You are on page 1of 1

tasmaad vidvaan upaasiita buddhyaa saakaram eva tam .

अस्ति तस्य परोक्ष तद् इति किङ्चिद् अनुस्मरेत् ..


अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ 13॥
स पर्यगाच्छुक्रमकायमव्रण\masnAvira{\m+} शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भू\ryAthAtathyato.arthAn व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ 8॥
AUM पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
हि बुद्धिः कुत्रास्य तिष्ठति .
निवृत्ता ग्लायते बुद्धिर् निद्रया वा परीयते ..
tasmaad vidvaan upaasiita buddhyaa saakaram eva tam .
अस्ति तस्य परोक्ष तद् इति किङ्चिद् अनुस्मरेत् ..
सर्वथा अकारम् उद्दिष्ट न परित्यज्य पण्डितः ..
##Without a form how can God be meditated upon? If he is completely formless,
where will the mind fix itself? When there is nothing for the mind to attach its
elf to it
will slip away from meditation, or will glide into a state of slumber. Therefore
the
wise will meditate on some form, remembering however that it is an indirect meth
od,
a अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्या{\m+} रताः ॥ 12॥
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ 13॥
स पर्यगाच्छुक्रमकायमव्रण\masnAvira{\m+} शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भू\ryAthAtathyato.arthAn व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ 8॥
AUM पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
AUM शांतिः शांतिः शांतिः ॥
\medskip
|| अथ ईशोपनिषत् ॥
\medskip
AUM ईशा वास्यमिद{\m+} सर्वं yatki~nparticularization or indication of that wh
ich is completely formless.##

You might also like