You are on page 1of 18

|| rbhavn sahasranma stotra - rrudra ymalam||

Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

The following is a rare Saharanamam (1008 names) of Goddess Bhavani from Sri Rudra
Yamala Tantram as told by Lord Shiva to Lord Nandi. The Phalashruti is very elaborate
running to several pages. In summary the following benefits are said to accure to the one who
chants this Sahasranama with devotion:
Relief from all sins, sorrows, diseases, inauspiciousness, planetary afflictions,
afflictions from evil spirits, etc.
Accrual of wealth, grains, lustre, comforts, fame, auspicious events, progeny, clan,
spouse, etc.
Chanting this Sahasranama 10 times a day bestows divine vision of Sri Bhavani in
dreams. Chanting this 1000 times bestows Siddhi of this Sahasranama.

rgaeya nama |
akha trila ara-cpa-kar trinetr
tigmetaru-kalay vilasat kirm |
siha-sthit asura-siddha-nut ca durg
durgnibh durita-dukha-har nammi || 1 ||
akula-kula-bhadant cakra-madhye-sphurant
madhura-madhu-pibant kaakn-bhakayant |
durita-aparahant sdhakn-poayant
jayati jagati dev sundar krayanti || 2 ||
caturbhuj ekavaktr prendu-vadana-prabhm |
khaga-akti-dhar dev varad'bhaya-pikm || 3 ||
preta-sasth mahraudr bhujagenopavtinm |
bhavn kla-sahra baddha-mudr-vibhitm || 4 ||
jagat-sthiti-kar brahma viu-rudrdibhi surai |
stut t paramen naumyaha vighna-hrim || 5 ||
om namo bhavnyai ||
kailsa ikhare ramye devadeva mahevaram |
dhynoparata sna prasanna-mukha-pakajam || 1 ||
sur'sura iro-ratna rajitghri yuga prabhum |
praamya iras nand baddhjalir abhata || 2 ||
rnandikevara uvca -

K. Muralidharan (kmurali_sg@yahoo.com) 1
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

devadeva jaganntha saayo'sti mahn mama |


rahasya kicid icchmi prau tv bhakta-vatsala || 3 ||
devatys tvay kasy stotra etad divniam |
pahyate nirata ntha tvatta kimapara mahat || 4 ||
iti pas tad ambhur nandikena jagadguru |
provca bhagavn o vikasan-netra-pakaja || 5 ||
rbhagavnuvca -
sdhu sdhu gua-reha pavnasi m ca yat |
skandasypi ca yad gopya rahasya kathaymi tat || 6 ||
pur kalpakaye lokn siskur mha-cetana |
gua-traya-may-akti mlaprakti sajit || 7 ||
tasymaha samutpanna tatvaistair mahaddibhi |
cetaneti tata aktir m kpyligya tasthu || 8 ||
hetu sakalpa jlasya mano'dhihyin ubh |
iccheti param aktir unmimla tata param || 9 ||
tato vgiti vikhyt akti abdamay pur |
prdursj jaganmt vedamt sarasvat || 10 ||
brhm ca vaiav raudr kaumr prvat iv |
siddhid buddhid nt sarva-magala-dyin || 11 ||
tayaitat sjyate viva andhra ca dhryate |
tayaitat plyate sarva tasymeva pralyate || 12 ||
arcit praat dhyt sarva-bhva-vinicitai |
rdhit stut saiva sarva-siddhi-pradyin || 13 ||
tasyc 'nugrahdeva tmeva stutavnaham |
sahasrair nmarbhir divyai trailokya-prai-pjitai || 14 ||
stavennena santu mmeva pravivea s |
tadrabhya may prpta aivarya padamuttamam || 15 ||
tatprabhvn may sa jagadetac-carcaram |
sasur'sura gandharva yaka rkasa mnavam || 16 ||
sapannaga sasmudra saaila vana knanam |
sagraha ri nakatra paca-bhta-gunvitam || 17 ||

K. Muralidharan (kmurali_sg@yahoo.com) 2
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

nandin nma-sahasrea stavennena sarvad |


staumyaha param akti mam'nugraha-krim || 18 ||
ityuktoparata deva carcara guru vibhum |
praamya iras nand provca paramevaram || 19 ||
rnandikevara uvca -
bhagavan devadevea lokantha jagatprabho |
bhakto'smi tava-dso'smi prasda kriyat mayi || 20 ||
devy stava ida puya durlabha yat surairapi |
rotu icchmyaha deva prabhva api c'sya tu || 21 ||
rbhagavnuvca -
ru nandin mahbhga stavarja ida ubham |
sahasrair nmarbhir divyai siddhida sukha-mokadam || 22 ||
ucibhi prtarutthya pahitavya samhitai |
trikla raddhay yuktair nta paratara stava || 23 ||
asya rstavarjasya sadiva is smta |
devat jagat dhtr trik paramottam || 24 ||
akti ca klaka ca kmarj'midha bhavet |
chando 'nuup samkhyta manaso vchita phalam || 25 ||
atha dhyna vadmyasya devy parama uttamam |
ktena yena jynte n sarve manorath || 26 ||
nbher adhastn nlbh upari ymlktim |
agre rakt'ravindbh caturbhuja samanvitm || 27 ||
graiveygada sayukt lasat kc kaplinm |
eva dhytv pahet pact stavarja phalptaye || 28 ||
tato nysa prakurvta sdhaka prema samyuta |
bherugre-me-sad-ptu ca-me ptu-phata || 29 ||
pcl-dakie-prve mahvidy-ca-vmake |
rdhva-ptu-jaganmt ptvadha-kar-mama || 30 ||
prcy-rakatu-cmu vahni-koe-ca-gru |
kmkhy-dakia-dee bhttm-nitir-mama || 31 ||

K. Muralidharan (kmurali_sg@yahoo.com) 3
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

mahlakmr-jal-dee vyau-ptu-ivapriy |
kaubere-kulavidy-ca ptve-vru tath || 32 ||
rdhva tuakar 'dhastt ptu-tripura-bhairav |
eva nysa samdhya pahed vighna-vivarjita || 33 ||
|| viniyoga ||
om asya rbhavn nma-sahasra-stavarjasya | rbhagavn
mahdeva i | anuup chanda | dy akti rbhagavat bhavn devat
| hr bja| r akti | kl klaka | rbhagavat bhavn prtyarthe jape
viniyoga ||
|| ydi nysa ||
irasi mahdeva aye nama | sye anuup chandase nama | hdi
rbhagavat bhavn devatyai nama | guhye hr bjya nama |
pdayo r aktaye nama | sarvge kl klakya nama |
|| mantra-nysa ||
om r hr kl aguhbhy nama | om r hr kl
tarjanbhy nama | om r hr kl madhyambhy nama | om
rai hrai klai anmikbhy nama | om rau hrau klau
kanihikbhy nama | om ra hra kla kara-tala-kara-phbhy
nama ||
|| hdaydi nysa ||
om r hr kl hdayya nama | om r hr kl irase svh
| om r hr kl ikhyai vaa | om rai hrai klai kavacya hum |
om rau hrau klau netra-trayya vaua | om ra hra kla astrya
pha ||
|| stava nysa ||
om ekavryai nama - aguhbhy nama | om mahmyyai
nama - tarjanbhy nama | om prvatyai nama - madhyambhy
nama | om giria-priyyai nama - anmikbhy nama | om gauryai
nama - kanihikbhy nama | om karlinyai nama - kara-tala-kara-
phbhy nama ||
om ekavryai nama - hdayya nama | om mahmyyai nama -
irase svh | om prvatyai nama - ikhyai vaa | om giria-priyyai

K. Muralidharan (kmurali_sg@yahoo.com) 4
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

nama - kavacya hum | om gauryai nama - netra-trayya vaua | om


karlinyai nama - astrya pha | om bhrbhuvassuvaro - iti digbandha||
|| mantra ||
om r hr kl ca yogevar bhava-bhavn sarva-kma-prade
sarva-saubhgya-pradyin hr nama ||
|| bhavn gyatr mantra ||
om tatpuruyai vidmahe | mahdevyai dhmahi | tanno bhavn
pracodayt ||
|| dhynam||
om hr r kl so'ham ||
ardhendumauli amal amar'bhivandy
ambhoja pa si pra kapla-hastm |
raktga rga rasanbhara trinetr
dhyyec chivasya-vanit madavihvalgm || 1 ||
om blrka-maalbhs caturbhu trilocanm |
pkua ara cpa dhrayant iv bhaje || 2 ||
|| paca-pj ||
la pthivytmikyai gandha samarpaymi | ha ktmikyai
pupai pjaymi | ya vyvtmikyai dhpa ghrpaymi | ra
vahnytmikyai dpa daraymi | va amttmikyai amta-mah-
naivedya nivedaymi | sa sarvtmikyai sarvopacra-pj
samarpaymi ||
|| rbhavn sahasranma stotram ||
om mahvidy jaganmt mahlakm ivapriy |
viumy ubh nt siddh siddha-sarasvat || 1 ||
kam knti prabh jyotsn prvat vivamagal |
higul caik dnt padm lakmr haripriy || 2 ||
tripur nandin nand sunand sura-vandit |
yajavidy mahmy vedamt sudh dhti || 3 ||
prti priy prasiddh ca mn vindhya-vsin |
siddha-vidy mahakti pthiv nrada-sevit || 4 ||

K. Muralidharan (kmurali_sg@yahoo.com) 5
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

puruhta-priy knt kmin padma-locan |


prahldin mahmt durg durgrti-nin || 5 ||
jvlmukh sugotr ca jyoti kumuda-vsin |
durgam durlabh vidy svargati puravsin || 6 ||
apar mbar my madir mdu-hsin |
kula-vgvar nity nityaklinn kodar || 7 ||
kmevar ca nl ca bhru vahni-vsin |
lambodar mahkl vidy vidyevar tath || 8 ||
narevar ca saty ca sarva-saubhgya-dyin |
sakari nrasih vaiav ca mahodar || 9 ||
ktyyan ca camp ca sarva-sampatti-kri |
nrya mahnidr yoganidr prabhvat || 10 ||
praj pramit prj tr madhumat madhu |
krrava-sut hr klik siha-gmin || 11 ||
okr ca sudhkr cetan kopan kiti |
ardha-bindu-dhar dhr vivamt kalvat || 12 ||
padmvat suvastr ca prabuddh ca sarasvat |
kusan jagaddhtr buddhamt janevar || 13 ||
jinamt jitendr ca rad hasa-vhin |
rjyalakmr vaakr sudhkr sudhtmik || 14 ||
rjantis tray-vrt daa-nti kpvat |
sadbhtis tri raddh sadgati satparya || 15 ||
sindhur mandkin gag yamun ca sarasvat |
godvar vip ca kver ca atahrad || 16 ||
saray candrabhg ca kauik gaak iv |
narmad karman ca carmavat ca vedik || 17 ||
vetravat vitast ca varad vara-vhin |
sat pativrat sdhv sucaku kua-vsin || 18 ||
ekacaku sahastrk suro bhagamlin |
senrei patk ca suvyh yuddha-kki || 19 ||
supatk jay rambh vipac pacamapriy |
par parakal knt triaktir moka-dyin || 20 ||

K. Muralidharan (kmurali_sg@yahoo.com) 6
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

aindr mhevar brhm kaumr kamalsan |


icch bhagavat dhenu kmadhenu kpvat || 21 ||
vajryudh vajrahast ca caa-parkram |
gaur suvara-var ca sthiti-sahra-kri || 22 ||
ek 'nek mahejy ca atabhur mahbhuj |
bhujaga-bha bh a-cakra-krama-vsin || 23 ||
a-cakra-bhedin ym kyasth kya-varjit |
susmit sumukh km mlapraktir var || 24 ||
aj ca bahuvar ca pururtha-prarvatin |
rakt nl sit ym k pt ca karbur || 25 ||
kudh t jar vddh taru karulay |
kal kh muhrt ca nime klarpi || 26 ||
suvara-rasan ns caku sparavat ras |
gandhapriy sugandh ca suspar ca manogati || 27 ||
mganbhir mgk ca karprmoda-dhri |
padmayoni suke ca sulig bhagarpi || 28 ||
yonimudr mahmudr khecar svarga-gmin |
madhurr mdhav vall madhumatt madoddhat || 29 ||
mtag ukahast ca pupa-beku-cpin |
raktmbaradhar dhr mahvet vasupriy || 30 ||
om hr hr hr hra raktmbar svh |
ubhrmbaradhar dhr rakta-pupvatasin |
suve padmahast ca mukthra-vibha || 31 ||
karprmoda nivs padmin padmamandir |
khagin cakrahast ca bhusu parighyudh || 32 ||
cpin pahast ca trila-vara-dhri |
sub akti-hast ca mayra-varavhan || 33 ||
varyudhadhar dhr vrapnamadotka |
vasudh vasudhr ca jay kambhar iv || 34 ||
vijay ca jayant ca sustan atru-nin |
antarvat devaaktir varad varadhri || 35 ||

K. Muralidharan (kmurali_sg@yahoo.com) 7
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

tal ca sul ca blagraha-vinin |


kaumr ca supar ca kmkhy kma-vandit || 36 ||
jlandhara-dhar 'nant kmarpa-nivsin |
kmabjavat saty satya-mrga-parya || 37 ||
sthla-mrga-sthit skm skma-buddhi-prabodhin |
ako ca triko ca trinetr vabha-dhvaj || 38 ||
vapriy vrh mahisura-ghtin |
umbha-darpa-har dpt dpta-pvaka-sannibh || 39 ||
kapla-bha kl kaplavara-dhri |
kapla-kual drgh ivadt ghanasvan || 40 ||
siddhid buddhid nity tattva-mrga-prabodhin |
kambugrv vasumat chatracchy ktlay || 41 ||
kualin jagadgarbh bhujagkra-yin |
prollasat saptapadm ca nbhi-nla-mlin || 42 ||
mldhr nirkr vahni-kua-ktlay |
vyu-kua-sukhsn nirdhr nirray || 43 ||
vsocchavsagatir jv grhi vahni-saray |
vall-tantu-samutthn aras svda-lolup || 44 ||
tapasvin tapa-siddh tpas ca tapa-priy |
taponih tapoyukt tapasa-siddhi-dyin || 45 ||
sapta-dhtu-may mrti sapta-dhtvantarray |
dehapuir manastuir ratnapuir baloddhat || 46 ||
auadh vaidyamt ca dravya-akti prabhvin |
vaidya-vidy cikits ca supathy roga-nin || 47 ||
mgay mgamsd mgatva mgalocan |
vgur bandharp ca vadharp vadhoddhat || 48 ||
vandhy vandi-stut kr-gra-bandha-vimocin |
khal kalah vidy dha-bandha-vimoki || 49 ||
ambik 'mblik c'mb svacch sdhujan'rcit |
kaulik kulavidy ca sukul kulapjit || 50 ||
klacakrabhram bhrnt vibhram bhrama-nin |
vtyl meghaml ca suvi sasya-vardhin || 51 ||

K. Muralidharan (kmurali_sg@yahoo.com) 8
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

akr ca ikr ca ukraukra-rpi |


hrkra-bja-rp ca klkrmbara-dhri || 52 ||
sarvkaramay aktir akarrava-mlin |
sindrrua-var ca sindra-tilaka-priy || 53 ||
vay ca vaya-bj ca loka-vaya-vibhvin |
npavay npai-sevy npa-vayakar priy || 54 ||
mahi npamny ca npj npa-nandin |
npa-dharma-may dhany dhana-dhnya-vivardhin || 55 ||
om hr r kl kttik kali-ninyai nama svh |
ctur-vara-may mrti caturvaraprapjit |
sarva-dharma-may siddhi caturrama-vsin || 56 ||
brhma katriy vaiy dr cvaravaraj |
veda-mrga-rat yaj veda-viva-vibhvin || 57 ||
astra-astra-may vidy varaastr'stra-dhri |
sumedh satyamedh ca bhadraklyaparjit || 58 ||
gyatr satkti sandhy svitr tripadray |
trisandhy tripad dhtr supath smagyin || 59 ||
pcl blik bl blakr santan |
garbhdhr dhar ny garbhaya-nivsin || 60 ||
surri-ghtin kty ptan ca tilottam |
lajj rasavat vidy bhavn ppa-nin || 61 ||
pambaradhar gt sugtir gna-gocar |
sapta-svaramay tantr aja-madhyama-dhaivat || 62 ||
mrchan grma-sasthn susthn sthna-vsin |
aahsin pret pretsana-nivsin || 63 ||
gta-ntya-priy km tuid puid kam |
nih satyapriy praj loke ca tilottam || 64 ||
savi jvlin jvl via-mohrti-hri |
atamr mahdev vaiav ata-patrik || 65 ||
virir ngadaman kurukull 'mtodbhav |
bhta-bhti-har rak bhtvea-vinin || 66 ||

K. Muralidharan (kmurali_sg@yahoo.com) 9
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

rakoghn rkas rtrir drghanidr divgati |


candrik candraknti ca sryakntir nicar || 67 ||
kin kin ik hkin cakravkin |
t tapriy svg sakal vanadevat || 68 ||
gururpadhar gurv mtyumr virad |
mahmr vinidr ca tandr mtyu-vinin || 69 ||
candra-maala-sak candra-maala-vartin |
aimdi-guopet suspah kma-rpi || 70 ||
aa-siddhi-prad prauh dua-dnava-ghtin |
andinidhan puis caturbhu caturmukh || 71 ||
caturbdhiay nt caturvarga-phalaprad |
ka-pupa-pratk arat-kamala-locan || 72 ||
soma-srygni-nayan brahma-viu-ivrcit |
kaly kamal kany ubh magala-caik || 73 ||
bht bhavy bhaviy ca ailaj ailavsin |
vma-mrga-rat vm iva-vmga-vsin || 74 ||
vmcra-rat tuir lopmudr prabodhin |
bhttm paramtm ca bhta-bhva-vibhvin || 75 ||
magal ca sul ca paramrtha-prabodhik |
daki dakimrti sudak ca haripriy || 76 ||
yogin yoganidr ca yogga-dhyna-lin |
yogapaadhar yukt muktn-param-gati || 77 ||
nrasih sujanm ca trivarga-phala-dyin |
dharmad dhanad caiva kmad mokad dyuti || 78 ||
ski kaad ''kk dakaj koi-rpi |
kratu ktyyan svacch svacchand ca kavipriy || 79 ||
om hr r karik kla-nin nama svh |
satygam bahisth ca kvyaakti kavitvad |
menputr sat sdhv mainka-bhagin tait || 80 ||
saudmin sudhm ca sudhmn dhma-lin |
saubhgya-dyin dev subhag dyuti-varddhin || 81 ||

K. Muralidharan (kmurali_sg@yahoo.com) 10
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

hr r ca kttivasan kttik kla-nin |


raktabja-vadhodyukt sutantur bjasantati || 82 ||
om r hr kttik kali-ninyai nama svh |
jagajjv jagadbj jagatraya-hitaii |
cmkar ca candr ca skt oaik kal || 83 ||
yattatpadnubandh ca yaki dhanad'rcit |
citri citramy ca vicitr bhuvanevar || 84 ||
cmu muahast ca caa-mua-vadhodyat |
aamyekda pr navam ca caturda || 85 ||
um kalaahast ca pra-kumbha-payodhar |
abhrrbhairav bhrr bhm tripurabhairav || 86 ||
mahca ca raudr ca mahbhairava-pjit |
nirmu hastin ca vikarl daannan || 87 ||
karl vikarl ca ghora-ghurghura-ndin |
rakta-dantordhvake ca bandhka-kusumru || 88 ||
kdambar vip ca kmra-kukumapriy |
kitir bahusuvar ca ratir bahusuvarad || 89 ||
mtagin varroh matta-mtaga-gmin |
has hasagatir has hasojvala iroruh || 90 ||
pra-candra-mukh ym smit ca sukual |
ma ca lekhan lekh sulekh lekhaka-priy || 91 ||
akhin akha-hast ca jalasth jaladevat |
kuruketrvan k mathur kcyavantik || 92 ||
ayodhy dvrik my trth trthakar priy |
tripukar 'pramey ca koasth koa-vsin || 93 ||
kauik ca kuvart kaumb koa-vardhin |
koad padmakok kausumbha kusuma-priy || 94 ||
totul ca tulkoi koasth koarray |
svayambhca surp ca svarp rpa-vardhin || 95 ||
tejasvin sudk ca balad baladyin |
mahko mahgart buddhi sadasadtmik || 96 ||

K. Muralidharan (kmurali_sg@yahoo.com) 11
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

mahgraha-har saumy viok oka-nin |


stvik satva-sasth ca rjas ca rajovt || 97 ||
tmas ca tamoyukt guatraya-vibhvin |
avyakt vyaktarp ca vedavidy ca mbhav || 98 ||
akar kalin kalp mana-sakalpa-santati |
sarvalokamay akti sarva-ravaa-gocar || 99 ||
sarvajnavat vch sarva-tattvvabodhik |
jgrat ca suupti ca svapn'vasth turyak || 100 ||
tvar manda-gatir mand madir moda-dyin |
pnabhmi pnaptr pna-dna-karodyat || 101 ||
ghrrua-netr ca kicidavyakta-bhi |
pr ca dk ca dak dkita-pjit || 102 ||
ngavall ngakany bhogin bhogavallabh |
sarva-stramay vidy susmtir dharmavdin || 103 ||
ruti-smti-dhar jyeh reh ptla-vsin |
mms tarkavidy ca subhaktir bhaktavatsal || 104 ||
sunbhir ytan yt gambhr 'bhva-varjit |
ngapadhar mrtir agdh ngakual || 105 ||
sucakr cakra-madhyasth cakrakoa-nivsin |
sarva-tantra-may vidy sarva-mantrkar tath || 106 ||
madhusrav sravant ca bhrmar bhramarlay |
om hr hr hr hra raktevaryai nama svh |
mt-maala-madhyasth mt-maala-vsin || 107 ||
kumra-janan krr sumukh jvara-nin |
nidhn-paca-bhtn bhava-sgara-tri || 108 ||
akrr ca grahavat vigrah graha-varjit |
rohi bhmi-garbh ca klabh klavartin || 109 ||
kalaka-rahit nr catu-ayabhidhyin |
atva-vidyamn ca bhvin prtimajar || 110 ||
sarvasaukhyavat bhuktir hra-parimin |
jr ca jra-vastr ca ntan navavallabh || 111 ||

K. Muralidharan (kmurali_sg@yahoo.com) 12
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

ajar ca raja-prt ratirga-vivardhin |


paca-vtagatir bhinn paca-lemaydhar || 112 ||
paca-pittavat akti paca-sthna-vibhvin |
udaky ca vasyant va-prasravihay || 113 ||
raja ukradhar aktir jaryur garbha-dhri |
triklaj trilig ca trimrtis tripurasundar || 116 ||
arg ivatattv ca kma-tattv ca rgi |
prcyavc pratc ca digudc vidigdi || 117 ||
ahaktir ahakr balimy balipriy |
sruksruv smidhen ca suraddh rddha-devat || 118 ||
mt mtmah tpti piturmt pitmah |
snu dauhitri putr pautr naptr svas priy || 119 ||
stanad stanadhr ca vivayoni stanandhay |
itsagadhar ol olkrbhinandin || 120 ||
urva kadal kek viikh ikhivartin |
khavgadhri khaga ba-pukhnuvartin || 121 ||
lakya-prptikar laky sulak ubhalaka |
vartin supathcr parikh ca khanirvti || 122 ||
prkra-valay vel maryd ca mahodadhi |
poi oi aktir drghake suloma || 123 ||
lalit msal tanv veda-vedga-dhri |
narskpnamatt ca nara-mua-vibha || 124 ||
akakrrati sr rik uka-bhi |
mbhav gru vidy vru varurcit || 125 ||
om vr vr vr vra vrhyai nama svh |
vrh tua-hast ca daroddhta-vasundhar |
mnamrtir dharmrti vadny pratimray || 126 ||
amrt nidhimrt ca ligrma-il uci |
smti saskra-rp ca susaskr ca saskti || 127 ||
prkt deabh ca gth gti prahelik |
i ca pigal pig suumn sryavhin || 128 ||

K. Muralidharan (kmurali_sg@yahoo.com) 13
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

ucisrav ca tlusth kkin mtajvin |


aurp bhadrp laghurp gurusthir || 129 ||
sthvar jagam dev kta-karma-phala-prad |
viaykrnta-deh ca nirvi ca jitendriy || 130 ||
citsvarp cidnand parabrahmvabodhin |
nirvikr ca nirvair rati saty'dhivartin || 131 ||
puru 'jna-bhinn ca knti kaivalya-dyin |
vivikta-sevin prj jvalan ca bahurut || 132 ||
nirh ca samastaik sarva-lokaika-sevit |
sev sevpriy sevy sev-phala-vivarddhin || 133 ||
kali kalkipriy l dua-mleccha-vinin |
pratyak ca dhunar yai khagadhr dharrath || 134 ||
avaplut ca valg ca sirmatt ca vru |
vrasr vramt ca vrarr vranandin || 135 ||
jayarr jayadk ca jayad jayavarddhin |
saubhgy ca ubhkr sarva-saubhgya-dyin || 136||
kemakar kemarp sartktti pathidevat |
sarva-trtha-may mrti sarva-deva-may prabh || 137 ||
sarva-siddhi-prad akti sarva-magala-sajit |
om ai hr r kl sarva-siddhi-pradyin svh |
|| phalaruti ||
puya sahasranmeda ivy iva-bhitam || 138 ||
ya pahet prtarutthya ucir bhtv samhita |
yacpi uyn nitya naro nicala-mnasa || 139 ||
ekakla dvikla v trikla raddhaynvita |
sarva-dukha-vinirmukto dhana-dhnya-samanvita || 140 ||
tejasv balav chra oka-roga-vivarjita |
yaasv krtimn dhanya subhago loka-pjita || 141 ||
rpavn gua-sampanna prabh-vrya-samanvita |
reysi labhate nitya nical ca ubh riyam || 142 ||

K. Muralidharan (kmurali_sg@yahoo.com) 14
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

sarva-ppa-vinirmukto lobha-krodha-vivarjita |
nitya bandhu sutair drai putra pautrair mahotsavai || 143 ||
nandita sevito bhtyair bahubhi uddha-mnasai |
vidyn-prago-vipra katriyo-vijay-rae | || 144 ||
vaiyastu-dhana-lbhhya draca-sukhamedhate |
putrrth-labhate-putra dhanrth-labhate-dhanam || 145 ||
icch-kma-tu-kmrth dharmrth-dharmamakayam |
kanyrth-labhate-kany rpa-la-guanvitm || 146 ||
ketra-ca-bahu-asya-syd gvaca-bahu-dugdhad |
n'ubha n'padas tasya na bhaya npa-atrubhi || 147 ||
jyate-n'ubh-buddhir labhate-kula-dhuryatm |
na-bdhante-grahs-tasya na-raksi-na-pannag || 148 ||
na pic na kinyo bhtavyantara-jmbhik |
blagrahbhibhtn bln nti-krakam || 149 ||
dvandvn prtibhede ca maitr-karaamuttamam |
lohapair dhair baddho bandh vemani durgame || 150 ||
tihan van pahen martyo mucyate ntra saaya |
na dr na putr na bandhn na mitrajam || 151 ||
payanti nahi te oka viyoga cirajvina |
andhastu labhate di caku-rogair na bdhyate || 152 ||
vadhira rutimpnoti mko vca ubh nara |
etad garbh ca y nr sthira-garbh prajyate || 153 ||
srva baddha-garbh ca sukhameva prasyate |
kuhina ra-deh ye gatakea nakhatvaca || 154 ||
pahanc chravac cpi divyaky bhavanti te |
ye pahanti atvarta ucimanto jitendriy || 155 ||
aputr prpnuyu putrn rvanto'pi na saaya |
mahvydhi parigrast grast ye vividhair-jvarai || 156 ||
bhtbhiaga sajtai crtuthika ttyakai |
anyaica druair rogai pyamn ca mnav || 157 ||
gatabdhca jyante muktstetair na saaya |
ruti granthadharo blo divyavd kavvara || 158 ||

K. Muralidharan (kmurali_sg@yahoo.com) 15
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

pahanc chravac cpi bhaviyati na saaya |


aamy v caturday navamy caikacetasa || 159 ||
ye pahanti nar bhakty na te vai dukha-bhgina |
navartra jithro dha-bhuddhir-jintendriya || 160 ||
caikyatane vidv chucimn mrti-sannidhau |
ekk ca atvarta pahan dhra ca nirbhaya || 161 ||
skd bhagavat tasmai prayacched psita phalam |
siddhiphe girau ramye siddhaketre surlaye || 162 ||
pahant sdhakasyu siddhir bhavati vchit |
davarta pahen nitya bhmiy nara uci || 163 ||
svapne mrtimay dev varad so'pi payati |
vartana sahasrair ye pahanti puruottam || 162 ||
te siddh siddhid loke p'nugraha-krak |
kavitve saskte te str vyktau svata || 163 ||
akti pronmlite te anadhtepi bhrat |
nakharga iro-ratna dvigukta-rocia || 164 ||
prayacchanta ca sarvasva sevante tn mahvar |
rocan likhita bhrje kukumena ubhe dine || 165 ||
dhrayed yantrita dehe pjayitv kumrikm |
viprca varanrca dhpai kusuma-candanai || 166 ||
kra-kha 'jyabhojyai ca pjayitv subhit |
vidhya mtk nysa aganysa purassaram || 167 ||
bhta-uddhi samopaita khal nysamcaret |
yath vadsavaddha sdhaka prti sayuta || 168 ||
mlamantra japed dhmn paray sayutodhiy |
praava prvamuddhtya rambja anusmaran || 169 ||
my kmau samuccrya punarjy vibhvaso |
om r hr kl svh |
badhnanti ye mahrak bln ca vieata || 170 ||
bhavanti npa pjyste krtibhjo yaasvina |
atruto na bhaya te durjanebhyo na rjata || 171 ||

K. Muralidharan (kmurali_sg@yahoo.com) 16
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

na ca rogo na vai dukha na dridrya na durgati |


mahrave mahnady potastheu na bh kvacit || 172 ||
raedyate vivde ca vijaya prpnuvanti te |
npca vayat ynti npa-mnyca te nar || 173 ||
sarvatra pjit loke bahumna purassar |
rati-rgavivddh ca vihval kma-pit || 174 ||
yauvankrnta dehst rayante vmalocan |
likhita mrdhni kahe v dhrayed yo rae uci || 175 ||
atadh yudhyamna tu pratiyoddh na payati |
ketau v dundubhau ye nibaddha likhita rae || 176 ||
mahsainye parigrastn kntikn hataujasa |
vicetann vimh ca atru-ktya-vivarjitn || 177 ||
nirjitya atru-saghste labhante vijaya dhruvam |
n'bhicro ne paca ba-vrdi-klanam || 178 ||
kin ptan kty mahmr ca kin |
bhta-preta-picca raksi vyantardaya || 179 ||
na vianti ghe dehe likhita yatra tihati |
na astr'nala toyaughd bhaya kvpi na jyate || 180 ||
durvttn ca ppn balahnikara param |
mandur karilsu gav gohe samhita || 181 ||
pahet taddoa-ntyartha ka kpaya-nanam |
yama-dtn na payanti na te nirayaytanm || 182 ||
prpnuvantyakaya nta ivaloka santanam |
sarvabdh-sughorsu sarva-dukha-nivraam || 183 ||
sarva-magala-kara svargya pahitavya sambudhai |
rotavya ca sad bhakty para svastyayana mahat || 184 ||
puya sahasranmeda amby rudra-bhitam |
caturvarga-prada satya nandikena prakitam || 185 ||
nta parataro mantro nta paratara stava |
nta paratar vidy trtha nta partpar || 186 ||
te dhany kta-puyste ta eva bhuvi pjit |

K. Muralidharan (kmurali_sg@yahoo.com) 17
Sri Bhavani Sahasranama Stotram Sri Rudra Yamalam

ekabhva sad nitya ye'rcayanti mahevarm || 187 ||


devatn devat y brahmdyair y ca pjit |
bhyt s varad loke sdhn vivamagal || 188 ||
etmeva purrdy vidy tripurabhairavm |
trailokya-mohin-rp akrd bhagavn hari || 189 ||

|| iti rrudraymale tantre nandikevara savde mahprabhv


bhavn nmasahasra stotra sampram ||

K. Muralidharan (kmurali_sg@yahoo.com) 18

You might also like