasya-ete vaa.kr* yat [stanayati yad vidyotate yad [avasphrjati yad vto [vyati /
tasmt [stanayati [vidyotamne- 'avasphrjati vte v [vyaty [adhyta-eva
vaa.krm acchambakrya-iti / [*ed. vaakr]
Ap1.4.12.4/ tasya kh.antare vkya.sampti /
Ap1.4.12.5/ atha yadi vto#1 v#1 [vyt [stanayed v [vidyoteta v-[avasphrjed vek v-cam eka v yajur eka v sma-[abhivyhared bhr bhuva suva satya
tapa raddhy [juhomi-iti v-etat / teno ha-eva#2-asya-etad aha svdhyya
[uptto [bhavati / ( K 1:v vto instead of vto v, 2:tena-ha-eva instead of teno ha-eva
)
Ap1.4.12.6/ eva saty rya.samayena-[avipratiiddham /
Ap1.4.12.7/ adhyya.anadhyya hy [upadianti / tad anarthaka [syd
vjasaneyi.brhmaa ced [aveketa /
Ap1.4.12.8/ rya.samayo hy aghyamna.kraa /
Ap1.4.12.9/ vidy praty anadhyya [ryate na karma.yoge mantrm /
Ap1.4.12.10/ brhmaa.[ukt vidhayas tem [utsann ph prayogd [anumyante /
Ap1.4.12.11/ yatra tu prti.upalabdhita pravttir na tatra stram [asti /
Ap1.4.12.12/ tad [anuvartamno narakya [rdhyati /
Ap1.4.12.13/ atha brhmaa.[ukt vidhaya /
Ap1.4.12.14/ te mah.yaj mah.sattri-iti sastuti /

Ap1.4.12.15/ ahar ahar bhta.balir manuyebhyo yath.akti dnam /


Ap1.4.13.1/ devebhya svh.kra kht , pitbhya svadh.kra -uda.ptrt
svdhyya iti /
Ap1.4.13.2-3/ pj vara.jyyas [kry , vddhatar ca /
Ap1.4.13.4/ [ho [darpati [dpto dharmam [atikrmati dharma.atikrame khalu punar
naraka /
Ap1.4.13.5/ na [samvtte samdeo [vidyate /
Ap1.4.13.6/ o.kra svarga.dvra tasmd brahma-[adhyeyama etad.di
[pratipadyeta /
Ap1.4.13.7/ vikath ca-any [ktv-eva laukiky vc [vyvartate brahma/
Ap1.4.13.8/ yajeu ca-etad.daya prasav/
Ap1.4.13.9/ loke ca bhti.karmasv etad.dny eva vkyni [syur yath puya.aha
svasti.ddhim iti /
Ap1.4.13.10/ na-asamayena kcchra [kurvta trirvaa trisahavacanam iti
[parihpya /
Ap1.4.13.11/ avicikits yvad brahma [nigantavyam iti hrta /
Ap1.4.13.12/ na bahir.vede gatir [vidyate /
Ap1.4.13.13/ [samdiam [adhypayanta yvad adhyayanam [upasaghyt /
Ap1.4.13.14/ nityam [arhantam ity eke /
Ap1.4.13.15/ na gatir [vidyate /
Ap1.4.13.16/ vddhn tu /
Ap1.4.13.17/ brahmai mitho viniyoge na gatir [vidyate /
Ap1.4.13.18/ brahma [vardhata ity [upadianti /
Ap1.4.13.19/ nivee [vtte savatsare savatsare dvau dvau msau [samhita
crya.kule [vased bhya [rutam# [icchann iti vetaketu /
Ap1.4.13.20/ etena hy aha yogena bhya prvasmt klt-rutam [akurvi-iti / ( K
rutim )
Ap1.4.13.21/ tat-strair [vipratiiddham /
Ap1.4.13.22/ nivee hi [vtte naiyamikni [ryante /

Ap1.4.14.1/ agnihotram atithaya /


Ap1.4.14.2/ yac ca-anyad eva [yuktam / ( 1+2 = K 1 )
Ap1.4.14.3/ adhyayana.arthena ya [codayen na ca-ena [pratycakta / ( = K 2 )
Ap1.4.14.4/ na ca-asmin doa [payet / ( = K 3 )
Ap1.4.14.5/ yad.cchym [asavttau gatir eva tasmin / ( = K 4 )
Ap1.4.14.6/ mtari pitary cryavat-ur / ( = K 5 )
Ap1.4.14.7/ samvttena sarve gurava [upasagrhy / ( = K 6 )
Ap1.4.14.8/ [proya ca samgame / ( = K 7 )
Ap1.4.14.9/ bhrtu bhaginu ca yath.prvam upasagrahaam / ( = K 8 )
Ap1.4.14.10/ nity ca pj yath.upadeam / ( = K 9 )
Ap1.4.14.11/ tvik.vaura.pitvya.mtuln avara.vayasa [pratyutthya-[abhivadet / ( =
K 10 )
Ap1.4.14.12/ t v-[upasaghyt / ( = K 11 )
Ap1.4.14.13/ () daa.vara paura.sakhya paca.vara tu craam /
tri.vara.prva rotriya abhivdanam [arhati //( = K 12 )
Ap1.4.14.14/ [jyamne vayo.viee vddhatarya-[abhivdyam / ( = K 13 )
Ap1.4.14.15/ viama.gatya-agurave na-[abhivdyam / ( = K 14 )
Ap1.4.14.16/ [anvruhya v-abhivdayta / ( = K 15 )
Ap1.4.14.17/ sarvatra tu [pratyutthya-abhivdanam / ( = K 16 )
Ap1.4.14.18/ [aprayatena na-[abhivdyam /
Ap1.4.14.19/ tath-aprayatya /
Ap1.4.14.20/ aprayata ca na [pratyabhivadet / ( 18+19+20 = K 17 )
Ap1.4.14.21/ pati.vayasa striya / ( = K 18 )
Ap1.4.14.22/ na sa.upnah.[veita.ir [avahita.pir v-[abhivdayta / ( = K 19 )
Ap1.4.14.23/ sarva.nmn striyo rjanya.vaiyau ca na nmn / ( = K 20 )
Ap1.4.14.24/ mtaram crya.dra ca-ity eke / ( = K 21 )
Ap1.4.14.25/ () daa.vara ca brhmaa ata.vara ca katriya / pit.putrau sma
tau [viddhi tayos tu brhmaa pit //( = K 22 )
Ap1.4.14.26/ kualam avara.vayasa vayasya v [pcchet / ( = K 23 )

Ap1.4.14.27/ anmaya katriyam / ( = K 24 )


Ap1.4.14.28/ [anaa vaiyam / ( = K 25 )
Ap1.4.14.29/ rogya dram / ( = K 26 )
Ap1.4.14.30/ na-asabhya rotriya [vyativrajet / ( K = 27 )
Ap1.4.14.31/ araye ca striyam / ( = K 28 )
Ap1.5.15.1/ upsane gur vddhnm atithn home [japya.karmai bhojana
camane svdhyye ca yajopavt [syt /
Ap1.5.15.2/ [bhmi.gatsv apsv [camya [prayato [bhavati /
Ap1.5.15.3/ ya v [prayata [cmayet /
Ap1.5.15.4/ na vara.dhrsv [cmet /
Ap1.5.15.5/ tath pradara.udake /
Ap1.5.15.6/ [taptbhi ca-akrat /
Ap1.5.15.7/ rikta.pir vayasa [udyamya-apa [upaspet /
Ap1.5.15.8-9/ akti.viaye na muhrtam apy [aprayata [syt , nagno v /
Ap1.5.15.10/ na-apsu sata prayamaam [vidyate /
Ap1.5.15.11/ [uttrya tv cmet /
Ap1.5.15.12/ na-[aprokitam indhanam agnv [dadhyt /
Ap1.5.15.13/ mha.svastare ca-[asaspann anyn aprayatn [prayato [manyeta /
Ap1.5.15.14/ tath ta.kheu [nikhteu /
Ap1.5.15.15/ [prokya vsa [upayojayet /
Ap1.5.15.16/ na.[upahata sa.celo- '[avagheta /
Ap1.5.15.17/ [praklya v ta deam agnin [saspya puna [praklya pdau cacamya [prayato [bhavati /
Ap1.5.15.18/ agni na-aprayata [sdet /
Ap1.5.15.19/ iu.mtrd ity eke /
Ap1.5.15.20/ na ca-enam [upadhamet /
Ap1.5.15.21/ khavy ca na-upadadhyt /
Ap1.5.15.22/ prabhta.edha.udake grme yatra-tma.adhna prayamaa tatra vso
dhrmyo brhmaasya /

Ap1.5.15.23/ mtra [ktv pura v mtra.pura.lepn anna.lepn ucchia.lepn


retasa ca ye leps tn [praklya pdau ca-[camya [prayato [bhavati /
Ap1.5.16.1/ [tihann [cmet prahvo v /
Ap1.5.16.2/ [snas trir [cmed-dhdayagambhir adbhi /
Ap1.5.16.3-4/ trir ohau [parimjet , dvir ity eke /
Ap1.5.16.5-6/ sakd [upaspet , dvir ity eke /
Ap1.5.16.7/ dakiena pin savya [prokya pdau ira ca-indriyy [upaspec
caku nsike rotre ca /
Ap1.5.16.8/ atha-apa [upaspet /
Ap1.5.16.9/ [bhokyamas tu [prayato- 'api dvir [cmed dvi [parimjet sakd
[upaspet /
Ap1.5.16.10/ yva.anta.paryantv ohv [upaspya-[cmet /
Ap1.5.16.11/ na marubhir ucchio [bhavaty antar sye sadbhir yvan na hastena[upaspati /
Ap1.5.16.12/ ya syd bindava [patanta [upalabhyante tev camana [vihitam /
Ap1.5.16.13/ ye bhmau na tev [cmed ity eke /
Ap1.5.16.14/ svapne* kavathau#1 khik#2.arv.lambhe lohitasya kenm
agner gav brhmaasya striy ca-lambhe mahpatha ca [gatv-amedhya ca[upaspya-[aprayata ca manuya nv ca [paridhya-apa [upaspet / ( K
1:kavadhau, 2:ighaik and variant ghik ) [*ed. svapnai ]
Ap1.5.16.15/ rdra v akd oadhr bhmi v /
Ap1.5.16.16/ his.arthena-asin msa [chinnam abhojyam /
Ap1.5.16.17/ dadbhir appasya na-[apacchindyt /
Ap1.5.16.18/ yasya kule [mriyeta* na tatra-anirdae [bhoktavyam / [*ed. mriyet ]
Ap1.5.16.19/ tath-anutthity stikym# / ( K stakym )
Ap1.5.16.20/ anta.ave ca /
Ap1.5.16.21/ [aprayato- '[apahatam# annam [aprayata na tv [abhojyam / ( K aprayataupahatam )
Ap1.5.16.22/ [aprayatena tu drea-upahtam [abhojyam /

Ap1.5.16.23/ yasmi ca-anne kea [syt /


Ap1.5.16.24/ anyad v-amedhyam /
Ap1.5.16.25/ amedhyair [avamam /
Ap1.5.16.26/ ko v-amedhya.sev /
Ap1.5.16.27/ makalga# v / ( K msikalgam )
Ap1.5.16.28/ pad v-[upahatam /
Ap1.5.16.29/ sic v /
Ap1.5.16.30/ un v-apaptrea v [dam /
Ap1.5.16.31/ sic v-[upahtam /
Ap1.5.16.32/ dsy v naktam [htam /
Ap1.5.16.33/ [bhujna v /
Ap1.5.17.1/ yatra dra [upaspet /
Ap1.5.17.2/ anarhadbhir v samna.paktau /
Ap1.5.17.3/ [bhujneu va yatra-[antthya-ucchia [prayacched [cmed v /
Ap1.5.17.4/ [kutsayitv v yatra-anna [dadyu /
Ap1.5.17.5/ manuyair [avaghrtam anyair v-amedhyai /
Ap1.5.17.6/ na nvi [bhujta /
Ap1.5.17.7/ tath prsde /
Ap1.5.17.8/ [kta.bhmau tu [bhujta /
Ap1.5.17.9/ [anprte mn.maye [bhoktavyam /
Ap1.5.17.10/ [prta ced [abhidagdhe /
Ap1.5.17.11/ [parima lauha [prayatam /
Ap1.5.17.12/ [nirlikhita dru.mayam /
Ap1.5.17.13/ yath.gama yaje /
Ap1.5.17.14/ na-[apayam annam [anyt /
Ap1.5.17.15/ tath rasnm amsa.madhu.lavani-iti [parihpya /
Ap1.5.17.16/ taila.sarpi tu-[upayojayed udake- '[avadhya /
Ap1.5.17.17-18/ [kta.anna [paryuitam [akhdya.apeya.andyam , ukta ca /
Ap1.5.17.19/

[phita.pthuka.taula.karambharuja#.saktu.ka.msa.pia.kra.vikra.oadhi.va
naspati.mla.phala.varjam / ( K karamba bharja.--, variant bharuja-iti and bharija-iti )
Ap1.5.17.20/ ukta ca-apara.yogam /
Ap1.5.17.21/ sarva madyam [apeyam /
Ap1.5.17.22/ tath-elaka paya /
Ap1.5.17.23/ ur.kra.mg.kra.sandhin.kra.yamas.kri-iti /
Ap1.5.17.24/ dheno ca-anirday /
Ap1.5.17.25/ tath klla.oadhn# ca / ( K oadhn ca )
Ap1.5.17.26/ karaja.palau.parrk /
Ap1.5.17.27/ yac ca-anyat [paricakate /
Ap1.5.17.28/ kykva.[bhojyam iti hi brhmaam /
Ap1.5.17.29/ ekakhura.ura.gavaya.grmaskara.arabha.gavm /
Ap1.5.17.30/ dhenu.anauhor [bhakyam /
Ap1.5.17.31/ medhyam nauham iti vjasaneyakam /
Ap1.5.17.32/ kukkuo vikirm /
Ap1.5.17.33/ plava pratudm /
Ap1.5.17.34/ kravya.ada /
Ap1.5.17.35/ hasa.bhsa.cakravka.supar ca /
Ap1.5.17.36/ kruca.krauca.vrdhrasa.lakana.varjam /
Ap1.5.17.37/ paca.nakhn
godh.kacchapa.vvi.alyaka.khaga.aa.ptikhaa.varjam /
Ap1.5.17.38/ [abhakya ceo matsynm /
Ap1.5.17.39/ sarpa.r mdura kravya.ado ye ca-anye [vikt yath manuya.irasa /
Ap1.6.18.1/ madhv ma mrga msa bhmir mla.phalni rak gavytir
niveana yugya.ghsa ca-ugrata [pratighyi /
Ap1.6.18.2/ etny api na-anantevsy.[htni-iti hrta /
Ap1.6.18.3/ ma v [ghran /
Ap1.6.18.4/ [kta.annasya v vi.rasasya /
Ap1.6.18.5/ na su.bhik [syu /

Ap1.6.18.6/ svayam apy [avttau suvara [dattv pau v [bhujta /


Ap1.6.18.7/ na-atyantam [anvavasyet /
Ap1.6.18.8/ vtti [prpya [viramet /
Ap1.6.18.9/ tray varn katriya.prabhtn [samvttena na [bhoktavyam /
Ap1.6.18.10/ prakty brhmaasya [bhoktavya# krad# [abhojyam / ( K
bhokravyam akrad )
Ap1.6.18.11/ yatra-apryacitta karma-[sevate pryacittavati /
Ap1.6.18.12/ [carita.nirveasya [bhoktavyam /
Ap1.6.18.13/ sarva.varn svadharme [vartamnn [bhoktavya dra.varjam ity
eke /
Ap1.6.18.14/ tasya-api [dharma.upanatasya /
Ap1.6.18.15/ suvaram [datv pau v [bhujta na-atyantam [anvavasyed vtti
[prpya [viramet /
Ap1.6.18.16/ sagha.annam [abhojyam /
Ap1.6.18.17/ [parikrua ca /
Ap1.6.18.18/ sarve ca ilpa.jvnm /
Ap1.6.18.19/ ye ca astram [jvanti /
Ap1.6.18.20/ ye ca-dhim /
Ap1.6.18.21/ bhiak /
Ap1.6.18.22/ vrdhuika /
Ap1.6.18.23/ [dkito- '[akrta.rjaka /
Ap1.6.18.24/ agnomya.sasthym eva /
Ap1.6.18.25/ [huty v# vapy [dkitasya [bhoktavyam / ( K om. v )
Ap1.6.18.26/ yaja.arthe v [nirdie ed [bhujrann iti hi brhmaam /
Ap1.6.18.27/ klba /
Ap1.6.18.28/ rj praia.kara /
Ap1.6.18.29/ ahaviryj /
Ap1.6.18.30/ cr /
Ap1.6.18.31/ avidhin ca [pravrajita /
Ap1.6.18.32/ ya ca-agnn [apsyati /

Ap1.6.18.33/ ya ca sarvn [varjayate sarvnn ca rotriyo nirktir val.pati /


Ap1.6.19.1/ [matta [unmatto [baddho- 'aika [pratyupavio ya ca [pratyupaveayate
tvanta klam /
Ap1.6.19.2/ ka [aya.anna# / ( K ya.-- )
Ap1.6.19.3/ ya [psed iti kava /
Ap1.6.19.4/ puya iti kautsa /
Ap1.6.19.5/ ya ka cid [dadyd iti vryyai /
Ap1.6.19.6/ yadi ha# raja sthvara purue [bhoktavyam atha cet-cala dnena
nirdoo [bhavati / ( K hi )
Ap1.6.19.7/ [uddh bhik [bhoktavy-eka.kuikau kva.kutsau tath pukarasdi /
Ap1.6.19.8/ sarvatopeta vryyayam / (sarvata upetam) double sandhi?
Ap1.6.19.9/ puyasya-[psato [bhoktavyam /
Ap1.6.19.10/ puyasya-apy [anpsato na [bhoktavyam /
Ap1.6.19.11/ yata kuta ca-[abhyudyata [bhoktavyam /
Ap1.6.19.12/ na-ananiyoga.prvam iti hrta /
Ap1.6.19.13/ atha pure lokv [udharanti / `() [udyatm [ht bhik purastd
[apraveditm / [bhojy [mene prajpatir api [dukta.kria // () na tasya pitaro'ananti daa vari paca ca / na ca [havya [vahaty agnir yas tm abhy
[adhimanyata iti //
Ap1.6.19.14/ () cikitsakasya mgayo alya.[kntasya pina / kulay
ahakasya# ca tem annam [andyam // ( K aakasya )
Ap1.6.19.15/ atha-apy [udharanti / () annde bhrah [mri anen [abhiasati /
stena [pramukto rjani [ycann anta.sakara iti //
Ap1.7.20.1/ na-ima laukikam artha [purasktya dharm [caret /
Ap1.7.20.2/ niphal hy abhyudaye [bhavanti /
Ap1.7.20.3/ tad yath-amre phala.arthe [nirmite# chy gandha ity [antpadyete / eva
dharma [caryamam arth [antpadyante / ( K nimitte )
Ap1.7.20.4/ na-u ced [antpadyante na dharma.hnir [bhavati /

Ap1.7.20.5/ anasyur dupralambha [syt kuhaka.aha.nstika.blavdeu /


Ap1.7.20.6/ na dharma.adharmau [carata va sva iti / na deva.gandharv na pitara ity
[cakate- 'aya dharmo- 'ayam adharma iti /
Ap1.7.20.7/ yat#1 tv ry [kriyama [praasanti sa dharmo yad#2 [garhante so'adharma / ( K 1:ya, 2:ya )
Ap1.7.20.8/ sarvajanapadev eknta.samhitam rym [vtta samyag.[vintn
vddhnm tmavatm alolupnm admbhikn vtta.sdya [bhajeta /
Ap1.7.20.9/ evam ubhau lokv [abhijayati /
Ap1.7.20.10/ [avihit brhmaasya vaijy /
Ap1.7.20.11/ padi [vyavahareta paynm apayni [vyudasyan /
Ap1.7.20.12/ manuyn rasn rgn gandhn anna carma gav va
lema.udake tokmakive pippali.marce dhnya msam yudha [sukta. ca
/
Ap1.7.20.13/ tila.tauls tv eva dhnyasya vieea na [vikryt /
Ap1.7.20.14/ [avihita ca-ete mitho vinimaya /
Ap1.7.20.15/ annena ca-annasya manuy ca manusyai rasn ca rasair
gandhn ca gandhair vidyay ca vidynm /
Ap1.7.20.16/ [akrta.payair [vyavahareta /
Ap1.7.21.1/ muja.balbajair mla.phalai /
Ap1.7.21.2/ ta.khair [a.viktai /
Ap1.7.21.3/ na-atyantam [anvavasyet /
Ap1.7.21.4/ vtti [prpya [viramet /
Ap1.7.21.5/ na [patitai [savyavahro [vidyate /
Ap1.7.21.6/ tath-apaptrai /
Ap1.7.21.7/ atha [patanyni /
Ap1.7.21.8/ steyam bhiastya purua.vadho brahma.ujjha garbha.tanam mtu
pitur iti yoni.sabandhe saha-apatye str.gamana sur.pnam asayoga.sayoga /
Ap1.7.21.9/ gurv.sakhi guru.sakhi ca [gatv-any ca para.talpn /
Ap1.7.21.10/ na-aguru.talpe [patati-ity eke /

Ap1.7.21.11/ adharm tu satatam cra /


Ap1.7.21.12/ atha-auci.kari /
Ap1.7.21.13/ dra.gamanam rya.strm /
Ap1.7.21.14/ [pratiiddhn msa.bhakaam /
Ap1.7.21.15/ uno manuyasya ca kukkua.skar grmy kravydasm /
Ap1.7.21.16/ manuy mtra.pura.pranam /
Ap1.7.21.17/ dra.ucchiam apaptra.gamana#1 ca.rym#2 / ( K 1:-.gamana, 2:ca rym )
Ap1.7.21.18/ etny api [patanyni-ity eke /
Ap1.7.21.19/ ato- 'anyni doavanty auci.kari [bhavanti /
Ap1.7.21.20/ doa [buddhv na prva parebhya [patitasya samkhyne [syd
[varjayet tv ena dharmeu /
Ap1.8.22.1/ adhytmikn yogn [anutihen nyya.sahitn anaicrikn /
Ap1.8.22.2/ tma.lbhn na para [vidyate /
Ap1.8.22.3/ tatra-tma.lbhyn-lokn [udhariyma /
Ap1.8.22.4/ ()? p prina sarva eva guh.ayasya / [ahanyamnasya
vikalmaasya / acala cala.niketa ye- 'anutihanti te- 'amt /
Ap1.8.22.5/ () yad idam id iha-id iha loke viayam [ucyate / [vidhya kavir etad
[anutihed guh.ayam /
Ap1.8.22.6/ tmann eva-aham alabdhv-etad dhita sevasva na-ahitam / () athaanyeu [pratcchmi sdhuhnam anapekay / mahnta tejasas- kya sarvatra
[nihita prabhum /
Ap1.8.22.7/ ()? sarva.bhteu yo nityo vipacid amto dhruva / anago- 'aabdo'aarro- 'aspara ca mahn-uci / sa sarva param kh sa vaiuvata(
Ap1.8.22.8/ () ta yo- 'anutihet sarvatra prdhva ca-asya sad- caret / durdara
nipua [yukto ya [payet sa [modeta viape //
Ap1.8.23.1/ () tman [payan sarva.bhtni na [muhyec [cintayan kavi / tmna caeva sarvatra ya [payet sa vai brahm nka.phe [virjati //

Ap1.8.23.2/ ()? nipuo- 'ayn bisory ya sarvam [vtya [tihati / vary ca


pthivy dhruva sarvam [rabhya [tihati / sa indriyair jagato- 'asya jnd anyo'ananyasya [jeyt parameh vibhja / tasmt ky [prabhavanti sarve sa mla
vatika sa nitya //
Ap1.8.23.3/ ()? do tu [vinirghto yoga.mla iha [jvite / [nirhtya bhta.dhyn
kema [gacchati paita //
Ap1.8.23.4/ atha bhta.dhyn don [udhariyma /
Ap1.8.23.5/ krodho haro roo lobho moho dambho droho modyam
atya.parvda.avasy kma.many antmyam ayogas te yoga.mlo [nirghta /
Ap1.8.23.6/ akrodho- 'aharo- 'aroo- 'alobho- 'amoho- 'adambho- 'adroha
satya.vacanam anatyo- 'apaiunam anasy savibhgas tyga rjava mrdava
amo dama sarva.bhtair avirodho yoga ryam nasa tuir iti sarva.ram
samaya.padni tny [anutihan vidhin srvagm [bhavati /
Ap1.9.24.1-3/ katriya [hatv gav sahasra vairaytana.artha [dadyt , ata
vaiye , daa dre /
Ap1.9.24.4/ abha ca-atra-adhika sarvatra pryacitta.artha /
Ap1.9.24.5/ stru ca-etem evam /
Ap1.9.24.6-7/ prvayor varayor veda.adhyya [hatv savana.gata v-[abhiasta /
brhmaa.mtram ca /
Ap1.9.24.8-9/ garbha ca tasya-[avijtam / trey ca striyam /
Ap1.9.24.10/ tasya nirvea /
Ap1.9.24.11/ araye kui [ktv [vg.yata avaira.dhvajo- 'ardha.pakam
adhonbhy.uparijnu- cchdya /
Ap1.9.24.12/ tasya panth antar vartman /
Ap1.9.24.13/ [dv ca-anyam [utkrmet /
Ap1.9.24.14/ khaena lohitakena arvea grme [pratiheta /
Ap1.9.24.15/ ko- '[abhiastya bhikm iti sapta.agri# [caret / ( K --.agra and -.agri in variant )
Ap1.9.24.16/ s vtti /

Ap1.9.24.17/ [alabdh#-upavsa / (K alabdhv-)


Ap1.9.24.18/ g ca [raket /
Ap1.9.24.19/ ts nikramaa.praveane dvityo grme- 'artha /
Ap1.9.24.20/ dvdaa vari [caritv siddha sadbhi saprayoga /
Ap1.9.24.21/ ji.pathe v kuim [ktv brhmaa.gavya.[upajigao [vaset tri
pratirddho- '[apajitya v [mukta /
Ap1.9.24.22/ vamedhika v-avabhtham [avetya [mucyate /
Ap1.9.24.23/ dharma.artha.[sanipte- 'artha.grhia etad eva /
Ap1.9.24.24/ guru [hatv rotriya v [karma.samptam etena-eva vidhin-uttamd
ucchvsc [caret /
Ap1.9.24.25/ na-asya-asmil loke pratypattir [vidyate kalmaa tu [nirhayate /
Ap1.9.25.1/ gurutalpa.gm sa.vaa ina [parivsya-ajalv [dhya daki
diam anvtti [vrajet /
Ap1.9.25.2/ [jvalit v srmi [parivajya [sampnuyt /
Ap1.9.25.3/ sur.po- 'agni.spar sur [pibet /
Ap1.9.25.4/ stena prakra.keo- 'ase musalam [dya# rjna [gatv karma[cakta / tena-ena hanyd vadhe moka / ( K dhya )
Ap1.9.25.5/ [anujte- 'anujtram ena /# ( K adds apati )
Ap1.9.25.6/ agni v [praviet tka v tapa [yacchet / ( = K 6, 7 )
Ap1.9.25.7/ [bhakta.apacayena v-tmna [sampnuyt / ( = K 8 )
Ap1.9.25.8/ kcchra.savatsara v [caret / ( = k 9 )
Ap1.9.25.9-10/ atha-apy [udharanti #1/ steya [ktv sur [ptv guru.dra ca
[gatv brahmahatym [aktv#2 caturtha.kl [mita.bhojan [syur apo- '[abhyaveyu
savana.anukalpam / sthna.sanbhy [viharanta ete tribhir varair apa ppa
[nundate (nudante)#3 / ( 1 = K 10, 11 steya ..., 2:inserts /, 3:nundante )
Ap1.9.25.11/ prathama vara [parihpya prathama vara [hatv sagrma
[gatv-[avatiheta / tatra-ena [hanyu / ( = K 12 )
Ap1.9.25.12/ api v lomni tvaca msam iti [hvayitv-agni [praviet / ( = K 13 )
Ap1.9.25.13/

vyasa.pracalka.barhia.cakravka.hasa.bhsa.maka.nakulaerika.avahisy
dravat pryacittam // ( = K 14 )
Ap1.9.26.1/ dhenv.anauho ca-akrat /
Ap1.9.26.2/ dhurya.vha.[pravttau ca-itare prinm /
Ap1.9.26.3/ [ankroyam kruya-anta v-[uktv trirtram
akra.akra.alavaa.bhojana /
Ap1.9.26.4/ drasya sapta.rtram abhojanam /
Ap1.9.26.5/ str ca-evam /
Ap1.9.26.6/ yev bhiastya tem ekga [chittv-apra.hisym /
Ap1.9.26.7/ anryavapaiuna[pratiiddhacrev [abhakya.abhojya.apeyaprane
dry ca reta [siktv-ayonau ca doavac ca karma.abhisadhi.prva [ktvanabhisadhi.prva v-ab.ligbhir apa [upasped vrubhir v-anyair v pavitrair#
yath karma.abhysa / ( K pavitra.mantrair )
Ap1.9.26.8/ gardabhena-[avakr nirti pka.yajena [yajeta /
Ap1.9.26.9/ tasya dra [prnyt /
Ap1.9.26.10/ [mithyadhtapryacittam /
Ap1.9.26.11/ savatsaram crya.hite [vartamno vca [yacchet svdhyya eva[utsjamno vcam crya crya.dre bhik.carye ca /
Ap1.9.26.12/ evam anyev api doavat sva.patanyeu-uttari yni [vakyma /
Ap1.9.26.13/ kma.manyubhy v [juhuyt kmo- 'akrn manyur [akrd iti [japed
v /
Ap1.9.26.14/ parvai v tila.bhaka [upoya v vo.bhta udakam [upaspya svitr
prymaa sahasra.ktva [vartayed aprymao v //
Ap1.9.27.1/ rvay#1 pauramsy tilabhaksa [upoya v vobhte#2
mah.nadam udakam [upaspya svitry samit.sahasram [dadhyj [japed v / ( K
1:inserts v after rvay, 2:vo bhte )
Ap1.9.27.2/ ii.yaja.kratn v pavitra.arthn [haret /
Ap1.9.27.3/ [abhojya [bhuktv naipuryam /

Ap1.9.27.4/ tat sapta.rtrea-[avpyate /


Ap1.9.27.5/ hemanta.iirayor v-ubhayo sadhyor# udakam [upaspet / ( K
sadhyor v )
Ap1.9.27.6/ kcchra.dvdaa.rtra v [caret /
Ap1.9.27.7/ tryaham anakta.y adiv. tatas tryaha tryaham [aycita.vratas
tryaha na-anti kicana-iti kcchra.dvdaa.rtrasya vidhi /
Ap1.9.27.8/ etam eva-[abhyaset# savatsara sa kcchra.savatsara / (K abhyasyet
)
Ap1.9.27.9/ atha-aparam#1 / bahny apy [apatanyni [ktv tribhir ananat#2
pryaai [kta.pryacitto [bhavati / ( K 1:-apara bahny ..., 2:ananan )
Ap1.9.27.10/ () anry ayane [bibhred# [dadad vddhi kayapa / abrhmaa iva
[vanditv tev [sta phatap // ( K bibhtad )
Ap1.9.27.11/ () yad eka.rtrea karoti ppa ka vara brhmaa sevamna /
caturtha.kla udaka.abhyavy tribhir varais tad [apahanti ppam //
Ap1.10.28.1/ yath kath ca para.parigraham [abhimanyate steno ha [bhavati-iti
kautsa.hrtau tath kava.pukarasd /
Ap1.10.28.2/ [santy apavd parigrahev iti vryyai /
Ap1.10.28.3/ amyo yugya.ghso na svmina [pratiedhayanti /
Ap1.10.28.4/ ativyapahro [vyddho [bhavati /
Ap1.10.28.5/ sarvatra-anumati.prvam iti hrta /
Ap1.10.28.6/ na patitam crya jti v daranrtho [gacchet /
Ap1.10.28.7/ na ca-asmd bhogn [upayujta /
Ap1.10.28.8/ yadcch[sanipta [upasaghya t [vyativrajet /
Ap1.10.28.9/ mt putratvasya bhysi karmy [rabhate
tasy ur nity [patitym api /
Ap1.10.28.10/ na tu dharma.sanipta#[ [syt / ( K sannivpa )
Ap1.10.28.11/ adharma.htn[ bhogn [anujya na vaya ca-adharma ca-ity
[abhivyhtya-adho.nbhi#1-upari.jnu-chdya#2 tri.avaam udakam [upaspann
akra.akra.alavaa#3 [bhujno dvdaa vari ngra#4 [praviet / ( K 1:---

adho na-abhi---, 2:jnu-cchdya, 3:--.kralavaa, 4:na-gra )


Ap1.10.28.12/ tata siddhi /
Ap1.10.28.13/ atha saprayoga [syd ryai /
Ap1.10.28.14/ etad eva-anyem api [patanynm /
Ap1.10.28.15/ guru.talpa.gm tu suir srmi [praviya-ubhayata [dpyaabhidahed tmnam /
Ap1.10.28.16/ mithy-etad iti hrta /
Ap1.10.28.17/ yo hy tmna para v-abhimanyate- 'abhiasta eva sa [bhavati /
Ap1.10.28.18/ etena-eva vidhin-uttamd ucchvsc#1 [caret / na-asya-asmil loke
pratypattir [vidyate / kalmaa#2 tu [nirhayate / ( K 1:ujchsc?, 2:kalpaa )
Ap1.10.28.19/ dra.vyatikram khara.ajina bahir.loma [paridhya dra.vyatikramie
bhikm iti sapta.agri [caret / s vtti a.msn /
Ap1.10.28.20/ striys tu bhart.vyatikrame#1 #2kcchra.dvdaa.rtrbhysas tvanta
klam / ( K 1:bhartu.--, 2:kccha-- )
Ap1.10.28.21/ atha bhrah va.ajina khara.ajina v bahir.loma [paridhya
purua.ira pratpna.artham [dya //
Ap1.10.29.1a/ khava.agam daa.arthe karma.nmadheya [prabruva
[cakramyeta ko bhra.ghne bhikm iti / grme pra.vtti [pratilabhya
nya.agra vka.mla v-[abhyuprayen na hi ma ryai# saprayogo [vidyate /
( K ryai saha )
Ap1.10.29.1b/ etena-eva vidhin-uttamd ucchvsc [caret / na-asya-asmil loke
pratypattir [vidyate / kalmaa tu [nirhayate /
Ap1.10.29.2/ ya [pramatto [hanti [prptam doa.phalam /
Ap1.10.29.3/ saha sakalpena bhya /
Ap1.10.29.4/ evam anyev api doavatsu karmasu /
Ap1.10.29.5/ tath puya.kriysu /
Ap1.10.29.6/ park.artho- 'api brhmaa yudha na-dadta /
Ap1.10.29.7/ yo his.artham [abhikrnta [hanti manyur eva manyu [spati na
tasmin doa iti pure /
Ap1.10.29.8/ atha-[abhiast [samavasya [careyur dhrmyam iti [sitya-

itaretara.yjak itaretara.adhypak mitho [vivahamn# / ( K vivhamn )


Ap1.10.29.9/ putrn [sanipdya [bryur vipra# [vrajatata#-asmad eva hy asmatsv
ry [sapratyapatsyata-iti / ( K viprajata instead of vipra vrajatata- )
Ap1.10.29.10/ atha-api na sa.indriya [patati /
Ap1.10.29.11/ tad etena [veditavyam / aga.hno hi# sa.aga [janayati / ( K api )
Ap1.10.29.12/ mithy-etad iti hrta /
Ap1.10.29.13/ dadhi.dhn.sa.dharm str [bhavati /
Ap1.10.29.14/ yo hi dadhi.dhnym [aprayata paya [tacya# [manthati na tena
dharma.ktya [kriyate / evam auci ukla yan [nivartate na tena saha saprayogo
[vidyate / ( K tacya )
Ap1.10.29.15/ abhcr.anuvyhrv auci.karv [apatanyau /
Ap1.10.29.16/ [patanyv iti hrta /
Ap1.10.29.17/ [patanya.vttis tv auci.kar dvdaa msn dvdaa.ardhamsn
dvdaa dvdaa.ahn dvdaa sapta.ahn dvdaa try.ahn#1 dvdaa.aha
sapta.aha try.aham#2 eka.aham / ( K 1:inserts dvdaa dvahn between try.ahn and
dvdaa.aha, 2:inserts dvyaham )
Ap1.10.29.18/ ity auci.kara.nirveo yath karma.abhysa //
Ap1.11.30.1/ vidyay [snti-ity eke /
Ap1.11.30.2/ tath vratena-acatvriat parmena /
Ap1.11.30.3/ vidy.vratena ca-ity eke /
Ap1.11.30.4/ teu sarveu sntakavad.vtti /
Ap1.11.30.5/ samdhi.viet-ruti.viet-ca pjy phala.viea /
Ap1.11.30.6/ atha sntaka.vratni /
Ap1.11.30.7/ prvea grmn nikramaa.praveanni [layed uttarea v /
Ap1.11.30.8/ sadhyo ca bahir.grmd sana vg.yata ca /
Ap1.11.30.9/ vipratiedhe ruti.lakaa balya /
Ap1.11.30.10/ sarvn rgn vsasi [varjayet /
Ap1.11.30.11/ ka ca svbhvikam /
Ap1.11.30.12/ andbhsi vso [vasta /
Ap1.11.30.13/ apratika ca akti.viaye /

Ap1.11.30.14/ div ca irasa prvaraa [varjayen mtra.purayo karma [parihpya


/
Ap1.11.30.15/ iras tu [prvtya mtra.pure [kuryd bhmy kicid [antardhya /
Ap1.11.30.16/ chyym mtra.purayo karma [varjayet /
Ap1.11.30.17/ sv tu chym [avamehet /
Ap1.11.30.18/ na sa.upnah-mtra.pure [kuryt [ke pathy apsu ca / ( =
K18+19+20+21 )
Ap1.11.30.19/ tath hevana.maithunayo karma-apsu [varjayet / ( = K 22 )
Ap1.11.30.20/ agnim dityam apo brhmaa g devat ca-abhimukho
mtra.purayo karma [varjayet / ( = K 23 )
Ap1.11.30.21/ amna loham rdran oadhi.vanaspatn rdhvn [cchidya
mtra.purayo undhane [varjayet / ( = K 24 )
Ap1.11.30.22/ agnim#1 apo brhmaa g devat#2 dvra#2 pratvtam ca
akti.viaye na-[abhiprasrayta / ( = K 25, K 1:inserts dityam, 2:devatdvra )
Ap1.11.30.23/ atha-apy [udharanti /
Ap1.11.31.1/ () pr.mukho- 'annni [bhujta# [uccared daki.mukha /
uda.mukha- mtra [kuryt pratyak.pdvanejanam iti // ( K bhujttocared )
Ap.1.11.31.2/ rc ca-vasathn mtra.pure [kuryd daki dia daki.par
v /
Ap1.11.31.3/ astam.ite ca bahir grmd rd vasathd v mtra.purayo karma
[varjayet /
Ap1.11.31.4/ devat.abhidhna ca-aprayata /
Ap1.11.31.5/ puruam ca-ubhayor devatn rja ca /
Ap1.11.31.6/ brhmaasya gor iti pada.upasparana [varjayet /
Ap1.11.31.7/ hastena ca-akrat /
Ap1.11.31.8/ gor dakin kumry ca parvdn [varjayet /
Ap1.11.31.9/ sthat# ca g na-[cakta / ( K sphat )
Ap1.11.31.10/ [sas ca vatsena-animitte /
Ap1.11.31.11/ na-adhenum adhenur iti [bryt /dhenu.bhavy-ity eva [bryt /
Ap1.11.31.12/ na bhadram bhadram iti [bryt / puya prastam ity eva [bryt / ( =

K 13+14 )
Ap1.11.31.13/ vatsa.tant ca na-upari [gacchet / ( = K 15 )
Ap1.11.31.14/ plekhv antarea ca na-[atyt / ( = K 16 )
Ap1.11.31.15/ na-asau me sapatna iti [bryt / yady asau me sapatna iti bryd
[dvianta bhrtvya [janayet / ( K = 17 )
Ap1.11.31.16/ na-indra.dhanur iti parasmai [prabryt / ( = K 18 )
Ap1.11.31.17/ na [patata [sacakta# /( = K 19, sacakta )
Ap1.11.31.18/ [udyantam asta yanta# ca-ditya darane [varjayet / ( = K 20, yas
ta )
Ap1.11.31.19/ div-ditya sattvni#1 [gopyati nakta candrams#2 tasmd
amvsyy niy [svdhya tmano guptim [icchet [pryatya brahmacaryakle
caryay ca / ( = K 21, 1:satvni, 2:inserts / )
Ap1.11.31.20/ saha hy et rtri sry.candramasau [vasata / ( = K 22 )
Ap1.11.31.21/ na kusty grma [praviet / yadi [pravien namo rudrya vstopataya
ity etm ca [japed any v raudrm // ( = K 23 )
Ap1.11.31.22/ na-abrhmaya-ucchia [prayacchet / yadi [prayacched dantn
skuptv tasminn [avadhya [prayacchet // ( = K 25+26 )
Ap1.11.31.23/ krodhd ca bhta.dhyn don [varjayet // ( = K 27 )
Ap1.11.32.1/ pravacana.yukto var.arada maithuna [varjayet /
Ap1.11.32.2/ [mithun.bhya ca na tay saha sarv rtri [ayta /
Ap1.11.32.3/ [ayna ca-adhypana [varjayet /
Ap1.11.32.4/ na ca tasy ayyym [adhypayed yasy [ayta /
Ap1.11.32.5/ anvisrag.anulepaa [syt /
Ap1.11.32.6/ sad niy dra praty [alakurvta /
Ap1.11.32.7/ sair vamajjanam apsu [varjayet /
Ap1.11.32.8/ [astamite ca snnam /
Ap1.11.32.9/ plam sana pduke danta.praklanam iti ca [varjayet /
Ap1.11.32.10/ stuti ca guro samaka yath [su.sntam iti /
Ap1.11.32.11/ niy jgaraam /
Ap1.11.32.12/ anadhyyo niym anyatra dharma.upadet-iyebhya /

Ap1.11.32.13/ manas v svayam /


Ap1.11.32.14/ rdhvam ardha.rtrd adhypanam /.
Ap1.11.32.15/ na-apara.rtram [utthya-anadhyya iti [saviet /
Ap1.11.32.16/ kmam apa [ayta /
Ap1.11.32.17/ manas v-[adhyta /
Ap1.11.32.18/ kudrn [kudr.carit ca den na [seveta /
Ap1.11.32.19/ sabh samj ca /
Ap1.11.32.20/ samja ced [gacchet [pradaki.ktya-[apeyt /
Ap1.11.32.21/ nagara.praveanni ca [varjayet /
Ap1.11.32.22/ prana ca na [vibryt /
Ap1.11.32.23/ atha-apy [udharanti /
Ap1.11.32.24/ () mla tla [vhati durvivaktu praj pan yatana [hinasti /
dharma.prahrda na kumlanya [rudan ha mtyur [vyuvca pranam iti //
Ap1.11.32.25/ grdabha ynam rohae viam rohaa.avarohani ca [varjayet /
Ap1.11.32.26/ bhubhy ca nadtaram# / ( K nadtaraam )
Ap1.11.32.27/ nv# ca sayikm / ( K nva )
Ap1.11.32.28/ ta.cchedana.loa.vimardan#.hevanni ca-akrat / ( K vimardana
)
Ap1.11.32.29/ yac ca-anyat [paricakate yac ca-anyat [paricakate //
Ap2.1.1.1/ pi.grahad adhi ghamedhinor vratam /
Ap2.1.1.2/ klayor bhojanam /
Ap2.1.1.3/ atpti ca-annasya /
Ap2.1.1.4/ parvasu ca-ubhayor upavsa /
Ap2.1.1.5/ aupavastam eva kla.antare bhojanam /
Ap2.1.1.6/ tpti ca-annasya /
Ap2.1.1.7/ yac ca-enayo priya [syt tad etasminn ahani [bhujytm /
Ap2.1.1.8/ adha ca [ayytm /
Ap2.1.1.9/ maithuna.varjana ca /
Ap2.1.1.10/ vo.bhte# sthlpka / ( K vo bhte )
Ap2.1.1.11/ tasya-upacra prvaena [vykhyta /

Ap2.1.1.12/ nitya loka [upadianti /


Ap2.1.1.13/ yatra kva ca-agnim [upasamdhsyan [syt tatra prcr udc ca tisras tisro
lekh [likhitv-adbhir [avokya-agnim [upasamindhyt /
Ap2.1.1.14/ [utsicya-etad udakam uttarea prvea v-anyad [upadadhyt /
Ap2.1.1.15/ nityam uda.dhnny adbhir ariktni [syur ghamedhinor vratam /
Ap2.1.1.16/ ahany asaveanam /
Ap2.1.1.17/ tau ca [sanipto drea-anuvratam /
Ap2.1.1.18/ antarle- 'api dra eva /
Ap2.1.1.19/ brhmaa.vacanc ca saveanam /
Ap2.1.1.20/ str.vsas-eva [sanipta [syt /
Ap2.1.1.21/ [yvat.sanipta ca-eva sahaayy# / ( K saha ayy )
Ap2.1.1.22/ tato nn /
Ap2.1.1.23/ udaka.upasparanam //
Ap2.1.2.1/ api v lepn [praklya-[camya prokaam agnm /
Ap2.1.2.2/ sarva.varn sva.dharma.anuhne parama.parimita sukham /
Ap2.1.2.3/ tata [parivttau karma.phala.eea jti rpa vara bala medh
praj dravyi dharma.anuhnam iti [pratipadyate / tat-cakravad ubhayor lokayo
sukha eva [vartate /
Ap2.1.2.4/ yath-oadhi.vanaspatn bjasya ketra.karma.viee phala.parivddhir
evam /
Ap2.1.2.5/ etena doa.phala.parivddhir [ukt /
Ap2.1.2.6/ steno- '[abhiasto brhmao rjanyo vaiyo v parasmil loke [parimite#
niraye [vtte [jyate clo brhmaa paulkaso rjanyo vaio vaiya / ( K parimita
)
Ap2.1.2.7/ etena-anye doa.phalai karmabhi paridhvas doa.phalsu yoniu
[jyante vara.paridhvasym /
Ap2.1.2.8/ yath cla.upasparane sabhy darane ca doas tatra
pryacittam /
Ap2.1.2.9/ avaghanam apm upasparane sabhy brhmaa.sabh
darane jyoti daranam // ( = K 9+10 )

Ap2.2.3.1/ ry [prayat vaivadeve- 'anna.saskartra [syu /


Ap2.2.3.2/ bh ksa kavayum# ity abhimukho- 'anna [varjayet / ( K kavadhum
)
Ap2.2.3.3/ ken aga vsa ca-labhya-apa [upaspet /
Ap2.2.3.4/ rya.adhihit[ v dr saskartra syu /
Ap2.2.3.5/ te sa eva-camana.kalpa /
Ap2.2.3.6/ adhikam ahar aha kea.maru.loma.nakha.vpanam /
Ap2.2.3.7/ udaka.upasparana ca saha vsas /
Ap2.2.3.8/ api v-aamv eva parvasu v [vaperan# / ( K vaparen )
Ap2.2.3.9/ parokam anna [sasktam agnv [adhiritya-adbhi [proket / tad
deva.pavitram ity [cakate /
Ap2.2.3.10/ [siddhe- 'anne [tihan bhtam iti svmine [prabryt /
Ap2.2.3.11/ tat [su.bhta vir anna tan m [kyi-iti prativacana /
Ap2.2.3.12/ ghamedhinor# yad [aanyasya hom balaya ca svarga.pui.[sayukt
/ ( K ghamedhino )
Ap2.2.3.13/ te mantrm upayoge dvdaa.aham adha.ayy brahma.carya
kra.lavaa.varjana ca /
Ap2.2.3.14/ uttamasya-eka.rtram upavsa /
Ap2.2.3.15/ baln tasya tasya dee saskro hastena [parimjya-[avokya [nyupya
pact pariecanam /
Ap2.2.3.16/ aupsane pacane v abhir [dyai pratimantra hastena [juhuyt /
Ap2.2.3.17/ ubhayata pariecana yath purastt /
Ap2.2.3.18/ eva baln dee dee [samavetn sakt sakd ante pariecanam /
Ap2.2.3.19/ [sati su.upasasena[ [kry /
Ap2.2.3.20/ aparea-agni saptama.aambhym udag.apavargam /
Ap2.2.3.21/ uda.dhna.sanidhau navamena /
Ap2.2.3.22/ madhye- 'agrasya daama.ekdabhy prg.apavargam /
Ap2.2.3.23/ uttara.prvadee#- 'agrasya-uttarai caturbhi // ( K uttara.prve dee )
Ap2.2.4.1/ ayy.dee kma.ligena /
Ap2.2.4.2/ dehalym antarika.ligena /

Ap2.2.4.3/ uttarea-apidhnym /
Ap2.2.4.4/ uttarair brahma.sadane /
Ap2.2.4.5/ dakiata pit.ligena prcna.vty.avcna.pi [kuryt /
Ap2.2.4.6/ raudra uttaro yath devatbhya /
Ap2.2.4.7/ tayor nn pariecana dharma.bhedt /
Ap2.2.4.8/ naktam eva-uttamena vaihyasam /
Ap2.2.4.9/ ya etn avyagro yath.upadea [kurute nitya svarga pui ca /
Ap2.2.4.10/ agra ca [deyam /
Ap2.2.4.11/ atithn eva-agre [bhojayet /
Ap2.2.4.12/ bln vddhn roga.sabandhn str ca-antarvatn /
Ap2.2.4.13/ kle svminv annrthina na [praty.cakytm /
Ap2.2.4.14/ abhve bhmir udaka tni kaly vg iti /# etni vai sato- 'agre na
[kyante kadcana-iti / ( K om. / )
Ap2.2.4.15/ eva.vttv ananta.lokau [bhavata /
Ap2.2.4.16/ brhmaya-anadhyanya-sanam udakam annam iti [deyam /# na
[pratyuttihet / ( K om. / )
Ap2.2.4.17/ abhivdanya-eva-uttihed [abhivdya cet /
Ap2.2.4.18/ rjanya.vaiyau ca /
Ap2.2.4.19/ dram [abhygata karmai [niyujyt / atha-asmai [dadyt / ( = K 19+20
)
Ap2.2.4.20/ ds v rja.kuld [htya-atithivat-dram [pjayeyu / ( = K 21 )
Ap2.2.4.21/ nityam uttara vsa [kryam / ( = K 22 )
Ap2.2.4.22/ api v stram eva-[upavtrthe / ( = K 23 )
Ap2.2.4.23/ yatra [bhujyate tat [samhya [nirhtya-[avokya ta deam amatrebhyo
lepn [sakya-adbhi [sasjya-uttarata ucau dee rudrya [ninayet / eva vstu
iva [bhavati / ( = K 24 )
Ap2.2.4.24/ brhmaa crya [smaryate tu / ( = K 25 )
Ap2.2.4.25/ padi brhmaena rjanye vaiye v-adhyayanam / ( = K 26 )
Ap2.2.4.26/ anugamana ca pact / ( = K 27 )
Ap2.2.4.27/ tata rdhva brhmaa eva-agre [gatau [syt // ( =K 28 )

Ap2.2.5.1/ sarva.vidynm apy upaniadm [upktya-anadhyayana tad aha /


Ap2.2.5.2/ [adhtya ca-avikramaa sadya /
Ap2.2.5.3/ yadi [tvareta guro samky svdhyyam [adhtya kma gacchet /#
evam ubhayo iva [bhavati // ( K om. / )
Ap2.2.5.4/ [samvtta ced cryo- '[abhygacchet tam abhimukho- '[abhygamya
tasya-[upasaghya na [bbhatsamna udakam [upaspet [purasktya-[upasthpya
yath.upadea [pjayet /
Ap2.2.5.5/ sane ayane [bhakye [bhojye vsasi v [sanihite nihnatara.vtti [syt /
Ap2.2.5.6/ [tihan savyena pin-[anughya-cryam [camayet /
Ap2.2.5.7/ anya v [samudetam /
Ap2.2.5.8/ sthna.sana.cakramaa.smitev [anucikran /
Ap2.2.5.9/ [sanihite mtr.pura.vta.karma-uccair
bh.hsa.hevana#.danta.skavana.nikhaa.bhrukepaa.tlana.nihyni-iti / (
K --.hvana-- )
Ap2.2.5.10/ dre prajy ca-upasparana.bh visrambha.prv [parivarjayet /
Ap2.2.5.11/ vkyena vkyasya [pratghtam cryasya [varjayet /
Ap2.2.5.12/ reyas ca / ( 11+ 12 = K 11 )
Ap2.2.5.13/ sarva.bhta.parvda.kro ca / ( = K 12 )
Ap2.2.5.14/ vidyay ca vidynm / ( = K 13 )
Ap2.2.5.15/ yay vidyay na [viroceta punar cryam [upetya niyamena [sdhayet / ( =
K 14 )
Ap2.2.5.16/ upkarad -utsarjand#1 adhypayitur niyama /#2 loma.saharaa
msa rddha maithunam iti ca [varjayet / ( = K 15, 1: upkarady-utsarjand ,
2: om. / )
Ap2.2.5.17/ tve v jym / ( = K 16 )
Ap2.2.5.18/ yath.gama iyebhyo vidy.sapradne niyameu ca [yukta [syt /#
eva [vartamna prva.aparn sabandhn tmna ca keme [yunakti / ( = K 17,
om. / )
Ap2.2.5.19/ manas vc prena caku rotrea
tvak.ina.udara.rambhanaa.ansrvn [parivjno- 'amtatvya [kalpate // ( = K 18 )

Ap2.3.6.1/ jti.cra.saaye dharma.artham [gatam agnim [upasamdhya jtim


cra ca pcchet /
Ap2.3.6.2/ sdhut cet [pratijnte- 'agnir upadra vyur uparot-dityo- 'anukhyt
sdhut#1 [pratijnte sdhu-asm [astu vitatha ea enasa ity [uktv [stu
[pratipadyeta#2 / ( K 1:insets cet, 2:pratipadyate )
Ap2.3.6.3/ agnir iva [jvalann atithir [abhygacchati /
Ap2.3.6.4/ dharmea vednm eka.ek khm [adhtya rotriyo [bhavati /
Ap2.3.6.5/ [sva.dharma.yukta kuumbinam [abhygacchati dharma.puraskro naanya.prayojana so- 'atithir [bhavati /
Ap2.3.6.6/ tasya pjy nti svarga ca /
Ap2.3.6.7/ tam abhimukho- 'abhygamya yath.vaya [sametya tasya-sanam
[hrayet /
Ap2.3.6.8/ akti.viaye na-abahu.pdam sana [bhavati-ity eke /
Ap2.3.6.9/ tasya pdau [praklayet /# dra.mithunv ity eke /(K om. / )
Ap2.3.6.10/ anyataro- 'abhiecane [syt /
Ap2.3.6.11/ tasya-udakam [hrayen mnmayena#-ity eke / ( K m.mayena )
Ap2.3.6.12/ na-udakam [crayed(hrayed?)# [asamvtta / ( K hrayed )
Ap2.3.6.13/ adhyayana.svtti ca-atra-adhik /
Ap2.3.6.14/ [sntvayitv [tarpayed rasair bhakyair adbhir [avarrdhyena*-iti / [*ed.
avarrghyena-]
Ap2.3.6.15/ vasatha [dadyd upari.ayym upastaraam upadhna
sa.avastaraam abhyajana ca-iti /
Ap2.3.6.16/ anna.saskartram [hya vrhn yavn v tad.arthn [nirvapet /
Ap2.3.6.17/ [uddhtny annny [aveketa-ida bhy3 id3m iti /
Ap2.3.6.18/ bhya [uddhara-ity eva [bryt /
Ap2.3.6.19/ [dvian [dviato v na-annam [anyd doea v [mmsamnasya
[mmsitasya v /
Ap2.3.6.20/ ppmna hi sa tasya [bhakayati-iti [vijyate //
Ap2.3.7.1/ sa ea prjpatya# kuumbino yajo nitya.pratata[ / ( K prajpatya )
Ap2.3.7.2/ yo- 'atithnm agni sa havanyo ya kuumbe sa grhapatyo yasmin

[pacyate so- 'anvhryapacana /


Ap2.3.7.3/ rja pui praj pan i.prtam iti ghm [anti ya prvo- 'atither
[anti /
Ap2.3.7.4/ paya.upasecanam annam agnioma.samita[ sarpi-ukthya.samita[
madhun-atirtra.samita[ msena dvdaa.aha.samitam[ udakena praj.vddhir
yua ca /
Ap2.3.7.5/ priy apriy ca-atithaya svarga loka [gamayanti-iti [vijyate /
Ap2.3.7.6/ sa yat prtar madhyadine syam iti [dadti savanny eva tni [bhavanti /
Ap2.3.7.7/ yad [anutihaty [udavasyaty eva tat /
Ap2.3.7.8/ yat [sntvayatati# s daki praas / ( K sntavayati )
Ap2.3.7.9/ yat [sasdhayati te viu.kram /
Ap2.3.7.10/ yad [upvartate so- 'avabhtha /
Ap2.3.7.11/ iti hi# brhmaam / ( K om. hi )
Ap2.3.7.12/ rjna ced atithir [abhygacchet-reyasm asmai pjm tmana [krayet
/
Ap2.3.7.13/ [hita.agni ced atithir [abhygacchet svayam enam [abhyudetya [bryt /
vrtya kva-avtsr iti / vrtya udakam iti / vrtya [tarpayas tv iti /
Ap2.3.7.14/ pur-agnihotrasya homd upu [japet / vrtya yath te manas tath[astu-iti / vrtya yath te vaas tath-[astu-iti / vrtya yath te priya tath-[astu-iti /
vrtya yath te nikmas tath-[astu-iti //
Ap2.3.7.15/ yasya-[uddhtev [ahutev agniv atithir [abhygacchet svayam enam
[abhyudetya [bryt vrtya [atisja [hoymi / ity [atisena [hotavyam / [anatisa cej[juhuyd doa brhmaam [ha //
Ap2.3.7.16/ eka.rtra ced atithn [vsayet prthivl lokn [abhijayati dvityayantarikys ttyay divy caturthy parvato lokn aparimitbhir [aparimitl
lokn [abhijayati-iti [vijyate /
Ap2.3.7.17/ [asamudeta ced atithir [bruva [gacched sanam udakam anna
rotriyya [dadmi-ity eva [dadyt / evam asya [samddha [bhavati //
Ap2.4.8.1/ yena [kta.vasatha [syd atithir na ta [pratyuttihet [pratyavarohed v
purastt-ced [abhivdita /

Ap2.4.8.2/ eabhoj-atithn [syt /


Ap2.4.8.3/ na rasn ghe [bhujta-anavaeam atithibhya /
Ap2.4.8.4/ na-tma.artham abhirpam anna [pcayet /
Ap2.4.8.5/ go.madhu.parka.arho veda.adhyya /
Ap2.4.8.6/ crya tvik sntako rj v dharma[yukta /
Ap2.4.8.7/ cryya-tvije vaurya rja iti parisavatsard [upatihadbhyo gaur
madhu.parka ca /
Ap2.4.8.8/ dadhi madhu.[sasa madhu.parka payo v madhu.sasam[ /
Ap2.4.8.9/ abhva udakam /
Ap2.4.8.10/ aago veda /
Ap2.4.8.11/ chanda kalpo vykaraa jyotia nirukta k chando.vicitir iti /
Ap2.4.8.12/ abda. artha.rambhan tu karma sammnya.samptau
veda.abda / tatra sakhy [vipratiiddh /
Ap2.4.8.13/ agn tu pradhnair avyapadea iti nyyavit.samaya /
Ap2.4.8.14/ atithi [nirktya yatra [gate bhojane [smaret tato [viramya-[upoya //
Ap2.4.9.1/ vo.bhte#1 yath.manasa#2 [tarpayitv [sasdhayet / ( K 1. vo bhte ,
2.yath.mnasa )
Ap2.4.9.2/ ynavantam ynt /
Ap2.4.9.3/ yvat-na-[anujnyd itara /
Ap2.4.9.4/ apratbhy smno [nivarteta /
Ap2.4.9.5/ sarvn vaivadeve bhgina [kurvta- va.clebhya# / ( K
va.calebhya )
Ap2.4.9.6/ na-[anarhadbhyo [dadyd ity eke /
Ap2.4.9.7/ [upeta strm [anupetasya ca-ucchia [varjayet /
Ap2.4.9.8/ sarvy udaka.prvi dnni /
Ap2.4.9.9/ yath.ruti vihre /
Ap2.4.9.10/ ye nity bhktiks tem anuparodhena savibhgo [vihita /
Ap2.4.9.11/ kmam tmna bhry putra v-[uparundhyn na tu-eva
dsa.karma.karam /
Ap2.4.9.12/ tath ca-tmano- 'anuparodha [kuryd yath karmasv# asamartha# [syt

/ ( K karmasu samarthas )
Ap2.4.9.13a/ atha-apy [udharanti / () aau grs muner bhaka# oaaarayavsina / dvtriata ghasthasya-[aparimita brahmacria // ( K bhaky
)
Ap2.4.9.13b/ () hita.agnir anav ca brahmacr ca te traya / [ananta eva
[sidhyanti na-e siddhir [ananatm iti //
Ap2.5.10.1/ bhikae nimittam cryo vivho yajo mt.pitror bubhr-[arhata ca
niyama.vilopa /
Ap2.5.10.2/ tatra gun [samkya yath.akti [deyam /
Ap2.5.10.3/ indriya.prty.arthasya tu bhikaam animittam / na tad [driyeta // ( = K 3+4
)
Ap2.5.10.4/ svakarma brhmaasya-adhyayanam adhypanam yajo yjanam dna
pratigrahaam dyd ya ilocha# / ( = K 5, silocha )
Ap2.5.10.5/ anyat-ca-[aparightam / ( = K 6 )
Ap2.5.10.6/ etny eva katriyasya-adhypana.yjana.pratigrahani-iti [parihpya
daa.yuddha.adhikni / ( = K 7 )
Ap2.5.10.7/ katriyavad vaiyasya daa.yuddha.varja ki.go.rakya.vijya.adhikam
/(=K8)
Ap2.5.10.8/ na-[anancnam tvija [vte na paamnam# / ( = 9, --.mam )
Ap2.5.10.9/ [ayjyo- '[anadhyna / ( = K 10 )
Ap2.5.10.10/ yuddhe tad yog yath.upyam [upadianti tath [pratipattavyam / ( = K 11
)
Ap2.5.10.11/ [nyasta.yudha.prakra.kea.prjali.[par.vttnm ry vadha
[paricakate / ( = K 12 )
Ap2.5.10.12/ strair [adhigatnm indriya.daurbalyd [vipratipannn [st
nirveam [upadied yath.karma [yath.uktam / ( = K 13 )
Ap2.5.10.13/ tasya cet-stram [atipravarteran rajna [gamayet / ( = K 14 )
Ap2.5.10.14/ rj purohita dharma.artha.kualam / ( = K 15 )
Ap2.5.10.15/ sa brhman [niyujyt / ( = K 16 )
Ap2.5.10.16/ bala.vieea vadha.dsya.varja niyamair [upaoayet // ( = K 17 )

Ap2.5.11.1/ itare varnm pra.viprayogt [samavekya te karmi rj


daam [praayet /
Ap2.5.11.2/ na ca sadehe daa [kuryt /
Ap2.5.11.3/ [su.vicita [vicitya- daiva.pranebhyo rj daya [pratipadyeta /
Ap2.5.11.4/ eva.vtto[ rj-ubhau lokv [abhijayati /
Ap2.5.11.5/ rja panth brhmaena-[asametya /
Ap2.5.11.6/ sametya tu brhmaasya-eva panth /
Ap2.5.11.7/ ynasya bhra.abhinihitasya-aturasya[ striy iti sarvair [dtavya /
Ap2.5.11.8/ vara.jyyas ca-itarair varai /
Ap2.5.11.9/ [aia.patita.matta.unmattnm tma.svasti.ayana.arthena sarvair eva
[dtavya /
Ap2.5.11.10/ dharma.caryay jaghanyo vara prva prva varam [padyate
jti.[parivttau /
Ap2.5.11.11/ adharma.caryay prvo varo jaghanya jaghanya varam [padyate
jti.parivttau /
Ap2.5.11.12/ dharma.praj.sapanne[ dre na-any [kurvta /
Ap2.5.11.13/ anyatara.abhve [kry prg agnydheyt /
Ap2.5.11.14/ dhne hi [sat karmabhi [sabadhyate yem etad agam /
Ap2.5.11.15/ sagotrya duhitara na [prayacchet /
Ap2.5.11.16/ mtu ca yoni.sabandhebhya /
Ap2.5.11.17/ brhme vivhe bandhu.la#1.ruta.arogyi [buddhv
praj.sahatva#2.karmabhya [pratipdayet-akti.viayea-[alaktya / ( K 1:inserts
lakaasampanna, 2:praj sahatva-- )
Ap2.5.11.18/ re duhitmate mithunau gvau [deyau /
Ap2.5.11.19/ daive yaja.tantra tvije [pratipdayet /
Ap2.5.11.20/ mitha kmt [svartete sa gndharva //
Ap2.5.12.1/ akti.viayea dravyi [datv# [vaheran# sa sura / ( K datv-vaheran )
Ap2.5.12.2/ duhitmata [prothayitv# [vaheran# sa rkasa / ( K prothayitv`vaheran
)
Ap2.5.12.3/ te traya dy [praast prva prva reyn /

Ap2.5.12.4/ yath# [yukto# vivhas tath [yukt praj [bhavati / ( K yathyukto )


Ap2.5.12.5/ pi.samha[ brhmaasya na-aprokitam [abhitihet /
Ap2.5.12.6-7/ agni brhmaam ca-antarea na-[atikrmet / brhma ca /
Ap2.5.12.8/ [anujpya v-[atikrmet /
Ap2.5.12.9/ agnim apa ca na yugapad-[dhrayta /
Ap2.5.12.10/ nn.agnn ca sanivpa# [varjayet / ( K sannipta )
Ap2.5.12.11/ pratimukham agnim [hriyamam na-apratihita bhmau
[pradaki.kuryt /
Ap2.5.12.12/ phata ca-tmana p na [saleayet /
Ap2.5.12.13/ [svapann [abhinimrukto na-[vn vg.yato[ rtrim [sta / vo. bhta
udakam [upaspya vca [visjet /
Ap2.5.12.14/ [svapann [abhyudito na-[vn [vg.yato- 'ahas [tihet /
Ap2.5.12.15/ # [tamito# pram [yacched ity eke / ( K tamito )
Ap2.5.12.16/ svapna v ppaka [dv /
Ap2.5.12.17/ artha v [sidhayian /
Ap2.5.12.18/ niyama.atikrame ca-anyasmin /
Ap2.5.12.19/ doa.phala.saaye na tat [kartavyam /
Ap2.5.12.20/ evam adhyya.anadhyye /
Ap2.5.12.21/ na saaye pratyakavad [bryt /
Ap2.5.12.22/
[abhinimrukta.abhyudita.kunakhi.yvadgradidhiu.didhipati.paryhita.para.parivitt
a.parivinna.parivividneu ca-uttara.uttarasminn auci.kara.nirveo garyn garyn //
Ap2.5.12.23/ tat-ca liga [caritv-[uddhryam ity eke //
Ap2.6.13.1/ savarprva.stra.vihity yatha.rtu [gacchata putrs te
karmabhi sabandha /
Ap2.6.13.2/ dyena#-avyatikrama ca-ubhayo / ( K dyena ca- )
Ap2.6.13.3/ prvavatym [asaskty vara.antare ca maithune doa /
Ap2.6.13.4/ tatra-api doavn putra eva /
Ap2.6.13.5/ utpdayitu putra iti hi brhmaam /
Ap2.6.13.6a/ atha-apy [udharanti /() idnm eva-aha janaka strm [rymi no pur

/ yad yamasya sdane janayitu putram [abruvan //


Ap2.6.13.6b/ () reto.dh putra [nayati [paretya yama.sdane / tasmd bhry
[rakanti [bibhyanta para.retasa //
Ap2.6.13.6c/ () [apramatt [rakatha tantum eta m va ketre parabjni [vpsu /
janayitu putro [bhavati sparye mogha [vett [kurute tantum etam iti //
Ap2.6.13.7/ [do dharma.vyatikrama shasa ca prvem /
Ap2.6.13.8/ te tejo.vieea pratyavyo na [vidyate /
Ap2.6.13.9/ tad [anvkya [prayujna [sdaty avara /
Ap2.6.13.10/ dna kraya.dharma ca-apatyasya na [vidyate /
Ap2.6.13.11a/ vivhe duhitmate dna [kmya dharmrtha [ryate tasmd
duhitmate- 'adhiratha ata [deya tan mithuy [kuryd iti /
Ap2.6.13.11b/ tasy kraya.abda sastuti.mtram /# dharmd-hi sabandha /
Ap2.6.13.12/ eka.dhanena jyeha [toayitv / ( K om. / )
Ap2.6.14.1/ [jvan putrebhyo dya [vibhajet sama klbam [unmatta# [patita ca
[parihpya / ( K unmatta )
Ap2.6.14.2/ putra.abhve ya [pratysanna sapia /
Ap2.6.14.3/ tad.abhva crya crya.abhve- 'antevs [htv tad.artheu
dharma.ktyeu v-[upayojayet /
Ap2.6.14.4/ duhit v/
Ap2.6.14.5/ sarva.abhve rj dya [hareta# / ( K haret )
Ap2.6.14.6/ jyeho dyda ity eke /
Ap2.6.14.7/ dea.viee suvaram k gva ka bhauma jyehasya /
Ap2.6.14.8/ ratha pitu parbha# ca ghe / ( K paribha )
Ap2.6.14.9/ alakro bhryy# jti.dhana ca-ity eke / ( K bhryy )
Ap2.6.14.10/ tat-strair [vipratiiddham /
Ap2.6.14.11/ manu putrebhyo dya [vyabhajad ity avieea [ryate /
Ap2.6.14.12/ atha-api tasmt-jyeha putra dhanena [niravasyayanti-ity ekavat[ryate /
Ap2.6.14.13/ atha-api nitya.anuvdam avidhim [hur nyyavido yath tasmd ajvaya
pan saha#1 [caranti#1-iti#2 tasmt sntakasya mukha [rebhyati#3-iva#4

tasmd basta ca rotriya ca str.kmatamv iti / ( K 1:sahacaranti-, 2:inserts /,


3:rephyati-, 4:inserts / )
Ap2.6.14.14/ sarve hi dharma.yukt[ bhgina /
Ap2.6.14.15/ yas tv adharmea dravyi [pratipdayati jyeho- 'api tam abhga
[kurvta /
Ap2.6.14.16/ jya.patyor na vibhgo [vidyate /
Ap2.6.14.17/ pigrahad-hi sahatva karmasu /
Ap2.6.14.18/ tath puya.phaleu /
Ap2.6.14.19/ dravya.parigraheu ca /
Ap2.6.14.20/ na hi bhartur vipravse naimittike dne steyam [upadianti //
Ap2.6.15.1/ etena dea.kula.dharm [vykhyt /
Ap2.6.15.2/ mtu ca yoni.sabandhebhya pitu ca- saptamt purud# yvat v
sabandho [jyate te [preteu-udaka.upasparana garbhn [parihpyaaparisavatsarn / ( K om. purud )
Ap2.6.15.3/ mt.pitarv eva teu /
Ap2.6.15.4/ hartra ca /
Ap2.6.15.5/ bhryy parama.guru.sasthy ca-aklam# abhojanam# / ( K caaklabhojanam )
Ap2.6.15.6/ tura.vyajanni [kurvran /
Ap2.6.15.7-8/ ken [prakrya psn opyekavsaso#1 (psn [opya-ekavsaso ?)
daki.mukh sakd [upamajjaya#2-[uttrya-upavianti /#3 eva tri /#4 ( = K 7,
1:opya-ekavsaso, 2:upamajjya, 3:om. /, 4:adds K 8:eva tri )
Ap2.6.15.9/ tat.pratyayam udakam [utsicya-apratk grmam [etya yat striya [hus tat
[kurvanti /
Ap2.6.15.10/ itareu ca-etad eva-eke- [upadianti /
Ap2.6.15.11/ ucn mantravata sarva.ktyeu [bhojayet /
Ap2.6.15.12/ deata klata aucata samyak pratigrahtta iti dnni [pratipdayati /
Ap2.6.15.13/ yasya-agnau na [kriyate yasya ca-agra na [dyate na tad [bhoktavyam /
Ap2.6.15.14/ na kra.lavaa.homo [vidyate /
Ap2.6.15.15/ tath-avarn na [sasasya ca /

Ap2.6.15.16/ [ahaviyasya homa udcnam ua bhasma-[apohya tasmi [juhyt tad[hutam ahuta ca-agnau [bhavati /
Ap2.6.15.17/ na str [juhuyt /
Ap2.6.15.18/ na-[anupeta /
Ap2.6.15.19/ -anna.prand garbh na-[aprayat [bhavanti /
Ap2.6.15.20/ parisavatsard ity eke /
Ap2.6.15.21/ yvat y dio na [prajnyu /
Ap2.6.15.22/ -upanayand ity aparam /
Ap2.6.15.23/ atra hy adhikra strair [bhavati /
Ap2.6.15.24/ s nih /
Ap2.6.15.25/ smti ca /
Ap2.7.16.1/ saha deva.manuy asmil loke pur [babhvu / atha dev karmabhir
diva [jagmur [ahyanta manuy / te ye tath karmy [rabhante saha devair
brahma ca-amumil loke [bhavanti / atha-etan manu rddha.abda karma
[provca /
Ap2.7.16.2/ praj.nireyas ca / ( 1+2 = K 1 )
Ap2.7.16.3/ tatra pitaro devat brhmas tv havanya.arthe* / ( = K 2 ) [*ed.
hanyrthe]
Ap2.7.16.4/ msi msi [kryam / ( = K 3 )
Ap2.7.16.5/ apara.pakasya-apara.ahna reyn / ( = K 4 )
Ap2.7.16.6/ tath-apara.pakasya jaghanyny ahni / ( = K 5 )
Ap2.7.16.7/ sarvev eva-apara.pakasya-ahassu [kriyame pitn [prti / kartus tu
kla.abhiniyamt phala.viea // ( = K 6 )
Ap2.7.16.8/ prathame- 'ahani [kriyame str.pryam apatye [jyate / ( = K 7 )
Ap2.7.16.9/ dvitye- 'asten / ( = K 8 )
Ap2.7.16.10/ ttye brahma.varcasina / ( = K 9 )
Ap2.7.16.11/ caturthe kudra.paumn / ( = K 10 )
Ap2.7.16.12/ pacame pumsa / bahu.apatyo na ca-anapatya [pramyate / ( = K 11
)
Ap2.7.16.13/ ahe- 'adhvalo- 'akala ca / ( = K 12 )

Ap2.7.16.14/ saptame kare rddhi / ( = K 13 )


Ap2.7.16.15/ aame pui / ( = K 14 )
Ap2.7.16.16/ navama ekakhur / ( = K 15 )
Ap2.7.16.17/ daame vyavahre rddhi / ( = K 16 )
Ap2.7.16.18/ ekdae ka.ayasa trapu.ssam / ( = K 17 )
Ap2.7.16.19/ dvdae paumn / ( = K 18 )
Ap2.7.16.20/ trayodae bahu.putro bahu.mitro [daranya.apatya /# yuva.mrias tu
[bhavanti / ( = K 19, om. / )
Ap2.7.16.21/ caturdaa yudhe rddhi / ( = K 20 )
Ap2.7.16.22/ pacadae pui / ( = K 21 )
Ap2.7.16.23/ tatra dravyi tilam vrhi.yav po mla.phalni / ( = K 22 )
Ap2.7.16.24/ snehavati tv eva-anne tvratar pit prtir drghysa ca klam / ( =
K 23 )
Ap2.7.16.25/ tath dharma.htena[ dravyea trthe [pratipannena / ( = K 24 )
Ap2.7.16.26/ savatsara gavyena prti / ( = K 25 )
Ap2.7.16.27/ bhysam ato mhiea / ( = K 26 )
Ap2.7.16.28/ etena grmya.arayn pan msa medhya [vykhytam // ( =
K 27 )
Ap2.7.17.1/ khaga.upastarae khaga.msena-nantya klam /
Ap2.7.17.2/ tath atabaler matsyasya msena /
Ap2.7.17.3/ vrdhrasasya# ca / ( K vrghrasasya )
Ap2.7.17.4/ [prayata [prasanna.man so [bhojayed brhman brahmavido
yoni.gotra.mantra.antevs.asabandhn /
Ap2.7.17.5/ gua.hny tu pare [samudeta sodaryo- 'api [bhojayitavya /
Ap2.7.17.6/ etena-antevsino [vykhyt /
Ap2.7.17.7-8/ atha-apy [udharanti / () sabhojan nma pica.bhik na-e pitn
[gacchati na-uta# devn / iha-eva s [carati [ka.puy l.antare gaur iva
[naa.vats // ( K no- 'atha )
Ap2.7.17.9/ ()? iha-eva [sabhujat# daki kult kula [vinayati-iti / ( K
sambhujati-iti )

Ap2.7.17.10/ tulya.gueu vayo.vddha reyn dravya.ka ca-psan /


Ap2.7.17.11/ prvedyur nivedanam /
Ap2.7.17.12/ apare.dyur dvityam /
Ap2.7.17.13/ ttyam mantraam /
Ap2.7.17.14/ tri.pryam eke rddham [upadianti /
Ap2.7.17.15/ yath prathamam eva dvitya ttya ca /
Ap2.7.17.16/ sarveu [vtteu sarvata [samavadya easya grsa.avarrdhya*#
[prnyd [yath.uktam / ( K grsa varrdhya )[*ed. --.avarrghya (!)]
Ap2.7.17.17/ udcya.vttis tv sana.gatn hasteu-udaptra.nayanam /
Ap2.7.17.18/ [uddhriyatm agnau ca [kriyatm ity [mantrayate /
Ap2.7.17.19/ kmam [uddhriyat kmam agnau [kriyatm ity [attisa [uddharetjuhuyt-ca /
Ap2.7.17.20/ vabhir apaptrai ca rddhasya darana [paricakate /
Ap2.7.17.21/ vitra ipi.via para.talpa.gmy yudhya.putra [dra.utpanno
brhmaym ity ete rddhe [bhujn pakti.da [bhavanti /
Ap2.7.17.22/ trimadhus trisuparas triciketa caturmedha pacgnir
jyeha.smago# veda.adhyyy ancnaputra rotriya ity ete rddhe [bhujn
pakti.pvan [bhavanti / ( K jyeha.smiko )
Ap2.7.17.23/ na ca nakta rddha [kurvta /
Ap2.7.17.24/ [rabdhe ca-abhojanam sampant /
Ap2.7.17.25/ anyatra rhu.darant //
Ap2.8.18.1/ vilayana [mathita piyka madhu msa ca [varjayet /
Ap2.8.18.2/ ka.dhnya drnna ye ca-anyena.aya.samat# / ( K ca-anye'anya.sammat )
Ap2.8.18.3/ [ahaviyam anta krodha yena ca [krodhayet / smtim [icchan yao
medh svarga pui dvdaa-etni [varjayet / ( = K 3+4 )
Ap2.8.18.4/ adho.nbhi-upari.jnu-[cchdya tri.avaam udakam [upaspann
anagni.pakva.vttir [acchy.upaga#1 sthna.sanika savatsaram etad vrata
[caret /#2 etad acatvriat [samitam ity [cakate / ( = K 5,
1:acchy.upagatasthma--, 2: om. / )

Ap2.8.18.5/ nityarddham / ( = K 6 )
Ap2.8.18.6/ bahir grmt-ucaya ucau dee [saskurvanti / ( = K 7 )
Ap2.8.18.7/ tatra navni dravyi / ( = K 8 )
Ap2.8.18.8/ yair anna [saskriyate yeu ca [bhujyate / ( = K 9 )
Ap2.8.18.9/ tni ca [bhuktavadbhyo [dadyt / ( = K 10 )
Ap2.8.18.10/ [samudet ca [bhojayet / ( = K 11 )
Ap2.8.18.11/ na ca-atad.guya-ucchia [prayacchet / ( = K 12 )
Ap2.8.18.12/ eva savatsaram / ( = K 13 )
Ap2.8.18.13/ tem uttama lohena-ajena [kryam / ( = K 14 )
Ap2.8.18.14/ mna ca [krayet [praticchannam / ( = K 15 )
Ap2.8.18.15/ tasya-uttara.ardhe brhman [bhojayet / ( = K 16 )
Ap2.8.18.16/ ubhayn [payati brhma ca [bhujnn mne ca pitn ity
[upadianti / ( = K 17 )
Ap2.8.18.17/ [kta.aktam ata rdhvam / ( = K 18 )
Ap2.8.18.18/ rddhena hi#1 tpti [vedayante#2 pitara / ( = K 19, 1:om.hi,
2:nivedayante ) )
Ap2.8.18.19/ tiyea pui.kma / ( = K 20 )
Ap2.8.19.1/ gaura.sarap [crni [krayitv tai pi.pda [praklya mukha
karau [prya ca yad vto na-[ativti tad.sano- 'ajina bastasya prathama kalpo
[vg.yato daki.mukho [bhujta /
Ap2.8.19.2/ anyuya tv# eva.mukhasya# bhojana mtur ity [upadianti / ( K
tvaivamukhasya ? )
Ap2.8.19.3/ audumbara camasa suvara.nbha [prasta /
Ap2.8.19.4/ na ca-anyena-api [bhoktavya# / ( K bhoktavyam )
Ap2.8.19.5/ yvad.grsa [sanayan /#1
Ap2.8.19.6/ [askandayan /#1
Ap2.8.19.7/ na-[apajahta /#1
Ap2.8.19.8/ [apajahta v /#1
Ap2.8.19.9/ ktsna grsa [grasta#2 saha-aguham / ( 5+6+7+8+9 = K 5, all 1:om.
/, 2:grasati )

Ap2.8.19.10/ na ca mukha.abda [kuryt / ( = K 6 )


Ap2.8.19.11/ pi ca na-[avadhnuyt / ( = K 7 )
Ap2.8.19.12/ [camya ca-rdhvau p [dhrayed prodak.bhvt / ( = K 8 )
Ap2.8.19.13/ tato- 'agnim [upaspet / ( = K 9 )
Ap2.8.19.14/ div ca na [bhujta-anyat-mla.phalebhya / ( = K 10 )
Ap2.8.19.15/ sthlpka.anudeyni[ ca [varjayet / ( = K 11 )
Ap2.8.19.16/ sa.uttarcchdana ca-eva yajopavt [bhujta / ( = K 12 )
Ap2.8.19.17/ naiyyamika tu rddha snehavad eva [dadyt / ( = K 13 )
Ap2.8.19.18/ sarpir msam iti prathama kalpa / ( = K 14 )
Ap2.8.19.19/ abhve taila kam iti / ( = K 15 )
Ap2.8.19.20/ maghsu ca-adhika rddha.kalpena sarpir brhman [bhojayet //( = K
16 )
Ap2.8.20.1/ msi.rddhe tiln droa droa yena-upyena [aknuyt tena[upayojayet /
Ap2.8.20.2/ [samudet ca [bhojayen na ca-atadguya-ucchiam [dadyu /
Ap2.8.20.3/ udagayana [pryama.pakasya-ekartram avarrdhyam [upoya
tiyea pui.kma sthlpka [rapayitv mahrjam [iv tena sarpimat
brhmaa [bhojayitv puy.arthena siddhi [vcayta /
Ap2.8.20.4/ evam ahar ahar parasmt tiyt /
Ap2.8.20.5/ dvau dvitye /
Ap2.8.20.6/ trs ttye /
Ap2.8.20.7/ eva savatsaram [abhyuccayena /
Ap2.8.20.8/ mahnta poa [puyati /
Ap2.8.20.9/ dita eva-upavsa /
Ap2.8.20.10/ [tta.tejas bhojana [varjayet /
Ap2.8.20.11/ bhasma.tu.adhihnam /
Ap2.8.20.12/ pad pdasya praklanam adhihna ca [varjayet /
Ap2.8.20.13/ prekholana ca pdayo /
Ap2.8.20.14/ jnuni ca-atydhna jaghy /
Ap2.8.20.15/ nakhai ca nakha.vdanam# / ( K vdana )

Ap2.8.20.16/ sphoanni ca-akrat /


Ap2.8.20.17/ yac ca-anyat [paricakate /
Ap2.8.20.18/ y-[ukt ca dharma.yukteu[ dravya.parigraheu ca /
Ap2.8.20.19/ [pratipdayit ca trthe /
Ap2.8.20.20/ [yant ca-atrthe [yato na bhaya [syt /
Ap2.8.20.21/ [sagraht ca manuyn /
Ap2.8.20.22/ [bhokt ca dharma.avipratiiddhn[ bhogn /
Ap2.8.20.23/ evam ubhau lokv [abhijayati //
Ap2.9.21.1/ catvra ram grhasthyam crya.kula mauna vnaprasthyam iti /
Ap2.9.21.2/ teu sarveu yath.upadeam avyagro [vartamna kema [gacchati /
Ap2.9.21.3/ sarvem upanayana.prabhti samna cryakule vsa /
Ap2.9.21.4/ sarvem antsargo vidyy /
Ap2.9.21.5/ [buddhv karmi yat [kmayeta tad [rabheta /
Ap2.9.21.6/ yath vidy.arthasya niyama etena-eva*-antam [anpasdata crya.kule
arra.nyso brahmacria / [*ed. eba]
Ap2.9.21.7/ atha parivrja /
Ap2.9.21.8/ ata eva brahmacaryavn [pravrajati /
Ap2.9.21.9/ tasya-[upadianti /
Ap2.9.21.10/ anagnir aniketa [syd aarma.aarao muni /# svdhyya-eva[utsjamno vca grme pra.vtti [pratilabhya-aniho- 'anamutra [caret / ( K om. / )
Ap2.9.21.11/ tasya [muktam cchdana [vihitam /
Ap2.9.21.12/ sarvata parimokam eke /
Ap2.9.21.13/ satya.ante sukha.dukhe vedn ima lokam amu ca [parityajyatmnam [anvicchet /
Ap2.9.21.14/ [buddhe kema.prpaam /
Ap2.9.21.15/ tat-strair [vipratiiddham /
Ap2.9.21.16/ [buddhe cet kema.prpaam iha-eva na dukham [upalabheta /
Ap2.9.21.17/ etena para [vykhytam /
Ap2.9.21.18/ atha vnaprastha /
Ap2.9.21.19/ ata eva brahmacaryavn [pravrajati /

Ap2.9.21.20-21/ tasya-[upadianti / eka.agnir aniketa [syd aarma.aarao muni /#


svdhyya eva-[utsjamno vcam // ( = K 20 , om. / )
Ap2.9.22.1/ tasya-arayam cchdana [vihitam /
Ap2.9.22.2/ tato mlai phalai parais tair iti [vartaya [caret /
Ap2.9.22.3/ antata [pravttni /
Ap2.9.22.4/ tato- 'apo vyum kam ity [abhinirayet /
Ap2.9.22.5/ tem uttara uttara sayoga phalato [viia /
Ap2.9.22.6/ atha vnaprasthasya-eva-anuprvyam eke- [upadianti /
Ap2.9.22.7/ vidy [sampya dra [ktv-agnn [dhya karmy [rabhate
soma.avarrdhyni yni [ryante /
Ap2.9.22.8/ ghn [ktv sa.dra sa.praja saha-agnibhir bahir grmd [vaset /
Ap2.9.22.9/ eko v /
Ap2.9.22.10/ ilochena [vartayet /
Ap2.9.22.11/ na ca-ata rdhva [pratighyt /
Ap2.9.22.12/ [abhiikta ca [juhuyt /
Ap2.9.22.13/ anair apo- 'abhyaveyd#1 [abhighnann abhimukham#2 dityam udakam
[upaspet / ( K 1:apo- 'abhyupeyd, 2:abhimukha )
Ap2.9.22.14/ iti sarvatra-udaka.upasparana.vidhi /
Ap2.9.22.15/ tasya dvadva#1 dravym#1 eke- [upadianti
pka.artha.bhojana.artha#2.vsi.parau.dtrakjnm / ( K 1:dvanda?.dravym,
2:pka.artha bhojana.artha )
Ap2.9.22.16/ dvadvnm# eka.ekam [dya-itari [datv-arayam [avatiheta / ( K
dvandnm )
Ap2.9.22.17/ tasya-arayena-eva-ata rdhva homo vtti pratkt-chdana ca /
Ap2.9.22.18/ yeu karmasu puro caravas teu [kry /
Ap2.9.22.19/ sarva ca-upu saha svdhyyena /
Ap2.9.22.20/ na-arayam abhi-[rvayet /
Ap2.9.22.21/ agni.artha araam /
Ap2.9.22.22/ ke svayam /
Ap2.9.22.23/ [anupastre ayy.sane /

Ap2.9.22.24/ nave sasye [prpte puram [anujnyt //


Ap2.9.23.1/ bhysa v niyamam [icchann anvaham eva ptrea sya prtar
artham [haret /
Ap2.9.23.2/ tato mlai phalai parais tair iti [vartaya [cared antata [pravttni
tato- 'apo vyum kam ity [abhinirayet# tem uttara uttara sayoga phalato
[viia / ( K inserts / )
Ap2.9.23.3/ atha pure lokv [udharanti /
Ap2.9.23.4/ () atisahasri ye prajm [ira-aya / dakiena-aryama
panthna te manni [bhejire // ( 3+4 = K 3 )
Ap2.9.23.5/ () atisahasri ye praj na-[ira-aya / uttarea-aryama#
panthna te- 'amtatva hi [kalpate // ( = K 4 )
Ap2.9.23.6/ ity rdhva.retas praas / ( = K 5 )
Ap2.9.23.7/ atha-api sakalpa.siddhayo [bhavanti / ( = K 6 )
Ap2.9.23.8/ yath vara praj.dna# dre darana manojavat yac ca-anyad
eva [yuktam / ( = K 7, praj dna )
Ap2.9.23.9/ tasmt-rutita pratyaka.phalatvc ca [viin ramn etn eke [bruvate
/(=K8)
Ap2.9.23.10/ [traividya.vddhn tu ved pramam iti nih tatra yni [ryante
vrhi.yava.pau.jya.paya.kapla.patn.sabandhny uccair ncai [kryam iti tair
[viruddha cro- 'apramam iti [manyante / ( = K 11 )
Ap2.9.23.11/ yat tu manam [ucyate nn.karmam eo- 'ante purua.saskro
[vidhyate / ( = K 12 )
Ap2.9.23.12/ tata param anantya phala svargya.abda [ryate //
Ap2.9.24.1/ atha-apy asya prajtim amtam mnya [ha /# prajm anu [prajyase tad
u te martymtam iti / ( K -- )
Ap2.9.24.2/ atha-api sa eva-aya [virha pthak pratyakea-[upalabhyate [dyate
ca-api srpya dehatvam eva-anyat /
Ap2.9.24.3-6/ te [ieu karmasu [vartamn prve sparyea krti svarga
ca [vardhayanti / evam avaro- 'avara parem / bhta.saplavt te [svarga.jita /
puna sarge bja.arth [bhavanti-iti bhaviyat.pure /

Ap2.9.24.7-8/ atha-api prajpater vacanam / () tray vidy brahmacarya prajti


raddh tapo yajam anupradnam / ya etni [kurvate tair it saha smo rajo [bhtv
[dhvasate- 'anyat [praasann iti //
Ap2.9.24.9/ tatra ye ppaktas ta eva [dhvasanti yath para vanaspater na parn
[hisanti /
Ap2.9.24.10/ na-asya-asmil loke karmabhi sabandho [vidyate tath parasmin
karma.phalai /
Ap2.9.24.11/ tad etena [veditavyam /
Ap2.9.24.12/ prajpater m iti sargo- 'ayam /
Ap2.9.24.13/ tatra ye puya.ktas te praktaya par [jvalantya [upalabhyante /
Ap2.9.24.14/ [syt tu karma.avayavena tapas v kacit saarro- 'antavanta loka
[jayati sakalpa.siddhi ca [syn na tu taj jyaihyam ramm /
Ap2.9.25.1/ [vykhyt sarva.varn sdhraa.vaieik dharm /# rjas tu
vied [vakyma / ( = K om. / : dharm rjas -- )
Ap2.9.25.2/ daki.dvra vema pura ca [mpayet /
Ap2.9.25.3/ antarasy puri vema /
Ap2.9.25.4/ tasya purastd vasathas tad mantraam ity [cakate /
Ap2.9.25.5/ dakiena pura sabh dakia.udag.dvr yath-ubhaya [sadyeta
bahir antara ca-iti /
Ap2.9.25.6/ sarvev eva-ajasr agnaya [syu /
Ap2.9.25.7/ agni.pj ca nity yath ghamedhe /
Ap2.9.25.8/ vasathe rotriya.avarrdhyn atithn [vsayet /
Ap2.9.25.9/ te yath.guam vasath ayya.nna.pna ca [videyam /
Ap2.9.25.10/ gurn amty ca na-[atijvet /
Ap2.9.25.11/ na ca-asya viaye kudh rogea hima.tapbhy v-avasded abhvd
buddhi.prva v kacit /
Ap2.9.25.12/ sabhy madhye- 'adhidevanam [uddhatya-avokya-akn [nivaped
yugmn vaibhtakn yatharthn /
Ap2.9.25.13/ ry ucaya satyal dvitra [syu /
Ap2.9.25.14/ yudha.grahaa ntta.gta.vditri-iti rja.adhnebhyo- 'anyatra na

[vidyeran /
Ap2.9.25.15/ kemakd rj yasya viaye grme- 'araye v taskara.bhaya na
[vidyate //
Ap2.10.26.1/ bhtynm anuparodhena ketra vitta ca [dadad brhmaebhyo
yath.arham anantl lokn [abhijayati /
Ap2.10.26.2/ brhmaa.svny [apajigamo rj yo [hanyate tam [hur tmaypo
yajo- 'ananta.dakia iti /
Ap2.10.26.3/ etena-anye r [vykhyt prayojane [yudhyamns tanu.tyaja /
Ap2.10.26.4/ grmeu nagareu ca-ryn-ucn satyaln prajguptaye [nidadhyt /
Ap2.10.26.5/ te purus tath.gu eva [syu /
Ap2.10.26.6/ sarvato yojana nagara taskarebhyo [rakyam /
Ap2.10.26.7/ kroo grmebhya /
Ap2.10.26.8/ tatra yat-muyate tais tat [pratidpyam /
Ap2.10.26.9/ dhrmya ulkam [avahrayet /
Ap2.10.26.10/ akara rotriya /
Ap2.10.26.11/ sarva.varn ca striya /
Ap2.10.26.12/ kumr ca prg vyajanebhya /
Ap2.10.26.13/ ye ca vidy.arth [vasanti /
Ap2.10.26.14/ tapasvina ca ye dharma.par /
Ap2.10.26.15/ dra ca pda.avanekt /
Ap2.10.26.16/ [andha.mka.badhira.roga.vi ca
Ap2.10.26.17/ ye vyarth dravya.parigrahai /
Ap2.10.26.18/ abuddhi.prvam [alakto yuv paradram [anupravian kumr v
vc [bdhya /
Ap2.10.26.19/ buddhi.prva tu [dua.bhvo daya /
Ap2.10.26.20/ [sanipte [vtte ina.cchedana sa.vaasya /
Ap2.10.26.21/ kumry tu svny [dya [nya /
Ap2.10.26.22/ atha [bhtye rj /
Ap2.10.26.23/ [rakye ca-ata rdhva maithunt /
Ap2.10.26.24/ nirvea.abhyupye tu svmibhyo- '[avasjet //

Ap2.10.27.1/ [carite yath.pura dharmd-hi sabandha /


Ap2.10.27.2/ sagotra.sthny na parebhya [samcakta /
Ap2.10.27.3/ kulya hi str [pradyata ity [upadianti /
Ap2.10.27.4/ tad indriya.daurbalyd [vipratipannam /
Ap2.10.27.5/ [aviia hi paratva pe /
Ap2.10.27.6/ tad.vyatikrame khalu punar ubhayor naraka /
Ap2.10.27.7/ niyama.rambhao hi varyn abhyudaya evam rambhad apatyt /
Ap2.10.27.8/ [nya rya drym /
Ap2.10.27.9/ [vadhya dra ryym /
Ap2.10.27.10/ dra ca-asya [karayet /
Ap2.10.27.11/ savarym anya.prvy sakt [sanipte pda [patati-ity
[upadianti /
Ap2.10.27.12/ evam abhyse pda pda /
Ap2.10.27.13/ caturthe sarvam /
Ap2.10.27.14/ jihv.cchedana drasya-rya dhrmikam [kroata /
Ap2.10.27.15/ vci# pathi ayyym sana iti [sambhavato daa.tanam / (K bci )
Ap2.10.27.16/ purua.vadhe steye bhmi.dna iti svny [dya [vadhya /
Ap2.10.27.17/ caku.nirodhas tv eteu brhmaasya /
Ap2.10.27.18/ niyama.atikramaam anya v rahasi [bandhayet /
Ap2.10.27.19-20/ sampatte / asampattau [nya /
Ap2.10.27.21/ crya tvik sntako rj-iti tra [syur anyatra [vadhyt //
Ap2.11.28.1/ ketra [parighya-utthn.bhvt phalbhve ya [samddha sa bhvi
tad [apahrya /
Ap2.11.28.2-3/ avaina knasya karma.nyse daa.tanam / tath paupasya /
Ap2.11.28.4/ avarodhana ca-asya panm /
Ap2.11.28.5/ [hitv vrajam dina [karayet pan na-[atiptayet / ( = K 5+6 )
Ap2.11.28.6/ [avarudhya pan mrae nane v svmibhyo- '[avasjet / ( = K 7 )
Ap2.11.28.7/ pramdd araye pan [utstn [dv grmam [nya svmibhyo'avasjet / ( = K 8 )
Ap2.11.28.8-9/ puna pramde sakd [avarudhya / tata rdhva na [srket / ( = K

9+10 )
Ap2.11.28.10/ paraparigraham [avidvn [dadna edha.udake mle pupe phale
gandhe grse ka iti vc [bdhya / ( = K 11 )
Ap2.11.28.11/ viduo vsasa parimoaam / ( = K 12 )
Ap2.11.28.12/ [adaya [kmakte tath pra.saaye bhojanam [dadna / ( = K
13 )
Ap2.11.28.13/ [prpta.nimitte daa.akarmai rjnam ena [spati // ( = K 14 )
Ap2.11.29.1/ [prayojayit [mant [kart-iti svarga.naraka.phaleu karmasu bhgina /
Ap2.11.29.2/ yo bhya [rabhate tasmin phala.viea /
Ap2.11.29.3/ kuumbinau dhanasya-[ate /
Ap2.11.29.4/ tayor [anumate- 'anye- 'api tad-hiteu [varteran /
Ap2.11.29.5/ vivde [vidy.abhijana.sapann vddh medhvino dharmev
a.viniptina /
Ap2.11.29.6/ sadehe ligato daivena-iti [vicitya /
Ap2.11.29.7/ puyhe prtar agnv [iddhe- '[apmante rjavaty ubhayata
[samkhypya sarva.anumate mukhya satya prana [bryt /
Ap2.11.29.8/ ante rj daa [praayet /
Ap2.11.29.9/ naraka ca-atra-adhika sparye /
Ap2.11.29.10/ satye svarga sarva.bhta.praas ca /
Ap2.11.29.11/ s nih y vidy stru dreu ca /
Ap2.11.29.12/ tharvaasya vedasya ea ity [upadianti /
Ap2.11.29.13/ kcchr dharma.sampti [sammntena#1 /#2 lakaa.karmat#3 tu
[sampyate / ( K 1:sammnnena, 2: om. /, 3:karma )
Ap2.11.29.14/ tatra lakaam / sarva.jana.padev [eknta.samhitam ry vtta
[samyag.vintn vddhnm tmavatm alolupnm admbhikn vtta.sdya
[bhajeta /# evam ubhau lokv [abhijayati / ( = K 14+15, om. / )
Ap2.11.29.15/ strbhya sarva.varebhya ca dharma.en [pratyd ity eke- ity eke //
//sampta ca-idam pastambya.dharmastram //

You might also like