You are on page 1of 8

PLUTAIK

with a commentary by Detlef Eichler

Introduction
Plutaik enumerates the plutas in the Taittirya Sahit. In the first part of the text the
beginning words of the anuvkas together with the number of plutas are listed. The total numer of
plutas is 41. This number includes 4 ragaplutas. In the second part all the words containing a
pluta vowel are mentioned.

Text with Commentary

bhaspatisutasygnihotra juhoti sarav dve dve

bhaspatisutasya (1.4.27) 2
gnihotra juhoti (1.5.9) 2
sarav (1.7.2) 2

mitro'si sapta

mitro'si (1.8.16) 7

prathamatva brahmavdino'dbhir manur ekamekam

prathamatva (2.4.12) 1
(tv (2.5.2)) 0
brahmavdino vadanty adbhi (2.6.5) 1
manu (2.6.7) 1

ya!dekena yaju vgvai brahmavdino vicitya paryagnir dve dve

yad ekena (5.5.1) 2


yaju (5.5.3) 2
vg vai (6.1.4) 2
brahmavdino vadanti vicitya (6.1.9) 2
paryagni (6.3.8) 2

paumlabhya brahmavdinas sa tv adhvaryus syd yas soma pro! v


upmuptreaikamekam

paum labhya (6.3.10) 1

1
brahmavdino vadanti sa tv adhvaryu syd ya somam (6.4.3) 1
pro v ea yad upmur yad upmuptrea (6.5.8) 1

indro vtram ahan tasya na madhyam samiayajmi dve dve

indro vtram ahan tasya na madhyam (6.5.9) 2


samiayajmi (6.6.2) 2

somo vai sahasram ekam

somo vai sahasram (7.1.6) 1

sahasratamy na madhyam dve

sahasratamy na madhyam (7.1.7) 2

bhrbhuvastry utsjy dve

bhrbhuva (7.4.20) 3
utsjy (7.5.7) 2

eva catvriatsakhy plut


Note: why 40? I count 41 plutas.

ete madhye ragaplut apyukt


tatpadni vakyma ||

mamm tathopahtm ca lokam atha sumagalm |


vkye yad gh!rm mammdipacaragaplut smt ||

Five ragaplutas:

mamm 7.4.20.1
(4)

upahtm 2.6.7.3
(4) - (4)

sulok4m sumagal4m 1.8.16.2


( 4) - (4) (4) - (4)

yad ghrm TA 8.1.5

2
(4)

sahity plut atriat ragaplut catvra


paryte eka eva militv ekacatvriat atha plutodharaavkyni lokarpea
spakaroti--

36 plutas and 4 ragaplutas are found in the Taittirya Sahit. One pluta is missing. Including
this one the total number of all plutas is forty-one. Now he mentions the words containing the
pluta in form of lokas.

agn ity atha patnv stheyo 'gns tv! ghi na |


upasthey c!hinatt ca c!hinatty et tathstu h ||
brahmn brahmn tath brahmn brahmn rjn agn api |
prjpatys tata kry hotavy ca havs tata ||
som vicity u!ttn anvrabhy averap |
par! n juhavn ca m haugn iti smt ||
atihip yajapatv utsjy dvayam eva ca |
lj chcnt sahasr ca saptatriatplut smt ||

agn3i patnv3 1.4.27.1


() () - ()

upastheyo gn3r nopasthey3 iti 1.5.9.6


- () () - () 3

na chinatt3 iti 1.7.2.1, 1.7.2.4


()

brahm3n tvam 1.8.16.1 (2x); 1.8.16.2 (2x)


()

sulok4m sumagal4m satyarj3n 1.8.16.2


( 4) - (4) (4) - (4) () -
()

tv3 iti 2.4.12.6


()

3
ag3n agnd iti 2.6.5.6
() -

upaht4m ho iti 2.6.7.3


(4) - (4)

kry3 prajtpaty3 iti 5.5.1.3


( ) () - ()

cetavy3 uttn3 iti 5.5.3.2


() () - ()

gh3i na hotavy3m iti 6.1.4.5


() ()

som3 na vicity3 iti 6.1.9.1


() () - ()

pa3r nnvrabhy3 iti 6.3.8.1


( ) () - ()

hav3 amitar iti 6.3.10.1


()

aver ap3 iti 6.4.3.4


() 6

agn3 iti 6.5.8.4


()

juhavn3 m hau3m iti 6.5.9.1


() ()

atihip3 yajapat3v iti 6.6.2.3



() -

astu h3 iti 7.1.6.1

4
()

et3 sahasratamm sahasr3m iti 7.1.7.4


() - ()

lj3 chc3n yao mam4m 7.4.20.1


() () (4)

utsjy3 notsjy3m iti 7.5.7.1


()- () ()- ()

Note: 26 3 + 10 3 + 1 3 = 37 plutas; 4 a4 ragaplutas.

mammitydipacaragaplut lokarupea prvaaivokt

The five ragaplutas beginning with mamm have been mentioned above in form of a loka.

hau prva makrastu sahasr prvatas tam!m


yadvikar yadvikar catvro na plut smt

The four words m before hau3m (6.5.9.1), tamm before sahasrm (7.1.7.4), yadvikar and
yadvikarm (5.3.7.4) are not pluta.

- 9 - 5.3.7.4

iti plutavicra

karotu tm abhm ca indrasya tanuva priym! |


mayi dakakrat svinnasntv na plutasajik ||

Not pluta are:

karotu tm 4.1.5.2

abhmm 4.1.6.2

indrasya tanuva priym 7.4.20.1

mayi dakakrat 2.5.2.4


-

svin nasntv ?

khtv 4.1.1.4

plutaprakaraa samptam

iti plutaik sampt

Appendix
Plutaprakaraa of the Vysaik

plutaprakaraam 25

415-16: Definition of ragapluta


akrnta pluto ya ced anunsika ucyate 415
amatradhvanitulyaca ragasaja itryate 416

417: Five ragaplutas in the Taittirya kh


418: Four long ragas in the Kthaka rayaka

lokm galm mamm htm yadghrm eveti ca plut 417


drgh devm u tm imy amvm a svm aha kahe 418

419-30: Plutas in the Taittirya Sahit, Brhmaa and rayaka:

patnv cetavy kry cityrabhy patu ca 419


hotavy satyarj ca sjy pry ca myatm 420
kartavy sahasrm adrk som krm ca h iti 421
brahmn tva dvipad hau sthey agn i vaty agn 422
hva ratn chinatt ca juhavn ca gacchat 423
et lj chcn sarve tv antodtt plut ime 424
paty iti gh i tv uttn ity aver ap 425
somap asomap dvv anut!v atihipy 426
svitrn na vetth dvau vyam agnihotr na ceti ca 427
avetyo 'vabhth n dvau rabhya pa ta hav 428
6
stheyo 'gnr dha svid sd dvv astu h iva vindat 429
naka tripacadrdhva catur daam plut 430

Plutas in the Taittirya Brhmaa

dvdaavikrm3 iti 1.1.4.1


adr3g iti 1.1.4.2
hotavyam agnihotr3 na hotavy3m iti 1.1.6.9
pry3 na pry3m iti 1.3.10.6
myat3 na pramyat3 iti 1.4.10.10
brahm3n tvam 1.7.10.2; 1.7.10.3 (3x)
sulok4m sumagal4m satyarj3n iti 1.7.10.6; 2.6.5.3
juhavn3 m hau3m iti 2.1.2.2
tman h3 iti 2.3.6.1
iva vindat3 2.5.5.6
avetyo 'vabhth3 n3 iti 2.7.9.5
svid s3d upari svid s3t 2.8.9.5
upaht4m ho 3.5.8.2; 3.5.13.2
kartavy3 trayodaratn3r iti 3.8.3.3
lj3 chc3n yao mam4m iti 3.9.4.8
hotavy3 dvipad3 iti 3.9.12.3
svitr3n na vetth3 iti 3.10.9.3 (2x)

Note: Total number of plutas in the Brhmaa is 39.

Plutas in the Taittirya rayaka

somap3 asomap3 iti 1.9.7


hotavyam dkitasya gh3i na hotavy3m iti 5.2.2
hotavyam agnihotr3 na hotavy3m iti 5.8.10
hotavy3m iti 5.8.13
kacana gacchat3 8.6.1
kacit samanut3u 8.6.1
h3vu h3vu h3vu 9.10.1
prathamaj t3sya 9.10.1
amtasya n3bhyi 9.10.1
sa id eva m3v 9.10.1
3dmi 9.10.1
h3vu 9.10.1

7
aviatistra 78-80

78: A list of anuvkas of the Taiitirya Sahit containing pluta vowels.

bhaspatisutasygnihotra sarav dvedve || mitro 'si sapta | tva brahmavdino adbhir


manur ekamekam | yad ekena yaju vg vai brahmavdino vicitya paryagnir dvedve |
paumlabhya brahmavdinas sa tvai pro v ekamekam | indro vtram ahan na madhyama
dve | samia yaji dve | somo v ekamekam | sahasratamy na madhyama dve |
bhstry utsjy na madhyama dve | ekacatvriat plut 78

Note: This list (78) is almost the same as the first part of the Plutaik. The total number of
plutas in the Sahit is forty-one (ekacatvriat plut).

79: A list of anuvkas of the Taiitirya Brhma containing pluta vowels.

dvdaasu devsur indro vtra hatvgnir vvasavatsaro dve dve | mitrosi sapta |
prajpatir agnin na madhyama dve | prajpatir vyasrasata yajo rya ekamekam | mitro'si
tri | prajpatis t odana t sry candramas dve dve | upahtam upahtam ekamekam |
yo vai brahmae dve | yujanti tri | avasya dve | prajpatir devn dve dve |
naikacatvriat plut | 79

80: A list of anuvkas of the Taiitirya rayaka containing pluta vowels.

viv agni ca svitram asanneva dvaya dvayam | dev ekannaka sapta oarayake
plut 80

Final Notes
1. The transliterated text of the Plutaik is based on Peter Freunds Devangar edition
http://peterffreund.com/shiksha/pluta_shiksha.html
http://peterffreund.com/shiksha/pluta_shiksha.pdf

2. The transliterated text of Plutaprakaraa of the Vysaik shown in the appendix is based on
Peter Freunds Devangar edition
http://peterffreund.com/shiksha/vyasa_shiksha.html
http://peterffreund.com/shiksha/vyasa_shiksha.pdf
http://www.ibiblio.org/srimedia/ref1/Vyasa%20Siksha.pdf (with the commentary Vedataijasa)

3. Transliterated searchable files of the entire Taittirya Sahit, Brhmaa and rayaka are
downloadable on http://www.sanskritweb.net as ts-find.pdf, tb-find.pdf and ta-find.pdf.

3. For the Devangar shown in the commentary see Taittirya Sahit


http://www.parankusa.org/KrYajurBrowse.aspx.

4. Last updated by Detlef Eichler 4 March 2015

You might also like