You are on page 1of 9

श्री:

श्रीगुरुभ्यो नमः
अस्य श्रीवागादिषोडशी महामन्त्रस्य परमानन्त्िभैरव ऋषष: |षवराट् गायरी छंि: |श्रीवागादि षोडशीरूषपणी
लषलता महाषरपुरसुन्त्िरी िेवता|वागादि षोडशीरूषपणी लषलता महाषरपुरसुन्त्िरी प्रसाि षसद्ध्यर्थे
श्रीगुरोराज्ञया षवषनयोग: -सवााङ्गे
षडङ्गं
३-आं ब्रह्म-वाग्रूषपण्यै हृियाय नम:
३-ईं षवष्णु-वाग्रूषपण्यै षशरसे स्वाहा
३-ऊं रुद्र-वाग्रूषपण्यै षशखायै वषट्
३-ऐं पर-वाग्रूषपण्यै कवचाय हं
३-औं षशव-वाग्रूषपण्यै नेररयाय वौषट्
३-अः अषखल-वाग्रूषपण्यै अस्त्राय फट्
्यानं : शुकलां स्वच्छ-षवलेप-माल्य-वसनां शीतांशु-खण्डोज्ज्वलां
व्याखयां अक्ष-गुणं सुधाढ्य-कलशं षवद्ां च हस्ताम्बुजैः ।
षबभ्राणां कमलासनां कु चनतां वाग्िेवतां सुषस्मतां
वन्त्िे वाक् -षवभवप्रिां षरनयनां सौभाग्य सम्पत्करीं॥
लयाङ्ग पूजा
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
षडङ्गं
३-आं ब्रह्म-वाग्रूषपण्यै हृियाय नम: हृियिेव्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३-ईं षवष्णु-वाग्रूषपण्यै षशरसे स्वाहा षशर िेव्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३-ऊं रुद्र-वाग्रूषपण्यै षशखायै वषट् षशखािेव्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३-ऐं पर-वाग्रूषपण्यै कवचाय हं कवचिेव्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३-औं षशव-वाग्रूषपण्यै नेररयाय वौषट् नेरिेव्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३-अः अषखल-वाग्रूषपण्यै अस्त्राय फट् अस्त्रिेव्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
षतषर्थषनत्या
३- अं-कामेश्वरी षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- आं-भगमाषलनी षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- इं -षनत्यषकलन्ना षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ईं-भेरुण्डा षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- उं -वषननवाषसनी षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऊं-महावज्रेश्वरी षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऋं-षशविूती षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ॠं-त्वररता षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- लं-कु लसुन्त्िरी षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- लं-षनत्या षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- एं-नीलपताका षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं-षवजया षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ॐ-सवामङ्गला षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- औं-ज्वालामाषलनी षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- अं-षचरा षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- अ: महाषनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः (3 times)
गुरु मण्डलाचानं दिव्यौघ: 5
३-व्योमातीता पराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३-व्योमेशी पराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३-व्योमगा पराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३-व्योमचाररणी पराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३-व्योमस्र्था पराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
षसद्धौघः 9
३-उन्त्मनाकाशानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३-समनाकाशानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३-व्याषपकाकाशानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३-शकत्याकाशानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३-्वन्त्याकाशानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३-्वषनमाराकाशानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३-अनाहताकाशानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३-षबन्त्वाकाशानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३-इन्त्वाकाशानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
मानवौघः 9
३- परमात्मानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३- शाम्भवानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३- षचन्त्मुद्रानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३- वाग्भवानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३- लीलानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३- सम्भ्रमानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३- षचिानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३- प्रसन्नानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
३- षवश्वानन्त्िनार्थ श्रीपािुकां पूजयाषम तपायाषम नमः
ततः परमेषिगुरु , परमगुरु श्रीगुरुं पूजयेत्

३- ऐं चतुरश्ररय-रैलोकयमोहन-चक्राय नमः
1. ३- ऐं वाग्भवाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
2. ३- ऐं वरिाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
3. ३- ऐं वाण्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
4. ३- ऐं शान्त्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
5. ३- ऐं क्षान्त्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
6. ३- ऐं दक्रयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
7. ३- ऐं ियाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
8. ३- ऐं मरीच्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
9. ३- ऐं अषङ्गराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
10. ३- ऐं प्रज्ञाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः

1. ३- ऐं ब्रह्माण्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः


2. ३- ऐं ब्रह्मवादिन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
3. ३- ऐं श्वेतमाल्यम्बरधराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
4. ३- ऐं सुश्वत
े ाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
5. ३- ऐं श्वेतभूषणाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
6. ३- ऐं इन्त्िम
ु ण्डलम्यस्र्थाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
7. ३- ऐं चन्त्द्रखण्डषवराषजताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
8. ३- ऐं चषन्त्द्रकाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः

1. ३- ऐं सष्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः


2. ३- ऐं श्रद्धाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
3. ३- ऐं सन्नत्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
4. ३- ऐं गुणषप्रयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
5. ३- ऐं गुणारा्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
6. ३- ऐं वाण्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
7. ३- ऐं भाषाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
8. ३- ऐं सरस्वत्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
9. ३- ऐं ब्रह्माण्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
10. ३- ऐं ब्रह्मवन्त्द्ाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः

३- ऐं एताः प्रकटयोषगन्त्यः रैलोकयमोहने-चक्रे समुद्रा सषसद्धयः सायुधा सशक्तयः सवाहनाः सपररवाराः


सवोपचारैः सम्पूषजताः सन्त्तर्पपताः सन्त्तुिाः सन्त्तु नमः
३- ऐं अं आं सौः षरपुरा चक्रेश्वयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं अं अषणमाषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं द्रां सवासंक्षोषभणी मुद्राशषक्त श्रीपािुकां पूजयाषम तपायाषम नमः - द्रां सवासंक्षोषभणी मुद्रां प्रिशाय
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं अभीि षसद्धद्ध मे िेषह शरणागत वत्सले | भकत्या समपायेत्तुभ्यं प्रर्थमावरणाचानं||

३- ऐं षोडशिल सवााशापररपूरक चक्राय नमः


1. ३- ऐं चारुभूषाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
2. ३- ऐं कौबेयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
3. ३- ऐं कालकल्यिाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
4. ३- ऐं वाच्यवाचकरूपाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
5. ३- ऐं ज्ञानगम्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
6. ३- ऐं गुणोत्कटाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
7. ३- ऐं गेयाद्ाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
8. ३- ऐं गेयरूपाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
9. ३- ऐं गीवााण वर वषन्त्िताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
10. ३- ऐं भोषगन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
11. ३- ऐं भोषगरूपाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
12. ३- ऐं भूतेश्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
13. ३- ऐं भूतरूषपण्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
14. ३- ऐं भुवनानषन्त्िन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
15. ३- ऐं भूम्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
16. ३- ऐं भुवन व्याषपन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः

३- ऐं एताःगुप्तयोषगन्त्यः सवााशापररपूरके -चक्रे समुद्रा सषसद्धयः सायुधा सशक्तयः सवाहनाः सपररवाराः


सवोपचारैः सम्पूषजताः सन्त्तर्पपताः सन्त्तुिाः सन्त्तु नमः
३- ऐं ऐं कलीं सौः षरपुरेषश चक्रेश्वयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं लं लषघमाषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं द्रीं सवाषवद्राषवणी मुद्राशषक्त श्रीपािुकां पूजयाषम तपायाषम नमः - द्रीं सवाषवद्राषवणी मुद्रां प्रिशाय
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं अभीि षसद्धद्ध मे िेषह शरणागत वत्सले | भकत्या समपायेत्तुभ्यं षवतीयावरणाचानं||

३- ऐं अििल सवासंक्षोभणचक्राय नमः


1. ३- ऐं अजाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
2. ३- ऐं प्रगल्भाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
3. ३- ऐं प्रौढचररताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
4. ३- ऐं वेि-शास्त्रार्था-गोचराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
5. ३- ऐं वेिान्त्तवेद्ाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
6. ३- ऐं सीमषन्त्तन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
7. ३- ऐं अङ्कु षशन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
8. ३- ऐं अषखलाषत्मकाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः

३- ऐं एताःगुप्ततरयोषगन्त्यः सवासंक्षोभणे-चक्रे समुद्रा सषसद्धयः सायुधा सशक्तयः सवाहनाः सपररवाराः


सवोपचारैः सम्पूषजताः सन्त्तर्पपताः सन्त्तुिाः सन्त्तु नमः
३- ऐं ह्रीं कलीं सौः षरपुरसुन्त्िरी चक्रेश्वयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं मं मषहमाषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं कलीं सवााकर्पषणी मुद्राशषक्त श्रीपािुकां पूजयाषम तपायाषम नमः - कलीं सवााकर्पषणी मुद्रां प्रिशाय
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं अभीि षसद्धद्ध मे िेषह शरणागत वत्सले | भकत्या समपायेत्तुभ्यं ततीयावरणाचानं||

३- ऐं चतुिाशार सवासौभाग्यिायक-चक्राय नमः


1. ३- ऐं शुकहस्ताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
2. ३- ऐं शुकारा्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
3. ३- ऐं श्यामलाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
4. ३- ऐं चण्डषवक्रमाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
5. ३- ऐं चामुण्डाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
6. ३- ऐं चषण्डकाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
7. ३- ऐं िुगााम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
8. ३- ऐं भावन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
9. ३- ऐं भावगोचराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
10. ३- ऐं जषम्भण्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
11. ३- ऐं मोषहन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
12. ३- ऐं चण्डाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
13. ३- ऐं रञ्जन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
14. ३- ऐं वषशन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः

३- ऐं एताः सम्प्रिाय-योषगन्त्यः सवासौभाग्यिायके -चक्रे समुद्रा सषसद्धयः सायुधा सशक्तयः सवाहनाः


सपररवाराः सवोपचारैः सम्पूषजताः सन्त्तर्पपताः सन्त्तुिाः सन्त्तु नमः
३- ऐं हैं नकलीं हसौः षरपुरवाषसनी चक्रेश्वयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं ईं ईषशत्वषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं बलूं सवावशंकरी मुद्राशषक्त श्रीपािुकां पूजयाषम तपायाषम नमः - बलूं सवावशंकरी मुद्रां प्रिशाय
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं अभीि षसद्धद्ध मे िेषह शरणागत वत्सले | भकत्या समपायेत्तुभ्यं चतुर्थाावरणाचानं||

३- ऐं बषहिाशार सवाार्थासाधक-चक्राय नमः


1. ३- ऐं बषन्त्धन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
2. ३- ऐं बुषद्धरक्षाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
3. ३- ऐं बोधरूपाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
4. ३- ऐं बुधार्पचताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
5. ३- ऐं सामगानरताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
6. ३- ऐं षनत्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
7. ३- ऐं चतुराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
8. ३- ऐं चतुराननाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
9. ३- ऐं जाड्यहन्त््यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
10. ३- ऐं जनारा्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः

३- ऐं एताः कु लोत्तीणा-योषगन्त्यः सवाार्थासाधके -चक्रे समुद्रा सषसद्धयः सायुधा सशक्तयः सवाहनाः सपररवाराः
सवोपचारैः सम्पूषजताः सन्त्तर्पपताः सन्त्तुिाः सन्त्तु नमः
३- ऐं नसैं नस्कलीं हसौः षरपुराश्री चक्रेश्वयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं वं वषशत्वषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं सः सवोन्त्मादिनी मुद्राशषक्त श्रीपािुकां पूजयाषम तपायाषम नमः - सः सवोन्त्मादिनी मुद्रां प्रिशाय
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३-अभीि षसद्धद्ध मे िेषह शरणागत वत्सले | भकत्या समपायेत्तुभ्यं पञ्चमावरणाचानं||

३- ऐं अन्त्तिाशार सवारक्षाकर-चक्राय नमः


1. ३- ऐं ताराम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
2. ३- ऐं नीलसरस्वत्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
3. ३- ऐं कु रुकु ल्लाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
4. ३- ऐं वाग्वादिन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
5. ३- ऐं आनन्त्िानन्त्िगोपजाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
6. ३- ऐं नषन्त्िन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
7. ३- ऐं नािरूपाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
8. ३- ऐं नषलनी-नषलनषप्रयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
9. ३- ऐं पाषवन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
10. ३- ऐं परमानलादिन्त्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः

३- ऐं एताः षनगभा-योषगन्त्यः सवारक्षाकरे-चक्रे समुद्रा सषसद्धयः सायुधा सशक्तयः सवाहनाः सपररवाराः


सवोपचारैः सम्पूषजताः सन्त्तर्पपताः सन्त्तुिाः सन्त्तु नमः
३- ऐं ह्रीं कलीं व्लें षरपुरमाषलनी चक्रेश्वयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं प्रां प्राकाम्यषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं क्रों सवामहाङ्कु शा मुद्राशषक्त श्रीपािुकां पूजयाषम तपायाषम नमः - क्रों सवामहाङ्कु शामुद्रां प्रिशाय
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं अभीि षसद्धद्ध मे िेषह शरणागत वत्सले | भकत्या समपायेत्तुभ्यं षष्ठावरणाचानं||

३- ऐं अिार सवारोगहर-चक्राय नमः


३- ऐं अं आं इं ईं उं ऊं ऋं ॠं लं लं एं ऐं ॐ औं अं अः आसुरी-सुरपूषजताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३–कं खं गं घं ङं सुमानोन्त्मनाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं चं छं जं झं ञं-गानषप्रयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः-
३- ऐं टं ठं डं ढं णं-कल्याणिाषयन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः-
३- ऐं तं र्थं िं धं नं महनीयगुणाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः+
३- ऐं पं फं बं भं मं रत्नभूषाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः-
३- ऐं यं रं लं वं- जनरञ्जन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः-
३- ऐं शं षं सं हं ळं क्षं-मुषनसेव्याम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं एताः रहस्य-योषगन्त्यः सवारोगहरे-चक्रे समुद्रा सषसद्धयः सायुधा सशक्तयः सवाहनाः सपररवाराः
सवोपचारैः सम्पूषजताः सन्त्तर्पपताः सन्त्तुिाः सन्त्तु नमः
३- ऐं ह्रीं श्रीं सौः षरपुराषसद्धा चक्रेश्वयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं भुं भुषक्तषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं नस्खफ्रें सवाखेचरी मुद्राशषक्त श्रीपािुकां पूजयाषम तपायाषम नमः - नस्खफ्रें खेचरी मुद्रां प्रिशाय
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं अभीि षसद्धद्ध मे िेषह शरणागत वत्सले | भकत्या समपायेत्तुभ्यं सप्तमावरणाचानं||

३- ऐं मोिमानाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः


३- ऐं माषनन्त्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं मलवर्पजताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं मन्त्िार-कु सुम-प्रीताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः

३- ऐं षरकोण सवाषसषद्धप्रि-चक्राय नमः


३- ऐं ह्रींश्रींकलींसौ:-ऐं- सौः कलीं श्रीं ह्रीं ऐं - बन्त्धूक-कु सुमारुणाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं ह्रींश्रींकलींसौ:-कलीं- सौः कलीं श्रीं ह्रीं ऐं - बन्त्िाबन्त्िारकनुताम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं ह्रींश्रींकलींसौ:- सौ:- सौः कलीं श्रीं ह्रीं ऐं - बह्मीताश्वमुखयम्बा श्रीपािुकांपूजयाषम तपायाषम नमः
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं -एताः अषतरहस्य-योषगन्त्यः सवाषसषद्धप्रिे-चक्रे समुद्रा सषसद्धयः सायुधा सशक्तयः सवाहनाः सपररवाराः
सवोपचारैः सम्पूषजताः सन्त्तर्पपताः सन्त्तुिाः सन्त्तु नमः
३- ऐं नरैं नस्करीं नरौ: षरपुराम्बा चक्रेश्वयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं इं इच्छाषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः
३- ऐं हसौः सवाबीज मुद्राशषक्त श्रीपािुकां पूजयाषम तपायाषम नमः - नसौः सवाबीजमुद्रां प्रिशाय
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं अभीि षसद्धद्ध मे िेषह शरणागत वत्सले | भकत्या समपायेत्तुभ्यं अिमावरणाचानं||

३- ऐं षबन्त्िौ सवाानन्त्िमय-चक्राय नमः


३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं एषा परापराषतरहस्य-योषगषन सवाानन्त्िमये चक्रे समुद्रा सषसषद्धः सायुधा सशषक्तः सवाहना सपररवारा
सवोपचारैः सम्पूषजता सन्त्तर्पपता सन्त्तुिाऽस्तु नमः
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं श्रीलषलता महाषरपुरसुन्त्िरी
महाचक्रेश्वयाम्बा श्रीपािुकां पूजयाषम तपायाषम नमः (3 times)
३- ऐं प्रां प्राषप्तषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः --
३- ऐं सं सवाकामषसद्ध्यम्बा श्रीपािुकां पूजयाषम तपायाषम नमः --
३- ऐं ऐं सवा योषनमुद्रा-शषक्त श्रीपािुकां पूजयाषम तपायाषम नमः - ऐं सवा योषनमुद्रां प्रिशाय
३- ऐं हरै ैँ हसकरी ैँ हरौः सवा षरखण्डामुद्रा-शषक्त श्रीपािुकां पूजयाषम तपायाषम नमः
- हरै ैँ हसकरी ैँ हरौः सवाषरखण्डामुद्रां प्रिशाय
३- ऐं ह्रीं श्रीं कलीं सौः । ऐं कलीं सौः ।सौः कलीं ऐं ।सौः कलीं श्रीं ह्रीं ऐं वागादि षोडश्यम्बा श्रीपािुकां पूजयाषम
तपायाषम नमः (3 times)
३- ऐं अभीि षसद्धद्ध मे िेषह शरणागत वत्सले | भकत्या समपायेत्तुभ्यं नवमावरणाचानं||

You might also like