You are on page 1of 12

SankshipthaDevaPujaVidhana

ThisisforpeoplewhohaveintensedesiretodotraditionaldevapujaaccordingtoMadhvaSampradaya
anddonothavetimeandareinahurry.Followingthismethodwillguideonetocompletethepujain
thirtyminutesorless.

Thefollowingaretheimportantaspectsofpujakainkaryaandconsistsofthefollowingstages

Praarthana Alankara
Achamana Doopa
Pranayama Deepa
Sankalpa Nivedya
KalasaPuja RamaNivedya
ShankaPuja Mangalarthi
NirmalyaVisarjane Smasthaupacharasamarparna
Abhisheka Krishnarpana

Praarthana
Chantthefollowingmantra:

apavitra:pavitrovAsarvAvasthAmgatopivA| :|
ya:smaretpuNDarIkAkshamsabAhyAbhyantarasuci:||
: - :||

GantaNadham
Chantthefollowingmantra:

AgamArthaM tu devAnAM gamanArthaM tu rakShasAM | |


Kuru ghaMTAravaM tatra devatAhvAna lAMChanaM ||
||

LIGHTINGTHELAMPS:
ChantthefollowingAgniMantraandlightthelamps.

oMagninAgniHsanidhyatEkavirgRuhapatiryuvAhavyavAD
juhvAsyaH

Achamana(24KeshavadiNamas)
Performachamane

OMshriikeshavaayasvaaH

OMshriinaaraayaNaayasvaaH

OMshriimaadhavaayasvaaH

OMshriigovindaayanamaH

OMshriikRiishhNaayanamaH

praaNaayaamaH
Chantthefollowingmantra:

OMpraNavasyaprabrahmaRishiH|paramaatmaadevataa| | |
daiviHgayatriHchaMdaH|praaNaayaameviniyogaH||
| ||
OMbhuH|OMbhuvaH|OMsvaH|OMmahaH|OMjanaH
|OMtapaH| | | | |
OMsatyaM|OMtatsaviturvareNyaM|bhargodevasya
| |
dhiHmahidhi:yoyonaH
prachodayaat|omaapojyotirasoamRitaMbrahma | |
bhurbhuvaHsvarom|| :

|
||

Sankalpa

OMshrimadBagavathomahapurushasyavishNorAj~jaayaapravartamAnasyaAdyabrahmaNaH
dvitIyaparArdheshrIshvetavarAhakalpevaivasvatamanvaMtarE
kaliyugEprathamapAdEjaMbUdvIpEbharatavarShE
bharatakhaMDEdaMDakAraNyEgodAvaryaaHdakshiNepArshveshAlIvAhanashake
bhauddhaavataareraamakShetreasminvartamAnEnachAMdramAnEnaasyashrI
.......nAmasaMvatsarE......AyanE.........Rutau......maasE......pakShE
.......tithau......vaasarE......nakShatrEshubhayogashubhakaraNaevaMguNa
vishEshaNavishiShTaayaaMshubhatithau
asmadgurUNAMshrImanmadhvAchAryANAMhRutkamalamadhyanivAsI
shrIbhAratIramaNamukhyaprANAMtargata
shrIlakshmInArAyaNaprEraNayaashrIlakshmInArAyaNaprItyarthaM
YatAshaktidAnaaavAhanAdiShoDOShaPoojAMkariShye






....... ...... ...... ......... ......
....... ...... ......




Kalashapooja

kalashamgandhathulasirabhyarchya(pourwater,thulasiinthekalashamandapplygandhamonthree
sides)

taduparihastamnidhaya(placeyourrighthandonkalashaandchantthefollowingmantra)

kalashasyamukhEviShNuHkaMTErudrasamasritaHmuletatrastitobraMha
madhyemAtrugaNaHsmrutaHkukShowtusAgarasarvEsaptadvipavasuMdhara
RugvEdOyajurvEdahasAmavEdOhyaadharvaNA
aMgaiSchasahitasarvEkalashaMtusamaSrita:atragAyatrisAvitrishAMti:pushThikarItatA||
aayaMtudEvapujArthamdurithakShayakAraka:sarvEsamudarA:Srithaha:tIrthaanijaladhanadahaatrasannitha
saMtu:
gaMgEchayamunEchaivagOdAvarisarasvatinarmadAsiMdhukAvErijalesminsanidhaMkuru:
vikhyata:paMcagaMgAprakirtita:kalashOdakENapujAdravayAnisamprokshya,dEvaM,atmaMchasamprokshya
- --
- - - - --
- - - -
- : : - -||
: : : :
:- - -
: :, ,

ShankaPuja
TakethewaterfromthekalashaandpouritinShanka

paaMchajanyayavimahEpAvamAnAyatheemahI, , :
tanau:shaMka:prachOdayAt
:

NirmalyaPuja,
Takeouttheformerdaysflowersandgandhafromthedeity(Saligrama).Asyouremovestartchanting
ambranisuktam,placethedeityinanabhisekhaplateandpourwaterfromthekalasha.

AmbraniSukta
hari:OM|| :||
ahaMrudrEBIrvasubiScharAmYahamAditairuta
:
viSvadEvai:
ahaMmitrAvaruNOBAbiBarmyahamiMdrAgnI
ahamaSvinOBA||
||
ahaMsOmamAhanasaMBiBarmyahaMtvaShTAramuta
pUShaNaMBagam|
ahaMdadhamidraviNaMhaviShmatEsuprAvyEyeye |
yajamAnAyasunchatE|
ahaMraShTrIsaMgamanIvasunAMcIkituShIprathamA
yaj~jIyAnAM| |
tAMmAdEvAvyadadhu:purutRABUrisdhAtrAM
BUryAvESayaMtim||
maYAsOannamattiyOvipashyatiya:prANitiya |
IMshRuNOtyuktam|
amaMtavOmAMtaupakShIyaMtishRUdhi :
shruddivaMtEvadAmi|| ||
ahamEvasvayamidaMvadAmijuShTaMdEvEBiruta
:
mAnuShEBi:|
yaMkAmayEtaMtamugraMkRuNOmitaM |
brahmANaMtamRuShiMtaMsumEdhAm||1||
||

ahaMrudrAyadhanurAtanOmibrahmadviShesharavE :|
haMtavAu|

ahaMjanAyasamadaMkRuNOmyahaMdyAvApRuthivI
avivEsha| ||||
ahaMsyvEpitaramasyamUrdhanmamayOnirapsvamta:
samudrE| |
tatOvitiShThEBuvanAnuvishvO
tAmUMdhyAMvarShmaNOpaspRushAmi|| |
ahamEvavAtaivapravAmyAraBamAnABuvanAni :|
vishvA|
parOdivAparaEnApRuthivaitAvatImahinA
saMbaBUva||2|| ||

ityaMBRuNIsUktaMsaMpUrNam |
||
||



Keepthiswaterseparately,itistheNirmalyaTheertha.

Abhisheka
Placethedeityintheabhishekaplate,taketheshaankaawhichhasthemantrapooshawater,andstart
pouringonthedeitiesandchantPurushaSuktam.

hariH OM

tacchaM yOrAvRuNImahE| gAtuM yaj~jAya|
gAtuMyaj~jApatayE daivI svastirastunaH | |
svastirmAnuShEByaH
UrdhvaM jigaatu bEShajam|
shaM nO astudvipadE|
shaM chatuShpadE| |
OM shAMtiH shAMtiH shAMtiH
|
OM sahasrA SeerSha puruShaH sahasrAkShaH sahasrapat
|
sa bhoomiM vishvatO vrutwA atyatiShTaddaShaMgulam|

puruSha EvEdaM sarvam YadbhootaM YacchaBavyam
utAmRutatwasyEshAnyOYadhannenAtirOhati|

EtavAnasya mahimA atOjyAyAMg SchaopUruSha: |
pAdOsya viSvA BootAnitripAdasyAmRutaM divi|


tripAdUrdhwa udaitpuruShaH paadOsyEhAbhavaatpunaH
tatO vishvajvykrAmatsAshanAnashanE abhi| |

tasmAdvirADajaayata virajO adhi puruShaH :
sa jatO atyarichyatapaSchAdbhoomimathO puraH|
|
yatpuruShENahaviShaadEvayaj~gnmaatanvata
vasaMtOasyasIdAjyaMgreeShma idhmaH sharaddhaviH|
taMyyaj~JMbarhiShiprOkShan puruShMjAtamagrataH |
tEnadevAAyajaMtasAdhyARuShayaSchayE|
tasmAdyaj~jAtsarvahutaHsaMpRaShadAjyam
paShOntAMSchakrEvAyavyAnAraNyAn grAmyASchayE| |

tasmaadyaj~jnAt sarvahutaRuchaHsAmAnijaj~jirE
ChaMdAMsijaj~jarEtasmaadyajustasmAdajAyata|
|
tasmAdashvAajAyaMtayEkEchOBayAdataH
gAvOhajaj~jirEtasmAttasmAjjAtAajAvayaH|

yatpuruShMvyadadhuHkatidhAvyakalpayan |
muKaMkimasyakObAhUkAUrUpAdAuchyEtE|

brAhmaNOsyamuKamAsIdbAhUrAjanyaHkRutaH
UrUtadasyadvaishvaHbadbyAMshUdrOajAyata|
|
chaMdramAmanasOjaashcakShoHsuryAajAyata
muKAdiMdrashchAgniSchapraNAdvAyurajayata|

nAByAasIdaMtarikShaMshIrShnOdyOHsamavartata |
padByAMBUmirdishaHshrOtRattathAlOkAMakalpayan|

saptAsyAsanparidhayastriHsaptahamidhaHkRutAH
dEvAyadyaj~jaMtanvAnAabadhnan puruShaMpashum| |

yaj~jEnayaj~jamayajaMtadEvAstAnidharmANiprathamAnyAsan
tEhanAkaMmahimAnaHsachaMtayatrapUrvEsAdhyAHsaMtidEvAH
|
OM

OM
|
tacchaM yOrAvRuNImahE| gAtuM yaj~jAya|

gAtuMyaj~jApatayE daivI svastirastunaH
svastirmAnuShEByaH
UrdhvaM jigaatu bEShajam| |
shaM nO astudvipadE|
shaM chatuShpadE|
OM shAMtiH shAMtiH shAMtiH
|



|







| |


|
|
|

Takeoutthedeities,cleanthemandplacethedeitiesonthetrayforAlankara.Keepthewateras
Theerthain2cups.

Alankara
DoalankaratodeitieswithchantingKeshavaNaama(24)anddoarchanawithflowers,akshata,and
thulasi.Iftimepermitsyoucanchant,VishnuSahasraNaama,Krishnastaka,VenkateshaSthotra.

DhoopamAagrapayami
vanaspatyudbhavoMdivyOgaMdhADhyOgaMdha |
Uttama|
||
aGrEyassarvadEvanAMdhoopoyaMpratigRuhyatAM||

DeepamDharsayami
sAjyaMtrivartisaMyuktaMvahninAYojitaMmayaa| |
deepaMgruhaaNadEvESatrailOkyatimirApaha||
||

Nivediya
InfrontoftheLord(Saligrama)prepareasquareplace(Mandala)&inscribethelettersSHRII&OM
thereon.

Placethevessels,platecontainingthefoodonthemandala:
Assume
SriVaasudevaisresidentinthecookedrice.
SriSankarshanaisresidentinsidedishes
SriPradhyumnaisresidentinPayasa
SriAniruddhaisresidentinGhee
SriNarayanaresidesineverything.

Prokshanam(sprinkleonallitems)
OmNarayanayaVidhmaheVasudevayaDheemayi
ThannoVishnuPrachodhayath
OmBhurbhuvassuvahaThathSavithurVarenyamBhargodevasyaDheemayi
DeeyoYonahaPrachodhayath

Pariseshanam
OMsatyaMtvartEnapariShiMchAmi| |
OmamRutApistaraNamasischAhA|
|

OMprANAyasvAhAshrIaniruddhAyaidaMnamama|
OMapAnAyasvAhAshrIpradyumnAyaidaMnamama| |
OMvyAnAyasvAhAshrIsakarShNayaidaMnamama|
|
OMudAnAyasvAhAshrIvasudEvAyaidaMnamama|
OMsamAnAyasvAhAshrInArAyaNAyaidaMnamama| |
|
OMamRutApidhAnamaresvAhA|
uttarApOShanaOsa| |
hastaprakShAlanaMsa|
AchamanaMsa| |
tAMbUlaMsa|
hiraNyaMsa| |
|
anEnayathashaktiyathAmatisaMpAditadravyai:
naivEdyArpaNEnsashrikaHsaparivAraHshrI |
silakShminArayanAprIyatAMsuprItOvaradOBavatu| |

|
shrIkRuShNArpaNamastu|

:

|

|

RamaNivediya
Takethefoodthatisalreadyofferedtogodinaseparateplateandsaythissloka.

ramaabrahmaadayOdEvaHsanakAdyashukAdayaH| |
shrInRusiMhaHprasadOyaMsarvE
||
gruhNaMtuvaiShNavAH||
Mangalarthi
veMkaTeshOvAsudEvaHpradyumnOmitavikramaH| |
saMkarShNOniruddhashcasheShAdripatirEvacha||
||

janArdhnaHpadmanABOveMkaTAchalavAsanaH|
sRuShTikartAjagannAthOmAdhavOBaktavatsalaH|| |

||
kalyANadButagAtrAyakAmitArthapradAyinE|
shrImadvEMkaTanathAyashrInivAsAyatEnamaH||
OMnamOnArAyaNAyamaMgaLaMnIrAjanaM |
samarpayAmi|| ||

Bagawateidhamnamama.
||

DeepamDarshyami

Samapanam
yasyasmRutyAcanAmOktyAtapEpUjAkriyAdiShu
nyUnaMsaMpUrNa

tAMyAtisadyOvaMdEtamacyutaMmaMtrahInaM
kriyAhinaMBaktihinaMramApatE|
yatkRutaMtumayAdEvaparipUrNaMtadastume||
|

kAyEnavAchAmanasEMdriyyervAbudhyAtmanAvA ||
prakRutEHsvaBavAt
karOmiyadyatsakalaMparasmai
nArAyaNayEtisamarpayAmi||

anayApUjayAshrIBaratIramaNamuKyaprANaMtargata
shrIlakShmIveMkaTEshAtmakashrInarasiMhAtmaka
shrIlakShminArAyaNaHprIyatAMpritOBavatu ||

shrIkRushNarpaNmastu.||



.||

takethualsidala,akshate,andwaterdedicatethepujaatthefeetoflord

Taketeertha,gandha,akshate,angara,andthulasidalaasgodsprasada.Withthisthepujaends.
PanchamrutaAbhisheka
YoucanasloperformPanchamruthaAbhisheka(onspecialoccasion).

Panchamruthaabhishekaisperfromedrightafterwaterabhishkha.

Ksheera(Milk)GovindamAavahayami
Dhadhni(Curd)VamanamAavahayami
Grutha(Aajye)(Ghee)VishnumAavahayami
Madhuni(Honey)MadhusudhanamAavahayami
Sarkarayam(Sugar)AchyuthamAavahayami
Paleshu(Fruits)NarayanamAavahayami

Ksheera(Milk)abhisheka:
OMApyAyasvasametutEviSwataHsOmavRuShNyaM| |
bhavaavaajasyasaMgathE|
|

Note:Duringtheperiodswhenmilkisprohibited,(KSHEERAVRUTHA)milkabhishekamshouldbeomitted.

DHADHI(CURD)ABHISHEKAM:
OMdhadikrAvNOakAriShaMjiShNOraSvasyavaajinaH| |
surabhinOmuKAkaratpraNaAyUMShitAriShat|| ||

Note:Duringtheperiodswhencurdisprohibited(Dhadhivratha)curdabhishekashouldbeomitted.

GRUTHA(GHEE)ABHISHEKAM:
OMGRutaMmImikShEGRutamasyaYOniHGrutE
shritOGRutamasyadhaama|
|
anuShvadhamaavahamaadayasvasTaahaakRutaM
vRuShaBavakShihavyam||
||

MADHU(HONEY)ABHISHEKAM:
OMmadhuvAtARutAyatEmadukSharaMtisiMdhavaH
mAdhvIrnaaHsaMtvOShadhIH|
|
madhunaktamutOShasOmadhumatpaarthivaM
RajaH| |
madhudyaurastunaHpitAmadhumaannO

vanaspatirmadhumAMastusUryaHmaadhvIrgaavO
BavaMtunaH|| ||

SARKARA(SUGAR)ABHISHEKAM:
OMswAdhu:pavasvadivyAyajanmanEswAduriMdrAya :
suhavItunAmnE| |
swAdurmitrAyavaruNAyavAyavEbrahaspatayE

madhumaMadAByaH||
||

FRUITS&COCONUTWATERABHISHEKAM:
OmyaaHPalinIryAaphalAapuShpAyaaScha |
puShpiNiH|
||
bRuhaspatiprasUtaastaanOmuMcatvaMhasaH||

ShuodakaSnanamkarishye
Youcancontinuewiththealankaraasexplainedearlier.

Filename: SankshipthaDevaPujaVidhana.doc
Directory: C:\DocumentsandSettings\boovau\MyDocuments
Template: C:\DocumentsandSettings\boovau\Application
Data\Microsoft\Templates\Normal.dotm
Title:
Subject:
Author: Boovaraha,Upendran
Keywords:
Comments: MadhvaSampradhya
CreationDate: 7/21/20091:28:00PM
ChangeNumber: 3
LastSavedOn: 7/21/20091:30:00PM
LastSavedBy: Boovaraha,Upendran
TotalEditingTime: 2Minutes
LastPrintedOn: 7/21/20091:32:00PM
AsofLastCompletePrinting
NumberofPages: 11
NumberofWords: 2,598(approx.)
NumberofCharacters: 14,813(approx.)

You might also like