You are on page 1of 12

रचन: आदि शङ्कराचार्य

कलाभ्ाां चूडालङ्कृत-शदश कलाभ्ाां दिज तपः-


फलाभ्ाां भक्तेशु प्रकदित-फलाभ्ाां भवतु मे ।
दशवाभ्ाां -अस्तोक-दिभुवि दशवाभ्ाां हृदि पुिर् -
भवाभ्ाम् आिन्द स्फुर-ििुभवाभ्ाां िदतररर्म् ॥ 1 ॥

गलन्ती शम्भो त्वच्-चररत-सररतः दकल्बिश-रजो


िलन्ती धीकुल्या-सरदिशु पतन्ती दवजर्ताम्
दिशन्ती सांसार-भ्रमि-पररताप-उपशमिां
वसन्ती मच्-चेतो-हृिभु दव दशवािन्द-लहरी 2

िर्ी-वेद्यां हृद्यां दि-पुर-हरम् आद्यां दि-िर्िां


जिा-भारोिारां चलि् -उरग-हारां मृ ग धरम्
महा-िे वां िे वां मदर् सिर्-भावां पशु -पदतां
दचि् -आलम्बां साम्बां दशवम् -अदत-दवडम्बां हृदि भजे 3

सहस्रां वतयन्ते जगदत दवबुधाः क्शु द्र-फलिा


ि मन्ये स्वप्ने वा ति् -अिु सरिां तत्-कृत-फलम्
हरर-ब्रह्मािीिाां -अदप दिकि-भाजाां -असुलभां
दचरां र्ाचे शम्भो दशव तव पिाम्भोज-भजिम् 4

स्मृतौ शास्त्रे वैद्ये शकुि-कदवता-गाि-फदितौ


पुरािे मन्त्रे वा स्तुदत-ििि-हास्ये शु-अचतुरः
कथां राज्ाां प्रीदतर् -भवदत मदर् को(अ)हां पशु -पते
पशुां माां सवयज् प्रदथत-कृपर्ा पालर् दवभो 5

घिो वा मृ त्-दपण्डो-अदप-अिुर्-अदप च धूमो-अदिर् -अचलः


पिो वा तन्तुर्-वा पररहरदत दकां घोर-शमिम्
वृथा कण्ठ-क्शोभां वहदस तरसा तकय-वचसा
पिाम्भोजां शम्भोर् -भज परम-सौख्यां व्रज सुधीः 6

मिस्-ते पािाब्जे दिवसतु वचः स्तोि-फदितौ


करौ च-अभ्चाय र्ाां श्रुदतर् -अदप कथाकियि-दवधौ
तव ध्यािे बुल्बिर् -िर्ि-र्ुगलां मू दतय-दवभवे
पर-ग्रन्थाि् कैर् -वा परम-दशव जािे परम् -अतः 7

र्था बुल्बिः-शु क्तौ रजतम् इदत काचाश्मदि मदिर् -


जले पैश्टे क्शीरां भवदत मृ ग-तृश्िासु सदललम्
तथा िे व-भ्रान्त्या भजदत भवि् -अन्यां जड जिो
महा-िे वेशां त्वाां मिदस च ि मत्वा पशु -पते 8

गभीरे कासारे दवशदत दवजिे घोर-दवदपिे


दवशाले शै ले च भ्रमदत कुसुमाथं जड-मदतः
समर्प्यैकां चेतः-सरदसजम् उमा िाथ भवते
सुखेि-अवस्थातुां जि इह ि जािादत दकम् -अहो 9

िरत्वां िे वत्वां िग-वि-मृ गत्वां मशकता


पशु त्वां कीित्वां भवतु दवहगत्वादि-जििम्
सिा त्वत्-पािाब्ज-स्मरि-परमािन्द-लहरी
दवहारासक्तां चेि्-हृिर्ां-इह दकां तेि वपुशा 10

विु वाय गेही वा र्दतर् -अदप जिी वा तदितरो


िरो वा र्ः कदिि् -भवतु भव दकां तेि भवदत
र्िीर्ां हृत्-पद्मां र्दि भवि् -अधीिां पशु -पते
तिीर्स्-त्वां शम्भो भवदस भव भारां च वहदस 11

गुहार्ाां गेहे वा बदहर् -अदप विे वा(अ)दद्र-दशखरे


जले वा वह्नौ वा वसतु वसतेः दकां वि फलम्
सिा र्स्यै वान्तःकरिम् -अदप शम्बो तव पिे
ल्बस्थतां चेि्-र्ोगो(अ)सौ स च परम-र्ोगी स च सुखी 12

असारे सांसारे दिज-भजि-िू रे जडदधर्ा


भरमन्तां माम् -अन्धां परम-कृपर्ा पातुम् उदचतम्
मि् -अन्यः को िीिस्-तव कृपि-रक्शादत-दिपुिस्-
त्वि् -अन्यः को वा मे दि-जगदत शरण्यः पशु -पते 13

प्रभु स्-त्वां िीिािाां खलु परम-बन्धुः पशु -पते


प्रमु ख्यो(अ)हां तेशाम् -अदप दकम् -उत बन्धुत्वम् -अिर्ोः
त्वर्ैव क्शन्तव्ाः दशव मि् -अपराधाश् -च सकलाः
प्रर्त्नात्-कतयव्ां मि् -अविम्-इर्ां बन्धु-सरदिः 14

उपेक्शा िो चेत् दकां ि हरदस भवि् -ध्याि-दवमुखाां


िु राशा-भू दर्श््ाां दवदध-दलदपम् -अशक्तो र्दि भवाि्
दशरस्-ति् -वदिधािां ि िखलु सुवृत्तां पशु -पते
कथां वा दिर् -र्त्नां कर-िख-मु खेिैव लु दलतम् 15

दवररल्बिर् -िीघाय र्ुर्-भवतु भवता तत्-पर-दशरश् -


चतुश्कां सांरक्श्यां स खलु भुदव िै न्यां दलल्बखतवाि्
दवचारः को वा माां दवशि-कृपर्ा पादत दशव ते
किाक्श-व्ापारः स्वर्म् -अदप च िीिावि-परः 16

फलाि् -वा पुण्यािाां मदर् करुिर्ा वा त्वदर् दवभो


प्रसन्ने(अ)दप स्वादमि् भवि् -अमल-पािाब्ज-र्ुगलम्
कथां पये र्ां माां स्थगर्दत िमः-सम्भ्रम-जु शाां
दिदलम्पािाां श्रे दिर् -दिज-किक-मादिक्य-मकुिै ः 17
त्वम् -एको लोकािाां परम-फलिो दिव्-पिवीां
वहन्तस्-त्वन्मू लाां पुिर् -अदप भजन्ते हरर-मुखाः
दकर्ि् -वा िाल्बक्शण्यां तव दशव मिाशा च दकर्ती
किा वा मि् -रक्शाां वहदस करुिा-पूररत-दृशा 18

िु राशा-भू दर्श््े िु रदधप-गृह-द्वार-घिके


िु रन्ते सांसारे िु ररत-दिलर्े िु ःख जिके
मिार्ासम् दकां ि व्पिर्दस कस्योपकृतर्े
विे र्ां प्रीदतश् -चेत् तव दशव कृताथाय ः खलु वर्म् 19

सिा मोहािव्ाां चरदत र्ुवतीिाां कुच-दगरौ


िित्य्-आशा-शाखास्-विदत झदिदत स्वैरम् -अदभतः
कपादलि् दभक्शो मे हृिर्-कदपम् -अत्यन्त-चपलां
दृढां भक्त्या बि् वा दशव भवि् -अधीिां कुरु दवभो 20

धृदत-स्तम्भाधारां दृढ-गुि दिबिाां सगमिाां


दवदचिाां पद्माढ्ाां प्रदत-दिवस-सन्मागय-घदिताम्
स्मरारे मच्चेतः-स्फुि-पि-कुिीां प्रार्प्य दवशिाां
जर् स्वादमि् शक्त्या सह दशव गिैः-सेदवत दवभो 21

प्रलोभाद्यै र्-अथाय हरि-पर-तन्त्रो धदि-गृहे


प्रवेशोि् र्ुक्तः-सि् भ्रमदत बहुधा तस्कर-पते
इमां चेतश् -चोरां कथम् -इह सहे शन्कर दवभो
तवाधीिां कृत्वा मदर् दिरपराधे कुरु कृपाम् 22

करोदम त्वत्-पूजाां सपदि सुखिो मे भव दवभो


दवदधत्वां दवश्िुत्वम् दिशदस खलु तस्याः फलम् -इदत
पुिि त्वाां द्रश्टुां दिदव भुदव वहि् पल्बक्श-मृ गताम् -
अदृश्वा तत्-खे िां कथम् -इह सहे शन्कर दवभो 23

किा वा कैलासे किक-मदि-सौधे सह-गिैर्-


वसि् शम्भोर् -अग्रे स्फुि-घदित-मू धाय न्जदल-पुिः
दवभो साम्ब स्वादमि् परम-दशव पाहीदत दिगिि्
दवधातृऋिाां कल्पाि् क्शिम्-इव दविे यादम सुखतः 24

स्तवैर्-ब्रह्मािीिाां जर्-जर्-वचोदभर् -दिर्मािाां


गिािाां केलीदभर् -मिकल-महोक्शस्य ककुदि
ल्बस्थतां िील-ग्रीवां दि-िर्िां -उमाल्बिश्ट-वपुशां
किा त्वाां पये र्ां कर-धृत-मृ गां खण्ड-परशु म् 25

किा वा त्वाां दृश्वा दगररश तव भव्ाल्बन्ि-र्ुगलां


गृहीत्वा हस्ताभ्ाां दशरदस िर्िे वक्शदस वहि्
समाल्बियािार् स्फुि-जलज-गन्धाि् पररमलाि् -
अलभ्ाां ब्रह्माद्यै र्-मु िम् -अिुभदवयादम हृिर्े 26

करस्थे हे माद्रौ दगररश दिकिस्थे धि-पतौ


गृहस्थे स्वभूय जा(अ)मर-सुरदभ-दचन्तामदि-गिे
दशरस्थे शीताां शौ चरि-र्ुगलस्थे (अ)ल्बखल शुभे
कम् -अथं िास्ये (अ)हां भवतु भवि् -अथं मम मिः 27

सारूर्प्यां तव पूजिे दशव महा-िे वेदत सङ्कीतयिे


सामीर्प्यां दशव भल्बक्त-धुर्य-जिता-साङ्गत्य-सम्भाशिे
सालोक्यां च चराचरात्मक-तिु -ध्यािे भवािी-पते
सार्ुज्यां मम दसल्बिम् -अि भवदत स्वादमि् कृताथोस्म्यहम् 28

त्वत्-पािाम्बुजम् -अचयर्ादम परमां त्वाां दचन्तर्ादम-अन्वहां


त्वाम् -ईशां शरिां व्रजादम वचसा त्वाम् -एव र्ाचे दवभो
वीक्शाां मे दिश चाक्शु शीां स-करुिाां दिव्ै श्-दचरां प्रादथयताां
शम्भो लोक-गुरो मिीर्-मिसः सौख्योपिे शां कुरु 29

वस्त्रोि् -धूत दवधौ सहस्र-करता पुश्पाचयिे दवश्िुता


गन्धे गन्ध-वहात्मता(अ)न्न-पचिे बदहर् -मु खाध्यक्शता
पािे कािि-गभय ताल्बस्त मदर् चेि् बाले न्िु चूडा-मिे
शु श्रूशाां करवादि ते पशु -पते स्वादमि् दि-लोकी-गुरो 30

िालां वा परमोपकारकम् -इिां त्वे कां पशू िाां पते


पयि् कुल्बक्श-गताि् चराचर-गिाि् बाह्यल्बस्थताि् रल्बक्शतुम्
सवाय मत्यय-पलार्िौशधम् -अदत-ज्वाला-करां भी-करां
दिल्बक्शप्तां गरलां गले ि गदलतां िोद्गीियम्-एव-त्वर्ा 31

ज्वालोग्रः सकलामरादत-भर्िः क्श्वेलः कथां वा त्वर्ा


दृश्टः दकां च करे धृतः कर-तले दकां पक्व-जम्बू -फलम्
दजह्वार्ाां दिदहति दसि-घुदिका वा कण्ठ-िे शे भृ तः
दकां ते िील-मदिर् -दवभू शिम् -अर्ां शम्भो महात्मि् वि 32

िालां वा सकृि् -एव िे व भवतः सेवा िदतर् -वा िु दतः


पूजा वा स्मरिां कथा-श्रविम् -अदप-आलोकिां मादृशाम्
स्वादमन्न्-अल्बस्थर-िे वतािु सरिार्ासेि दकां लभ्ते
का वा मु ल्बक्तर् -इतः कुतो भवदत चेत् दकां प्राथय िीर्ां तिा 33

दकां ब्रूमस्-तव साहसां पशु -पते कस्याल्बस्त शम्भो भवि् -


धैर्ं चेदृशम् -आत्मिः-ल्बस्थदतर् -इर्ां चान्यै ः कथां लभ्ते
भ्रयि् -िे व-गिां िसि् -मु दि-गिां ियत्-प्रपिां लर्ां
पयि् -दिभय र् एक एव दवहरदत-आिन्द-सान्द्रो भवाि् 34
र्ोग-क्शे म-धुरां-धरस्य सकलः-श्रे र्ः प्रिोद्योदगिो
दृश्टादृश्ट-मतोपिे श-कृदतिो बाह्यान्तर-व्ादपिः
सवयज्स्य िर्ा-करस्य भवतः दकां वेदितव्ां मर्ा
शम्भो त्वां परमान्तरङ्ग इदत मे दचत्ते स्मरादम-अन्वहम् 35

भक्तो भल्बक्त-गुिावृते मु ि्-अमृ ता-पूिे प्रसन्ने मिः


कुम्भे साम्ब तवाल्बन्ि-पल्लव र्ुगां सांस्थार्प्य सांदवत्-फलम्
सत्त्वां मन्त्रम् -उिीरर्ि् -दिज शरीरागार शु ल्बिां वहि्
पुण्याहां प्रकिी करोदम रुदचरां कल्यािम् -आपािर्ि् 36

आम्नार्ाम्बु दधम् -आिरे ि सुमिः-सन्घाः-समु द्यि् -मिो


मन्थािां दृढ भल्बक्त-रज्जु -सदहतां कृत्वा मदथत्वा ततः
सोमां कल्प-तरुां सु-पवय-सुरदभां दचन्ता-मदिां धीमताां
दित्यािन्द-सुधाां दिरन्तर-रमा-सौभाग्यम् -आतन्वते 37

प्राक्-पुण्याचल-मागय-िदशय त-सुधा-मू दतयः प्रसन्नः-दशवः


सोमः-सि् -गुि-सेदवतो मृ ग-धरः पूिाय स्-तमो-मोचकः
चेतः पुश्कर-लल्बक्शतो भवदत चेि्-आिन्द-पाथो-दिदधः
प्रागल्भ्भ्े ि दवजृ म्भते सुमिसाां वृदत्तस्-तिा जार्ते 38

धमो मे चतुर्-अल्बन्िकः सुचररतः पापां दविाशां गतां


काम-क्रोध-मिािर्ो दवगदलताः कालाः सुखादवश्कृताः
ज्ािािन्द-महौशदधः सुफदलता कैवल्य िाथे सिा
मान्ये मािस-पुण्डरीक-िगरे राजावतांसे ल्बस्थते 39

धी-र्न्त्रे ि वचो-घिे ि कदवता-कुल्योपकुल्याक्रमै र्-


आिीतैि सिादशवस्य चररताम्भो-रादश-दिव्ामृ तैः
हृत्-केिार-र्ुताश् -च भल्बक्त-कलमाः साफल्यम् -आतन्वते
िु दभय क्शाि् -मम सेवकस्य भगवि् दववे श भीदतः कुतः 40

पापोत्पात-दवमोचिार् रुदचरै वर्ाय र् मृ त्युां-जर्


स्तोि-ध्याि-िदत-प्रदिल्बक्शि-सपर्ाय लोकिाकियिे
दजह्वा-दचत्त-दशरोल्बन्ि-हस्त-िर्ि-श्रोिै र्-अहम् प्रादथय तो
माम् -आज्ापर् ति् -दिरूपर् मु हुर् -मामे व मा मे (अ)वचः 41

गाम्भीर्ं पररखा-पिां घि-धृदतः प्राकार-उद्यि् -गुि


स्तोमश् -चाप्त-बलां घिेल्बन्द्रर्-चर्ो द्वारादि िे हे ल्बस्थतः
दवद्या-वस्तु -समृ ल्बिर् -इदत-अल्बखल-सामग्री-समे ते सिा
िु गाय दत-दप्रर्-िे व मामक-मिो-िु गे दिवासां कुरु 42

मा गच्च त्वम् -इतस्-ततो दगररश भो मय्येव वासां कुरु


स्वादमन्न्-आदि दकरात मामक-मिः कान्तार-सीमान्तरे
वतयन्ते बहुशो मृ गा मि-जु शो मात्सर्य-मोहािर्स्-
ताि् हत्वा मृ गर्ा-दविोि रुदचता-लाभां च सम्प्राप्स्स्यदस 43

कर-लि मृ गः करीन्द्र-भन्गो
घि शािू य ल-दवखण्डिो(अ)स्त-जन्तुः
दगररशो दवशि् -आकृदतश् -च चेतः
कुहरे पि मु खोल्बस्त मे कुतो भीः 44

चन्दः-शाल्बख-दशखाल्बन्वतैर्-दद्वज-वरै ः सांसेदवते शावते


सौख्यापादिदि खे ि-भे दिदि सुधा-सारै ः फलै र्-िीदपते
चेतः पल्बक्श-दशखा-मिे त्यज वृथा-सिारम् -अन्यै र्-अलां
दित्यां शन्कर-पाि-पद्म-र्ुगली-िीडे दवहारां कुरु 45

आकीिे िख-रादज-काल्बन्त-दवभवैर्-उद्यत्-सुधा-वैभवैर्-
आधौतेदप च पद्म-राग-लदलते हां स-व्रजै र्-आदश्रते
दित्यां भल्बक्त-वधू गिैश्-च रहदस स्वेच्चा-दवहारां कुरु
ल्बस्थत्वा मािस-राज-हां स दगररजा िाथाल्बन्ि-सौधान्तरे 46

शम्भु -ध्याि-वसन्त-सल्बन्गदि हृिारामे (अ)घ-जीियच्चिाः


स्रस्ता भल्बक्त लताच्चिा दवलदसताः पुण्य-प्रवाल-दश्रताः
िीर्प्यन्ते गुि-कोरका जप-वचः पुश्पादि सि् -वासिा
ज्ािािन्द-सुधा-मरन्द-लहरी सांदवत्-फलाभ्ु न्नदतः 47

दित्यािन्द-रसालर्ां सुर-मु दि-स्वान्ताम्बुजाताश्रर्ां


स्वच्चां सि् -दद्वज-सेदवतां कलुश-हृत्-सि् -वासिादवश्कृतम्
शम्भु -ध्याि-सरोवरां व्रज मिो-हां सावतांस ल्बस्थरां
दकां क्शु द्राश्रर्-पल्वल-भ्रमि-सञ्जात-श्रमां प्राप्स्स्यदस 48

आिन्दामृ त-पूररता हर-पिाम्भोजालवालोद्यता


स्थै र्ोपघ्नम् -उपेत्य भल्बक्त लदतका शाखोपशाखाल्बन्वता
उच्चैर्-मािस-कार्माि-पिलीम् -आक्रम्य दिश् -कल्मशा
दित्याभीश्ट-फल-प्रिा भवतु मे सत्-कमय -सांवदधयता 49

सन्ध्यारम्भ-दवजृ ल्बम्भतां श्रु दत-दशर-स्थािान्तर् -आदधल्बश््तां


स-प्रेम भ्रमरादभरामम् -असकृत् सि् -वासिा-शोदभतम्
भोगीन्द्राभरिां समस्त-सुमिः-पूज्यां गुिादवश्कृतां
सेवे श्री-दगरर-मल्बल्लकाजुय ि-महा-दलन्गां दशवादलल्बन्गतम् 50

भृ न्गीच्चा-िििोत्किः करर-मि-ग्राही स्फुरि् -माधव-


आह्लािो िाि-र्ुतो महादसत-वपुः पिेशुिा चादृतः
सत्-पक्शः सुमिो-विे शु स पुिः साक्शाि् -मिीर्े मिो
राजीवे भ्रमरादधपो दवहरताां श्री शै ल-वासी दवभुः 51
कारुण्यामृ त-वदशय िां घि-दवपि् -ग्रीश्मल्बच्चिा-कमय ्ां
दवद्या-सस्य-फलोिर्ार् सुमिः-सांसेव्म् -इच्चाकृदतम्
िृ त्यि् -भक्त-मर्ूरम् -अदद्र-दिलर्ां चिज् -जिा-मण्डलां
शम्भो वािदत िील-कन्धर-सिा त्वाां मे मिश् -चातकः 52

आकाशे ि दशखी समस्त फदििाां िे िा कलापी िता-


(अ)िु ग्रादह-प्रिवोपिे श-दिििै ः केकीदत र्ो गीर्ते
यामाां शैल-समुद्भवाां घि-रुदचां दृश्वा ििन्तां मु िा
वेिान्तोपविे दवहार-रदसकां तां िील-कण्ठां भजे 53

सन्ध्या घमय -दििात्यर्ो हरर-कराघात-प्रभू तािक-


वािो वाररि गदजय तां दिदवशिाां दृल्बश्टच्चिा चिला
भक्तािाां पररतोश बाश्प दवतदतर् -वृल्बश्टर् -मर्ूरी दशवा
र्ल्बस्मन्न्-उज्ज्वल-ताण्डवां दवजर्ते तां िील-कण्ठां भजे 54

आद्यार्ादमत-तेजसे-श्रु दत-पिै र्-वेद्यार् साध्यार् ते


दवद्यािन्द-मर्ात्मिे दि-जगतः-सांरक्शिोद्योदगिे
ध्येर्ार्ाल्बखल-र्ोदगदभः-सुर-गिैर्-गेर्ार् मार्ादविे
सम्यक् ताण्डव-सम्भ्रमार् जदििे सेर्ां िदतः-शम्भवे 55

दित्यार् दि-गुिात्मिे पुर-दजते कात्यार्िी-श्रे र्से


सत्यार्ादि कुिु ल्बम्बिे मु दि-मिः प्रत्यक्श-दचि् -मू तयर्े
मार्ा-सृश्ट-जगत्-िर्ार् सकल-आम्नार्ान्त-सिाररिे
सार्ां ताण्डव-सम्भ्रमार् जदििे सेर्ां िदतः-शम्भवे 56

दित्यां स्वोिर-पोशिार् सकलाि् -उदिय दवत्ताशर्ा


व्थं पर्यििां करोदम भवतः-सेवाां ि जािे दवभो
मज् -जन्मान्तर-पुण्य-पाक-बलतस्-त्वां शवय सवाय न्तरस्-
दतश््स्ये व दह तेि वा पशु -पते ते रक्शिीर्ो(अ)स्म्यहम् 57

एको वाररज-बान्धवः ल्बक्शदत-िभो व्ाप्तां तमो-मण्डलां


दभत्वा लोचि-गोचरोदप भवदत त्वां कोदि-सूर्य-प्रभः
वेद्यः दकां ि भवस्यहो घि-तरां कीदृन्भवेि्-मत्तमस्-
तत्-सवं व्पिीर् मे पशु -पते साक्शात् प्रसन्नो भव 58

हां सः पद्म-विां सदमच्चदत र्था िीलाम्बु िां चातकः


कोकः कोक-िि-दप्रर्ां प्रदत-दििां चन्द्रां चकोरस्-तथा
चेतो वािदत मामकां पशु -पते दचि् -मागय मृ ग्यां दवभो
गौरी िाथ भवत्-पिाब्ज-र्ुगलां कैवल्य-सौख्य-प्रिम् 59

रोधस्-तोर्हृतः श्रमे ि-पदथकश् -चार्ाां तरोर् -वृल्बश्टतः


भीतः स्वस्थ गृहां गृहस्थम् -अदतदथर् -िीिः प्रभां धादमय कम्
िीपां सन्तमसाकुलश् -च दशल्बखिां शीतावृतस्-त्वां तथा
चेतः-सवय-भर्ापहां -व्रज सुखां शम्भोः पिाम्भोरुहम् 60

अन्कोलां दिज बीज सन्तदतर् -अर्स्कान्तोपलां सूदचका


सावी िै ज दवभुां लता ल्बक्शदत-रुहां दसन्धुह्-सररि् -वल्लभम्
प्राप्नोतीह र्था तथा पशु -पतेः पािारदवन्द-द्वर्ां
चेतोवृदत्तर् -उपेत्य दतश््दत सिा सा भल्बक्तर् -इदत-उच्यते 61

आिन्दाश्रु दभर् -आतिोदत पुलकां िै मयल्यतश् -चाििां


वाचा शन्ख मु खे ल्बस्थतैश्-च ज्रा-पूदतं चररिामृ तैः
रुद्राक्शै र्-भदसतेि िे व वपुशो रक्शाां भवि् -भाविा-
पर्यन्के दवदिवेय भल्बक्त जििी भक्ताभय कां रक्शदत 62

मागाय -वदतयत पािु का पशु -पतेर्-अङ्गस्य कूचाय र्ते


गण्डूशाम्बु -दिशे चिां पुर-ररपोर् -दिव्ादभशे कार्ते
दकल्बिि् -भल्बक्शत-माां स-शे श-कबलां िव्ोपहारार्ते
भल्बक्तः दकां ि करोदत-अहो वि-चरो भक्तावतम्सार्ते 63

वक्शस्ताडिम् -अन्तकस्य कद्िापस्मार सम्मिय िां


भू -भृ त्-पर्यििां िमत्-सुर-दशरः-कोिीर सन्घशय िम्
कमे िां मृ िुलस्य तावक-पि-द्वन्द्वस्य गौरी-पते
मच्चेतो-मदि-पािु का-दवहरिां शम्भो सिान्गी-कुरु 64

वक्शस्-ताडि शन्कर्ा दवचदलतो वैवस्वतो दिजय राः


कोिीरोज्ज्वल-रत्न-िीप-कदलका-िीराजिां कुवयते
दृश्वा मु ल्बक्त-वधूस्-तिोदत दिभृ तािेशां भवािी-पते
र्च्-चेतस्-तव पाि-पद्म-भजिां तस्ये ह दकां िु र्-लभम् 65

क्रीडाथं सृजदस प्रपिम् -अल्बखलां क्रीडा-मृ गास्-ते जिाः


र्त्-कमाय चररतां मर्ा च भवतः प्रीत्यै भवत्येव तत्
शम्भो स्वस्य कुतूहलस्य करिां मच्चेल्बश्टतां दिदितां
तस्माि् -मामक रक्शिां पशु-पते कतयव्म् -एव त्वर्ा 66

बहु-दवध-पररतोश-बाश्प-पूर-
स्फुि-पुलकाल्बन्कत-चारु-भोग-भू दमम्
दचर-पि-फल-काल्बन्क्श-सेव्मािाां
परम सिादशव-भाविाां प्रपद्ये 67

अदमत-मु िमृ तां मु हुर् -िु हन्तीां


दवमल-भवत्-पि-गोश््म् -आवसन्तीम्
सिर् पशु -पते सुपुण्य-पाकाां
मम पररपालर् भल्बक्त धेिुम्-एकाम् 68
जडता पशु ता कलल्बन्कता
कुदिल-चरत्वां च िाल्बस्त मदर् िे व
अल्बस्त र्दि राज-मौले
भवि् -आभरिस्य िाल्बस्म दकां पािम् 69

अरहदस रहदस स्वतन्त्र-बुद्ध्या


वरर-वदसतुां सुलभः प्रसन्न-मू दतयः
अगदित फल-िार्कः प्रभु र्-मे
जगि् -अदधको हृदि राज-शेखरोल्बस्त 70

आरूढ-भल्बक्त-गुि-कुल्बित-भाव-चाप-
र्ुक्तैः-दशव-स्मरि-बाि-गिैर्-अमोघैः
दिदजय त्य दकल्बिश-ररपूि् दवजर्ी सुधीन्द्रः-
सािन्दम् -आवहदत सुल्बस्थर-राज-लक्श्श्मीम् 71

ध्यािान्जिे ि समवेक्श्य तमः-प्रिे शां


दभत्वा महा-बदलदभर् -ईवर िाम-मन्त्रैः
दिव्ादश्रतां भु जग-भूशिम् -उद्वहल्बन्त
र्े पाि-पद्मम् -इह ते दशव ते कृताथाय ः 72

भू -िारताम् -उिवहि् -र्ि् -अपेक्शर्ा श्री-


भू -िार एव दकमतः सुमते लभस्व
केिारम् -आकदलत मु ल्बक्त महौशधीिाां
पािारदवन्द भजिां परमे वरस्य 73

आशा-पाश-क्लेश-िु र्-वासिादि-
भे िोि् र्ुक्तैर्-दिव्-गन्धैर्-अमन्दै ः
आशा-शािीकस्य पािारदवन्दां
चेतः-पेिीां वादसताां मे तिोतु 74

कल्यादििां सरस-दचि-गदतां सवेगां


सवेल्बन्गतज्म् -अिघां ध्रुव-लक्शिाढ्म्
चेतस्-तुरन्गम् -अदधरुह्य चर स्मरारे
िे तः-समस्त जगताां वृशभादधरूढ 75

भल्बक्तर् -महेश-पि-पुश्करम्-आवसन्ती
कािल्बम्बिीव कुरुते पररतोश-वशय म्
सम्पू ररतो भवदत र्स्य मिस्-तिाकस्-
तज् -जन्म-सस्यम् -अल्बखलां सफलां च िान्यत् 76

बुल्बिः-ल्बस्थरा भदवतुम्-ईवर-पाि-पद्म
सक्ता वधूर्-दवरदहिीव सिा स्मरन्ती
सि् -भाविा-स्मरि-िशय ि-कीतयिादि
सम्मोदहतेव दशव-मन्त्र-जपेि दवन्ते 77

सि् -उपचार-दवदधशु -अिु -बोदधताां


सदविर्ाां सुहृिां सिु पादश्रताम्
मम समु िर बुल्बिम् -इमाां प्रभो
वर-गुिेि िवोढ-वधूम्-इव 78

दित्यां र्ोदग-मिह्-सरोज-िल-सिार-क्शमस्-त्वत्-क्रमः-
शम्भो तेि कथां क्ोर-र्म-राड् -वक्शः-कवाि-क्शदतः
अत्यन्तां मृ िुलां त्वि् -अल्बन्ि-र्ुगलां हा मे मिश् -दचन्तर्दत-
एतल् -लोचि-गोचरां कुरु दवभो हस्ते ि सांवाहर्े 79

एयत्येश जदिां मिो(अ)स्य कद्िां तल्बस्मि् -ििािीदत मि् -


रक्शार्ै दगरर सीदम्न कोमल-पि-न्यासः पुराभ्ादसतः
िो-चेि्-दिव्-गृहान्तरे शु सुमिस्-तल्पेशु वेद्यादिशु
प्रार्ः-सत्सु दशला-तलेशु िििां शम्भो दकमथं तव 80

कल्बित्-कालम् -उमा-महे श भवतः पािारदवन्दाचयिैः


कल्बिि् -ध्याि-समादधदभश् -च िदतदभः कल्बित् कथाकियिैः
कल्बित् कल्बिि् -अवेक्शिैश्-च िु दतदभः कल्बिि् -िशाम्-ईदृशीां
र्ः प्राप्नोदत मु िा त्वि् -अदपयत मिा जीवि् स मु क्तः खलु 81

बाित्वां वृशभत्वम् -अधय-वपुशा भार्ाय त्वम् -आर्ाय -पते


घोदित्वां सल्बखता मृ िन्ग वहता चेत्यादि रूपां िधौ
त्वत्-पािे िर्िापयिां च कृतवाि् त्वि् -िे ह भागो हररः
पूज्यात्-पूज्य-तरः-स एव दह ि चेत् को वा तिन्यो(अ)दधकः 82

जिि-मृ दत-र्ुतािाां सेवर्ा िे वतािाां


ि भवदत सुख-ले शः सांशर्ो िाल्बस्त ति
अजदिम् -अमृ त रूपां साम्बम् -ईशां भजन्ते
र् इह परम सौख्यां ते दह धन्या लभन्ते 83

दशव तव पररचर्ाय सदन्नधािार् गौर्ाय


भव मम गुि-धुर्ां बुल्बि-कन्याां प्रिास्ये
सकल-भु वि-बन्धो सल्बच्चि् -आिन्द-दसन्धो
सिर् हृिर्-गेहे सवयिा सांवस त्वम् 84

जलदध मथि िक्शो िै व पाताल भे िी


ि च वि मृ गर्ार्ाां िैव लुब्धः प्रवीिः
अशि-कुसुम-भू शा-वस्त्र-मुख्याां सपर्ां
कथर् कथम् -अहां ते कल्पर्ािीन्िु -मौले 85
पूजा-द्रव्-समृ िर्ो दवरदचताः पूजाां कथां कुमय हे
पल्बक्शत्वां ि च वा कीदित्वम्-अदप ि प्राप्तां मर्ा िु र्-लभम्
जािे मस्तकम् -अल्बन्ि-पल्लवम् -उमा-जािे ि ते(अ)हां दवभो
ि ज्ातां दह दपतामहे ि हररिा तत्त्वे ि ति् -रूदपिा 86

अशिां गरलां फिी कलापो


वसिां चमय च वाहिां महोक्शः
मम िास्यदस दकां दकम् -अल्बस्त शम्भो
तव पािाम्बु ज-भल्बक्तम् -एव िे दह 87

र्िा कृताम्भो-दिदध-सेतु-बन्धिः
करस्थ-लाधः-कृत-पवयतादधपः
भवादि ते लल्बन्घत-पद्म-सम्भवस्-
तिा दशवाचाय -स्तव भावि-क्शमः 88

िदतदभर् -िुदतदभस्-त्वम् -ईश पूजा


दवदधदभर् -ध्याि-समादधदभर् -ि तुश्टः
धिु शा मु सलेि चाश्मदभर् -वा
वि ते प्रीदत-करां तथा करोदम 89

वचसा चररतां विादम शम्भोर् -


अहम् -उद्योग दवधासु ते(अ)प्रसक्तः
मिसाकृदतम् -ईवरस्य सेवे
दशरसा चैव सिादशवां िमादम 90

आद्या(अ)दवद्या हृि् -गता दिगयतासीत्-


दवद्या हृद्या हृि् -गता त्वत्-प्रसािात्
सेवे दित्यां श्री-करां त्वत्-पिाब्जां
भावे मु क्तेर्-भाजिां राज-मौले 91

िू रीकृतादि िु ररतादि िु रक्शरादि


िौर् -भाग्य-िु ःख-िु रहङ्कृदत-िु र्-वचाां दस
सारां त्विीर् चररतां दितराां दपबन्तां
गौरीश माम् -इह समु िर सत्-किाक्शै ः 92

सोम कला-धर-मौलौ
कोमल घि-कन्धरे महा-महदस
स्वादमदि दगररजा िाथे
मामक हृिर्ां दिरन्तरां रमताम् 93

सा रसिा ते िर्िे
तावेव करौ स एव कृत-कृत्यः
र्ा र्े र्ौ र्ो भगं
वितीक्शे ते सिाचयतः स्मरदत 94
अदत मृ िुलौ मम चरिौ-
अदत कद्िां ते मिो भवािीश
इदत दवदचदकत्साां सन्त्यज
दशव कथम् -आसीि् -दगरौ तथा प्रवेशः 95

धैर्ान्कुशे ि दिभृ तां


रभसाि् -आकृय भल्बक्त-शृन्खलर्ा
पुर-हर चरिालािे
हृिर्-मिे भां बधाि दचि् -र्न्त्रै ः 96

प्रचरत्यदभतः प्रगल्भ-वृत्त्या
मिवाि् -एश मिः-करी गरीर्ाि्
पररगृह्य िर्ेि भल्बक्त-रज्ज्वा
परम स्थािु-पिां दृढां िर्ामुम् 97

सवाय लन्कार-र्ुक्ताां सरल-पि-र्ुताां साधु-वृत्ताां सुविां


सल्बद्भः-सम्स्स्तूर्-मािाां सरस गुि-र्ुताां लल्बक्शताां लक्शिाढ्ाम्
उद्यि् -भूशा-दवशेशाम् -उपगत-दविर्ाां द्योत-मािाथय -रे खाां
कल्यािीां िे व गौरी-दप्रर् मम कदवता-कन्यकाां त्वां गृहाि 98

इिां ते र्ुक्तां वा परम-दशव कारुण्य जलधे


गतौ दतर्यग्-रूपां तव पि-दशरो-िशय ि-दधर्ा
हरर-ब्रह्मािौ तौ दिदव भु दव चरन्तौ श्रम-र्ुतौ
कथां शम्भो स्वादमि् कथर् मम वेद्योदस पुरतः 99

स्तोिे िालम् -अहां प्रवल्बि ि मृ शा िे वा दवररिािर्ः


स्तु त्यािाां गििा-प्रसन्ग-समर्े त्वाम् -अग्रगण्यां दविु ः
माहात्म्याग्र-दवचारि-प्रकरिे धािा-तुशस्तोमवि् -
धूतास्-त्वाां दविु र्-उत्तमोत्तम फलां शम्भो भवत्-सेवकाः 100

You might also like