You are on page 1of 6

गुरुपूजनम ्

श्री महागणाधिपतये नमः

श्री लललता महा त्रिपुरसुुंदर्यै नमः

श्रीगुरुस्सर्वकारण भूताश्शक्तः

ब्रह्मविद्र्या सुंप्रदार्य गुरुस्तोिम ्

ओं आब्रह्मलोकादा शेषालोकालोक पर्वतात ्,

येसंतत द्वर्जास्तेभ्यो तनत्यं नमाम्यहं

ओं नमो ब्रह्माददभ्यो ब्रह्मवर्द्या संप्रदायकतभ्


व त यो र्ंशवषवभ्यो नमो
गुरुभ्यः

सर्ोपप्लर् रदहत प्रङ्ञान घनप्रत्यगिो

ब्रह्मैर्ाहमकस्म सोहमकस्म ब्रह्माहमकस्म

श्रीनाथादद गरु
ु त्रयं गणपतत पीठत्रयं भैरर्ं ससद्दौगं र्टुकत्रयं पदयग
ु ं
दत
ू ीक्रमं मंडलं,

र्ीरान्द्द््यष्ट चतुष्कषकष्टनर्कं र्ीरार्ळी पंचकं,

श्रीमन्द्मासलतन मंत्रराजसदहतं र्ंदे गरु ोमंडलं.

गुरुब्रह्मा गुरुवर्वष्णुगरु
ुव दे र्ो महे श्र्रः,
गुरुस्साक्षात्परं ब्रह्म तस्मै श्रीगुरर्ेनमः.

र्ंदे गुरुपद द्र्ंद्र्मर्ांग्मानसगोचरम ् र्त शु्ल प्रभासमश्रमत्यं त्रैपुरं


महः.

नारायणं पद्मभुर्ं र्ससष्टं शक्तंच तत्पुत्र पराशरं च,

्यासं शुकं गौडपदं महांतं गोवर्ंद योगींद्र मथास्य सशष्यं.

श्रीशंकराचायव मिास्य पद्मपादं च हस्तामल कंच सशष्यं,

तंत्रोटकं र्ाततवक कारमन्द्यानस्मद्गुरून ् संतत मानतोकस्म.

दीपारािनः, आचमनी, दे शकालसंकीतवनः

ध्र्यानुं

तनत्यानंदं परमसुखदं केर्लं ङ्ञानमूततं,


वर्श्र्ातीतं गगनसदृशं तत्त्र्मस्याददलक्ष्यं,
एकं तनत्यं वर्मलमचलं सर्वदासाक्षक्षभूतं,
भार्ातीतं त्रत्रगुणरदहतं सद्गुरुं तं नमासम.

स्र्गुरु, परमगुरु, परमेकष्ठगुरु ध्यायासम

आिाहनुं
अङ्ञानततसमरांथस्य ङ्ञानां जनशलाकया,
चक्षुदन्द्ु मीसलतं येन तस्मै श्री गरु र्ेनमः

स्र्गुरु, परमगुरु, परमेकष्ठगुरुमार्ाहयासम

आसनुं
चैतन्द्यं शाश्र्तं शांतं ्योमातीतं तनरं जनं,
नादत्र द
ं क
ु ळातीतं तस्मै श्रीगुरर्ेनमः

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः आसनं समपवयासम

पाद्र्युं
गुरुब्रह्मा गुरुवर्वष्णुगरु
ुव दे र्ो महे श्र्रः,
गुरुस्साक्षात्परं ब्रह्म तस्मै श्रीगुरर्ेनमः

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


पादयोः पाद्यं समपवयासम

अर्घ्र्यं
अखंडमंडलाकारं ्याप्तंयेनचराचरं ,
तत्पदं दसशवतं येनतस्मै श्री गुरर्ेनमः

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः.


हस्तयोः अर्घ्यं समपवयासम

आचमनीर्युं
सकचचदानंद रूपाय ्यावपने परमात्मने,
नमोर्ेदांत र्ेद्याय गुरर्े ुद्धिसाक्षक्षणे

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


मुखे आचमनीयं समपवयासम

स्नानुं
ङ्ञानशक्तं समारूह्य तत्त्र्मालावर्भूवषणे,
भक्त मुक्त प्रदात्रेच तस्मै श्रीगुरर्ेनमः.

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


स्नानं समपवयासम

िस्िुं
अनेक जन्द्म संप्राप्त कमव िमव वर्दादहने,
ङ्ञानानल प्रभार्ेन तस्मै श्रीगुरर्ेनमः

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


र्स्त्रयुग्मं समपवयासम

आभरणुं
मन्द्नाथ श्री जगन्द्नाथो मद्गुरु श्श्री जगद्गुरुः,
स्र्ात्मैर् सर्व भूतात्मा तस्मै श्रीगुरर्ेनमः

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


आभरणं समपवयासम

गुंधुं
गुरुकश्शर्ो गुरुदे र्ो गुरु ि
ं ुश्शरीररणां,
गुरुरात्मा गुरुजीर्ः गुरोरन्द्यन्द्नवर्द्यते

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


गंिि
ं ारयासम

पुष्पाणणः
स्थार्रं जंगमं्याप्तं यकत्कंधचत ् सचराचरं ,
तत्पदं दसशवतंयेन तस्मै श्रीगुरर्ेनमः

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


पुष्पाणण पूजयासम
धप
ू ः
धचन्द्मयं ्यावपनं सर्ं त्रैलो्यं सचराचरं ,
अकस्तत्र्ं दसशवतंयेन तस्मै श्रीगुरर्ेनमः

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


िूपमाघ्रापयासम

दीपः
ब्रह्मानंदं परमसुखदं केर्लं ङ्ञानमूततं,
वर्श्र्ातीतं गगनसदृशं तत्त्र्मस्याददलक्ष्यं,
एकं तनत्यं वर्मलमचलं सर्वदासाक्षक्षभूतं,
भार्ातीतं त्रत्रगुणरदहतं सद्गुरुं तं नमासम

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


दीपं दशवयासम

नैिेद्र्यः
र्ंदे गुरुपद द्र्ंद्र्मर्ांग्मानसगोचरम ् र्त शु्ल प्रभासमश्रमत्यं त्रैपुरं
महः

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


नैर्ेद्यं समपवयासम

ताुंबल
ू ः
ओं नमो ब्रह्माददभ्यो ब्रह्मवर्द्या संप्रदायकतभ्
व त यो र्ंशवषवभ्यो
नमोमहद्भ्यो नमो गरु
ु भ्यः
स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः
तां ूलं समपवयासम
नीराजनुं
गुरुरे र् परं ब्रह्म गुरुरे र् परागततः,
गुशब्दस्त्र्ंिकारस्स्यात ् रुश्शब्दस्तकन्द्नरोिकः,
अंिकारतनरोित्र्ात ् गुरुररत्यसभिीयते.

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


नीराजनं समपवयासम

मुंिपुष्पुं
गुरुक्रमपुरस्कतते गुरुशरीर तनत्योज्जज्जर्ले,
षडंग पररर्ाररतेकसलत एषपुष्पांजसलः

स्र्गुरु, परमगुरु, परमेकष्ठगुरर्ेनमः


मंत्रपुष्पं समपवयासम

आत्मप्रदक्षिण नमस्कारुं
दे र्नाथ गुरोस्र्ासमन ् दे सशकस्र्ात्मनायकः,
त्रादह त्रादह कतपाससंिो पज
ू ां पण
ू त
व रांकुरु.

ओं शांतत श्शांतत श्शांततः

You might also like